shrI sUrya vidhAnam

 

॥ श्री सूर्य ग्रह महामन्त्र जप क्रमः ॥

[toggle]

अस्य श्री सूर्यग्रह महामन्त्रस्य हिरण्यस्तूप ऋषिः (शिरसि)।

त्रिष्टुप् छन्दः (मुखे)। श्री सविता देवता (हृदये)।

 

सूर्य ग्रह प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

 

करन्यासः

 

सूर्याय अङ्गुष्ठाभ्यां नमः ।

तेजोमूर्तये तर्जनीभ्यां नमः ।

वरदाय मध्यमाभ्यां नमः ।

हंसाय अनामिकाभ्यां नमः ।

शान्ताय कनिष्ठिकाभ्यां नमः ।

कर्मसाक्षिणे करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

सूर्याय हृदयाय नमः ।

तेजोमूर्तये शिरसे स्वाहा ।

वरदाय शिखायै वषट् ।

हंसाय कवचाय हुं ।

शान्ताय नेत्रत्रयाय वौषट् ।

कर्मसाक्षिणे अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

 

ध्यानम्

 

द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।

ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥

 

प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।

सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने नैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

वेद मन्त्रः

 

ॐ आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑च । हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒भुव॑ना वि॒पश्यन्॑ ॥ अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुम्᳚ ॥ येषा॒मीशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म् । निष्क्री॑तो॒ऽयं य॒ज्ञियं॑ भा॒गमे॑षु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥

 

तान्त्रिक मन्त्रः

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा ।

ॐ ह्रां ह्रीं ह्रौं सः सूर्याय नमः ।

 

सूर्य गायत्रि मन्त्रः

 

ॐ भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् ।

ॐ अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नो सूर्य प्रचोदयात् ।

 

अङ्गन्यासः

 

सूर्याय हृदयाय नमः ।

तेजोमूर्तये शिरसे स्वाहा ।

वरदाय शिखायै वषट् ।

हंसाय कवचाय हुं ।

शान्ताय नेत्रत्रयाय वौषट् ।

कर्मसाक्षिणे अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्विमोकः ।

 

ध्यानम्

 

द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।

ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥

 

प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।

सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने नैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

॥ श्री सूर्य ग्रह आवरण पूजा क्रमः ॥

[toggle]

पीठपूजा

 

ॐ प्रभूताय नमः ।

ॐ विमलाय नमः ।

ॐ साराय नमः ।

ॐ समाराध्याय नमः ।

ॐ परमसुखाय नमः ।

ॐ अं अनन्ताय नमः ।

ॐ पृं पृथिव्यै नमः ।

ॐ अं अमृतसागराय नमः ।

ॐ रं रत्नद्वीपाय नमः ।

ॐ हें हेमगिरये नमः ।

ॐ नं नन्दनोद्यानाय नमः ।

ॐ कं कल्पवृक्षेभ्यो नमः ।

ॐ मं मणिभूषितभूतलाय नमः ।

ॐ सं सूर्यमण्डलाय नमः ।

ॐ वं वह्निमण्डलाय नमः ।

ॐ सं सोममण्डलाय नमः ।

 

ॐ रां दीप्तायै नमः ।

ॐ रीं सूक्ष्मायै नमः ।

ॐ रूं जयायै नमः ।

ॐ रें भद्रायै नमः ।

ॐ रैं विभूत्यै नमः ।

ॐ रों विमलायै नमः ।

ॐ रौं अमोघायै नमः ।

ॐ रं विद्युतायै नमः ।

ॐ रः सर्वतोमुख्यै नमः ।

 

ॐ ब्रह्मविष्णुशिवात्मकाय सौराय योगपीठात्मने नमः ।

 

श्री सूर्य ग्रह ध्यानम्

 

द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।

ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥

प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।

सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥

 

श्री सूर्य ग्रह आवाहनम्

 

भगवान् सूर्यग्रहं रक्तवर्णं रक्तगन्धं रक्तपुष्पं रक्तमाल्याम्बरधरं रक्त-छत्र-ध्वज-पताकोपशोभितम् दिव्यरथ-समारूढं मेरुं प्रदक्षिणीकुर्वाणं प्राङ्मुखं पद्मासनस्थं द्विभुजं सप्ताश्व सप्तरज्जुं कलिङ्ग-देशाधिपं काश्यप-गोत्रं प्रभव-संवत्सरं माघशुक्ल-सप्तम्यां कृत्तिका नक्षत्रे जातं सिंह-राश्याधिपं भानुवार-प्रयुक्तं किरीटिनं सुखासीनं पत्नी-पुत्र-परिवारसमेतं ग्रहमण्डलप्रविष्टम् अस्मिन् अधिकरणमध्ये वर्तुलाकारमण्डले भूर्भुवस्वः सूर्यग्रहमावाहयामि ।

 

सूर्यग्रहस्य दक्षिणदिग्भागे सूर्यग्रहस्य अधिदेवता श्री अग्निं आवाहयामि ।

सूर्यग्रहस्य उत्तरदिग्भागे सूर्यग्रहस्य प्रत्यधिदेवता श्री रुद्रं आवाहयामि ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । अधिदेवताप्रत्यधिदेवता सहिताय सूर्यग्रहं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं सन्निरुद्ध भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रह श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ॐ जय जय जगन्नाथ यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । आसनं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । पादयोः पाद्यं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । मुखे आचमनीयं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । वस्त्राणि कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । आभरणानि कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । धूपं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । दीपं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । नैवेद्यं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । अमृतपानीयं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ सन्विन्मये परे देवा परामृत रुचि प्रिय ।

अनुज्ञां सूर्यग्रहं देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

सत्यतेजः हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ब्रह्मतेजः शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

विष्णुतेजः शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

रुद्रतेजः कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

अग्नितेजः नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

सर्वतेजः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणम्

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

प्रथमावरणम्

 

सत्यतेजः हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ब्रह्मतेजः शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

विष्णुतेजः शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

रुद्रतेजः कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

अग्नितेजः नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

सर्वतेजः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

द्वितीयावरणम्

 

ॐ श्रियै नमः । श्री श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ लक्ष्म्यै नमः। लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ धृत्यै नमः । धृती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शान्त्यै नमः । शान्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्षान्त्यै नमः । क्षान्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हंसाय नमः । हंस श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ मेधायै नमः । मेधा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ विश्वायै नमः । विश्वा श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥(योनि मुद्रया प्रणमेत् ।)

 

तृतीयावरणम्

 

ॐ खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ धनुषे नमः । धनुः श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शराय नमः । शरः श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ भृषण्डाय नमः । भृषण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ परिकाय नमः । परिक श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

तुरीयावरणम्

 

ॐ कान्त्यै नमः । कान्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रियै नमः । श्री श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हृष्टाय नमः । हृष्ट श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सन्नत्ताय नमः । सन्नत्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ उत्कृष्टाय नमः । उत्कृष्ट श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऋद्ध्यै नमः । ऋद्धी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

पञ्चमावरणम्

 

ॐ इन्दुभोगाय नमः । इन्दुभोग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सौम्याय नमः । सौम्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पद्मिन्यै नमः । पद्मिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हरिण्यै नमः । हरिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शङ्खाय नमः । शङ्ख श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हराय नमः । हर श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

षष्ठावरणम्

 

ॐ हयाय नमः । हय श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ देवाय नमः । देव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हराय नमः । हर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पञ्चवत्राय नमः । पञ्चवक्त्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ महारुद्राय नमः । महारुद्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पर्वताय नमः । पर्वत श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥

 

अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

सप्तमावरणम्

 

ॐ आं ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ईं माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऊं कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ॠं वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ॡं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं माहेन्द्र्यै नमः । माहेन्द्री श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ औं चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अः महालक्ष्म्यै नमः । महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥

 

अनेन सप्तमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

अष्टमावरणम्

 

ॐ लं इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रं अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ टं यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्षं नि‌र्ऋतये नमः । नि‌र्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वं वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यं वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कुं कुबेराय नमः । कुबेर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥

 

अनेन अष्टमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

नवमावरणम्

 

ॐ वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥

 

अनेन नवमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने नैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

॥ श्री सूर्य ग्रह अष्टोत्तरशतनाम स्तोत्रम् ॥

[toggle]

ओं अरुणाय शरण्याय करुणारससिन्धवे ।
असमानबलायाऽर्तरक्षकाय नमो नमः ॥ 1 ॥

 

आदित्यायाऽदिभूताय अखिलागमवेदिने ।
अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ 2 ॥

 

इनाय विश्वरूपाय इज्यायैन्द्राय भानवे ।
इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ 3 ॥

 

ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।
वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ 4 ॥

 

उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।
उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ 5 ॥

 

ऊर्जस्वलाय वीराय निर्जराय जयाय च ।
ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ 6 ॥

 

ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च ।
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ 7 ॥

 

ॠकारमातृकावर्णरूपायोज्ज्वलतेजसे ।
ॠक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ 8 ॥

 

लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च ।
कनत्कनकभूषाय खद्योताय नमो नमः ॥ 9 ॥

 

लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे ।
अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ 10 ॥

 

एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे ।
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ 11 ॥

 

ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।
दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ 12 ॥

 

ओजस्कराय जयिने जगदानन्दहेतवे ।
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ 13 ॥

 

औन्नत्यपदसञ्चाररथस्थायात्मरूपिणे ।
कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ 14 ॥

 

अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे ।
अच्युताय सुरेशाय परस्मैज्योतिषे नमः ॥ 15 ॥

 

अहस्कराय रवये हरये परमात्मने ।
तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥ 16 ॥

 

ओं नमो भास्करायाऽदिमध्यान्तरहिताय च ।
सौख्यप्रदाय सकलजगताम्पतये नमः ॥ 17 ॥

 

नमः सूर्याय कवये नमो नारायणाय च ।
नमो नमः परेशाय तेजोरूपाय ते नमः ॥ 18 ॥

 

ओं श्रीं हिरण्यगर्भाय ओं ह्रीं सम्पत्कराय च ।
ओं ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ 19 ॥

 

श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।
निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ 20 ॥

 

॥ इति श्री सूर्य ग्रह अष्टोत्तरशतनाम स्तोत्रं संपूर्णम् ॥

[/toggle]

॥ श्री सूर्य ग्रह अष्टोत्तरशत नामावलिः ॥

[toggle]

ध्यानम् 

 

द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।

ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥

 

प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।

सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने नैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

ॐ अरुणाय नमः ।

ॐ शरण्याय नमः ।

ॐ करुणारससिन्धवे नमः ।

ॐ अस्मानबलाय नमः ।

ॐ आर्तरक्षकाय नमः ।

ॐ आदित्याय नमः ।

ॐ आदिभूताय नमः ।

ॐ अखिलागमवेदिने नमः ।

ॐ अच्युताय नमः ।

ॐ अखिलज्ञाय नमः । (10)

 

ॐ अनन्ताय नमः ।

ॐ इनाय नमः ।

ॐ विश्वरूपाय नमः ।

ॐ इज्याय नमः ।

ॐ इन्द्राय नमः ।

ॐ भानवे नमः ।

ॐ इन्दिरामन्दिराप्ताय नमः ।

ॐ वन्दनीयाय नमः ।

ॐ ईशाय नमः ।

ॐ सुप्रसन्नाय नमः । (20)

 

ॐ सुशीलाय नमः ।

ॐ सुवर्चसे नमः ।

ॐ वसुप्रदाय नमः ।

ॐ वसवे नमः ।

ॐ वासुदेवाय नमः ।

ॐ उज्ज्वलाय नमः ।

ॐ उग्ररूपाय नमः ।

ॐ उर्ध्वगाय नमः ।

ॐ विवस्वते नमः ।

ॐ उद्यत्किरणजालाय नमः । (30)

 

ॐ हृषीकेशाय नमः ।

ॐ ऊर्जस्वलाय नमः ।

ॐ वीराय नमः ।

ॐ निर्जराय नमः ।

ॐ जयाय नमः ।

ॐ ऊरुद्वयाभावरूपयुक्तसारथये नमः ।

ॐ ऋषिवन्द्याय नमः ।

ॐ रुग्धन्त्रे नमः ।

ॐ ऋक्श्चक्रचराय नमः ।

ॐ ऋजुस्वभावचित्ताय नमः । (40)

 

ॐ नित्यस्तुत्याय नमः ।

ॐ ऋकार मातृकावर्ण रूपाय नमः ।

ॐ उज्ज्वलतेजसे नमः ।

ॐ ऋक्षाधिनाथ मित्राय नमः ।

ॐ पुष्कराक्षाय नमः ।

ॐ लुप्तदन्थाय नमः ।

ॐ शान्ताय नमः ।

ॐ कान्तिदाय नमः ।

ॐ घनाय नमः ।

ॐ कनत्कनकभूषणाय नमः । (50)

 

ॐ खद्योताय नमः ।

ॐ लूनिताखिलदैत्याय नमः ।

ॐ सत्यानन्दस्वरूपिने नमः ।

ॐ अपवर्गप्रदाय नमः ।

ॐ आर्तशरण्याय नमः ।

ॐ एकाकिने नमः ।

ॐ भगवते नमः ।

ॐ सृष्टिस्थित्यन्तकारिणे नमः ।

ॐ गुणात्मने नमः ।

ॐ घृणिभृते नमः । (60)

 

ॐ बृहते नमः ।

ॐ ब्रह्मणे नमः ।

ॐ ऐश्वर्यदाय नमः ।

ॐ शर्वाय नमः ।

ॐ हरिदश्वाय नमः ।

ॐ शौरये नमः ।

ॐ दशदिक् संप्रकाशकाय नमः ।

ॐ भक्तवश्याय नमः ।

ॐ ओजस्कराय नमः ।

ॐ जयिने नमः । (70)

 

ॐ जगदानन्द हेतवे नमः ।

ॐ जन्ममृत्युजराव्याधि वर्जिताय नमः ।

ॐ उच्चस्थान समारूढरथस्थाय नमः ।

ॐ असुरारये नमः ।

ॐ कमनीयकराय नमः ।

ॐ अब्जवल्लभाय नमः ।

ॐ अन्तर्बहिःप्रकाशकाय नमः ।

ॐ अचिन्त्याय नमः ।

ॐ आत्मरूपिणे नमः ।

ॐ अच्युताय नमः । (80)

 

ॐ अमरेशाय नमः ।

ॐ परस्मै ज्योतिषे नमः ।

ॐ अहस्कराय नमः ।

ॐ रवये नमः ।

ॐ हरये नमः ।

ॐ परमात्मने नमः ।

ॐ तरुणाय नमः ।

ॐ वरेण्याय नमः ।

ॐ ग्रहाणाम्पतये नमः ।

ॐ भास्कराय नमः । (90)

 

ॐ आदिमध्यान्तरहिताय नमः ।

ॐ सौख्यप्रदाय नमः ।

ॐ सकलजगताम्पतये नमः ।

ॐ सूर्याय नमः ।

ॐ कवये नमः ।

ॐ नारायणाय नमः ।

ॐ परेशाय नमः ।

ॐ तेजोरूपाय नमः ।

ॐ श्रीं हिरण्यगर्भाय नमः ।

ॐ ह्रीं सम्पत्कराय नमः । (100) 

 

ॐ ऐं इष्टार्थदाय नमः ।

ॐ अनुप्रसन्नाय नमः ।

ॐ श्रीमते नमः ।

ॐ श्रेयसे नमः ।

ॐ भक्तकोटिसौख्यप्रदायिने नमः ।

ॐ निखिलागमवेद्याय नमः ।

ॐ नित्यानन्दाय नमः ।

ॐ श्रीसूर्याय नमः । (108)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने नैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

॥ श्री सूर्य सहस्रनाम स्तोत्रम् – रुद्रयामले ॥

[toggle]

 

श्रीभैरव उवाच –

देवदेवि महादेवि सर्वाभयवरप्रदे ।

त्वं मे प्राणप्रिया प्रीता वरदोऽहं तव स्थितः ॥ 1 ॥

 

किञ्चित् प्रार्थय मे प्रेम्णा वक्ष्ये तत्ते ददाम्यम् ।

 

श्रीदेव्युवाच –

भगवन् देवदेवेश महारुद्र महेश्वर ॥ 2 ॥

 

यदि देयो वरो मह्यं वरयोग्यास्म्यहं यदि ।

देवदेवस्य सवितुर्वद नामसहस्रकम् ॥ 3 ॥

 

श्रीभैरव उवाच –

एतद्गुह्यतमं देवि सर्वस्वं मम पार्वति ।

रहस्यं सर्वदेवानां दुर्लभं कामनावहम् ॥ 4 ॥

 

यो देवो भगवान् सूर्यो वेदकर्ता प्रजापतिः ।

कर्मसाक्षी जगच्चक्षुः स्तोतुं तं केन शक्यते ॥ 5 ॥

 

यस्यादिर्मध्यमंतं च सुरैरपि न गम्यते ।

तस्यादिदेवदेवस्य सवितुर्जगदीशितुः ॥ 6 ॥

 

मन्त्रनामसहस्रं ते वक्ष्ये साम्राज्यसिद्धिदम् ।

सर्वपापापहं देवि तंत्रवेदागमोद्धृतम् ॥ 7 ॥

  

मांगल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ।

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ॥ 8 ॥

 

धनदं पुण्यदं पुण्यं श्रेयस्करं यशस्करम् ।

वक्ष्यामि परमं तत्त्वं मूलविद्यात्मकं पम् ॥ 9 ॥

 

ब्रह्मणो यत् परं ब्रह्म पराणामपि यत् पम् ।

मंत्राणामपि यत् तत्त्वं महसामपि यन्महः ॥ 10 ॥

 

शान्तानामपि यः शान्तो मनूनामपि यो मनुः ।

योगिनामपि यो योगी वेदानां प्रणवश्च यः ॥ 11 ॥

 

ग्रहाणामपि यो भास्वान् देवानामपि वासवः ।

ताराणामपि यो राजा वायूनां च प्रभंजनः ॥ 12 ॥

 

इंद्रियाणामपि मनो देवीनामपि यः परा ।

नगानामपि यो मेरुः पन्नगानां च वासुकिः ॥ 13 ॥

 

तेजसामपि यो वह्निः कारणानां च यः शिवः ।

सविता यस्तु गायत्र्याः परमात्मेति कीर्त्यते ॥ 14 ॥

 

वक्ष्ये परमहंसस्य तस्य नामसहस्रकम् ।

सर्वदारिद्र्यशमनं सर्वदुःखविनाशनम् ॥ 15 ॥

 

सर्वपापप्रशमनं सर्वतीर्थफलप्रदम् ।

ज्वररोगापमृत्युघ्नं सदा सर्वाभयप्रदम् ॥ 16 ॥

  

तत्त्वं परमतत्त्वं च सर्वसारोत्तमोत्तम् ।

राजप्रसादविजय-लक्ष्मीविभवकारणम् ॥ 17 ॥

 

आयुष्करं पुष्टिकरं सर्वयज्ञफलप्रदम् ।

मोहनस्तंभनाकृष्टि-वशीकरणकारणम् ॥ 18 ॥

 

अदातव्यमभक्ताय सर्वकामप्रपूरकम् ।

शृणुष्वावहिता भूत्वा सूर्यनामसहस्रकम् ॥ 19 ॥

 

अस्य श्रीसूर्यनामसहस्रस्तोत्रस्य श्रीब्रह्मा ऋषिः (शिरसि)।

गायत्री छन्दः (मुखे)। श्री सविता देवता (हृदये)।

 

ह्रां बीजं (गुह्ये)। सः शक्तिः (पादयोः)। ह्रीं कीलकं (पादयोः)।

श्री सूर्य ग्रह प्रसादात् धर्मार्थकाममोक्षार्थे सहस्रनाम जपे विनियोगः ॥

 

ध्यानं

 

कल्पांतानलकोटिभास्वरमुखं सिंदूरधूलीजपा-

       वर्णं रत्नकिरीटिनं द्विनयनं श्वेताब्जमध्यासनं ।

नानाभूषणभूषितं स्मितमुखं रक्तांबरं चिन्मयं

       सूर्यं स्वर्णसरोजरत्नकलशौ दोर्भ्यां दधानं भजे ॥

 

प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशं ।

सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥

 

ॐ ह्रां ह्रीं सः हं सः सोऽहं सविता भास्करो भगः ।

भगवान् सर्वलोकेशो भूतेशो भूतभावनः ॥ 3 ॥

 

भूतात्मा सृष्टिकृत् स्रष्टा कर्ता हर्ता जगत्पतिः ।

आदित्यो वरदो वीरो वीरलो विश्वदीपनः ॥ 4 ॥

 

विश्वकृद् विश्वहृद् भक्तो भोक्ता भीमोऽभयापहः ।

विश्वात्मा पुरुषः साक्षी परं ब्रह्म परात् परः ॥ 5 ॥

 

प्रतापवान् विश्वयोनिर्विश्वेशो विश्वतोमुखः ।

कामी योगी महाबुद्धिर्मनस्वी मनुरव्ययः ॥ 6 ॥

 

प्रजापतिर्विश्ववंद्यो वंदितो भुवनेश्वरः ।

भूतभव्यभविष्यात्मा तत्त्वात्मा ज्ञानवान् गुणी ॥ 7 ॥

 

सात्त्विको राजसस्तामस्तमवी करुणानिधिः ।

सहस्रकिरणो भास्वान् भार्गवो भृगुरीश्वरः ॥ 8 ॥

 

निर्गुणो निर्ममो नित्यो नित्यानंदो निराश्रयः ।

तपस्वी कालकृत् कालः कमनीयतनुः कृशः ॥ 9 ॥

 

दुर्दर्शः सुदशो दाशो दीनबंधुर्दयाकरः ।

द्विभुजोऽष्टभुजो धीरो दशबाहुर्दशातिगः ॥ 10 ॥

 

दशांशफलदो विष्णुर्जिगीषुर्जयवांजयी ।

जटिलो निर्भयो भानुः पद्महस्तः कुशीरकः ॥ 11 ॥

 

समाहितगतिर्धाता विधाता कृतमंगलः ।

मार्तंडो लोकधृत् त्राता रुद्रो भद्रप्रदः प्रभुः ॥ 12 ॥

  

अरातिशमनः शांतः शंकरः कमलासनः ।

अविचिन्त्यवपुः श्रेष्ठो महाचीनक्रमेश्वरः  ॥ 13 ॥

 

महार्तिदमनो दांतो महामोहहरो हरिः ।

नियतात्मा च कालेशो दिनेशो भक्तवत्सलः ॥ 14 ॥

 

कल्याणकारी कमठकर्कशः कामवल्लभः ।

व्योमचारी महान् सत्यः शंभुरंभोजवल्लभः ॥ 15 ॥

 

सामगः पञ्चमो द्रव्यो ध्रुवो दीनजनप्रियः ।

त्रिजटो रक्तवाहश्च रक्तवस्त्रो रतिप्रियः ॥ 16 ॥

 

कालयोगी महानादो निश्चलो दृश्यरूपधृक् ।

गंभीरघोषो निर्घोषो घटहस्तो महोमयः ॥ 17 ॥

 

रक्ताम्बरधरो रक्तो रक्तमाल्यानुलेपनः ।

सहस्रहस्तो विजयो हरिगामी हरीश्वरः ॥ 18 ॥

 

मुण्डः कुण्डी भुङ्गेशो रथी सुरथपूजितः ।

न्यग्रोधवासी न्यग्रोधो वृक्षकर्णः कुलंधरः ॥ 19 ॥

 

शिखी चंडी जटी ज्वाली ज्वालातेजोमयो विभुः ।

हैमो हेमकरो हारी हरिद्रलासनस्थितः ॥ 20 ॥

 

हरिद्श्वो जगद्वासी जगतां पतिरिंगिलः ।

विरोचनो विलासी च विरूपाक्षो विकर्तनः ॥ 21 ॥

  

विनायको विभासश्च भासो भासां पतिः प्रभुः ।

मतिमान् रतिमान् स्वक्षो विशालाक्षो विशांपतिः ॥ 22 ॥

 

बालरूपो गिरिचरो गीर्पतिर्गोमतीपतिः ।

गङ्गाधरो गणाध्यक्षो गणसेव्यो गणेश्वरः ॥ 23 ॥

 

गिरीशनयनावासी सर्ववासी सतीप्रियः ।

सत्यात्मकः सत्यधरः सत्यसंधः सहस्रगुः ॥ 24 ॥

 

अपारमहिमा मुक्तो मुक्तिदो मोक्षकामदः ।

मूर्तिमान् दुर्धरोऽमूर्तिस्तुटिरूपो लवात्मकः ॥ 25 ॥

 

प्राणेशो व्यानदोऽपानसमानोदानरूपवान् ।

चषको घटिकारूपो मुहूर्तो दिनरूपवान् ॥ 26 ॥

 

पक्षो मास ऋतुर्वर्षा दिनकालेश्वरेश्वरः ।

अयनं युगरूपश्च कृतं त्रेतायुगस्त्रिपात् ॥ 27 ॥

 

द्वापरश्च कलिः कालः कालात्मा कलिनाशनः ।

मन्वंतरात्मको देवः शक्रस्त्रिभुवनेश्वरः ॥ 28 ॥

 

वासवोऽग्निर्यमो रक्षो वरुणो यादसां पतिः ।

वायुर्वैश्रवणं शैव्यो गिरिजो जलजासनः ॥ 29 ॥

 

अनन्तोऽनन्तमहिमा परमेष्ठी गतज्वरः ।

कल्पांतकलनः क्रूरः कालाग्निः कालसूदनः ॥ 30 ॥

  

महाप्रलयकृत् कृत्यः कुत्याशीर्युगवर्तनः ।

कालावर्तो युगधरो युगादिः शहकेश्वरः ॥ 31 ॥

 

आकाशनिधिरूपश्च सर्वकालप्रवर्तकः ।

अचिंत्यः सुबलो बालो बलाकावल्लभो वरः ॥ 32॥

 

वरदो वीर्यदो वाग्मी वाक्पतिर्वाग्विलासदः ।

सांख्येश्वरो वेदगम्यो मंत्रेशस्तंत्रनायकः ॥ 33 ॥

 

कुलाचारपरो नुत्यो नुतितुष्टो नुतिप्रियः ।

अलसस्तुलसीसेव्यस्तुष्टा रोगनिवर्हणः ॥ 34 ॥

 

प्रस्कंदनो विभागश्च नीरागो दशदिक्पतिः ।

वैराग्यदो विमानस्थो रत्नकुंभधरायुधः ॥ 35 ॥

 

महापादो महाहस्तो महाकायो महाशयः ।

ऋग्यजुःसामरूपश्च त्वष्टाथर्वणशाखिलः ॥ 36 ॥

 

सहस्रशाखी सद्वृक्षो महाकल्पप्रियः पुमान् ।

कल्पवृक्षश्च मन्दारो मन्दाराचलशोभनः ॥ 37 ॥

 

मेरुर्हिमालयो माली मलयो मलयद्रुमः ।

संतानकुसुमच्छन्नः संतानफलदो विराट् ॥ 38 ॥

 

क्षीरांभोधिर्घृतांभोधिर्जलधिः क्लेशनाशनः ।

रत्नाकरो महामान्यो वैण्यो वेणुधरो वणिक् ॥ 39 ॥

  

वसंतो मारसामंतो ग्रीष्मः कल्मषनाशनः ।

वर्षाकालो वर्षपतिः शरदंभोजवल्लभः ॥ 40 ॥

 

हेमंतो हेमकेयूरः शिशिरः शिशुवीर्यदः ।

सुमतिः सुगतिः साधुर्विष्णुः सांबोऽम्बिकासुतः ॥ 41 ॥

 

सारग्रीवो महाराजः सुनंदो नंदिसेवितः ।

सुमेरुशिखरावासी सप्तपातालगोचरः ॥ 42 ॥

 

आकाशचारी नित्यात्मा विभुत्वविजयप्रदः ।

कुलकांतः कुलाद्रीशो विनयी विजयी वियत् ॥  43 ॥

 

विश्वंभरा वियच्चारी वियद्रूपो वियद्रथः ।

सुरथः सुगतस्तुत्यो वेणुवादनतत्परः ॥ 44 ॥

 

गोपालो गोमयो गोप्ता प्रतिष्ठायी प्रजापतिः ।

आवेदनीयो वेदाक्षो महादिव्यवपुः सुराट् ॥ 45 ॥

 

निर्जीवो जीवनो मंत्री महार्णवनिनादभृत् ।

वसुरावर्तनो नित्यः सर्वाम्नायप्रभुः सुधीः ॥ 46 ॥

 

न्यायनिर्वापणः शूली कपाली पद्ममध्यगः ।

त्रिकोणनिलयश्चेत्यो बिंदुमंडलमध्यगः ॥ 47 ॥

 

बहुमालो महामालो दिव्यमालाधरो जपः ।

जपाकुसुमङ्काशो जपपूजाफलप्रदः ॥ 48 ॥

  

सहस्रमूर्धा देवन्द्रः सहस्रनयनो रविः ।

सर्वतत्त्वाश्रयो ब्रध्नो वीरवंद्यो विभावसुः ॥ 49 ॥

 

विश्वावसुर्वसुपतिर्वसुनाथो विसर्गवान् ।

आदिरादित्यलोकेशः सर्वगामी कलाश्रयः ॥ 50 ॥

 

भोगेशो देवदेवेन्द्रो नरेन्द्रो हव्यवाहनः ।

विद्याधरेशो विद्येशो यक्षेशो रक्षणो गुरुः ॥ 51 ॥

 

रक्षःकुलैकवरदो गंधर्वकुलपूजितः ।

अप्सरोवंदितोऽजय्यो जेता दैत्यनिवर्हणः ॥ 52 ॥

 

गुह्यकेशः पिशाचेशः किन्नरीपूजितः कुजः ।

सिद्धसेव्यः समाम्नायः साधुसेव्यः सरित्पतिः ॥ 53 ॥

 

ललाटाक्षो विश्वदेहो नियमी नियतेंद्रियः ।

अर्कोऽर्ककांतरत्रेशोऽनंतबाहुरलोपकः ॥ 54 ॥

 

अलिपात्रधरोऽनंगोऽप्यंबरेशोऽम्बराश्रयः ।

अकारमातृकानाथो देवानामादिराकृतिः ॥ 55 ॥

 

आरोग्यकारी चानंदविग्रहो निग्रहो ग्रहः ।

आलोककृत् तथादित्यो वीरादित्यः प्रजाधिपः ॥ 56 ॥

 

आकाशरूपः स्वाकार इंद्रादिसुरपूजितः ।

इन्दिरापूजितश्चेन्दुरिन्द्रलोकाश्रयस्त्विनः ॥ 57 ॥

  

ईशान ईश्वरश्चन्द्र ईश ईकारवल्लभः ।

उन्नतास्योऽप्युरुवपुरुन्नताद्रिचरो गुरुः ॥ 58 ॥

 

उत्पलोऽप्युच्चलत्केतुरुच्चैर्हयगतिः सुखी ।

उकाराकारसुखितस्तथोष्मा निधिरूषणः ॥ 59 ॥

 

अनूरुसारथिश्चोष्णभानुरूकारवल्लभः ।

ऋणहर्ता ॠलिहस्त ऋॠभूषणभूषितः ॥ 60 ॥

 

लृप्तांग लॄमनुस्थायी लृलॄगंडयुगोज्ज्वलः ।

एणांकामृतदश्चीनपट्टभृद् बहुगोचरः ॥ 61 ॥

 

एकचक्रधरश्चैकोऽनेकचक्षुस्तथैक्यदः ।

एकारबीजरमण एऐओष्ठामृताकरः ॥ 62 ॥

 

ओंकारकारणं ब्रह्म औकारौचित्यमंडनः ।

ओऔदंतालिरहितो महितो महतां पतिः ॥ 63 ॥

 

अंविद्याभूषणो भूष्यो लक्ष्मीशोऽम्बीजरूपवान् ।

अःस्वरूपः स्वरमयः सर्वस्वरपरात्मकः ॥ 64 ॥

 

अंअःस्वरूपमंत्रांगः कलिकालनिवर्तकः ।

कर्मैकवरदः कर्मसाक्षी कल्मषनाशनः ॥ 65 ॥

 

कचध्वंसी च कपिलः कनकाचलचारकः ।

कान्तः कामः कपिः क्रूरः कीरः केशिनीषूदनः ॥ 66 ॥

  

कृष्णः कापालिकः कुब्जः कमलाश्रयणः कुली ।

कपालमोचकः काशः काश्मीरघनसारभृत् ॥ 67 ॥

 

कूजत्किन्नरगीतेष्टः कुरुराजः कुलंधरः ।

कुवासी कुलकौलेशः ककाराक्षरमंडनः ॥ 68 ॥

 

खवासी खेटकेशानः खड्गमुंडधरः खगः ।

खगेश्वरश्च खचरः खेचरीगणसेवितः ॥ 69 ॥

 

खरांशुः खेटकधरः खलहर्ता खवर्णकः ।

गंता गीतप्रियो गेयो गयावासी गणाश्रयः  ॥ 70 ॥

 

गुणातीतो गोलगतिर्गुच्छलो गुणिसेवितः ।

गदाधरो गदहरो गांगेयवरदः प्रगी ॥ 71 ॥

 

गिंगिलो गटिलो गांतो गकाराक्षरभास्करः

घृणिमान् घुर्घुरारावो घंटाहस्तो घटाकरः ॥ 72 ॥

 

घनच्छन्नो घनगतिर्घनवाहनतर्पितः ।

ङांतो ङेशो ङकारांगश्चंद्रकुंकुमवासितः ॥ 73 ॥

 

चंद्राश्रयश्चंद्रधरोऽच्युतश्चंपकसन्निभः ।

चामीकरप्रभश्चंडभानुश्चंडेशवल्लभः ॥ 74 ॥

 

चंचच्चकोरकोकेष्टश्चपलश्चपलाश्रयः ।

चलत्पताकश्चंडाद्रिश्चीवरैकधरोऽचरः ॥ 75 ॥

  

चित्कलावर्धितश्चिंत्यश्चिंताध्वंसी चवर्णवान् ।

छत्रभृच्छलहृच्छंदच्छुरिकाच्छिन्नविग्रहः ॥ 76 ॥

 

जांबूनदांगदोऽजातो जिनेंद्रो जंबुवल्लभः ।

जम्वारिर्जंगिटो जंगी जनलोकतमोपहः ॥ 77 ॥

 

जयकारी जगद्धर्ता जरामृत्युविनाशनः ।

जगत्त्राता जगद्धाता जगद्ध्येयो जगन्निधिः ॥ 78 ॥

 

जगत्साक्षी जगच्चक्षुर्जगन्नाथप्रियोऽजितः ।

जकाराकारमुकुटो झंजाछन्नाकृतिर्झटः ॥ 79 ॥

 

झिल्लीश्वरो झकारेशो झंजांगुलिकरांबुजः ।

झञाक्षरांचितष्टंकष्टिट्टिभासनसंस्थितः ॥ 80 ॥

 

टीत्कारष्टंकधारी च ठःस्वरूपष्ठठाधिपः ।

डंभरो डामरुर्डिंडी डामरीशो डलाकृतिः ॥ 81 ॥

 

डाकिनीसेवितो डाढी डढगुल्फांगुलिप्रभः ।

णेशप्रियो णवर्णेशो णकारपदपंकजः ॥ 82 ॥

 

ताराधिपेश्वरस्तथ्यस्तंत्रीवादनतत्परः ।

त्रिपुरेशस्त्रिनेत्रेशस्त्रयीतनुरधोक्षजः ॥ 83 ॥

 

तामस्तामरसेष्टश्च तमोहर्ता तमोरिपुः ।

तंद्राहर्ता तमोरूपस्तपसां फलदायकः ॥ 84 ॥

  

तुट्यादिकलनाकांतस्तकाराक्षरभूषणः ।

स्थाणुस्थलीस्थितो नित्यं स्थविरः स्थंडिल स्थुलः ॥ 85 ॥

 

थकारजानुरध्यात्मा देवनायकनायकः ।

दुर्जयो दुःखहा दाता दारिद्र्यच्छेदनो दमी ॥ 86 ॥

 

दौर्भाग्यहर्ता देवेन्द्रो द्वादशाराब्जमध्यगः ।

द्वादशांतैकवसतिर्द्वादशात्मा दिवस्पतिः ॥ 87 ॥

 

दुर्गमो दैत्यशमनो दूरगो दुरतिक्रमः ।

दुर्ध्येयो दुष्टवंशघ्नो दयानाथो दयाकुलः ॥ 88 ॥

 

दामोदरो दीधितिमान् दकाराक्षरमातृकः ।

धर्मबंधुर्धर्मनिधिर्धर्मराजो धनप्रदः ॥ 89 ॥

 

धनदेष्टो धनाध्यक्षो धरादर्शो धुरंधरः ।

धूर्जटीक्षणवासी च धर्मक्षेत्रो धराधिपः ॥ 90 ॥

 

धाराधरो धुरीणश्च धर्मात्मा धर्मवत्सलः ।

धराभृद्वल्लभो धर्मी धकाराक्षरभूषणः ॥ 91 ॥

 

नमप्रियो नन्दिरुद्रो नेता नीतिप्रियो नयी ।

नलिनीवल्लभो नुन्नो नाट्यकृन्नाट्यवर्धनः ॥ 92 ॥

 

नरनाथो नृपस्तुत्यो नभोगामी नमःप्रियः ।

नमोंतो नमितारातिर्नरनारायणाश्रयः ॥ 93 ॥

  

नारायणो नीलरुचिर्नम्राङ्गो नीललोहितः ।

नादरूपो नादमयो नादबिंदुस्वरूपकः ॥ 94 ॥

 

नाथो नागपतिर्नागो नगराजाश्रितो नगः ।

नाकस्थितोऽनेकवपुर्नकाराक्षरमातृकः ॥ 95 ॥

 

पद्माश्रयः परं ज्योतिः पीवरांसः पुटेश्वरः ।

प्रीतिप्रियः प्रेमकरः प्रणतार्तिभयापहः ॥ 96 ॥

 

परत्राता परध्वंसी पुरारिः पुरसंस्थितः ।

पूर्णानंदमयः पूर्णतेजाः पूर्णेश्वरीश्वरः ॥ 97 ॥

 

पटोलवर्णः पटिमा पाटलेशः परात्मवान् ।

परमेशवपुः प्रांशुः प्रमत्तः प्रणतेष्टदः ॥ 98 ॥

 

अपारपारदः पीनः पीतांबरप्रियः पविः ।

पाचनः पिचुलः प्लुष्टः प्रमदाजनसौख्यदः ॥ 99 ॥

 

प्रमोदी प्रतिपक्षघ्नः पकाराक्षरमातृकः ।

फलं भोगापवर्गस्य फलिनीशः फलात्मकः ॥ 100 ॥

 

फुल्लदंभोजमध्यस्थः फुल्लदंभोजधारकः ।

स्फुटद्योतिः स्फुटाकारः स्फटिकाचलचारकः ॥ 101 ॥

 

स्फूर्जत्किरणमाली च फकाराक्षरपार्श्वकः ।

बालो बलप्रियो बांतो बिलध्वांतहरो बली ॥ 102 ॥

  

बालादिर्बर्बरध्वंसी बबोलामृतपानकः ।

बुधो बृहस्पतिर्वृक्षो बृहदश्वो बृहद्गतिः ॥ 103 ॥

 

बपृष्ठो भीमरूपश्च भामयो भेश्वरप्रियः ।

भगो भृगुर्भृगुस्थायी भार्गवः कविशेखरः ॥ 104 ॥

 

भाग्यदो भानुदीप्तांगो भनाभिश्च भमातृकः ।

महाकालो (800) महाध्यक्षो महानादो महामतिः ॥ 105 ॥

 

महोज्ज्वलो मनोहारी मनोगामी मनोभवः ।

मानदो मल्लहा मल्लो मेरुमंदरमंदिरः ॥ 106 ॥

 

मंदारमालाभरणो माननीयो मनोमयः ।

मोदितो मदिराहारो मार्तंडो मुंडमुंडितः ॥ 107 ॥

 

महावराहो मीनेशो मेषगो मिथुनेष्टदः ।

मदालसोऽमरस्तुत्यो मुरारिवरदो मनुः ॥ 108 ॥

 

माधवो मेदिनीशश्च मधुकैटभनाशनः ।

माल्यवान् मेधनो मारो मेधावी मुसलायुधः ॥ 109 ॥

 

मुकुंदो मुररीशानो मरालफलदो मदः ।

मदनो मोदकाहारो मकाराक्षरमातृकः ॥ 110 ॥

 

यज्वा यज्ञेश्वरो यांतो योगिनां हृदयस्थितः ।

यात्रिको यज्ञफलदो यायी यामलनायकः ॥ 111 ॥

  

योगनिद्राप्रियो योगकारणं योगिवत्सलः ।

यष्टिधारी च यंत्रेशो योनिमंडलमध्यगः ॥ 112 ॥

 

युयुत्सुजयदो योद्धा युगधर्मानुवर्तकः ।

योगिनीचक्रमध्यस्थो युगलेश्वरपूजितः ॥ 113 ॥

 

यांतो यक्षैकतिलको यकाराक्षरभूषणः ।

रामो रमणशीलश्च रत्नभानू रुरुप्रियः ॥ 114 ॥

 

रत्नमौली रत्नतुंगो रत्नपीठांतरस्थितः ।

रत्नांशुमाली रत्नाढ्यो रत्नकंकणनूपुरः ॥ 115 ॥

 

रत्नांगदलसद्बाहू रत्नपादुकमण्डितः ।

रोहिणीशाश्रयो रक्षाकरो रात्रिंचरांतकः ॥ 116 ॥

 

रकाराक्षररूपश्च लज्जाबीजाश्रितो लवः ।

लक्ष्मीभानुर्लतावासी लसत्कांतिश्च लोकभृत् ॥ 117 ॥

 

लोकान्तकहरो लामावल्लभो लोमशोऽलिगः ।

लिंगेश्वरो लिंगनादो लीलाकारी ललंबुसः ॥ 118 ॥

 

लक्ष्मीवांल्लोकविध्वंसी लकाराक्षरभूषणः ।

वामनो वीरवीरेंद्रो वाचालो वाक्पतिप्रियः ॥ 119 ॥

 

वाचामगोचरो वांतो वीणावेणुधरो वनम् ।

वाग्भवो वालिशध्वंसी विद्यानायकनायकः ॥ 120 ॥

  

वकारमातृकामौलिः शांभवेष्टप्रदः शुकः ।

शशी शोभाकरः शांतः शांतिकृच्छमनप्रियः ॥ 121 ॥

 

शुभङ्करः शुक्लवस्त्रः श्रीपतिः श्रीयुतः श्रुतः ।

श्रुतिगम्यः शरद्बीजमंडितः शिष्टसेवितः ॥ 122 ॥

 

शिष्टाचारः शुभाचारः शेषः शेवालताडनः ।

शिपिविष्टः शिबिः  शुक्रसेव्यः शाक्षरमातृकः ॥ 123 ॥

 

षडाननः षट्करकः षोडशस्वरभूषितः ।

षट्पदस्वनसंतोषी षडाम्नायप्रवर्तकः ॥ 124 ॥

 

षड्सास्वादसंतुष्टः षकाराक्षरमातृकः ।

सूर्यभानुः सूरभानुः सूरिभानुः सुखाकरः ॥ 125 ॥

 

समस्तदैत्यवंशघ्नः समस्तसुरसेवितः ।

समस्तसाधकेशानः समस्तकुलशेखरः ॥ 126 ॥

 

सुरसूर्यः सुधासूर्यः स्वःसूर्यः साक्षरेश्वरः ।

हरित्सूर्यो हरिद्भानुर्हविर्भुग् हव्यवाहनः ॥ 127 ॥

 

हालासूर्यो होमसूर्यो हुतसूर्यो हरीश्वरः ।

ह्रांबीजसूर्यो ह्रींसूर्यो हकाराक्षरमातृकः ॥ 128 ॥

 

ळंबीजमंडितः सूर्यः क्षोणीसूर्यः क्षमापतिः ।

क्षुत्सूर्यः क्षांतसूर्यश्च  ळंक्षःसूर्यः सदाशिवः ॥ 129 ॥

  

अकारसूर्यः क्षःसूर्यः सर्वसूर्यः कृपानिधिः ।

भूःसूर्यश्च भुवःसूर्यः स्वःसूर्यः सूर्यनायकः ॥ 130 ॥

 

ग्रहसूर्य ऋक्षसूर्यो लग्नसूर्यो महेश्वरः ।

राशिसूर्यो योगसूर्यो मंत्रसूर्यो मनूत्तमः ॥ 131 ॥

 

तत्त्वसूर्यः परासूर्यो विष्णुसूर्यः प्रतापवान् ।

रुद्रसूर्यो ब्रह्मसूर्यो वीरसूर्यो वरोत्तमः ॥ 132 ॥

 

धर्मसूर्यः कर्मसूर्यो विश्वसूर्यो विनायकः ।

इतीदं देवदेवेशि मत्रनामसहस्रकं ॥ 133 ॥

 

देवदेवस्य सवितुः सूर्यस्यामिततेजसः ।

सर्वसारमयं दिव्यं ब्रह्मतेजोविवर्धनम् ॥ 134 ॥

 

ब्रह्मज्ञानमयं पुण्यं पुण्यतीर्थफलप्रदम् ।

सर्वयज्ञफलैस्तुल्यं सर्वसारस्वतप्रदम् ॥ 135 ॥

 

सर्वश्रेयस्करं लोके कीर्तिदं धनदं परम् ।

सर्वव्रतफलोद्रिक्तं सर्वधर्मफलप्रदम् ॥ 136 ॥

 

सर्वरोगहरं देवि शरीरारोग्यवर्धनम् ।

प्रभावमस्य देवेशि नाम्नां सहस्रकस्य च ॥ 137 ॥

 

कल्पकोटिशतैर्वर्षैर्नैव शक्नोमि वर्णितुम् ।

यं यं काममभिध्यायेद् देवानामपि दुर्लभम् ॥ 138 ॥

  

तं तं प्राप्नोति सहसा पठनेनास्य पार्वति ।

यः पठेच्छ्रावयेद्वापि शृणोति नियतेंद्रियः ॥ 139 ॥

 

स वीरो धर्मिणां राजा लक्ष्मीवानपि जायते ।

धनवांजायते लोके पुत्रवान् राजवल्लभः ॥ 140 ॥

 

आयुरारोग्यवान् नित्यं स भवेत् संपदां पम् ।

रवौ पठेन्महादेवि सूर्यं संपूज्य कौलिकः ॥ 141 ॥

 

सूर्योदये रविं ध्याता लभेत् कामान् यथेप्सितान् ।

संक्रांतौ यः पठेद् देवि त्रिकालं भक्तिपूर्वकम् ॥ 142 ॥

 

इह लोके श्रियं भुक्त्वा सर्वरोगैः प्रमुच्यते ।

सप्तम्यां शुक्लपक्षे यः पठदस्तंगते रवौ ॥ 143 ॥

 

सर्वारोग्यमयं देहं धारयेत् कौलिकोत्तमः ।

व्यतीपाते पठेद् देवि मध्याह्ने संयतेंद्रियः ॥ 144 ॥

 

धनं पुत्रान् यशो मानं लभेत् सूर्यप्रसादतः ।

चक्रार्चने पठेद् देवि जपन् मूलं रविं स्मरन् ॥ 145 ॥

 

रवीभूत्वा महाचीनक्रमाचारविचक्षणः ।

सर्वशत्रून् विजित्याशु लभेल्लक्ष्मीं प्रतापवान् ॥ 146 ॥

 

यः पठेत् परदेशस्थो वटुकार्चनतत्परः ।

कांताश्रितो वीतभयो भवेत् स शिवसन्निभः ॥ 147 ॥

  

शतावर्तं पठेद्यस्तु सूर्योदययुगांतरे ।

सविता सर्वलोकेशो वरदः सहसा भवेत् ॥ 148 ॥

 

बहुनात्र किमुक्तेन पठनादस्य पार्वति ।

इह लक्ष्मीं सदा भुक्त्वा परत्राप्नोति तत्पम् ॥ 149 ॥

 

रवौ देवि लिखेद्भूर्जे मंत्रनामसहस्रकम् ।

अष्टगंधेन दिव्येन नीलपुष्पहरिद्रया ॥ 150 ॥

 

पंचामृतौषधीभिश्च नृयुक्पीयूषबिंदुभिः ।

विलिख्य विधिवन्मंत्री यंत्रमध्येऽर्णवेष्टितम् ॥ 151 ॥

 

गुटीं विधाय संवेष्ट्य मूलमंत्रमनुस्मरन् ।

कन्याकर्तितसूत्रेण वेष्टयेद्रक्तलाक्षया ॥ 152 ॥

 

सुवर्णेन च संवेष्ट्य पंचगव्येन शोधयेत् ।

साधयेन्मंत्रराजेन धारयेन्मूर्ध्नि वा भुजे ॥ 153 ॥

 

किं किं न साधयेद् देवि यन्ममापि सुदुर्लभम् ।

कुष्ठरोगी च शूली च प्रमेही कुक्षिरोगवान् ॥ 154 ॥

 

भगंधरातुरोऽप्यर्शी अश्मरीवांश्च कृच्छ्रवान् ।

मुच्यते सहसा धृत्वा गुटीमेतां सुदुर्लभाम् ॥ 155 ॥

 

वन्ध्या च काकवन्ध्या च मृतवत्सा च कामिनी ।

धारयेद्गुटिकामेतां वक्षसि स्मयतर्पिता ॥ 156 ॥

  

वन्ध्या लभेत् सुतं कांतं काकवंध्यापि पार्वति ।

मृतवत्सा बहून् पुत्रान् सुरूपांश्च चिरायुशः ॥ 157 ॥

 

रणे गत्वा गुटीं धृत्वा शत्रूंजित्वा लभेच्छ्रियम् ।

अक्षतांगो महाराजः सुखी स्वपुरमाविशेत् ॥ 158 ॥

 

यो धारयेद् भुजे नित्यं राजलोकवशङ्करीम् ।

गुटिकां मोहनाकर्षस्तंभनोच्चाटनक्षमाम् ॥ 159 ॥

 

स भवेत् सूर्यसंकाशो महसा महसां निधिः ।

धनेन धनदो देवि विभवेन च शङ्करः ॥ 160 ॥

 

श्रियेन्द्रो यशसा रामः पौरुषेण च भार्गवः ।

गिरा बृहस्पतिर्देवि नयेन भृगुनन्दनः ॥ 161 ॥

 

बलेन वायुसंकाशो दयया पुरुषोत्तमः ।

आरोग्येण घटोद्भूतिः कांत्या पूर्णेन्दुसन्निभः ॥ 162 ॥

 

धर्मेण धर्मराजश्च रत्नै रत्नाकरोपमः ।

गांभीर्येण तथांभोधिर्दातृत्वेन बलिः स्वयम् ॥ 163 ॥

 

सिद्ध्या श्रीभैरवः साक्षादानंदेन चिदीश्वरः ।

किं प्रलापेन बहुना पठेद्वा धारयेच्छिवे ॥ 164 ॥

 

शृणुयाद् यः परं दिव्यं सूर्यनामसहस्रम् ।

स भवेद् भास्करः साक्षात् परमानंदविग्रहः ॥ 165 ॥

  

स्वतन्त्रः स प्रयात्यन्ते तद्विष्णोः परमं पम् ।

इदं दिव्यं महत् तत्त्वं सूर्यनामसहस्रकम् ॥ 166 ॥

 

अप्रकाश्य मदातव्य मवक्तव्यं दुरात्मने ।

अभक्ताय कुचैलाय परशिष्याय पार्वति ॥ 167 ॥

 

कर्कशाया कुलीनाय दुर्जनायाघ बुद्धये ।

गुरुभक्ति विहीनाय निंदकाय शिवागमे ॥ 168 ॥

 

देयं शिष्याय शांताय गुरुभक्तिपराय च ।

कुलीनाय सुभक्ताय सूर्यभक्तिरताय च ॥ 169॥

 

इदं तत्त्वं हि तत्त्वानां वेदागमरहस्यकम् ।

सर्वमंत्रमयं गोप्यं गोपनीयं स्वयोनिवत् ॥ 170 ॥

 

॥ इति श्रीरुद्रयामलतन्त्रे श्री सूर्य सहस्रनाम स्तोत्रम् संपूर्णम् ॥

[/toggle]

श्री सूर्य ग्रह सहस्रनामावलिः॥

[toggle]

ध्यानम्

 

द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।

ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥

प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।

सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने नैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

ॐ सवित्रे नमः ।

ॐ भास्कराय नमः ।

ॐ भगाय नमः ।

ॐ भगवते नमः ।

ॐ सर्वलोकेशाय नमः ।

ॐ भूतेशाय नमः ।

ॐ भूतभावनाय नमः ।

ॐ भूतात्मने नमः ।

ॐ सृष्टिकर्त्रे नमः ।

ॐ स्रष्ट्रे नमः । (10)

ॐ कर्त्रे नमः ।

ॐ हर्त्रे नमः ।

ॐ जगत्पतये नमः ।

ॐ आदित्याय नमः ।

ॐ वरदाय नमः ।

ॐ वीराय नमः ।

ॐ वीरलाय नमः ।

ॐ विश्वदीपनाय नमः ।

ॐ विश्वकृते नमः ।

ॐ विश्वहृदे नमः । (20)

ॐ भक्ताय नमः ।

ॐ भोक्त्रे नमः ।

ॐ भीमाय नमः ।

ॐ भयापहाय नमः ।

ॐ विश्वात्मने नमः ।

ॐ पुरुषाय नमः ।

ॐ साक्षिणे नमः ।

ॐ परं ब्रह्मणे नमः ।

ॐ परात्पराय नमः ।

ॐ प्रतापवते नमः । (30)

ॐ विश्वयोनये नमः ।

ॐ विश्वेशाय नमः ।

ॐ विश्वतोमुखाय नमः ।

ॐ कामिने नमः ।

ॐ योगिने नमः ।

ॐ महाबुद्धये नमः ।

ॐ मनस्विने नमः ।

ॐ मनवे नमः ।

ॐ अव्ययाय नमः ।

ॐ प्रजापतये नमः । (40)

ॐ विश्ववन्द्याय नमः ।

ॐ वन्दिताय नमः ।

ॐ भुवनेश्वराय नमः ।

ॐ भूतभव्यभविष्यात्मने नमः ।

ॐ तत्त्वात्मने नमः ।

ॐ ज्ञानवते नमः ।

ॐ गुणिने नमः ।

ॐ सात्त्विकाय नमः ।

ॐ राजसाय नमः ।

ॐ तामसाय नमः । (50)

ॐ तमस्विने नमः ।

ॐ करुणानिधये नमः ।

ॐ सहस्रकिरणाय नमः ।

ॐ भास्वते नमः ।

ॐ भार्गवाय नमः ।

ॐ भृगवे नमः ।

ॐ ईश्वराय नमः ।

ॐ निर्गुणाय नमः ।

ॐ निर्ममाय नमः ।

ॐ नित्याय नमः । (60)

ॐ नित्यानंदाय नमः ।

ॐ निराश्रयाय नमः ।

ॐ तपस्विने नमः ।

ॐ कालकृते नमः ।

ॐ कालाय नमः ।

ॐ कमनीयतनवे नमः ।

ॐ कृशाय नमः ।

ॐ दुर्दर्शाय नमः ।

ॐ सुदशाय नमः ।

ॐ दाशाय नमः । (70)

ॐ दीनबंधवे नमः ।

ॐ दयाकराय नमः ।

ॐ द्विभुजाय नमः ।

ॐ अष्टभुजाय नमः ।

ॐ धीराय नमः ।

ॐ दशबाहवे नमः ।

ॐ दशातिगाय नमः ।

ॐ दशांशफलदाय नमः ।

ॐ विष्णवे नमः ।

ॐ जिगीषवे नमः । (80)

ॐ जयवते नमः ।

ॐ जयिने नमः ।

ॐ जटिलाय नमः ।

ॐ निर्भयाय नमः ।

ॐ भानवे नमः ।

ॐ पद्महस्ताय नमः ।

ॐ कुशीरकाय नमः ।

ॐ समाहितगतये नमः ।

ॐ धात्रे नमः ।

ॐ विधात्रे नमः । (90)

ॐ कृतमंगलाय नमः ।

ॐ मार्तंडाय नमः ।

ॐ लोकधृते नमः ।

ॐ त्रात्रे नमः ।

ॐ रुद्राय नमः ।

ॐ भद्रप्रदाय नमः ।

ॐ प्रभवे नमः ।

ॐ अरातिशमनाय नमः ।

ॐ शांताय नमः ।

ॐ शंकराय नमः । (100)

ॐ कमलासनाय नमः ।

ॐ अविचिंत्यवपवे नमः ।

ॐ श्रेष्ठाय नमः ।

ॐ महाचीनक्रमेश्वराय नमः ।

ॐ महार्तिदमनाय नमः ।

ॐ दांताय नमः ।

ॐ महामोहहराय नमः ।

ॐ हरये नमः ।

ॐ नियतात्मने नमः ।

ॐ कालेशाय नमः । (110)

ॐ दिनेशाय नमः ।

ॐ भक्तवत्सलाय नमः ।

ॐ कल्याणकारिणे नमः ।

ॐ कमठकर्कशाय नमः ।

ॐ कामवल्लभाय नमः ।

ॐ व्योमचारिणे नमः ।

ॐ महते नमः ।

ॐ सत्याय नमः ।

ॐ शंभवे नमः ।

ॐ अंभोजवल्लभाय नमः । (120)

ॐ सामगाय नमः ।

ॐ पंचमाय नमः ।

ॐ द्रव्याय नमः ।

ॐ ध्रुवाय नमः ।

ॐ दीनजनप्रियाय नमः ।

ॐ त्रिजटाय नमः ।

ॐ रक्तवाहाय नमः ।

ॐ रक्तवस्त्राय नमः ।

ॐ रतिप्रियाय नमः ।

ॐ कालयोगिने नमः । (130)

ॐ महानादाय नमः ।

ॐ निश्चलाय नमः ।

ॐ दृश्यरूपधृषे नमः ।

ॐ गंभीरघोषाय नमः ।

ॐ निर्घोषाय नमः ।

ॐ घटहस्ताय नमः ।

ॐ महोमयाय नमः ।

ॐ रक्तांबरधराय नमः ।

ॐ रक्ताय नमः ।

ॐ रक्तमाल्यानुलेपनाय नमः । (140)

ॐ सहस्रहस्ताय नमः ।

ॐ विजयाय नमः ।

ॐ हरिगामिने नमः ।

ॐ हरीश्वराय नमः ।

ॐ मुंडाय नमः ।

ॐ कुंडिने नमः ।

ॐ भुजंगेशाय नमः ।

ॐ रथिने नमः ।

ॐ सुरथपूजिताय नमः ।

ॐ न्यग्रोधवासिने नमः । (150)

ॐ न्यग्रोधाय नमः ।

ॐ वृक्षकर्णाय नमः ।

ॐ कुलंधराय नमः ।

ॐ शिखिने नमः ।

ॐ चंडिने नमः ।

ॐ जटिने नमः ।

ॐ ज्वालिने नमः ।

ॐ ज्वालातेजोमयाय नमः ।

ॐ विभवे नमः ।

ॐ हैमाय नमः । (160)

ॐ हेमकराय नमः ।

ॐ हारिणे नमः ।

ॐ हरिद्रत्नासनस्थिताय नमः ।

ॐ हरिदश्वाय नमः ।

ॐ जगद्वासिने नमः ।

ॐ जगतांपतये नमः ।

ॐ इंगिलाय नमः ।

ॐ विरोचनाय नमः ।

ॐ विलासिने नमः ।

ॐ विरूपाक्षाय नमः । (170)

ॐ विकर्तनाय नमः ।

ॐ विनायकाय नमः ।

ॐ विभासाय नमः ।

ॐ भासाय नमः ।

ॐ भासांपतये नमः ।

ॐ प्रभवे नमः ।

ॐ मतिमते नमः ।

ॐ रतिमते नमः ।

ॐ स्वक्षाय नमः ।

ॐ विशालाक्षाय नमः । (180)

ॐ विशांपतये नमः ।

ॐ बालरूपाय नमः ।

ॐ गिरिचराय नमः ।

ॐ गीर्पतये नमः ।

ॐ गोमतीपतये नमः ।

ॐ गंगाधराय नमः ।

ॐ गणाध्यक्षाय नमः ।

ॐ गणसेव्याय नमः ।

ॐ गणेश्वराय नमः ।

ॐ गिरीशनयनावासिने नमः । (190)

ॐ सर्ववासिने नमः ।

ॐ सतीप्रियाय नमः ।

ॐ सत्यात्मकाय नमः ।

ॐ सत्यधराय नमः ।

ॐ सत्यसंधाय नमः ।

ॐ सहस्रगवे नमः ।

ॐ अपारमहिम्ने नमः ।

ॐ मुक्ताय नमः ।

ॐ मुक्तिदाय नमः ।

ॐ मोक्षकामदाय नमः । (200)

ॐ मूर्तिमते नमः ।

ॐ दुर्धराय नमः ।

ॐ अमूर्तये नमः ।

ॐ त्रुटिरूपाय नमः ।

ॐ लवात्मकाय नमः ।

ॐ प्राणेशाय नमः ।

ॐ व्यानदाय नमः ।

ॐ अपानसमानोदानरूपवते नमः ।

ॐ चषकाय नमः ।

ॐ घटिकारूपाय नमः । (210)

ॐ मुहूर्ताय नमः ।

ॐ दिनरूपवते नमः ।

ॐ पक्षाय नमः ।

ॐ मासाय नमः ।

ॐ ऋतवे नमः ।

ॐ वर्षाय नमः ।

ॐ दिनकालेश्वरेश्वराय नमः ।

ॐ अयनाय नमः ।

ॐ युगरूपाय नमः ।

ॐ कृताय नमः । (220)

ॐ त्रेतायुगाय नमः ।

ॐ त्रिपादे नमः ।

ॐ द्वापराय नमः ।

ॐ कलये नमः ।

ॐ कालाय नमः ।

ॐ कालात्मने नमः ।

ॐ कलिनाशनाय नमः ।

ॐ मन्वंतरात्मकाय नमः ।

ॐ देवाय नमः ।

ॐ शक्राय नमः । (230)

ॐ त्रिभुवनेश्वराय नमः ।

ॐ वासवाय नमः ।

ॐ अग्नये नमः ।

ॐ यमाय नमः ।

ॐ रक्षसे नमः ।

ॐ वरुणाय नमः ।

ॐ यादसांपतये नमः ।

ॐ वायवे नमः ।

ॐ वैश्रवणाय नमः ।

ॐ शैव्याय नमः । (240)

ॐ गिरिजाय नमः ।

ॐ जलजासनाय नमः ।

ॐ अनंताय नमः ।

ॐ अनंतमहिम्ने नमः ।

ॐ परमेष्ठिने नमः ।

ॐ गतज्वराय नमः ।

ॐ कल्पाङ्तकलनाय नमः ।

ॐ क्रूराय नमः ।

ॐ कालाग्नये नमः ।

ॐ कालसूदनाय नमः । (250)

ॐ महाप्रलयकृते नमः ।

ॐ कृत्याय नमः ।

ॐ कुत्याशिने नमः ।

ॐ युगवर्तनाय नमः ।

ॐ कालावर्ताय नमः ।

ॐ युगधराय नमः ।

ॐ युगादये नमः ।

ॐ शहकेश्वराय नमः ।

ॐ आकाशनिधिरूपाय नमः ।

ॐ सर्वकालप्रवर्तकाय नमः । (260)

ॐ अचिन्त्याय नमः ।

ॐ सुबलाय नमः ।

ॐ बालाय नमः ।

ॐ बलाकावल्लभाय नमः ।

ॐ वराय नमः ।

ॐ वरदाय नमः ।

ॐ वीर्यदाय नमः ।

ॐ वाग्मिने नमः ।

ॐ वाक्पतये नमः ।

ॐ वाग्विलासदाय नमः । (270)

ॐ सांख्येश्वराय नमः ।

ॐ वेदगम्याय नमः ।

ॐ मंत्रेशाय नमः ।

ॐ तंत्रनायकाय नमः ।

ॐ कुलाचारपराय नमः ।

ॐ नुत्याय नमः ।

ॐ नुतितुष्टाय नमः ।

ॐ नुतिप्रियाय नमः ।

ॐ अलसाय नमः ।

ॐ तुलसीसेव्याय नमः । (280)

ॐ स्तुष्टाय नमः ।

ॐ रोगनिबर्हणाय नमः ।

ॐ प्रस्कंदनाय नमः ।

ॐ विभागाय नमः ।

ॐ नीरागाय नमः ।

ॐ दशदिक्पतये नमः ।

ॐ वैराग्यदाय नमः ।

ॐ विमानस्थाय नमः ।

ॐ रत्नकुंभधरायुधाय नमः ।

ॐ महापादाय नमः । (290)

ॐ महाहस्ताय नमः ।

ॐ महाकायाय नमः ।

ॐ महाशयाय नमः ।

ॐ ऋग्यजुःसामरूपाय नमः ।

ॐ अथर्वणशाखिनः त्वष्ट्रे नमः ।

ॐ सहस्रशाखिने नमः ।

ॐ सद्वृक्षाय नमः ।

ॐ महाकल्पप्रियाय नमः ।

ॐ पुंसे नमः ।

ॐ कल्पवृक्षाय नमः । (300)

ॐ मंदाराय नमः ।

ॐ मंदराचलशोभनाय नमः ।

ॐ मेरवे नमः ।

ॐ हिमालयाय नमः ।

ॐ मालिने नमः ।

ॐ मलयाय नमः ।

ॐ मलयद्रुमाय नमः ।

ॐ सन्तानकुसुमच्छन्नाय नमः ।

ॐ संतानफलदाय नमः ।

ॐ विराजे नमः । (310)

ॐ क्षीरांभोधये नमः ।

ॐ घृतांभोधये नमः ।

ॐ जलधये नमः ।

ॐ क्लेशनाशनाय नमः ।

ॐ रत्नाकराय नमः ।

ॐ महामान्याय नमः ।

ॐ वैण्याय नमः ।

ॐ वेणुधराय नमः ।

ॐ वणिजे नमः ।

ॐ वसंताय नमः । (320)

ॐ मारसामन्ताय नमः ।

ॐ ग्रीष्माय नमः ।

ॐ कल्मषनाशनाय नमः ।

ॐ वर्षाकालाय नमः ।

ॐ वर्षपतये नमः ।

ॐ शरदंभोजवल्लभाय नमः ।

ॐ हेमंताय नमः ।

ॐ हेमकेयूराय नमः ।

ॐ शिशिराय नमः ।

ॐ शिशुवीर्यदाय नमः । (330)

ॐ सुमतये नमः ।

ॐ सुगतये नमः ।

ॐ साधवे नमः ।

ॐ विष्णवे नमः ।

ॐ सांबाय नमः ।

ॐ अंबिकासुताय नमः ।

ॐ सारग्रीवाय नमः ।

ॐ महाराजाय नमः ।

ॐ सुनंदाय नमः ।

ॐ नंदिसेविताय नमः । (340)

ॐ सुमेरुशिखरावासिने नमः ।

ॐ सप्तपातालगोचराय नमः ।

ॐ आकाशचारिणे नमः ।

ॐ नित्यात्मने नमः ।

ॐ विभुत्वविजयप्रदाय नमः ।

ॐ कुलकांताय नमः ।

ॐ कुलाधीशाय नमः ।

ॐ विनयिने नमः ।

ॐ विजयिने नमः ।

ॐ वियदे नमः । (350)

ॐ विश्वंभराय नमः ।

ॐ वियच्चारिणे नमः ।

ॐ वियद्रूपाय नमः ।

ॐ वियद्रथाय नमः ।

ॐ सुरथाय नमः ।

ॐ सुगतस्तुत्याय नमः ।

ॐ वेणुवादनतत्पराय नमः ।

ॐ गोपालाय नमः ।

ॐ गोमयाय नमः ।

ॐ गोप्त्रे नमः । (360)

ॐ प्रतिष्ठायिने नमः ।

ॐ प्रजापतये नमः ।

ॐ आवेदनीयाय नमः ।

ॐ वेदाक्षाय नमः ।

ॐ महादिव्यवपवे नमः ।

ॐ सुराजे नमः ।

ॐ निर्जीवाय नमः ।

ॐ जीवनाय नमः ।

ॐ मंत्रिणे नमः ।

ॐ महार्णवनिनादभृते नमः । (370)

ॐ वसवे नमः ।

ॐ आवर्तनाय नमः ।

ॐ नित्याय नमः ।

ॐ सर्वाम्नायप्रभवे नमः ।

ॐ सुधिये नमः ।

ॐ न्यायनिर्वापणाय नमः ।

ॐ शूलिने नमः ।

ॐ कपालिने नमः ।

ॐ पद्ममध्यगाय नमः ।

ॐ त्रिकोणनिलयाय नमः । (380)

ॐ चेत्याय नमः ।

ॐ बिंदुमंडलमध्यगाय नमः ।

ॐ बहुमालाय नमः ।

ॐ महामालाय नमः ।

ॐ दिव्यमालाधराय नमः ।

ॐ जपाय नमः ।

ॐ जपाकुसुमसङ्काशाय नमः ।

ॐ जपपूजाफलप्रदाय नमः ।

ॐ सहस्रमूर्ध्ने नमः ।

ॐ देवेंद्राय नमः । (390)

ॐ सहस्रनयनाय नमः ।

ॐ रवये नमः ।

ॐ सर्वतत्त्वाश्रयाय नमः ।

ॐ ब्रध्नाय नमः ।

ॐ वीरवंद्याय नमः ।

ॐ विभावसवे नमः ।

ॐ विश्वावसवे नमः ।

ॐ वसुपतये नमः ।

ॐ वसुनाथाय नमः ।

ॐ विसर्गवते नमः । (400)

ॐ आदये नमः ।

ॐ आदित्यलोकेशाय नमः ।

ॐ सर्वगामिने नमः ।

ॐ कलाश्रयाय नमः ।

ॐ भोगेशाय नमः ।

ॐ देवदेवेंद्राय नमः ।

ॐ नरेन्द्राय नमः ।

ॐ हव्यवाहनाय नमः ।

ॐ विद्याधरेशाय नमः ।

ॐ विद्येशाय नमः । (410)

ॐ यक्षेशाय नमः ।

ॐ रक्षणाय नमः ।

ॐ गुरवे नमः ।

ॐ रक्षःकुलैकवरदाय नमः ।

ॐ गंधर्वकुलपूजिताय नमः ।

ॐ अप्सरोवंदिताय नमः ।

ॐ अजय्याय नमः ।

ॐ जेत्रे नमः ।

ॐ दैत्यनिबर्हणाय नमः ।

ॐ गुह्यकेशाय नमः । (420)

ॐ पिशाचेशाय नमः ।

ॐ किन्नरीपूजिताय नमः ।

ॐ कुजाय नमः ।

ॐ सिद्धसेव्याय नमः ।

ॐ समाम्नायाय नमः ।

ॐ साधुसेव्याय नमः ।

ॐ सरित्पतये नमः ।

ॐ ललाटाक्षाय नमः ।

ॐ विश्वदेहाय नमः ।

ॐ नियमिने नमः । (430)

ॐ नियतेंद्रियाय नमः ।

ॐ अर्काय नमः ।

ॐ अर्ककांतरत्नेशाय नमः ।

ॐ अनंतबाहवे नमः ।

ॐ अलोपकाय नमः ।

ॐ अलिपात्रधराय नमः ।

ॐ अनङ्गाय नमः ।

ॐ अंबरेशाय नमः ।

ॐ अंबराश्रयाय नमः ।

ॐ अकारमातृकानाथाय नमः । (440)

ॐ देवानामादये नमः ।

ॐ आकृतये नमः ।

ॐ आरोग्यकारिणे नमः ।

ॐ आनंदविग्रहाय नमः ।

ॐ निग्रहाय नमः ।

ॐ ग्रहाय नमः ।

ॐ आलोककृते नमः ।

ॐ आदित्याय नमः ।

ॐ वीरादित्याय नमः ।

ॐ प्रजाधिपाय नमः । (450)

ॐ आकाशरूपाय नमः ।

ॐ स्वाकाराय नमः ।

ॐ इन्द्रादिसुरपूजिताय नमः ।

ॐ इन्दिरापूजिताय नमः ।

ॐ इन्दवे नमः ।

ॐ इन्द्रलोकाश्रयस्थिताय – इनाय नमः ।

ॐ ईशानाय नमः ।

ॐ ईश्वराय नमः ।

ॐ चन्द्राय नमः ।

ॐ ईशाय नमः । (460)

ॐ ईकारवल्लभाय नमः ।

ॐ उन्नतास्याय नमः ।

ॐ उरुवपुषे नमः ।

ॐ उन्नताद्रिचराय नमः ।

ॐ गुरवे नमः ।

ॐ उत्पलाय नमः ।

ॐ उच्चलत्केतवे नमः ।

ॐ उच्चैर्हयगतये नमः ।

ॐ सुखिने नमः ।

ॐ उकाराकारसुखिताय नमः । (470)

ॐ ऊष्मायै नमः ।

ॐ निधये नमः ।

ॐ ऊषणाय नमः ।

ॐ अनूरुसारथये नमः ।

ॐ उष्णभानवे नमः ।

ॐ ऊकारवल्लभाय नमः ।

ॐ ऋणहर्त्रे नमः ।

ॐ ॠलिहस्ताय नमः ।

ॐ ऋॠभूषणभूषिताय नमः ।

ॐ ऌप्तांगाय नमः । (480)

ॐ लृमनुस्थायिने नमः ।

ॐ ऌॡगंडयुगोज्ज्वलाय नमः ।

ॐ एणांकामृतदाय नमः ।

ॐ चीनपट्टभृते नमः ।

ॐ बहुगोचराय नमः ।

ॐ एकचक्रधराय नमः ।

ॐ एकाय नमः ।

ॐ अनेकचक्षुषे नमः ।

ॐ ऐक्यदाय नमः ।

ॐ एकारबीजरमणाय नमः । (490)

ॐ एऐओष्ठामृताकराय नमः ।

ॐ ओंकारकारणब्रह्मणे नमः ।

ॐ औकाराय नमः ।

ॐ औचित्यमण्डनाय नमः ।

ॐ ओऔदन्तालिरहिताय नमः ।

ॐ महिताय नमः ।

ॐ महतां पतये नमः ।

ॐ अंविद्याभूषणाय नमः ।

ॐ भूष्याय नमः ।

ॐ लक्ष्मीशाय नमः । (500)

ॐ अंबीजरूपवते नमः ।

ॐ अःस्वरूपाय नमः ।

ॐ स्वरमयाय नमः ।

ॐ सर्वस्वरपरात्मकाय नमः ।

ॐ अंअःस्वरूपमन्त्राङ्गाय नमः ।

ॐ कलिकालनिवर्तकाय नमः ।

ॐ कर्मैकवरदाय नमः ।

ॐ कर्मसाक्षिणे नमः ।

ॐ कल्मषनाशनाय नमः ।

ॐ कचध्वंसिने नमः । (510)

ॐ कपिलाय नमः ।

ॐ कनकाचलचारकाय नमः ।

ॐ कान्ताताय नमः ।

ॐ कामाय नमः ।

ॐ कपये नमः ।

ॐ क्रूराय नमः ।

ॐ कीराय नमः ।

ॐ केशीनिषूदनाय नमः ।

ॐ कृष्णाय नमः ।

ॐ कापालिकाय नमः । (520)

ॐ कुब्जाय नमः ।

ॐ कमलाश्रयणाय नमः ।

ॐ कुलिने नमः ।

ॐ कपालमोचकाय नमः ।

ॐ काशाय नमः ।

ॐ काश्मीरघनसारभृते नमः ।

ॐ कूजत्किन्नरगीतेष्टाय नमः ।

ॐ कुरुराजाय नमः ।

ॐ कुलन्धराय नमः ।

ॐ कुवासिने नमः ।

ॐ कुलकौलेशाय नमः ।

ॐ ककाराक्षरमंडनाय नमः ।

ॐ खवासिने नमः ।

ॐ खेटकेशानाय नमः ।

ॐ खड्गमुंडधराय नमः ।

ॐ खगाय नमः ।

ॐ खगेश्वराय नमः ।

ॐ खचराय नमः ।

ॐ खेचरीगणसेविताय नमः ।

ॐ खरांशवे नमः । (540)

ॐ खेटकधराय नमः ।

ॐ खलहर्त्रे नमः ।

ॐ खवर्णकाय नमः ।

ॐ गन्त्रे नमः ।

ॐ गीतप्रियाय नमः ।

ॐ गेयाय नमः ।

ॐ गयावासिने नमः ।

ॐ गणाश्रयाय नमः ।

ॐ गुणातीताय नमः ।

ॐ गोलगतये नमः । (550)

ॐ गुच्छलाय नमः ।

ॐ गुणिसेविताय नमः ।

ॐ गदाधराय नमः ।

ॐ गदहराय नमः ।

ॐ गांगेयवरदाय नमः ।

ॐ प्रगिने नमः ।

ॐ गिंगिलाय नमः ।

ॐ गटिलाय नमः ।

ॐ गांताय नमः ।

ॐ गकाराक्षरभास्कराय नमः । (560)

ॐ घृणिमते नमः ।

ॐ घुर्घुरारावाय नमः ।

ॐ घंटाहस्ताय नमः ।

ॐ घटाकराय नमः ।

ॐ घनच्छन्नाय नमः ।

ॐ घनगतये नमः ।

ॐ घनवाहनतर्पिताय नमः ।

ॐ ङान्ताय नमः ।

ॐ ङेशाय नमः ।

ॐ ङकारांगाय नमः । (570)

ॐ चन्द्रकुङ्कुमवासिताय नमः ।

ॐ चन्द्राश्रयाय नमः ।

ॐ चन्द्रधराय नमः ।

ॐ अच्युताय नमः ।

ॐ चंपकसन्निभाय नमः ।

ॐ चामीकरप्रभाय नमः ।

ॐ चण्डभानवे नमः ।

ॐ चण्डेशवल्लभाय नमः ।

ॐ चञ्चच्चकोरकोकेष्टाय नमः ।

ॐ चपलाय नमः । (580)

ॐ चपलाश्रयाय नमः ।

ॐ चलत्पताकाय नमः ।

ॐ चण्डाद्रये नमः ।

ॐ चीवरैकधराय नमः ।

ॐ अचराय नमः ।

ॐ चित्कलावर्धिताय नमः ।

ॐ चिन्त्याय नमः ।

ॐ चिन्ताध्वंसिने नमः ।

ॐ चवर्णवते नमः ।

ॐ छत्रभृते नमः । (590)

ॐ छलहृते नमः ।

ॐ छन्दसे नमः ।

ॐ च्छुरिकाच्छिन्नविग्रहाय नमः ।

ॐ जांबूनदाङ्गदाय नमः ।

ॐ अजाताय नमः ।

ॐ जिनेन्द्राय नमः ।

ॐ जंबुवल्लभाय नमः ।

ॐ जंबारये नमः ।

ॐ जङ्गिटाय नमः ।

ॐ जङ्गिने नमः । (600)

ॐ जनलोकतमोऽपहाय नमः ।

ॐ जयकारिणे नमः ।

ॐ जगद्धर्त्रे नमः ।

ॐ जरामृत्युविनाशनाय नमः ।

ॐ जगत्त्रात्रे नमः ।

ॐ जगद्धात्रे नमः ।

ॐ जगद्ध्येयाय नमः ।

ॐ जगन्निधये नमः ।

ॐ जगत्साक्षिणे नमः ।

ॐ जगच्चक्षुषे नमः । (610)

ॐ जगन्नाथप्रियाय नमः ।

ॐ अजिताय नमः ।

ॐ जकाराकारमुकुटाय नमः ।

ॐ झञ्जाछन्नाकृतये नमः ।

ॐ झटाय नमः ।

ॐ झिल्लीश्वराय नमः ।

ॐ झकारेशाय नमः ।

ॐ झञ्जाङ्गुलिकरांबुजाय नमः ।

ॐ झञाक्षराञ्चिताय नमः ।

ॐ टङ्काय नमः । (620)

ॐ टिट्टिभासनसंस्थिताय नमः ।

ॐ टीत्काराय नमः ।

ॐ टङ्कधारिणे नमः ।

ॐ ठःस्वरूपाय नमः ।

ॐ ठठाधिपाय नमः ।

ॐ डंभराय नमः ।

ॐ डामरवे नमः ।

ॐ डिण्डिने नमः ।

ॐ डामरीशाय नमः ।

ॐ डलाकृतये नमः । (630)

ॐ डाकिनीसेविताय नमः ।

ॐ डाढिने नमः ।

ॐ डढगुल्फाङ्गुलिप्रभाय नमः ।

ॐ णेशप्रियाय नमः ।

ॐ णवर्णेशाय नमः ।

ॐ णकारपदपंकजाय नमः ।

ॐ ताराधिपेश्वराय नमः ।

ॐ तथ्याय नमः ।

ॐ तन्त्रीवादनतत्पराय नमः ।

ॐ त्रिपुरेशाय नमः । (640)

ॐ त्रिनेत्रेशाय नमः ।

ॐ त्रयीतनवे नमः ।

ॐ अधोक्षजाय नमः ।

ॐ तामाय नमः ।

ॐ तामरसेष्टाय नमः ।

ॐ तमोहर्त्रे नमः ।

ॐ तमोरिपवे नमः ।

ॐ तन्द्राहर्त्रे नमः ।

ॐ तमोरूपाय नमः ।

ॐ तपसां फलदायकाय नमः । (650)

ॐ तुट्यादिकलनाकांताय नमः ।

ॐ तकाराक्षरभूषणाय नमः ।

ॐ स्थाणवे नमः ।

ॐ स्थलिने नमः ।

ॐ स्थिताय नमः ।

ॐ नित्याय नमः ।

ॐ स्थविराय नमः ।

ॐ स्थंडिलाय नमः ।

ॐ  स्थिराय – स्थूलाय नमः ।

ॐ थकारजानवे नमः । (660)

ॐ अध्यात्मने नमः ।

ॐ देवनायकनायकाय नमः ।

ॐ दुर्जयाय नमः ।

ॐ दुःखघ्ने नमः ।

ॐ दात्रे नमः ।

ॐ दारिद्र्यच्छेदनाय नमः ।

ॐ दमिने नमः ।

ॐ दौर्भाग्यहर्त्रे नमः ।

ॐ देवेंद्राय नमः ।

ॐ द्वादशाराब्जमध्यगाय नमः । (670)

ॐ द्वादशांतैकवसतये नमः ।

ॐ द्वादशात्मने नमः ।

ॐ दिवस्पतये नमः ।

ॐ दुर्गमाय नमः ।

ॐ दैत्यशमनाय नमः ।

ॐ दूरगाय नमः ।

ॐ दुरतिक्रमाय नमः ।

ॐ दुर्ध्येयाय नमः ।

ॐ दुष्टवंशघ्नाय नमः ।

ॐ दयानाथाय नमः । (680)

ॐ दयाकुलाय नमः ।

ॐ दामोदराय नमः ।

ॐ दीधितिमते नमः ।

ॐ दकाराक्षरमातृकाय नमः ।

ॐ धर्मबंधवे नमः ।

ॐ धर्मनिधये नमः ।

ॐ धर्मराजाय नमः ।

ॐ धनप्रदाय नमः ।

ॐ धनदेष्टाय नमः ।

ॐ धनाध्यक्षाय नमः । (690)

ॐ धरादर्शाय नमः ।

ॐ धुरन्धराय नमः ।

ॐ धूर्जटीक्षणवासिने नमः ।

ॐ धर्मक्षेत्राय नमः ।

ॐ धराधिपाय नमः ।

ॐ धाराधराय नमः ।

ॐ धुरीणाय नमः ।

ॐ धर्मात्मने नमः ।

ॐ धर्मवत्सलाय नमः ।

ॐ धराभृद्वल्लभाय नमः । (700)

ॐ धर्मिणे नमः ।

ॐ धकाराक्षरभूषणाय नमः ।

ॐ नर्मप्रियाय नमः ।

ॐ नन्दिरुद्राय नमः ।

ॐ नेत्रे नमः ।

ॐ नीतिप्रियाय नमः ।

ॐ नयिने नमः ।

ॐ नलिनीवल्लभाय नमः ।

ॐ नुन्नाय नमः ।

ॐ नाट्यकृते नमः । (710)

ॐ नाट्यवर्धनाय नमः ।

ॐ नरनाथाय नमः ।

ॐ नृपस्तुत्याय नमः ।

ॐ नभोगामिने नमः ।

ॐ नमःप्रियाय नमः ।

ॐ नमोऽन्ताय नमः ।

ॐ नमितारातये नमः ।

ॐ नरनारायणाश्रयाय नमः ।

ॐ नारायणाय नमः ।

ॐ नीलरुचये नमः । (720)

ॐ नम्रांगाय नमः ।

ॐ नीललोहिताय नमः ।

ॐ नादरूपाय नमः ।

ॐ नादमयाय नमः ।

ॐ नादबिन्दुस्वरूपकाय नमः ।

ॐ नाथाय नमः ।

ॐ नागपतये नमः ।

ॐ नागाय नमः ।

ॐ नगराजाश्रिताय नमः ।

ॐ नगाय नमः । (730)

ॐ नाकस्थिताय नमः ।

ॐ अनेकवपुषे नमः ।

ॐ नकाराक्षरमातृकाय नमः ।

ॐ पद्माश्रयाय नमः ।

ॐ परस्मै ज्योतिषे नमः ।

ॐ पीवरांसाय नमः ।

ॐ पुटेश्वराय नमः ।

ॐ प्रीतिप्रियाय नमः ।

ॐ प्रेमकराय नमः ।

ॐ प्रणतार्तिभयापहाय नमः । (740)

ॐ परत्रात्रे नमः ।

ॐ पुरध्वंसिने नमः ।

ॐ पुरारये नमः ।

ॐ पुरसंस्थिताय नमः ।

ॐ पूर्णानन्दमयाय नमः ।

ॐ पूर्णतेजसे नमः ।

ॐ पूर्णेश्वरीश्वराय नमः ।

ॐ पटोलवर्णाय नमः ।

ॐ पटिम्ने नमः ।

ॐ पाटलेशाय नमः । (750)

ॐ परात्मवते नमः ।

ॐ परमेशवपुषे नमः ।

ॐ प्रांशवे नमः ।

ॐ प्रमत्ताय नमः ।

ॐ प्रणतेष्टदाय नमः ।

ॐ अपारपारदाय नमः ।

ॐ पीनाय नमः ।

ॐ पीतांबरप्रियाय नमः ।

ॐ पवये नमः ।

ॐ पाचनाय नमः । (760)

ॐ पिचुलाय नमः ।

ॐ प्लुष्टाय नमः ।

ॐ प्रमदाजनसौख्यदाय नमः ।

ॐ प्रमोदिने नमः ।

ॐ प्रतिपक्षघ्नाय नमः ।

ॐ पकाराक्षरमातृकाय नमः ।

ॐ भोगापवर्गस्यफलाय नमः ।

ॐ फलिनीशाय नमः ।

ॐ फलात्मकाय नमः ।

ॐ फुल्लदंभोजमध्यस्थाय नमः । (770)

ॐ फुल्लदंभोजधारकाय नमः ।

ॐ स्फुटज्ज्योतिषे – द्योतये नमः ।

ॐ स्फुटाकाराय नमः ।

ॐ स्फटिकाचलचारकाय नमः ।

ॐ स्फूर्जत्किरणमालिने नमः ।

ॐ फकाराक्षरपार्श्वकाय नमः ।

ॐ बालाय नमः ।

ॐ बलप्रियाय नमः ।

ॐ बान्ताय नमः ।

ॐ बिलध्वांतहराय नमः । (780)

ॐ बलिने नमः ।

ॐ बालादये नमः ।

ॐ बर्बरध्वंसिने नमः ।

ॐ बब्बोलामृतपानकाय नमः ।

ॐ बुधाय नमः ।

ॐ बृहस्पतये नमः ।

ॐ वृक्षाय नमः ।

ॐ बृहदश्वाय नमः ।

ॐ बृहद्गतये नमः ।

ॐ बपृष्ठाय नमः । (790)

ॐ भीमरूपाय नमः ।

ॐ भामयाय नमः ।

ॐ भेश्वरप्रियाय नमः ।

ॐ भगाय नमः ।

ॐ भृगवे नमः ।

ॐ भृगुस्थायिने नमः ।

ॐ भार्गवाय नमः ।

ॐ कविशेखराय नमः ।

ॐ भाग्यदाय नमः ।

ॐ भानुदीप्ताङ्गाय नमः । (800)

ॐ भनाभये नमः ।

ॐ भमातृकाय नमः ।

ॐ महाकालाय नमः ।

ॐ महाध्यक्षाय नमः ।

ॐ महानादाय नमः ।

ॐ महामतये नमः ।

ॐ महोज्ज्वलाय नमः ।

ॐ मनोहारिणे नमः ।

ॐ मनोगामिने नमः ।

ॐ मनोभवाय नमः । (810)

ॐ मानदाय नमः ।

ॐ मल्लघ्ने नमः ।

ॐ मल्लाय नमः ।

ॐ मेरुमन्दरमन्दिराय नमः ।

ॐ मंदारमालाभरणाय नमः ।

ॐ माननीयाय नमः ।

ॐ मनोमयाय नमः ।

ॐ मोदिताय नमः ।

ॐ मदिराहाराय नमः ।

ॐ मार्ताण्डाय नमः । (820)

ॐ मुण्डमुण्डिताय नमः ।

ॐ महावराहाय नमः ।

ॐ मीनेशाय नमः ।

ॐ मेषगाय नमः ।

ॐ मिथुनेष्टदाय नमः ।

ॐ मदालसाय नमः ।

ॐ अमरस्तुत्याय नमः ।

ॐ मुरारिवरदाय नमः ।

 ॐ मनवे नमः ।

ॐ माधवाय नमः । (830)

ॐ मेदिनीशाय नमः ।

ॐ मधुकैटभनाशनाय नमः ।

ॐ माल्यवते नमः ।

ॐ मेघनाय नमः ।

ॐ माराय नमः ।

ॐ मेधाविने नमः ।

ॐ मुसलायुधाय नमः ।

ॐ मुकुन्दाय नमः ।

ॐ मुररीशानाय नमः ।

ॐ मरालफलदाय नमः । (840)

ॐ मदाय नमः ।

ॐ मोदनाय मदनाय नमः ।

ॐ मोदकाहाराय नमः ।

ॐ मकाराक्षरमातृकाय नमः ।

ॐ यज्वने नमः ।

ॐ यज्ञेश्वराय नमः ।

ॐ यांताय नमः ।

ॐ योगिनांहृदयस्थिताय नमः ।

ॐ यात्रिकाय नमः ।

ॐ यज्ञफलदाय नमः । (850)

ॐ यायिने नमः ।

ॐ यामलनायकाय नमः ।

ॐ योगनिद्राप्रियाय नमः ।

ॐ योगकारणाय नमः ।

ॐ योगिवत्सलाय नमः ।

ॐ यष्टिधारिणे नमः ।

ॐ यन्त्रेशाय नमः ।

ॐ योनिमंडलमध्यगाय नमः ।

ॐ युयुत्सुजयदाय नमः ।

ॐ योद्ध्रे नमः । (860)

ॐ युगधर्मानुवर्तकाय नमः ।

ॐ योगिनीचक्रमध्यस्थाय नमः ।

ॐ युगलेश्वरपूजिताय नमः ।

ॐ यान्ताय नमः ।

ॐ यक्षैकतिलकाय नमः ।

ॐ यकाराक्षरभूषणाय नमः ।

ॐ रामाय नमः ।

ॐ रमणशीलाय नमः ।

ॐ रत्नभानवे नमः ।

ॐ उरुप्रियाय नमः । (870)

ॐ रत्नमौलिने नमः ।

ॐ रत्नतङ्गाय नमः ।

ॐ रत्नपीठान्तरस्थिताय नमः ।

ॐ रत्नांशुमालिने नमः ।

ॐ रत्नाढ्याय नमः ।

ॐ रत्नकंकणनूपुराय नमः ।

ॐ रत्नांगदलसद्बाहवे नमः ।

ॐ रत्नपादुकामंडिताय नमः ।

ॐ रोहिणीशाश्रयाय नमः ।

ॐ रक्षाकराय नमः । (880)

ॐ रात्रिञ्चरान्तकाय नमः ।

ॐ रकाराक्षररूपाय नमः ।

ॐ लज्जाबीजाश्रिताय नमः ।

ॐ लवाय नमः ।

ॐ लक्ष्मीभानवे नमः ।

ॐ लतावासिने नमः ।

ॐ लसत्कान्तये नमः ।

ॐ लोकभृते नमः ।

ॐ लोकांतकहराय नमः ।

ॐ लामावल्लभाय नमः । (890)

ॐ लोमशाय नमः ।

ॐ अलिगाय नमः ।

ॐ लिङ्गेश्वराय नमः ।

ॐ लिंगनादाय नमः ।

ॐ लीलाकारिणे नमः ।

ॐ ललंबुसाय नमः ।

ॐ लक्ष्मीवते नमः ।

ॐ लोकविध्वंसिने नमः ।

ॐ लकाराक्षरभूषणाय नमः ।

ॐ वामनाय नमः । (900)

ॐ वीरवीरेन्द्राय नमः ।

ॐ वाचालाय नमः ।

ॐ वाक्पतिप्रियाय नमः ।

ॐ वाचामगोचराय नमः ।

ॐ वान्ताय नमः ।

ॐ वीणावेणुधराय नमः ।

ॐ वनाय नमः ।

ॐ वाग्भवाय नमः ।

ॐ वालिशध्वंसिने नमः ।

ॐ विद्यानायकनायकाय नमः । (910)

ॐ वकारमातृकामौलये नमः ।

ॐ शांभवेष्टप्रदाय नमः ।

ॐ शुकाय नमः ।

ॐ शशिने नमः ।

ॐ शोभाकराय नमः ।

ॐ शान्ताय नमः ।

ॐ शान्तिकृते नमः ।

ॐ शमनप्रियाय नमः ।

ॐ शुभङ्कराय नमः ।

ॐ शुक्लवस्त्राय नमः । (920)

ॐ श्रीपतये नमः ।

ॐ श्रीयुताय नमः ।

ॐ श्रुताय नमः ।

ॐ श्रुतिगम्याय नमः ।

ॐ शरद्बीजमण्डिताय नमः ।

ॐ शिष्टसेविताय नमः ।

ॐ शिष्टाचाराय नमः ।

ॐ शुभाचाराय नमः ।

ॐ शेषाय नमः ।

ॐ शेवालताडनाय नमः । (930)

ॐ शिपिविष्टाय नमः ।

ॐ शिबये नमः ।

ॐ शुक्रसेव्याय नमः ।

ॐ शाक्षरमातृकाय नमः ।

ॐ षडाननाय नमः ।

ॐ षट्करकाय नमः ।

ॐ षोडशस्वरभूषिताय नमः ।

ॐ षट्पदस्वनसन्तोषिने नमः ।

ॐ षडाम्नायप्रवर्तकाय नमः ।

ॐ षड्रसास्वादसन्तुष्टाय नमः । (940)

ॐ षकाराक्षरमातृकाय नमः ।

ॐ सूर्यभानवे नमः ।

ॐ सूरभानवे नमः ।

ॐ सूरिभानवे नमः ।

ॐ सुखाकराय नमः ।

ॐ समस्तदैत्यवंशघ्नाय नमः ।

ॐ समस्तसुरसेविताय नमः ।

ॐ समस्तसाधकेशानाय नमः ।

ॐ समस्तकुलशेखराय नमः ।

ॐ सुरसूर्याय नमः । (950)

ॐ सुधासूर्याय नमः ।

ॐ स्वःसूर्याय नमः ।

ॐ साक्षरेश्वराय नमः ।

ॐ हरित्सूर्याय नमः ।

ॐ हरिद्भानवे नमः ।

ॐ हविर्भुजे नमः ।

ॐ हव्यवाहनाय नमः ।

ॐ हालासूर्याय नमः ।

ॐ होमसूर्याय नमः ।

ॐ हुतसूर्याय नमः । (960)

ॐ हरीश्वराय नमः ।

ॐ ह्रांबीजसूर्याय नमः ।

ॐ ह्रींसूर्याय नमः ।

ॐ हकाराक्षरमातृकाय नमः ।

ॐ ळंबीजमंडिताय नमः ।

ॐ सूर्याय नमः ।

ॐ क्षोणीसूर्याय नमः ।

ॐ क्षमापतये नमः ।

ॐ क्षुत्सूर्याय नमः ।

ॐ क्षान्तसूर्याय नमः । (970)

ॐ ळंक्षःसूर्याय नमः ।

ॐ सदाशिवाय नमः ।

ॐ अकारसूर्याय नमः ।

ॐ क्षःसूर्याय नमः ।

ॐ सर्वसूर्याय नमः ।

ॐ कृपानिधये नमः ।

 ॐ भूःसूर्याय नमः ।

ॐ भुवःसूर्याय नमः ।

ॐ स्वःसूर्याय नमः ।

ॐ सूर्यनायकाय नमः । (980)

ॐ ग्रहसूर्याय नमः ।

ॐ ऋक्षसूर्याय नमः ।

ॐ लग्नसूर्याय नमः ।

ॐ महेश्वराय नमः ।

ॐ राशिसूर्याय नमः ।

ॐ योगसूर्याय नमः ।

ॐ मन्त्रसूर्याय नमः ।

ॐ मनूत्तमाय नमः ।

ॐ तत्त्वसूर्याय नमः ।

ॐ परासूर्याय नमः । (990)

ॐ विष्णुसूर्याय नमः ।

ॐ प्रतापवते नमः ।

ॐ रुद्रसूर्याय नमः ।

ॐ ब्रह्मसूर्याय नमः ।

ॐ वीरसूर्याय नमः ।

ॐ वरोत्तमाय नमः ।

ॐ धर्मसूर्याय नमः ।

ॐ कर्मसूर्याय नमः ।

ॐ विश्वसूर्याय नमः ।

ॐ विनायकाय नमः । (1000)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने नैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

॥ श्री आदित्य हृदय स्तोत्रम् – श्रीमद्रामायणे ॥

[toggle]

ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीअगस्त्यऋषिः (शिरसि)।

अनुष्टुप् छन्दः (मुखे) ।  श्रीआदित्यहृदयभूतो भगवान् ब्रह्मा देवताः (हृदये)

ॐ बीजं (गुह्ये)। रश्मिमतेरिति शक्तिः (पादयोः)। ॐ तत्सवितुरित्यादिगायत्री कीलकं (नाभौ)

निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ।

 

करन्यासः

 

ॐ रश्मिमते अङ्गुष्ठाभ्यां नमः ।

ॐ समुद्यते तर्जनीभ्यां नमः ।

ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः ।

ॐ विवस्वते अनामिकाभ्यां नमः ।

ॐ भास्कराय कनिष्ठिकाभ्यां नमः ।

ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

ॐ रश्मिमते हृदयाय नमः ।

ॐ समुद्यते शिरसे स्वाहा ।

ॐ देवासुरनमस्कृताय शिखायै वषट् ।

ॐ विवस्वते कवचाय हुम् ।

ॐ भास्कराय नेत्रत्रयाय वौषट् ।

ॐ भुवनेश्वराय अस्त्राय फट् ।

 

ॐ भूर्भुवसुरवों इति दिगबन्धः ॥

 

 

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।

रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1

 

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।

उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ 2

 

राम राम महाबाहो शृणु गुह्यं सनातनम् ।

येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ 3

 

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।

जयावहं जपेन्नित्यमक्षयं परमं शिवम् ॥ 4

 

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।

चिन्ताशोकप्रशमनं आयुर्वर्धनमुत्तमम् ॥ 5

 

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।

पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ 6

 

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।

एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ 7

 

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।

महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ 8

 

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।

वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ 9

 

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।

सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ 10 ॥ 

 

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।

तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥ 11 ॥ 

 

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।

अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ 12

 

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः ।

घनवृष्टिरपां मित्रो विन्ध्यवीथी प्लवङ्गमः ॥ 13

 

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।

कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ॥ 14

 

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।

तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ 15

 

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।

ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 16

 

जयाय जयभद्राय हर्यश्वाय नमो नमः ।

नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17

 

नम उग्राय वीराय सारङ्गाय नमो नमः ।

नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ 18 ॥ 

 

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।

भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19

 

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।

कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 20

 

तप्तचामीकराभाय वह्नये विश्वकर्मणे ।

नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ 21

 

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।

पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22

 

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।

एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ 23

 

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।

यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24

 

फलश्रुतिः

 

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।

कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ 25

 

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।

एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 26

 

अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि ।

एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ 27

 

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।

धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ 28

 

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।

त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 29

 

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।

सर्व यत्नेन महता वधे तस्य धृतोऽभवत् ॥ 30

 

अथ रविरवदन्निरीक्ष्य रामं

     मुदितमनाः परमं प्रहृष्यमाणः ।

निशिचरपतिसङ्क्षयं विदित्वा

     सुरगणमध्यगतो वचस्त्वरेति ॥ 31

 

॥ इति श्रीमद्रामायणे श्रीअगस्त्य कृत श्री आदित्य हृदय स्तोत्रं संपूर्णम् ॥

[/toggle]

॥ श्री सूर्य कवच स्तोत्रम् ॥

[toggle]

अस्य श्री सूर्यकवच महामन्त्रस्य अगस्त्य ऋषिः ।

अनुष्टुप् छन्दः । आदित्यो देवता ।

श्रीं बीजं । णीं शक्तिः । सूं कीलकं ।

 

मम आदित्य प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

 

ध्यानम्

 

जपाकुसुमसङ्काशं द्विभुजं पद्महस्तकम् ।

सिन्दूराम्बरमाल्यं च रक्तगन्धानु‌एपनम् ॥ 1  

 

माणिक्यरत्नखचित सर्वाभराण भूषितम् ।

सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥ 2

 

देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितम् ।

ध्यायेत् पठेत् सुवर्णाभं सूर्यस्य कवचं मुदा ॥ 3

 

घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् ।

आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥ 4

 

घ्राणं पातु सदा भानुः मुखं पातु सदा रविः ।

जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः ॥ 5

 

स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।

करावब्जकरः पातु हृदयं पातु भानमान् ॥ 6

 

मध्यं पातु सुसप्ताश्वो नाभिं पातु नभोमणिः ।

द्वादशात्मा कटिं पातु सविता पातु सक्थिनी ॥ 7

 

ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः ।

जङ्घे मे पातु मार्ताण्डः गुल्फौ पातु त्विषांपतिः ॥ 8

 

पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ।

आदित्य कवचं पुण्यं अभेद्यं वज्रसन्निभम् ॥ 9

 

संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ।

अनेक रत्नसंयुक्तं स्वर्णमाणिक्यसन्निभम् ॥ 10

 

कल्पवृक्षसमाकीर्णं कदंबकुसुमप्रियम् ।

अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलम् ॥ 11

 

सिन्दूरवर्णाय सुमण्डलाय सुवर्णरत्नाभरणय तुभ्यम् ।

पद्मादिनेत्रे च सुपङ्कजाय ब्रह्मेन्द्रनारायणशङ्कराय ॥ 12

 

संरक्तचूर्णं ससुवर्णतोयं सकुंकुमाभं सकुशं सपुष्पम् ।

प्रदत्तमादाय च हेमपात्रे प्रशस्तनादं भगवन् प्रसीद ॥ 13

 

॥ इति श्री पद्मपुराणे आदित्य कवचं संपूर्णम् ॥

[/toggle]

॥ श्री आदित्याष्टकम् ॥

[toggle]

उदयाद्रिमस्तकमहामणिं लसत्-

कमलाकरैकसुहृदं महौजसम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 1

 

तिमिरापहारनिरतं निरामयं

निजरागरञ्जितजगत्त्रयं विभुम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 2

 

दिनरात्रिभेदकरमद्भुतं परं

सुरवृन्दसंस्तुतचरित्रमव्ययम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 3

 

श्रुतिसारपारमजरामयं परं

रमणीयविग्रहमुदग्ररोचिषम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 4

 

शुकपक्षतुण्डसदृशाश्वमण्डलं

अचलावरोहपरिगीतसाहसम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 5

 

श्रुतितत्त्वगम्यमखिलाक्षिगोचरं

जगदेकदीपमुदयास्तरागिणम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 6

 

श्रितभक्तवत्सलमशेषकल्मष-

क्षयहेतुमक्षयफलप्रदायिनम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 7

 

अहमन्वहं सतुरगक्षताटवी

शतकोटिहालकमहामहीधनम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 8

 

इति सौरमष्टकमहर्मुखे रविं

प्रणिपत्य यः पठति भक्तितो नरः ।

स विमुच्यते सकलरोगकल्मषैः

सवितुस्समीपमपि सम्यगाप्नुयात् ॥ 9

 

॥ इति श्री आदित्य अष्टकं संपूर्णम् ॥

[/toggle]