shrI mahAgaNapati mUlamantra japa kramaH

॥ श्री महागणपति महामन्त्र जप क्रमः ॥

 

अस्य श्री महागणपति महामन्त्रस्य गणक ऋषिः ।

निचृद् गायत्रि चन्दः । श्री महा गणपतिर्देवता ॥
ग्लौं बीजं । स्वाहा शक्तिः । गणपतये कीलकं ॥


श्री महागणपति महामन्त्र प्रसाद सिद्ध्यर्थे जपे विनियोगः॥ (मूलेन त्रिः व्यापकं कुर्यात् )

 

करन्यासः

 

ग्लां अङ्गुष्टाभ्यां नमः।
ग्लीं तर्जनीभ्यां नमः।
ग्लूं मध्यमाभ्यां नमः।
ग्लैं अनामिकाभ्यां नमः।
ग्लौं कनिष्टिकाभ्यां नमः।
ग्लः करतलकरपृष्टाभ्यां नमः।

 

अङ्गन्यासः

 

ग्लां हृदयाय नमः।
ग्लीं शिरसे स्वाहा।
ग्लूं शिखायै वषट्।
ग्लैं कवचाय हुं।
ग्लौं नेत्रत्रयाय वौषट्।
ग्लः अस्त्राय फट्।

 

ॐ भूर्भुवस्सुवरों इति दिग्बन्धः॥

 

ध्यानम्

 

बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्कराम्भोरुहः।
ध्येयोवल्लभयासपद्मकरयाऽश्लिष्टोज्वलद्भूषया
विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नेश इष्टार्थदः॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचार पूजां कल्पयामि ।

 

मूलमन्त्रः ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ॥ (108 वारं)

 

अङ्गन्यासः

 

ग्लां हृदयाय नमः।
ग्लीं शिरसे स्वाहा।
ग्लूं शिखायै वषट्।
ग्लैं कवचाय हुं।
ग्लौं नेत्रत्रयाय वौषट्।
ग्लः अस्त्राय फट्।

 

ॐ भूर्भुवस्सुवरों इति दिग्विमोकः॥

 

ध्यानम्

 

बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल

व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्कराम्भोरुहः।
ध्येयोवल्लभयासपद्मकरयाऽश्लिष्टोज्वलद्भूषया

विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नेश इष्टार्थदः॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचार पूजां कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *