shrI mahAgaNapati mUlamantra trishati nAmAvaliH

॥ श्रीमहागणपति मूलमन्त्र त्रिशति नामावलिः ॥

 

ध्यानम्

 

बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल

व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्कराम्भोरुहः।
ध्येयोवल्लभयासपद्मकरयाऽश्लिष्टोज्वलद्भूषया

विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नेश इष्टार्थदः॥

 

ओं ओंकारगणपतये नमः ।

ओं ओंकारप्रणवरूपाय नमः ।

ओं ओंकारमूर्तये नमः ।

ओं ओंकाराय नमः ।

ओं ओंकारमन्त्राय नमः ।

ओं ओंकारबिन्दुरूपाय नमः ।

ओं ओंकाररूपाय नमः ।

ओं ओंकारनादाय नमः ।

ओं ओंकारमयाय नमः ।

ओं ओंकारमूलाधारवासाय नमः । (10)

ओं श्रीं श्रीङ्कारगणपतये नमः ।

ओं श्रीं श्रीङ्कारवल्लभाय नमः ।

ओं श्रीं श्रीङ्काराय नमः ।

ओं श्रीं श्रींलक्ष्म्यै नमः ।

ओं श्रीं श्रींमहागणेशाय नमः ।

ओं श्रीं श्रींवल्लभाय नमः ।

ओं श्रीं श्रींगणेशाय नमः ।

ओं श्रीं श्रींवीरगणेशाय नमः ।

ओं श्रीं श्रींवीरलक्ष्म्यै नमः ।

ओं श्रीं श्रींधैर्यगणेशाय नमः । (20)

ओं श्रीं श्रींवीरपुरेन्द्राय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार गणेशाय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार मयाय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार सिंहाय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार बालाय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार पीठाय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार रूपाय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार वर्णाय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार कलाय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार लयाय नमः । (30)

ओं श्रीं ह्रीं ह्रीङ्कार वरदाय नमः ।

ओं श्रीं ह्रीं ह्रीङ्कार फलदाय नमः ।

ओं श्रीं ह्रीं क्लीं क्लीङ्कार गणेशाय नमः ।

ओं श्रीं ह्रीं क्लीं क्लीङ्कार मन्मथाय नमः ।

ओं श्रीं ह्रीं क्लीं क्लीङ्काराय नमः ।

ओं श्रीं ह्रीं क्लीं क्लीं मूलाधाराय नमः ।

ओं श्रीं ह्रीं क्लीं क्लींवासाय नमः ।

ओं श्रीं ह्रीं क्लीं क्लीङ्कार मोहनाय नमः ।

ओं श्रीं ह्रीं क्लीं क्लीङ्कारोन्नतरूपाय नमः ।

ओं श्रीं ह्रीं क्लीं क्लीङ्कार वश्याय नमः । (40) 

ओं श्रीं ह्रीं क्लीं क्लीङ्कार नाथाय नमः ।

ओं श्रीं ह्रीं क्लीं क्लीङ्कार हेरम्बाय नमः । 

ओं श्रीं ह्रीं क्लीं क्लीङ्काररूपाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौंगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौङ्कार बीजाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौङ्काराक्षराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौङ्कार बिन्दुमध्यगाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौङ्कारवासाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणनाथाय नमः । (50) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणाधिपाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणाध्यक्षाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगगनाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगङ्गाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगमनाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगानविद्याप्रदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंघण्टानादप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगकाराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये नमः । (60)

ओं श्रीं ह्रीं क्लीं ग्लौं गं गजमुखाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गजहस्ताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गजरूपाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गजारूढाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गजाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणेश्वराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गन्धहस्ताय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं गर्जिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गताय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं गंवाहाय नमः । (70) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं णकारगणपतये नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं णलाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं णलिङ्गाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं णलप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं णलेशाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं णलकोमलाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं णकरीशाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं णकरिकाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं णणणङ्काय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं णणीशाय नमः । (80)

ओं श्रीं ह्रीं क्लीं ग्लौं गं णणीणप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं परब्रह्माय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं परहन्त्रे नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं परमूर्तये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं पराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं परमात्मने नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं परानन्दाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं परमेष्ठिने नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं परात्पराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं पद्माक्षाय नमः । (90)

ओं श्रीं ह्रीं क्लीं ग्लौं गं पद्मालयापतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं पराक्रमिणे नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वगणपतये नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वगम्याय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं तर्कवेत्रे नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वविदे नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वरहिताय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं तमोहिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वज्ञानाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं तरुणाय नमः । (100) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं तरणिभृङ्गाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं तरणिप्रभाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञगणपतये नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञकाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यशस्विने नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञकृते नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यमभीतिनिवर्तकाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यमहृतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञफलप्रदाय नमः । (110)

ओं श्रीं ह्रीं क्लीं ग्लौं गं यमाधाराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यमप्रदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यथेष्टवरप्रदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वरगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वरदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वसुधापतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रोद्भवभयसंहर्त्रे नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वल्लभा-रमणीशाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वक्षस्थल-मणिभ्राजिने नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रधारिणे नमः । (120)

ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्याय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वकाररूपाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वशिने नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वरप्रदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रजगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रजकाराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रमानाथाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नाभरणभूषिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रहस्यज्ञाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं रसाधाराय नमः । (130) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं रथस्थाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रथावासाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रञ्जितप्रदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रविकोटिप्रकाशाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रम्याय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वरदवल्लभाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं वकाराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वरुणप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रधराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वरदवरदाय नमः । (140) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं वन्दिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्यकराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वदनप्रियाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं वसवे नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वसुप्रियाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं वरदप्रियाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं रविगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नकिरीटाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नमोहनाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नभूषणाय नमः । (150)

ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नकराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नमन्त्रपाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रसाचलाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रसातलाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नकङ्कणाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रवोधीशाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रवापानाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नासनाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं दकाररूपाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं दमनाय नमः । (160)

ओं श्रीं ह्रीं क्लीं ग्लौं गं दण्डकारिणे नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं दयातमिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं दैत्यगमनाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं दण्डनीत्यादि विज्ञात्रे नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं दयावहाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं दक्षध्वंसनकराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं दक्षाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं दतकाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं दमोजघ्नाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्ववश्यगणपतये नमः । (170)

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वात्मने नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वज्ञाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वसौख्यप्रदायिने नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वदुःखघ्ने नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वरोगहृते नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वजनप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वशास्त्रकलापधराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वदुःखविनाशकाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वदुष्टप्रशमनाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं जयगणपतये नमः । (180) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं जनार्दनाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं जपाराध्याय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं जगन्मान्याय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं जयावहाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं जनपालाय नपः

ओं श्रीं ह्रीं क्लीं ग्लौं गं जगत्सृष्टये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं जप्याय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं जनलोचनाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं जगतीपालाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं जयन्ताय नमः । (190) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं नटनगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नद्याय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नदीशगम्भीराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नतभूदेवाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नष्टद्रव्यप्रदायकाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नयज्ञाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नमितारये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नन्दाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नटविद्याविशारदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नवत्यानां सन्त्रात्रे नमः । (200)

ओं श्रीं ह्रीं क्लीं ग्लौं गं नवाम्बरविधारणाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघडम्बरगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघवाहनाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेरुवासाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेरुनिलयाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघवर्णाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघनादाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघडम्बराय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघगर्जिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघरूपाय नमः । (210) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघघोषाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघवाहनाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्यगणपतये नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रेश्वराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वरप्रदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रदन्ताय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्यप्रदाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्याय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वशिने नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वटुकेशाय नमः । (220) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं वराभयाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वसुमते नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं वटवे नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं शरगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं शर्मधाम्ने नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं शरणाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं शर्मवद्वसुघनाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं शरधाराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं शशिधराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं शतक्रतुवरप्रदाय नमः । (230)

ओं श्रीं ह्रीं क्लीं ग्लौं गं शतानन्दादिसेव्याय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं शमितदेवाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं शराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं शशिनाथाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं महाभयविनाशनाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं महेश्वरप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मत्तदण्डकराय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं महाकीर्तये नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं महाभुजाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं महोन्नतये नमः । (240) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं महोत्साहाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं महामायाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं महामदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं महाकोपाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नागगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नागाधीशाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नायकाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नाशितारातये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नामस्मरणपापघ्ने नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नाथाय नमः । (250)

ओं श्रीं ह्रीं क्लीं ग्लौं गं नाभिपदार्थपद्मभुवे नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नागराजवल्लभप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नाट्यविद्याविशारदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नाट्यप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं नाट्यनाथाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं यवनगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यमनिषूदनाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं यमवीजिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्वने नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञपतये नमः । (260) 

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञनाशनाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञवाहाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञाङ्गाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञसखाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञरूपाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञवन्दिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं यतिरक्षकाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं यतिपूजिताय नमः । (270)

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वामिगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वर्णवरदाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वर्णाकर्षणाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वाश्रयाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वस्तिकृते नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वस्तिकाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वर्णकक्षाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वर्णताटङ्क-भूषणाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वाहासभाजिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वरशास्त्र-स्वरूपकृते नमः । (280)

ओं श्रीं ह्रीं क्लीं ग्लौं गं हादिविद्याय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हादिरूपाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिहरप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिण्यादिपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हाहाहूहूगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिगणपतये नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हाटकप्रियाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हतगजाधिपाय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं हयाश्रयाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हंसप्रियाय नमः । (290)

ओं श्रीं ह्रीं क्लीं ग्लौं गं हंसाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हंसपूजिताय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं हनुमत्सेविताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हकाररूपाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिस्तुताय नमः । 

ओं श्रीं ह्रीं क्लीं ग्लौं गं हराङ्कवास्तव्याय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिनीलप्रभाय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिद्राबिम्बपूजिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिहयमुखदेवता-सर्वेष्टसिद्धिताय नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं मूलमन्त्रगणपतये नमः । (300)

Leave a Reply

Your email address will not be published. Required fields are marked *