mahAgaNapati AvaraNa pUjA kramaH

॥ श्री महागणपति आवरण पूजा क्रमः ॥

 

पीठपूजा

 

ॐ श्रीं ह्रीं क्लीं ऋं धर्माय नमः ।

ॐ श्रीं ह्रीं क्लीं ॠं ज्ञानाय नमः ।

ॐ श्रीं ह्रीं क्लीं ऌं वैराग्याय नमः ।

ॐ श्रीं ह्रीं क्लीं ॡं ऐश्वर्याय नमः ।

ॐ श्रीं ह्रीं क्लीं ॠं अधर्माय नमः ।

ॐ श्रीं ह्रीं क्लीं ॠं अज्ञानाय नमः ।

ॐ श्रीं ह्रीं क्लीं ऌं अवैराग्याय नमः ।

ॐ श्रीं ह्रीं क्लीं ॡं अनैश्वर्याय नमः ।

 

ॐ श्रीं ह्रीं क्लीं तीव्रायै नमः ।

ॐ श्रीं ह्रीं क्लीं ज्वालिन्यै नमः ।

ॐ श्रीं ह्रीं क्लीं नन्दायै नमः ।

ॐ श्रीं ह्रीं क्लीं भोगदायै नमः ।

ॐ श्रीं ह्रीं क्लीं कामरूपिण्यै नमः ।

ॐ श्रीं ह्रीं क्लीं उग्रायै नमः ।

ॐ श्रीं ह्रीं क्लीं तेजोवत्यै नमः ।

ॐ श्रीं ह्रीं क्लीं सत्यायै नमः ।

ॐ श्रीं ह्रीं क्लीं विघ्ननाशिन्यै नमः ।

 

ॐ श्रीं ह्रीं क्लीं सर्वशक्तिकमलासनायै नमः । 

 

श्री महागणपति मातृका न्यासः

 

ध्यानम्

 

तरुणादित्यसङ्काशाः गजवक्त्रास्त्रिलोचनाः ।

पाशाङ्कुशवराभीतिकराः शक्तिसमन्विताः ॥

तास्तु सिन्दूरवर्णाभाः सर्वालङ्कार भूषिताः ।

एकहस्तधृताम्भोजा इतरालिङ्गितप्रियाः ॥

 

वामोर्ध्व करमारभ्य वामाधः करपर्यन्तं गणेशानां पाशादि ध्यात्वा ।

शक्तीनां तु वामकरे कमलं दक्षिणे च प्रियाश्लेष इति ध्यात्वा ।

 

ॐ श्रीं ह्रीं क्लीं अं विघ्नेश्वराय श्रियै नमः – शिरसि ।

ॐ श्रीं ह्रीं क्लीं आं विघ्नराजाय ह्रियै नमः – मुखवृते ।

ॐ श्रीं ह्रीं क्लीं इं विनायकाय तुष्ट्यै नमः – दक्षनेत्रे ।

ॐ श्रीं ह्रीं क्लीं ईं शिवोत्तमाय शान्त्यै नमः – वामनेत्रे ।

ॐ श्रीं ह्रीं क्लीं उं विघ्नकृते पुष्ट्यै नमः – दक्षकर्णे ।

ॐ श्रीं ह्रीं क्लीं ऊं विघ्नहत्रे सरस्वत्यै नमः – वामकर्णे ।

ॐ श्रीं ह्रीं क्लीं ऋं विघ्नराजाय रत्यै नमः – दक्षनासापुटे ।

ॐ श्रीं ह्रीं क्लीं ॠं गणनाथाय मेघायै नमः – वामनासापुटे ।

ॐ श्रीं ह्रीं क्लीं ऌं एकदन्ताय कान्त्यै नमः – दक्षकपोले ।

ॐ श्रीं ह्रीं क्लीं ॡं द्विदन्ताय कामिन्यै नमः – वामकपोले ।

ॐ श्रीं ह्रीं क्लीं एं गजवक्त्राय मोहिन्यै नमः – ऊर्ध्वोष्ठे ।

ॐ श्रीं ह्रीं क्लीं ऐं निरञ्जनाय जटायै नमः – अधरोष्ठे ।

ॐ श्रीं ह्रीं क्लीं ओं कपर्दिने तीव्रायै नमः – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं क्लीं औं दीर्घवक्त्राय ज्वालिन्यै नमः – अधोदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं क्लीं अं शङ्कुकर्णाय नन्दायै नमः – जिह्वाग्रे ।

ॐ श्रीं ह्रीं क्लीं अः वृषध्वजाय सुरसायै नमः – कण्ठे ।

ॐ श्रीं ह्रीं क्लीं कं गणानाथाय कामरूपिण्यै नमः – दक्षबाहुमूले ।

ॐ श्रीं ह्रीं क्लीं खं गजेन्द्राय सुभ्रुवे नमः – दक्षकूर्परे ।

ॐ श्रीं ह्रीं क्लीं गं शूर्पकर्णाय जयिन्यै नमः – दक्षमणिबन्धे ।

ॐ श्रीं ह्रीं क्लीं घं त्रिनेत्राय सत्यायै नमः नमः – दक्षकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं क्लीं ङं लम्बोदराय विघ्नेश्यै नमः – दक्षकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं क्लीं चं महानादाय सुरूपिण्यै नमः – वामबाहुमूले ।

ॐ श्रीं ह्रीं क्लीं छं चतुर्मूर्तये कामदायै नमः – वामकूर्परे ।

ॐ श्रीं ह्रीं क्लीं जं सदाशिवाय मदविह्वलायै नमः – वाममणिबन्धे ।

ॐ श्रीं ह्रीं क्लीं झं आमोदाय विकटायै नमः – वामकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं क्लीं ञं दुर्मुखाय धूम्रायै नमः – वामकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं क्लीं टं सुमुखाय भूत्यै नमः – दक्षोरुमूले ।

ॐ श्रीं ह्रीं क्लीं ठं प्रमोदाय भूम्यै नमः – दक्षजानुनी ।

ॐ श्रीं ह्रीं क्लीं डं एकपादाय सत्यै नमः – दक्षगुल्फे ।

ॐ श्रीं ह्रीं क्लीं ढं द्विजिह्वाय रमायै नमः – दक्षपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं क्लीं णं शूराय मानुष्यै नमः – दक्षपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं क्लीं तं वीराय मकरध्वजायै नमः – वामोरुमूले ।

ॐ श्रीं ह्रीं क्लीं थं षण्मुखाय विकर्णाय नमः – वामजानुनी ।

ॐ श्रीं ह्रीं क्लीं दं वरदाय भ्रुकुट्यै नमः – वामगुल्फे ।

ॐ श्रीं ह्रीं क्लीं धं वामदेवाय लज्जायै नमः – वामपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं क्लीं नं वक्रतुण्डाय दीर्घघोणाय नमः – वामपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं क्लीं पं द्विरण्डाय धनुर्धराय नमः – दक्षपार्श्वे ।

ॐ श्रीं ह्रीं क्लीं फं सेनान्यै यामिन्यै नमः – वामपार्श्वे ।

ॐ श्रीं ह्रीं क्लीं बं ग्रामण्यै रात्र्यै नमः – पृष्ठे ।

ॐ श्रीं ह्रीं क्लीं भं मत्ताय चन्द्रिकायै नमः – नाभौ ।

ॐ श्रीं ह्रीं क्लीं मं विमत्ताय शशिप्रभायै नमः – जठरे ।

ॐ श्रीं ह्रीं क्लीं यं मत्तवाहनाय लोलायै नमः – हृदये ।

ॐ श्रीं ह्रीं क्लीं रं जटिने चपलाक्षिण्यै नमः – दक्षकक्षे ।

ॐ श्रीं ह्रीं क्लीं लं मुण्डिने ऋद्ध्यै नमः – गलपृष्ठे ।

ॐ श्रीं ह्रीं क्लीं वं खड्गिने दुर्भगायै नमः – वामकक्षे ।

ॐ श्रीं ह्रीं क्लीं शं वरेण्याय सुभगायै नमः – हृदयादिदक्षकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं क्लीं षं वृषकेतवे शिवायै नमः – हृदयादिवामकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं क्लीं सं भक्षप्रियाय दुर्गायै नमः – हृदयादिदक्षपादाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं क्लीं हं मेघनादाय कालिकायै नमः – हृदयादिवामपादाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं क्लीं ळं गणपाय कालजिह्वायै नमः – कट्यादिपादाङ्गुल्यन्तं ।

ॐ श्रीं ह्रीं क्लीं क्षं गणेशाय विघ्नहारिण्यै नमः – कट्यादिब्रह्मरन्ध्रान्तं ।

 

श्रीमहागणपति ध्यानम्

 

बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पला

व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्कराम्भोरुहः ।

ध्येयोवल्लभयासपद्मकरया श्लिष्टोज्वलद्भूषया

विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नेश इष्टार्थदः ॥

 

श्रीसिद्धलक्ष्मी ध्यानम्

 

मुक्ताभ्यां दिव्यवस्त्रां मृगमदतिलकां फुल्ल कल्हारमालां

केयूरैमेखलाद्यैर्नवमणिखचितैर्भूषणैर्भासमानाम् ।

कर्मूरामोदवक्त्रां अपरिमितकृपापूर्ण नेत्राराविन्दां

श्री लक्ष्मीं पद्महस्तां जितपति हृदयां विश्वभूत्यै नमामि ॥

 

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपतिं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति सन्निरुद्धो भव । सनिरुद्ध मुद्रां प्रदर्श्य ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ॐ जय जय जगन्नाथ यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । आसनं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । पादयोः पाद्यं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । मुखे आचमनीयं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । वस्त्राणि कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । आभरणनि कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । धूपं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । दीपं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । नैवेद्यं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । अमृतपानीयं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परे देव परामृत रुचि प्रिय ।

अनुज्ञां गणपतिं देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

ॐ श्रीं ह्रीं क्लीं ॐ ग्लां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ श्रीं ह्रीं क्लीं श्रीं ग्लीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ श्रीं ह्रीं क्लीं ह्रीं ग्लूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः॥

ॐ श्रीं ह्रीं क्लीं क्लीं ग्लैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं ग्लौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः॥

ॐ श्रीं ह्रीं क्लीं गं ग्लः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥

 

लयाङ्ग तर्पणम्

 

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

गुरुमण्डलार्चनम्

 

कुल गुरु क्रमः

ॐ श्रीं ह्रीं क्लीं गणेश्वर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं गणक्रीड सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विकट सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विघ्ननायक सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं दुर्मुख सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं सुमुख सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं बुद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विघ्नराज सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं गणाधिप सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

विद्यावतार गुरु क्रमः

ॐ श्रीं ह्रीं क्लीं सुरानन्द सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं प्रमोद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं हेरम्ब सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं महोत्कट सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं शङ्कर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं लम्बकर्ण सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं मेघनाद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं महाबल सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं गणञ्जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओघत्रय पूजा

 

दिव्यौघः

ॐ श्रीं ह्रीं क्लीं विनायक सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं कवीश्वर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विरूपाक्ष सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विश्व सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ब्रह्मण्य सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं निधीश सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

सिद्धौघः

ॐ श्रीं ह्रीं क्लीं गजाधिराज सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं वरप्रद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

मानवौघः

ॐ श्रीं ह्रीं क्लीं विजय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं दुर्जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं दुःखारि सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं सुखावह सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं परमात्म सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं सर्वभूतात्म सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं महानन्द सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं फालचन्द्र सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं सद्योजात सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं बुद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं शूरसिद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं गुरुपङ्क्तिप्रपूजनम् ॥

 

प्रथमावरणम्

 

त्रयस्त्रषडस्त्रयोरन्तराले प्रागादि दिक्षु क्रमेण

 

ॐ श्रीं ह्रीं क्लीं श्री श्रीपतिभ्यां नमः । श्री श्रीपती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं गिरिजा गिरिजापतिभ्यां नमः । गिरिजा गिरिजापति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं रति रतिपतिभ्यां नमः । रति रतिपति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं मही महीपतिभ्यां नमः । मही महीपति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

द्वितीयावरणम्

 

षडस्रे देवाग्रकोणमारभ्य प्रादक्षिण्येन तद्दक्षवामपार्श्वयोश्च क्रमेण यजेत्

 

ॐ श्रीं ह्रीं क्लीं ऋद्ध्यामोदाय नमः । ऋद्धि आमोद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं समृद्ध्याप्रमोदाय नमः । समृद्धि प्रमोद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं कान्त्यासुमुखाय नमः । कान्ति सुमुख श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं मदनावत्यादुर्मुखाय नमः । मदनावती दुर्मुख श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं मदद्रवाऽविघ्नाय नमः । मदद्रवाऽविघ्न श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं द्राविण्याविघ्नकर्त्रे नमः । द्राविणी विघ्नकर्तृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं वसुन्धरा शङ्खनिधये नमः । वसुन्धरा शङ्खनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं वसुमत्यापद्मनिधये नमः । वसुमती पद्मनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तृतीयावरणम्

 

षडस्रसन्धिषट्के प्राग्वत् क्रमेण यजेत्

 

ॐ श्रीं ह्रीं क्लीं ॐ ग्लां हृदयाय नमः । हृदय शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ श्रीं ह्रीं क्लीं श्रीं ग्लीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ श्रीं ह्रीं क्लीं ह्रीं ग्लूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः॥

ॐ श्रीं ह्रीं क्लीं क्लीं ग्लैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं ग्लौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः॥

ॐ श्रीं ह्रीं क्लीं गं ग्लः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥

 

ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तुरीयावरणम्

 

अष्टदले पश्चिमादिदिक्षु वायव्यादिविदिक्षु च प्रादक्षिण्य क्रमेण यजेत्

 

ॐ श्रीं ह्रीं क्लीं आं ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ईं माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ऊं कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ॠं वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ॡं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ऐं इन्द्राण्यै नमः । इन्द्राणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं औं चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं अः महालक्ष्म्यै नमः । महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चमावरणम्

 

चतुरस्रस्य रेखायां प्रागाद्यासु अष्टसु दिक्षु क्रमेण यजेत्

 

 श्रीं ह्रीं क्लीं लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं क्षां निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं हां ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वायव्यात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *