shrI shankaranArAyaNa vidhAnaM

॥ श्रीशङ्करनारायण पूजा विधानम् ॥

 

॥ श्रीशङ्करनारायण महामन्त्र जप क्रमः ॥

[toggle]

अस्य श्रीशङ्करनारायण महामन्त्रस्य नारायण ऋषिः (शिरसि)।

अनुष्टुप् छन्दः (मुखे) । श्रीहरिहरो देवता (हृदये)॥

 

ह्रां बीजं (गुह्ये) । ह्रीं शक्तिः (पादयोः) । ह्रूं कीलकं (नाभौ) ।

मम श्रीशङ्करनारायण प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

 

करन्यासः –

 

ह्रां अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

ह्रूं मध्यमाभ्यां नमः ।

ह्रैं अनामिकाभ्यां नमः ।

ह्रौं कनिष्ठिकाभ्यां नमः ।

ह्रः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्ररयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

ध्यानं –

 

शूलं चक्रं पाञ्जजन्यमभीतिं दधतं करैः ।

स्वस्वरूपाद्यनीलार्धदेहं हरिहरं भजे ॥

 

अन्य ध्यानं –

 

ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्

      बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम् ।

व्याघ्रःश्रीकृत्ति  पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं

      गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

 

मूलंॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ ॥ (षोडशाक्षरी) (108 वारं)

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्ररयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्विमोकः ।

 

ध्यानं –

 

शूलं चक्रं पाञ्जजन्यमभीतिं दधतं करैः ।

स्वस्वरूपाद्यनीलार्धदेहं हरिहरं भजे ॥

 

अन्य ध्यानं –

 

ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्

      बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम् ।

व्याघ्रःश्रीकृत्ति  पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं

      गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

[/toggle]

॥ श्री शङ्करनारायण आवरण पूजा क्रमः ॥

[toggle]

पीठपूजा –

 

ॐ ह्रीं हौं वामायै नमः ।

ॐ ह्रीं हौं ज्येष्ठायै नमः ।

ॐ ह्रीं हौं रौद्र्यै नमः ।

ॐ ह्रीं हौं काळ्यै नमः ।

ॐ ह्रीं हौं कलविकरिण्यै नमः ।

ॐ ह्रीं हौं बलविकरिण्यै नमः ।

ॐ ह्रीं हौं बलप्रमथिन्यै नमः ।

ॐ ह्रीं हौं सर्वभूतदमन्यै नमः ।

ॐ ह्रीं हौं मनोन्मन्यै नमः ।

 

ॐ नमो भगवते सकलगुणात्मकशक्तियुक्ताय अनन्ताय योगपीठात्मने नमः ।

 

ध्यानं –

 

शूलं चक्रं पाञ्जजन्यमभीतिं दधतं करैः ।

स्वस्वरूपाद्यनीलार्धदेहं हरिहरं भजे ॥

 

दक्षोर्ध्वादि तदधोन्तमायुध ध्यानं ॥

 

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि त्रिशूल चक्र शङ्ख अभय मुद्रां प्रदर्श्य ।

 

ओं जय जय जगन्नाथ यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

षोडश उपचार पूजा –

 

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । आसनं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । पादयोः पाद्यं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । मुखे आचमनीयं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । वस्त्राणि कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । आभरणानि कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । दिव्य परिमल गन्धं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । पुष्पाक्षतानि कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । धूपं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । दीपं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । नैवेद्यं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । अमृतपानीयं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परेदेव परामृतरुचिप्रिय ।

अनुज्ञां देहि हरिहर परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम् –

 

ह्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ह्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ह्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ह्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ह्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ह्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणम् –

 

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

प्रथमावरणम् – बिन्दौ

 

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

द्वितीयावरणम् – षट्कोणे

 

ॐ ह्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः द्वितियावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

तृतीयावरणम् – अष्टदलपद्मे

 

ॐ ह्रीं लक्ष्म्यै नमः । लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं नारायण्यै नमः । नारायणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं भूम्यै नमः । भूमी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं धरायै नमः । धरा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अम्बिकायै नमः । अम्बिका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं त्र्यम्बकायै नमः । त्र्यम्बका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं गौर्यै नमः । गौरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं गङ्गायै नमः । गङ्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं धर्मायै नमः । धर्मा श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

तुरीयावरणम् – भूपुरे

 

लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्षां निर्ऋतये नमः । निरृति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

पञ्चमावरणम् – भुपुरस्य बहिः

 

वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

[/toggle]

॥ श्री शङ्करनारायण सहस्रनाम स्तोत्रम् ॥

[toggle]

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

 

श्री सूत उवाच –

अथातः संप्रवक्ष्यामि श्रुणुत श्रद्धया द्विजाः ।

अत्यद्भुतमिदं स्तोत्रं रहस्यं सर्वकामदम् ॥ 1

 

शङ्करः श्रीशयोर्दिव्यनामसाहस्रमुत्तमम् ।

सर्वविद्याप्रदं पुण्यं चतुर्वर्गफलप्रदम् ॥ 2 ॥

 

शिवकेशवयोरैक्यमिच्छते क्रोडयोगिने ।

नारदः प्रोक्तवान् पूर्वं समन्त्रं सरहस्यकम् ॥ 3 ॥

 

देवर्षिरेकदाभ्यागात्क्रीडाश्रममनुत्तमम् ।

पुण्यं शुक्तिमतीतीरे दिव्याश्रमसमाकुले ॥ 4 ॥

 

क्रोडः क्रोडीकृततपः सम्पूज्य विधिवन्मुनिम् ।

सुखोपविष्टमुदितमिदं वचनमब्रवीत् ॥ 5 ॥

 

क्रोड ऋषिरुवाच –

धन्योऽस्मि कृतकृत्योऽस्मि भवदागमनेन हि ।

जीवितं सफलं मेद्य तपश्च सफलं श्रुतम् ॥ 6॥

 

भगवन् ब्रूहि सर्वज्ञ यदा हरिहरा उभौ ।

एकाकारेण भवतः साक्षात् क्षेत्रं महामुने ॥ 7॥

 

अभेदविद्यादानेन कृपयानुगृहाण माम् ।

इति संप्रार्थितस्तेन नारदः प्राहतं मुनिम् ॥ 8॥

 

कस्यापि न मया प्रोक्तं तथाप्युपदिशामि ते ।

सर्वलोकहितार्थाय सद्यः प्रत्ययकारकम् ॥ 9॥

 

गोपनीयं प्रयत्नेन न देयं यस्यकस्यचित् ।

विचार्य भक्तियुक्ताय शिष्याय हितकारिणे ॥ 10॥

 

यथोक्तकारिणा देयं नित्यं श्रद्धानुशालिने ।

क्षिप्रसिद्धिकरं पुण्यं सर्वरोगैकभेषजम् ॥ 11॥

 

स्कन्दाय कथितं पूर्वं कैलासे त्रिपुरारिणा ।

सनत्कुमारेण तथा प्राप्तं तस्मान् महामुने ॥ 12॥

 

सम्मेळितं महामन्त्रं द्वादशाक्षरविद्यया ।

नाम्नां सहस्रं परमं शिवविष्णोर्महात्मनोः ॥ 13॥

 

तदहं ते प्रवक्ष्यामि लोकानां हितकाम्यया ।

सर्वाभीष्टप्रदं दिव्यमभेदं ज्ञानदं मुने ॥ 14॥

 

शिवकेशवयोः साक्षादेकाकारप्रदर्शनम् ।

दिव्यं नामसहस्रं तु चादौ श्रुणु महामुने ॥ 15॥

 

ऋषिर्ब्रह्मा च भगवान् छन्दोनुष्टुप् प्रकीर्तितम् ।

वामभागाङ्कितश्रीश शङ्करो देवता स्वयम् ॥ 16॥

 

विनियोगश्च धर्मार्थकाममोक्षफलोदये ।

मूलमन्त्रपदैर्न्यासं कृत्वा देवं विचिन्तयेत् ॥ 17॥

 

ॐ अस्य श्रीशङ्करनारायण सहस्रनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।

अनुष्टुप् छन्दः (मुखे)। श्रीशङ्करनारायणो देवता (हृदये)।

मम श्रीशङ्करनारायण प्रसादसिद्ध्यर्थे सहस्रनामस्तोत्र जपे विनियोगः (सर्वाङ्गे) ।

 

करन्यासः

 

ह्रां अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

ह्रूं मध्यमाभ्यां नमः ।

ह्रैं अनामिकाभ्यां नमः ।

ह्रौं कनिष्ठिकाभ्यां नमः ।

ह्रः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्ररयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

ध्यानम् –

 

ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्

      बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम् ।

व्याघ्रःश्रीकृत्ति  पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं

      गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

 

ब्रह्मोवाच

ॐ शङ्करः श्रीधरः श्रीदः श्रीकरः श्रीदबान्धवः ।

श्रीवत्सकौस्तुभधरः श्रीनाथाङ्गपरिष्कृतः ॥ 1॥

 

श्रीसदोपास्यपादाब्जः श्रीनिधिः श्रीविभावनः ।

श्रीकण्ठः शाश्वतः शान्तः शार्ङ्गी शर्वःशुभोदयः ॥ 2॥

 

शशाङ्कशेखरः श्यामः शूली शङ्खधरः शिवः ।

शुचिः शुचिकरः श्रीमान् शरणागतपालकः ॥ 3॥

 

शिपिविष्टः शिवनुतः शेषशायी शुभङ्करः ।

शिवेतरघ्नः शान्तात्मा शान्तिदः शक्तिभृत्पिता ॥ 4॥

 

श्रुतिगम्यश्यतधृतिः शतानन्दः श्रुतिस्थितिः ।

शम्बरारिपिता शूरः शासिताशेषपातकः ॥ 5॥

 

शबरः शिवदः शिष्टः शिष्टेष्टः शिष्टरक्षकः ।

शरण्यः शरजन्मात्मा शशाङ्कर्न्यर्ककोटिभः ॥ 6॥

 

शर्वरीशधरः शौरिः शिशिरः श्रोत्रियप्रियः ।

शम्भुः शक्रार्तिहरणः शैलावासः शुचिस्मितः ॥ 7॥

 

शिवारम्भः शिवतमः शरभः शैशवाकृतिः ।

शरद्घनसमच्छायः शिशुपालशिरोहरः ॥ 8॥

 

षडक्षरात्मा पट्कोणः सुदर्शनकराम्बुजः ।

षड्भावधर्मरहितः पड्गुणैश्वर्यसंयुतः ॥ 9॥

 

षडङ्गरूपी पट्कोशः षट्त्रिंशः षण्मुखाश्रयः ।

षोडशस्त्रीप्रियः पड्जप्रमुखः स्वररञ्जितः ॥ 10॥

 

पड्विंशकः षडाधारनिलयः पट्कलात्मकः ।

सर्वज्ञः सर्वगः साक्षी सर्वपूज्यः सुरेश्वरः ॥ 11॥

 

सर्वगः सर्वभृत्सर्वः सर्वेशः सर्वशक्तिमान् ।

सर्वाधारः सर्वसारः सर्वात्मा सर्वभावनः ॥ 12॥

 

सर्वावासः सर्वशास्ता सर्वदृक्सर्वतोमुखः ।

सर्वजित् सर्वतोभद्रः सर्वार्थः सर्वदुःखहा ॥ 13॥

 

सर्वानन्दस्सर्वरूपः सारङ्गः सर्वकारणः ।

सर्वातिशायी सूत्रात्मा सूत्रकृत् सद्गुणःसुखी ॥ 14॥

 

सूक्ष्मः सौदामिनीकान्तः सिन्धुशायी सनातनः ।

सङ्कर्षणः सुरसखः स्वर्णदीजनकः स्वराट् ॥ 15॥

 

सेव्यसेवितपादाब्जः सत्यगोप्ता सदात्मकः ।

सम्पत्प्रदः समः सत्यसङ्कल्पः सत्यकामहा ॥ 16॥

 

सत्यसन्धः सत्यरूपी सत्यवेद्यस्सदागतिः ।

स्थाणुः सत्येश्वरः स्थूलः स्थविष्ठः सुभगः स्थिरः ॥ 17॥

 

समुद्रः सम्मतः स्वामी सर्वपातकभञ्जनः ।

स्मृताघहारी सौभाग्यदायकः सदसत्पतिः ॥ 18॥

 

स्वर्णाध्यक्षः स्वर्णभूषः स्वाहाकारः सुधाकरः ।

सन्ध्यारुणजटाजूटः संसारार्णवतारकः ॥ 19॥

 

स्तुत्यः सभापतिः स्वस्थः सुधांशुरविलोचनः ।

सरसीरुहमध्यस्थः सुन्दरः सुन्दरीश्वरः ॥ 20॥

 

सुधाकुम्भधरस्सोमः सर्वव्यापी सदाशिवः ।

सर्ववेदान्तसंवेद्यः सुशीलः साधुकीर्तिदः ॥ 21॥

 

सुदर्शनः सुखकरः सुमनाः सूर्यतापनः ।

साम्बस्सोमधरः सौम्यः सम्भाव्यः स्वस्तिकृत् स्वरः ॥ 22॥

 

सहस्रशीर्षा सुमुखः सहस्राक्षः सहस्रपात् ।

स्वभक्तजनकल्याणः सर्वलोकेश्वरेश्वरः ॥ 23॥

 

सुवर्णः सूर्यबिम्बस्थः सत्यः संवत्सरात्मकः ।

सर्वास्त्रधारी सङ्ग्रामविजयी सर्वशास्त्रवित् ॥ 24॥

 

सहस्रबाहुः सरसः सर्वसत्वावलम्बनः ।

स्वभूः सीतापतिः सूरिः सर्वशास्त्रार्थकोविदः ॥ 25॥

 

स्वभावोदारचरितः सच्चिदानन्दविग्रहः ।

सरीसृपेन्द्रकटकः सुरेन्द्रात्मजसारथिः ॥ 26॥

 

सर्वंसहः सर्वधामा सनकादिमुनीडितः ।

स्मरारिः स्मेरवदनः सृष्टिस्थित्यन्तकारणः ॥ 27॥

 

सैरन्ध्रीपूजितपदः सामगानाधिकप्रियः ।

सिन्धुरेन्द्राजिनधरः सीरपाणिः समीरणः ॥ 28॥

 

सद्गतिः सङ्गरहितः साधुकृत् सत्पतीश्वरः ।

हंसो हरिःहयारूढो हृषीकेशो हविष्पतिः ॥ 29॥

 

हिरण्यगर्भभूर्होता हविर्भोक्ता हिरण्मयः ।

हरिकेशो हरोहारी हव्यवाहो हरीश्वरः ॥ 30॥

 

हर्यक्षरूपी हितकृत् हयग्रीवो हतान्तकः ।

हरित्पालो हिरण्याक्षरिपुर्हरिहरात्मकः ॥ 31॥

 

हस्तीन्द्रवरदो हंसवाहनो हरिणाङ्कधृक् ।

हेमांशुको हेममाली हेमाङ्गो हेमकुण्डलः ॥ 32॥

 

हालाहलाङ्कितगळो हली हानिविवर्जितः ।

ळपञ्चलक्षभूतेशो ळाप्तेजोवायुखेश्वरः ॥ 33॥

 

क्षमाभृत् क्षपणः क्षेमः क्षेत्रज्ञः क्षेत्रनायकः ।

क्षौमाम्बरः क्षौद्रवाक्च क्षाळिताघः क्षितीश्वरः ॥ 34॥

 

क्षेमङ्करः क्ष्वेळहरः क्षीराम्बुनिधिकेतनः ।

अनन्तलक्षणोनन्तोस् नीशोस् नीहोस् व्ययोपरः ॥ 35॥

 

अतीन्द्रियो भयोस्चिन्त्योस्चलोद्भुत पराक्रमः ।

अणिमादिगुणाधारोस्ग्रगण्योस्चिन्त्यशक्तिमान् ॥ 36॥

 

अभिरामोस्नवद्याङ्गोस्निर्देश्योस्मृतविग्रहः ।

अजोद्रितनयानाथोस्प्रमेयोस्मित विक्रमः ॥ 37॥

 

अशेषदेवतानाथो घोरोस्विद्याधिनाशनः ।

अप्रतर्क्योपरिच्छेद्योजातः शत्रुरनामयः ॥ 38॥

 

अनादिमध्यनिधनोस्नङ्गशत्रुरधोक्षजः ।

अकल्मषोभिरूपोभिरामोस्नर्घ्य गुणोस्च्युतः ॥ 39॥

 

अकारादिक्षकारान्तमातृकावीतविग्रहः ।

आनन्दरूप आनन्द आनन्दघन आश्रयः ॥ 40॥

 

आराध्य आयतापाङ्ग आपन्नार्तिविनाशनः ।

इन्द्रादिदेवताधीश इष्टापूर्तिफलप्रदः ॥ 41॥

 

इतिहासपुराणज्ञ इच्छाशक्तिपरायणः ।

इळापतिरिळानाथ इन्दिराजानिरिन्दुभाः ॥ 42॥

 

इन्दीवरदळश्याम इद्धतेजा इभाननः ।

ईश ईश्वर ईशान ईतिभीतिनिवारणः ॥ 43॥

 

ईक्षाकृतजगत्सृष्टिरीड्य ईहाविवर्जितः ।

उत्कृष्टशक्तिरुत्कृष्ट उदिताम्बरमार्गणः ॥ 44॥

 

उपेन्द्र उरगाकल्प उत्पत्तिस्थितिनाशकृत् ।

उमापतिरादाराङ्ग उष्ण उत्पत्तिवर्जितः ॥ 45॥

 

उष्णांशुरुज्वलगुण उन्नतांस उरुक्रमः ।

उपप्लवभिदुद्गीथ उमाप्रिय उदद्रवः ॥ 46॥

 

उत्साहशक्तिरुद्दामकीर्तिरुद्धृतभूधरः ।

ऊर्ध्वरेता ऊर्ध्वपदः ऊर्वीकृतचराचरः ॥ 47॥

 

ऋद्धिकर्ता ऋतुकरो ऋणत्रयविमोचनः ।

ऋग्यजुःसामवेदात्मा ऋजुमार्गप्रदर्शनः ॥ 48॥

 

एक एकान्तनिलय एजिताशेषपातकः ।

एणाङ्कचूड एकात्मा एधनीयस्सुखाकरः ॥ 49॥

 

ऐङ्कार ऐश्वर्यकर ऐहिकामुष्मिकप्रदः ।

ओङ्कारमूर्तिरोङ्कार ओङ्कारार्थप्रकाशकः ॥ 50॥

 

औदार्यनिधिरौन्नत्यप्रद औषधनायकः ।

अम्बिकापतिरम्भोजदृगम्बुजसमद्युतिः ॥ 51॥

 

अञ्जनासुतसेनव्याङ्घ्रिरन्धकष्नोङ्गदाश्रयः ।

अम्बरात्माङ्गनार्था0गो अम्बरीषवरप्रदः ॥ 52॥

 

अस्थिमालोक्षयनिधिरष्टैश्वर्यप्रदोक्षरः ।

अष्टाङ्गयोगसाध्योष्टमूर्तिरष्टवसुस्तुतः ॥ 53॥

 

कपर्दी कौस्तुभधरः कालकालः कलानिधिः ।

कर्पूरधवळः कृष्णः कपाली कंसमर्दनः ॥ 54॥

 

कैलासवासी कमठः कृत्तिवासः कृपानिधिः ।

कामेशः केशवः कुल्यः कैवल्यफलदायकः ॥ 55॥

 

कुबेरबन्धुः कौन्तेयसारथिः कनकार्चितः ।

कैटभारिः क्रतुध्वंसी क्रतुभुक्क्रतुपालकः ॥ 56॥

 

कल्पहारहितः कर्ता कर्मबन्धहरः कृतिः ।

कोदण्डपाणिः कवची कुण्डलीकळभूषणः ॥ 57॥

 

किरातविग्रहः कल्की किङ्किणीजालभूषणः ।

कौशेयवसनः क्रान्तः कुशलः कीर्तिवर्धनः ॥ 58॥

 

कृशानुरेताः काळीयभञ्जनः क्षेशनाशनः ।

कदम्बवासी कल्याणदायी कमललोचनः ॥ 59॥

 

कुप्यः कुक्षिस्थभुवनः क्रान्ताशेषचराचरः ।

कोटिवैश्रवणश्रीदः कोटिमन्मथसुन्दरः ॥ 60॥

 

कोटीन्दुजगदानन्दी कोटिब्रह्माण्डपालकः ।

कोटिसूर्यप्रतीकाशः कोटियज्ञ समाह्वयुः ॥ 61॥

 

कोटिब्रह्मसृगैश्वर्यः कोटिशक्तिपरीवृतः ।

खण्डेन्दुशेखरः खण्डी खट्वाङ्गी खगवाहनः ॥ 62॥

 

ख्यातितः ख्यातिमान् खस्थः खेचरः खेचरेडितः ।

खरारिः खण्डपरशुः खण्डेन्दुनिटिलोज्वलः ॥ 63॥

 

खण्डितप्रणताघौघः खेदहृत् खेटकायुधः ।

गङ्गाधरो गिरिधरो गिरिध्वनी गदाधरः ॥ 64॥

 

गङ्गाप्रबोधो गोविन्दो गौरीशो गरुडध्वजः ।

गिरीशो गोपतिर्गोप्ता गोमान्तो गोक्षिगौरवः ॥ 65॥

 

गोवर्धनधरो गोप्यो गिरिबन्धुर्गुहाश्रयः ।

गम्भीरो गगनाकारो गद्यपद्यपरिष्कृतः ॥ 66॥

 

गरीयान् ग्रामणिर्गण्यो गोपालो गोधनप्रदः ।

गुरुर्गानप्रियो गोष्ठी गुणातीतो गुणाग्रणिः ॥ 67॥

 

गायत्रीवल्लभो गेयो गन्धर्वकुलवन्दितः ।

ग्रहपीडाहरो गोधो गतिभ्रष्टगतिपदः ॥ 68॥

 

घनाघनो घनश्यामो घण्टाकर्णवरप्रदः ।

घण्टाविभूषणो घोरो घस्मरो घसृणान्तकः ॥ 69॥

 

घृणीर्घृणानिधिर्घोषो घातिताखिलपातकः ।

घूर्णिताशेषभुवनो घटकेशो घृतप्रियः ॥ 70॥

 

ङान्तसारस्वरमयो ङान्तसामार्थतत्ववित् ।

चन्द्रपीडश्चन्द्रपाणिः चन्द्रकान्तश्चतुर्भुजः ॥ 71॥

 

चराचरपिता चण्डश्चण्डीशश्चण्डविक्रमः ।

चिद्रूपश्चेतनाधीशश्चिन्तितार्थप्रदायकः ॥ 72॥

 

चिरन्तनश्चिराराध्यश्चित्रवेषश्चिदम्बरः ।

चिद्घनश्चिन्मयश्चित्रः चिदानन्दश्चिदम्बुधिः ॥ 73॥

 

चन्द्रायुधश्चन्द्रमुखश्चन्द्रिकाधवळस्मितः ।

चित्रभानुश्चित्ररूपः चित्रवीर्यश्चराचरः ॥ 74॥

 

चित्रकर्माश्चित्रगतिः चन्द्रश्चाणूरमर्दनः ।

चतुरः चतुरास्येड्यः चतुर्वर्गफलप्रदः ॥ 75॥

 

चार्वङ्गश्चर्वणपरश्चारुचन्दनचर्चितः ।

चामीकरगृहान्तस्थश्चामरानिलसेवितः ॥ 76॥

 

चिन्तामणिश्छिन्नतपश्चूर्णितापन्महाचलः ।

छन्दोमयः छिन्नपाशः छन्दोगश्छिन्नसंशयः ॥ 77॥

 

छेदितासुरशस्त्रास्त्रः छेदिताखिलपातकः ।

छादितात्मप्रभावश्च छत्रीकृतफणीश्वरः ॥ 78॥

 

जगद्धर्ता जगद्भर्ता जगज्ज्येष्ठो जनार्दनः ।

जगत्प्राणो जगद्भाव्यो जगज्योतिर्जगन्मयः ॥ 79॥

 

जगद्भन्धुर्जगत्साक्षी जगदादिर्जगत्पतिः ।

जन्हुजालङ्कृतजटो जाह्नवीजनको जयः ॥ 80॥

 

जैत्रो जलन्धरहरो जरामृत्यु निवारणः ।

जानकीवल्लभो जेता जितक्रोधो जितेन्द्रियः ॥ 81॥

 

जितात्मा जितपञ्चेषुर्जितासुर्जीवितेश्वरः ।

जाड्यहारी जन्महरो ज्योतिर्मूर्तिर्जलेश्वरः ॥ 82॥

 

झल्लरीवाद्यमुदितो झषकेतनदर्पहा ।

ज्ञानगम्यो ज्ञानपालो ज्ञानात्मा ज्ञानसागरः ॥ 83॥

 

ज्ञातृज्ञानश्लेयरूपो ज्ञानदो ज्ञानदीपकः ।

टङ्काक्षसूत्रहस्ताब्जष्टङ्कीकृतरसातलः ॥ 84॥

 

ठकारयुक्तमन्त्रेड्यष्टान्तमन्त्रप्रसादकः ।

डमरुव्यसहस्ताग्रो डिम्बिकासुरनाशनः ॥ 85॥

 

डाकिनीगणसंवीतो डोलाखेलनलालसः ।

डिण्डीरपुञ्जधवळो डिण्डिमध्वनिसेवितः ॥ 86॥

 

ढक्कानिनादसंप्रीतो डुण्ढिविघ्नेशपूजितः ।

णपञ्चलक्षसंप्रीतो णान्तव्याकरणार्थवित् ॥ 87॥

 

त्रिगुणात्मा त्रिकालज्ञस्त्रिपुरारिविक्रमः ।

त्रिलोचनस्तीर्थपादास्त्रिलोकेशस्त्रयीमयः ॥ 88॥

 

त्रयीवेद्यस्त्रयीश्वासस्त्रिशूली तार्क्ष्यकेतनः ।

तेजोमण्डलदुर्धर्षस्तापत्रयनिवारणः ॥ 89॥

 

स्तुत्यः स्तोत्रप्रियस्तुष्टस्तपस्तोमफलप्रदः ।

तपनस्तापसस्तापहारी तापसवल्लभः ॥ 90॥

 

तारकस्ताटङ्कारातिस्तारकब्रह्ममन्त्रवित् ।

थबीजमन्त्रसन्तुष्टस्थवर्णप्रतिपादकः ॥ 91॥

 

दुर्वासा दौपदीवन्द्यो दुःखाब्दि बडबानलः ।

दैत्यारिर्दक्षिणामूर्तिर्दुग्धाम्भोनिधिसंश्रयः ॥ 92॥

 

दारिद्र्यवनदावाग्निर्दत्तात्रेयो दुरासदः ।

देवदेवो दृढप्रज्ञोदान्तो दुर्लभदर्शनः ॥ 93॥

 

दामोदरो दानशीलो दयाळुर्दीनवत्सलः ।

दक्षो दक्षाध्वरध्वंसी दुःशासनकुलान्तकः ॥ 94॥

 

दुरन्तमहिमा दूरो दुष्पारो दुष्ट्रधर्षणः ।

दुर्ज्ञेयो दुर्जयो दीर्घबाहुर्दुष्टनिबर्हणः ॥ 95॥

 

दिगीशो दितिसम्पूज्यो दिग्वासा दिविषस्पतिः ।

दशकण्ठासुरश्रेणिपूजिताङ्घ्रिसरोरुहः ॥ 96॥

 

दण्डकारण्यसञ्चारी दण्डपाणिसमर्चितः ।

दण्डितासुरदोर्दण्डो दशश्चन्दननन्दनः ॥ 97॥

 

दहराकाशमध्यस्थो देहकृद्भयनाशनः ।

दरहासो दयामूर्तिर्दिव्यकीर्तिर्दिवस्पतिः ॥ 98॥

 

ध्यानगम्यो ध्येयमूर्तिर्ध्यानातीतो धुरन्धरः ।

धन्वी धर्मो धनाध्यक्षो ध्यातृपापनिषूदनः ॥ 99॥

 

धृष्टिर्धृतिप्रदो धाता धार्मिको धर्मपालकः ।

धूर्जटिर्धेनुकरिपुर्धत्तूरकुसुमप्रियः ॥ 100॥

 

धूष्पतिर्धूतपापौघो धनदो धन्यसेवितः ।

नटेशो नाट्यकुशलो नीलकण्ठो निरामयः ॥ 101॥

 

नित्यदो नित्यसन्तुष्टो नित्यानन्दो निराश्रयः ।

निर्विकारो निराधारो निष्प्रपञ्चो निरुत्तरः ॥ 102॥

 

निरञ्जनो निर्विकल्पो निर्लेपो निरुपद्रवः ।

नरो नियन्त्रकल्याणो नरसिंहो नरेष्टदः ॥ 103॥

 

नारायणो नराधीशो निवृत्तात्मानिगूढगः ।

नन्दीशो नन्दतनयो नाकेशो नरकान्तकः ॥ 104॥

 

पिनाकी पङ्कजकरः पूर्णः पूर्णार्थकारकः ।

पुराणपुरुषः पुण्यः पटुः पशुपतिः परः ॥ 105॥

 

प्रियंवदः प्रियकरः प्रणवः प्रणवार्थकः ।

परमात्मा परब्रह्मा परञ्ज्योतिः परन्तपः ॥ 106॥

 

परार्थः परमार्थज्ञः परतत्त्वावबोधकः ।

परानन्दः पराव्यक्तः परन्धामा परोदयः ॥ 107॥

 

पद्मार्चितः पद्मनाभः पद्मेशः पद्मबान्धवः ।

परेशः पार्थवरदः पशुपाशविमोचकः ॥ 108॥

 

पार्वतीशः पीतवासाः पुरन्दरसुरार्चितः ।

पुण्डरीकाजिनधरः पुण्डरीकदळेक्षणः ॥ 109॥

 

पुण्डरीकपुराध्यक्षः पुण्डरीकसमप्रभः ।

पुण्यशीलः पुण्यकीर्तिः पुण्यगम्यः पुरान्तकः ॥ 110॥

 

पूतनाजीवितहरः पूतनामा पुरातनः ।

फणिभूषः फणिपतिः फणिकुण्डलमण्डितः ॥ 111॥

 

फणीन्द्रशायी फालाक्षः फलभुक् फलदायकः ।

ब्रह्माङ्गहा बलिध्वंसी ब्रह्मविद् ब्रह्मवित्तमः ॥ 112॥

 

ब्रह्मज्योतिर्ब्रह्मकृतिः ब्रह्मण्यो ब्रह्मवन्दितः ।

ब्रह्मेन्द्रवरदो ब्रह्मपारगो ब्रह्मवत्सलः ॥ 113॥

 

ब्रह्माण्डविग्रहो ब्रह्म बृहत्तेजो बृहत्तपः ।

बहुशक्तिर्बालरूपो बलोन्माथिर्बलोत्कटः ॥ 114॥

 

बन्धुरो बाणवरदो बुध्यो बोधात्मको बुधः ।

भगो भूतपतिर्भीमो भीष्ममुक्तिप्रदो भवः ॥ 115॥

 

भाग्यदो भगवान् भोगी भवो भीतभयापहः ।

भगनेत्रहरो भद्रो भस्मोद्धूळितविग्रहः ॥ 116॥

 

भस्मशायी भवानीशो भूतात्मा भूतनायकः ।

भार्गवो भार्गवगुरुः भुक्तिमुक्तिफलप्रदः ॥ 117॥

 

भवप्रियो भवद्वेषी भोक्ता भुवनपालकः ।

महेश्वरो महायोगी महावीरो महामनाः ॥ 118॥

 

महाकर्मा महाकीर्तिर्महौजा महिमोद्धतः ।

महौषधिर्महीभर्ता महोदारो महामतिः ॥ 119॥

 

महानन्दो महापुण्यो महाभाग्यो महागुणः ।

महारथो महाधन्वी महाविद्यो महोदयः ॥ 120॥ 120॥

 

महापातकविध्वंसी महोरगवरप्रदः ।

महालिङ्गो महाशृङ्गो महामोहप्रभञ्जनः ॥ 121॥

 

महाप्रभावो महिमान् मणिमाणिक्यभूषणः ।

मृत्युञ्जयो मधुध्वंसी मायेशो माधवो मुनिः ॥ 122॥

 

मोहहर्ता मोक्षदाता मुकुन्दो मदनान्तकः ।

मुरारिर्मङ्गलकरो मङ्गलेशो मनोहरः ॥ 123॥

 

मार्ताण्डमण्डलान्तस्थो मार्कण्डेयशरण्यदः ।

मन्युमान् मन्युफलदो मन्युर्मन्युपतिर्महान् ॥ 124॥

 

यशस्वी यज्ञवाराहो यज्ञाङ्गो यज्ञसारथिः ।

यजमानो यज्ञपालो यज्ञो यज्ञफलप्रदः ॥ 125॥

 

यन्त्रिताफौघसञ्चारो यमभीतिहरो यमि ।

योगीयोगजनानन्दू योगीशो योगदर्शकः ॥ 126॥

 

यतात्मा यादवपतिः यक्षो यक्षसखो युवा ।

रामार्चितो रमानाथो रुद्रो रुद्रविमोहनः ॥ 127॥

 

राज्यप्रदो रामभद्रो रम्यो रामो रणाग्रणिः ।

राजराजार्चितपदो रावणारी रणोद्धतः ॥ 128॥

 

रथाङ्गपाणी रुचिरो रत्नग्रैवेयकाङ्गदः ।

रत्नसिंहासनासीनो रजताद्रिनिकेतनः ॥ 129॥

 

रत्नाकरो राजहंसो रोचिष्णू रोगभेषजः ।

राकेन्दुवदनो रौद्रो रूपो रौरवतारकः ॥ 130॥

 

लोकबन्धुर्लोकसाक्षी लोकनाथो लयातिगः ।

लक्ष्यो लक्षपतिर्लक्ष्मीः लक्ष्मणो लक्ष्मणाग्रजः ॥ 131॥

 

लावण्यजलधिर्लोलकुण्डलो ललिताकृतिः ।

ललाटोद्भूतदहनो लाभो लङ्केशपालकः ॥ 132॥

 

विश्वामरेश्वरो विद्वान् वरदो वासवानुजः ।

वामदेवो वासुदेवो वन्द्यो विष्णुर्वृषाकपिः ॥ 133॥

 

वैकुण्ठवासी विश्वात्मा विश्वभृद्विश्वभावनः ।

विश्वनाथो विश्वधामा विश्वसृग्विश्वपालकः ॥ 134॥

 

विश्वमूर्तिर्विश्वरूपो विश्वदीप्तिर्विचक्षणः ।

विरूपाक्षो विशालाक्षो वृषाङ्को वृषभान्तकः ॥ 135॥

 

वीतरागो वीतमदो वीतभीतिर्विमत्सरः ।

वियतात्मा विधुर्वैद्यो व्योमकेशो वियत्पदः ॥ 136॥

 

वाक्पतिर्वातरशनो वनमाली वनेश्वरः ।

वल्लभो वल्लवीनाथो वर्यो वासुकिकङ्कणः ॥ 137॥

 

विष्वक्सेनो वषट्कारो वरिष्ठो वरदक्षकः ।

वाग्मी विज्ञानजलधिर्वाक्प्रदो वाङ्मयो विभुः ॥ 138॥

 

विधिर्विधातृजनको वागतीतो वशंवदः ।

वदान्यो विविधाकारो वर्णी वर्णाश्रमाधिपः ॥ 139॥

 

व्यासो व्याघ्राजिनधरो वज्रपाणिर्विरोचनः ।

विभावसुर्विविक्तात्मा विशोको विजरो विराट् ॥ 140॥

 

वेदान्तवेद्यो वेदात्मा वराहो विषमेक्षणः ।

वृन्दारजनमन्दारो वाञ्छितार्थफलप्रदः ॥ 141॥

 

अङ्गन्यासः

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्ररयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्विमोकः

 

ध्यानम् –

 

ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्

बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत् कराब्जम् ।

व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं

गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

 

इति ते कथितं दिव्यं नामसाहस्रमुत्तमम् ।

रहस्यं सर्वमन्त्राणां स्तोत्राणामुत्तमोत्तमम् ॥ 1॥

 

सर्वपापहरं पुण्यं सर्वरोगैकभेषजम् ।

सर्वसम्पत्करं नृणां सर्वाभीष्टप्रदायकम् ॥ 2॥

 

पठतां शृण्वतां नित्यं भक्तियुक्तेन चेतसा ।

समस्तरोगशमनं दुःखदारिद्र्यनाशनम् ॥ 3॥

 

एतन्नामसहस्रेण तुल्यमन्यन्न विद्यते ।

शम्भोः पञ्चशतानि स्युः विष्णोः पञ्चशतानि च ॥ 4॥

 

यत्र नामानि राजन्ते क्रमात्सम्मिळितानि च ।

मौक्तिकान्तरितेन्द्राक्षमालेयं हृदयङ्गमा ॥ 5॥

 

पुण्यं नामसहस्रेण भक्त्या सम्पूजयन्ति ये ।

पुष्पैर्नानाविधैः पत्रैः बिल्वैश्च तुलसीदळैः ॥ 6॥

 

लिङ्गरूपिणमीशानं नारायणमनामयम् ।

तेषां सञ्जायतेभीष्टमचिरान्नात्र संशयः ॥ 7॥

 

स कृत्वा भक्तिभावेन तेषां फलमिदं शृणु ।

अग्निष्टोमसहस्राणि वाजपेयशतानि च ॥ 8॥

 

काश्यादिपुण्यक्षेत्रेषु कुर्वतां यत्फलं लभेत् ।

कुरुक्षेत्रेषु गोकर्णे प्रभासे च महोदये ॥ 9॥

 

चन्द्रसूर्योपरागेषु स्वर्णभारशतानि च ।

कपिलागोसहस्राणि ब्राह्मणेभ्यो यथाविधि ॥ 10॥

 

श्रोत्रियेभ्यः कुटुम्बिभ्यः ददतां यत्फलं लभेत् ।

तत्फलं कोटिगुणितं लभ्यते तैर्न संशयः ॥ 11॥

 

स्वर्गादिपुण्यलोकेषु भुक्त्वा भोगान्यनेकशः ।

अदैतज्ञानमासाद्य सर्वमोहनिकृन्तनम् ॥ 12॥

 

कैवल्यमाप्यते साक्षाच्छिवश्रीशप्रसादतः ।

शत्रुभिः पीडितो राजा जयकामस्तु कारयेत् ॥ 13॥

 

अर्प्यान्नामसहस्रेण बिल्वपत्रैश्च कोमलैः ।

तुळसीमञ्जरीभिश्च द्रोणार्ककुसुमैस्तथा ॥ 14॥

 

तत्कालोद्भवैः पष्पैः शिवकेशवमन्वहम् ।

लक्षपत्रैर्लक्षपुष्पैर्मासं मासद्वयं तु वा ॥ 15॥

 

शत्रवस्तस्य नश्यन्ति राज्यं निष्कण्टकं भवेत् ।

यं यं कामं समुद्दिश्य नामसाहस्रपूजनम् ॥ 16॥

 

करोति शङ्करं श्रीशं तन्तमाप्नोति मानवः ।

षोडशैर्नाममन्त्रैस्तु द्वादशार्णमथापि वा ॥ 17॥

 

सहस्रं प्रत्यहं जप्त्वापठेन्नामसहस्रकम् ।

तस्य सिद्धिकरं चैव नात्र कार्या विचारणा ॥ 18॥

 

प्रदोषे यः पठेद्भक्त्या नामसाहस्रमुत्तमम् ।

प्रसन्नो मनुते साक्षात् स्कन्दवक्त्रं महेश्वरः ॥ 19॥

 

बहुनात्र किमुक्तेन सर्वाभीष्टप्रदं मुने ।

भुक्तिदं मुक्तिदं पुण्यं स्तोत्रनामसहस्रकम् ॥ 20॥

 

शिवविष्णुप्रियकरं कथितं तव पुत्रक ।

स्कन्दाय कथितं पूर्वं कैलासे किल शम्भुना ॥ 21॥

 

तेन मे मेरुशिखरे प्राप्तपुण्यप्रभावतः ।

अद्योपदिष्टं ते पुत्र सर्वलोकहिताय हि ॥ 22॥

 

इत्युक्त्वापूजितो ब्रह्मा नारदेन महर्षिणा ।

प्रहृष्ट मानसैर्देवैः संस्तुतः कमलासनः ।

ध्यायन् देवं महादेवमद्वयं करुणार्णवम् ॥ 23॥

 

॥ इति श्रीस्कान्दपुराणे सह्याद्रिखण्डे सनत्कुमारसंहितायां ब्रह्मनारद संवादे श्रीशङ्करनारायण सहस्रनाम स्तोत्रं सम्पूर्णम् ॥

[/toggle]

॥ श्रीशङ्करनारायण सहस्रनामावलिः ॥

[toggle]

ध्यानम् –

 

ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्

बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत् कराब्जम् ।

व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं

गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

 

ॐ शङ्कराय नमः ।

ॐ श्रीधराय नमः ।

ॐ श्रीदाय नमः ।

ॐ श्रीकराय नमः ।

ॐ श्रीदबान्धवाय नमः ।

ॐ श्रीवत्सकौस्तुभधराय नमः ।

ॐ श्रीनाथाङ्गपरिष्कृताय नमः ।

ॐ श्रीसदोपास्यपादाब्जाय नमः ।

ॐ श्रीनिधये नमः ।

ॐ श्रीविभावनाय नमः । (10)

ॐ श्रीकण्ठाय नमः ।

ॐ शाश्वताय नमः ।

ॐ शान्ताय नमः ।

ॐ शार्ङ्गिणे नमः ।

ॐ शर्वाय नमः ।

ॐ शुभोदयाय नमः ।

ॐ शशाङ्कशेखराय नमः ।

ॐ श्यामाय नमः ।

ॐ शूलिने नमः ।

ॐ शङ्खधराय नमः । (20)

ॐ शिवाय नमः ।

ॐ शुचये नमः ।

ॐ शुचिकराय नमः ।

ॐ श्रीमते नमः ।

ॐ शरणागतपालकाय नमः ।

ॐ शिपिविष्टाय नमः ।

ॐ शिवनुताय नमः ।

ॐ शेषशायिने नमः ।

ॐ शुभङ्कराय नमः ।

ॐ शिवेतरघ्नाय नमः । (30)

ॐ शान्तात्मने नमः ।

ॐ शान्तिदाय नमः ।

ॐ शक्तिभृत्पित्रे नमः ।

ॐ श्रुतिगम्याय नमः ।

ॐ शतधृतये नमः ।

ॐ शतानन्दाय नमः ।

ॐ श्रुतिस्थितये नमः ।

ॐ शम्बरारिपित्रे नमः ।

ॐ शूराय नमः ।

ॐ शासिताशेषपातकायु नमः । (40)

ॐ शबराय नमः ।

ॐ शिवदाय नमः ।

ॐ शिष्टाय नमः ।

ॐ शिष्टेष्टाय नमः ।

ॐ शिष्टरक्षकाय नमः ।

ॐ शरण्याय नमः ।

ॐ शरजन्मात्मने नमः ।

ॐ शशाङ्कन्यर्ककोटिभाय नमः ।

ॐ शर्वरीशधराय नमः ।

ॐ शौरये नमः । (50)

ॐ शिशिराय नमः ।

ॐ श्रोत्रियप्रियाय नमः ।

ॐ शम्भवे नमः ।

ॐ शक्रार्तिहरणाय नमः ।

ॐ शैलावासाय नमः ।

ॐ शुचिस्मिताय नमः ।

ॐ शिवारम्भाय नमः ।

ॐ शिवतमाय नमः ।

ॐ शरभाय नमः ।

ॐ शैशवाकृतये नमः । (60)

ॐ शरद्घनसमुच्छायाय नमः ।

ॐ शिशुपालशिरोहराय नमः ।

ॐ षडक्षरात्मने नमः ।

ॐ षट्कोणाय नमः ।

ॐ सुदर्शनकराम्बुजाय नमः ।

ॐ पड्भावधर्मरहिताय नमः ।

ॐ षड्गुणैश्वर्यसंयुताय नमः ।

ॐ षडङ्गरूपिणे नमः ।

ॐ षट्कोशाय नमः ।

ॐ षट्त्रिंशाय नमः । (70)

ॐ षण्मुखाश्रयाय नमः ।

ॐ षोडशस्त्रीप्रियाय नमः ।

ॐ षड्जप्रमुखाय नमः ।

ॐ स्वररञ्जिताय नमः ।

ॐ षड्विंशकाय नमः ।

ॐ षडाधारनिलयाय नमः ।

ॐ षट्कलात्मकाय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ सर्वगाय नमः ।

ॐ साक्षिणे नमः । (80)

ॐ सर्वपूज्याय नमः ।

ॐ सुरेश्वराय नमः ।

ॐ सर्वगाय नमः ।

ॐ सर्वभृते नमः ।

ॐ सर्वस्मै नमः ।

ॐ सर्वेशाय नमः ।

ॐ सर्वशक्तिमते नमः ।

ॐ सर्वाधाराय नमः ।

ॐ सर्वसाराय नमः ।

ॐ सर्वात्मने नमः । (90)

ॐ सर्वभावनाय नमः ।

ॐसर्वावासाय नमः ।

ॐ सर्वशास्त्रे नमः ।

ॐ सर्वदृशे नमः ।

ॐ सर्वतोमुखाय नमः ।

ॐ सर्वजिते नमः ।

ॐ सर्वतोभद्राय नमः ।

ॐ सर्वार्थाय नमः ।

ॐ सर्वदुःखघ्ने नमः ।

ॐ सर्वानन्दाय नमः । (100)

ॐ सर्वरूपाय नमः ।

ॐ सारङ्गाय नमः ।

ॐ सर्वकारणाय नमः ।

ॐ सर्वातिशायिने नमः ।

ॐ सूत्रात्मने नमः ।

ॐ सूत्रकृते नमः ।

ॐ सद्गुणाय नमः ।

ॐ सुखिने नमः ।

ॐ सूक्ष्माय नमः ।

ॐ सौदामिनीकान्ताय नमः । (110)

ॐ सिन्धुशायिने नमः ।

ॐ सनातनाय नमः ।

ॐ सङ्कर्षणाय नमः ।

ॐ सुरसखाय नमः ।

ॐ स्वर्णदीजनकाय नमः ।

ॐ स्वराजे नमः ।

ॐ सेव्यसेवितपादाब्बाय नमः ।

ॐ सत्यगोप्त्रे नमः ।

ॐ सदात्मकाय नमः ।

ॐ सम्पत्प्रदाय नमः । (120)

ॐ समाय नमः ।

ॐ सत्यसङ्कल्पाय नमः ।

ॐ सत्यकामघ्ने नमः ।

ॐ सत्यसन्धाय नमः ।

ॐ सत्यरूपिणे नमः ।

ॐ सत्यवेद्याय नमः ।

ॐ सदागतये नमः ।

ॐ स्थाणवे नमः ।

ॐ सत्येश्वराय नमः ।

ॐ स्थूलाय नमः । (130)

ॐ स्थविष्टाय नमः ।

ॐ सुभगाय नमः ।

ॐ स्थिराय नमः ।

ॐ समुद्राय नमः ।

ॐ समन्ताय नमः ।

ॐ स्वामिने नमः ।

ॐ सर्वपातकभञ्जनाय नमः ।

ॐ स्मृताघहारिणे नमः ।

ॐ सौभाग्यदायकाय नमः ।

ॐ सदसत्पतये नमः । (140)

ॐ स्वर्णाध्यक्षाय नमः ।

ॐ स्वर्णभूषाय नमः ।

ॐ स्वाहाकाराय नमः ।

ॐ सुधाकराय नमः ।

ॐ सन्ध्यारुणजटाजूटाय नमः ।

ॐ संसारार्णवतारकाय नमः ।

ॐ स्तुत्याय नमः ।

ॐ सभापतये नमः ।

ॐ स्वस्थाय नमः ।

ॐ सुधांशुरविलोचनाय नमः । (150)

ॐ सरसीरुहमध्यस्थाय नमः ।

ॐ सुन्दराय नमः ।

ॐ सुन्दरीश्वराय नमः ।

ॐ सुधाकुम्भधराय नमः ।

ॐ सोमाय नमः ।

ॐ सर्वव्यापिने नमः ।

ॐ सदाशिवाय नमः ।

ॐ सर्ववेदान्तसंवेद्याय नमः ।

ॐ सुशीलाय नमः ।

ॐ साधुकीर्तिदाय नमः । (160)

ॐ सुदर्शनाय नमः ।

ॐ सुखकराय नमः ।

ॐ सुमनसे नमः ।

ॐ सूर्यतापनाय नमः ।

ॐ साम्बाय नमः ।

ॐ सोमधराय नमः ।

ॐ सौम्याय नमः ।

ॐ सम्भाव्याय नमः ।

ॐ स्वस्तिकृते नमः ।

ॐ स्वराय नमः । (170)

ॐ सहस्रशीर्षाय नमः ।

ॐ सुमुखाय नमः ।

ॐ सहस्राक्षाय नमः ।

ॐ सहस्रपादे नमः ।

ॐ स्वभक्तजनकल्याणाय नमः ।

ॐ सर्वलोकेश्वरेश्वराय नमः ।

ॐ सुवर्णाय नमः ।

ॐ सूर्यबिम्बस्थाय नमः ।

ॐ सत्याय नमः ।

ॐ संवत्सरात्मकाय नमः । (180)

ॐ सर्वास्त्रधारिणे नमः ।

ॐ सङ्ग्रामविजयिने नमः ।

ॐ सर्वशास्त्रविदे नमः ।

ॐ सहस्रबाहवे नमः ।

ॐ सरसाय नमः ।

ॐ सर्वसत्वावलम्बनाय नमः ।

ॐ स्वभुवे नमः ।

ॐ सीतापतये नमः ।

ॐ सूरये नमः ।

ॐ सर्वशास्त्रर्थकोविदाय नमः । (190)

ॐ स्वभावोदारचरिताय नमः ।

ॐ सच्चिदानन्दविग्रहाय नमः ।

ॐ सरीसृपेन्द्रकटकाय नमः ।

ॐ सुरेन्द्रात्मजसारथये नमः ।

ॐ सर्वंसहाय नमः ।

ॐ सर्वधाम्ने नमः ।

ॐ सनाकादिमुनीडिताय नमः ।

ॐ स्मरारये नमः ।

ॐ स्मेरवदनाय नमः ।

ॐ सृष्टिस्थित्यन्तकारणाय नमः । (200)

ॐ सैरन्ध्रीपूजितपदाय नमः ।

ॐ सामगानाधिकप्रियाय नमः ।

ॐ सिन्धुरेन्द्राजिनधराय नमः ।

ॐ सीरपाणये नमः ।

ॐ समीरणाय नमः ।

ॐ सद्गतये नमः ।

ॐ सङ्गरहिताय नमः ।

ॐ साधुकृते नमः ।

ॐ सत्पतीश्वराय नमः ।

ॐ हंसाय नमः । (210)

ॐ हरये नमः ।

ॐ हयारूढाय नमः ।

ॐ हृषीकेशाय नमः ।

ॐ हविष्पतये नमः ।

ॐ हिरण्यगर्भभुवे नमः ।

ॐ होत्रे नमः ।

ॐ हविर्भोक्त्रे नमः ।

ॐ हिरण्मयाय नमः ।

ॐ हरिकेशाय नमः ।

ॐ हराय नमः । (220)

ॐ हारिणे नमः ।

ॐ हव्यवाहाय नमः ।

ॐ हरीश्वराय नमः ।

ॐ हर्यक्षरूपिणे नमः ।

ॐ हितकृते नमः ।

ॐ हयग्रीवायु नमः ।

ॐ हतान्तकायु नमः ।

ॐ हरित्पालाय नमः ।

ॐ हिरिण्याक्षरिपवे नमः ।

ॐ हरिहरात्मकाय नमः । (230)

ॐ हस्तीन्द्रवरदाय नमः ।

ॐ हंसवाहनाय नमः ।

ॐ हरिणाङ्कधृशे नमः ।

ॐ हेमांशुकाय नमः ।

ॐ हेममालिने नमः ।

ॐ हेमाङ्गाय नमः ।

ॐ हेमकुण्डलाय नमः ।

ॐ हालाहलाङ्कितगलाय नमः ।

ॐ हलिने नमः ।

ॐ हानिविवर्जिताय नमः । (240)

ॐ ळपञ्चलक्षभूतेशाय नमः ।

ॐ ळाप्तेजोवायुखेश्वराय नमः ।

ॐ क्षमाभृते नमः ।

ॐ क्षपणाय नमः ।

ॐ क्षेमाय नमः ।

ॐ क्षेत्रज्ञाय नमः ।

ॐ क्षेत्रनायकाय नमः ।

ॐ क्षौमाम्बराय नमः ।

ॐ क्षौद्रवाचे नमः ।

ॐ क्षालिताघाय नमः । (250)

ॐ क्षितीश्वराय नमः ।

ॐ क्षेमङ्कराय नमः ।

ॐ क्षेलहराय नमः ।

ॐ क्षीराम्बुनिधिकेतनाय नमः ।

ॐ अनन्तलक्षणाय नमः ।

ॐ अनन्ताय नमः ।

ॐ अनीशाय नमः ।

ॐ अनीहाय नमः ।

ॐ अव्ययाय नमः ।

ॐ अपराय नमः । (260)

ॐ अतीन्द्रियाय नमः ।

ॐ अभयाय नमः ।

ॐ अचिन्त्याय नमः ।

ॐ अचलाय नमः ।

ॐ अद्भुतपराक्रमाय नमः ।

ॐ अणिमादिगुणाधाराय नमः ।

ॐ अग्रगण्याय नमः ।

ॐ अचिन्त्यशक्तिमते नमः ।

ॐ अभिरामाय नमः ।

ॐ अनवद्याङ्गाय नमः । (270)

ॐ अनिर्देश्याय नमः ।

ॐ अमृतविग्रहाय नमः ।

ॐ अजाय नमः ।

ॐ अद्रितनयानाथाय नमः ।

ॐ अप्रमेयाय नमः ।

ॐ अमितविक्रमाय नमः ।

ॐ अशेषदेवतानाथाय नमः ।

ॐ अघोराय नमः ।

ॐ अविद्याधिनाशनाय नमः ।

ॐ अप्रतर्क्याय नमः । (280)

ॐ अपरिच्छेद्याय नमः ।

ॐ अजाताय नमः ।

ॐ अशत्रवे नमः ।

ॐ अनामयाय नमः ।

ॐ अनादिमध्यनिधनाय नमः ।

ॐ अनङ्गशत्रवे नमः ।

ॐ अधोक्षजाय नमः ।

ॐ अकल्मषाय नमः ।

ॐ अभिरूपाय नमः ।

ॐ अभिरामाय नमः । (290)

ॐ अनर्घ्यगुणाय नमः ।

ॐ अच्युताय नमः ।

ॐ अकारादिक्षकारान्त नमः ।

ॐ मातृकावीतविग्रहाय नमः ।

ॐ आनन्दरूपाय नमः ।

ॐ आनन्दाय नमः ।

ॐ आनन्दघनाय नमः ।

ॐ आश्रयाय नमः ।

ॐ आराध्याय नमः ।

ॐ आयतापाङ्गाय नमः । (300)

ॐ आपन्नार्तिविनाशनाय नमः ।

ॐ इन्द्रादिदेवताधीशाय नमः ।

ॐ इष्टापूर्तिफलप्रदाय नमः ।

ॐ इतिहासपुराणज्ञाय नमः ।

ॐ इच्चाशक्तिपरायणाय नमः ।

ॐ इलापतये नमः ।

ॐ इलानाथाय नमः ।

ॐ इन्दिराजानये नमः ।

ॐ इन्दुभासे नमः ।

ॐ इन्दीवरदलश्यामाय नमः । (310)

ॐ इद्धतेजसे नमः ।

ॐ इभाननाय नमः ।

ॐ ईशाय नमः ।

ॐ ईश्वराय नमः ।

ॐ ईशानाय नमः ।

ॐ ईतिभीतिनिवारणाय नमः ।

ॐ ईक्षाकृतजगत्सृष्टये नमः ।

ॐ ईड्याय नमः ।

ॐ ईहाविवर्जिताय नमः ।

ॐ उत्कृष्टशक्तये नमः । (320)

ॐ उत्कृष्टाय नमः ।

ॐ उदिताम्बरमार्गणाय नमः ।

ॐ उपेन्द्राय नमः ।

ॐ उरगाकल्पाय नमः ।

ॐ उत्पत्तिस्थितिनाशकृते नमः ।

ॐ उमापतये नमः ।

ॐ उदाराङ्गाय नमः ।

ॐ उष्णाय नमः ।

ॐ उत्पत्तिवर्जिताय नमः ।

ॐ उष्णांशवे नमः । (330)

ॐ उज्वलगुणाय नमः ।

ॐ उन्नतांसाय नमः ।

ॐ उरुक्रमाय नमः ।

ॐ उपप्लवभिदे नमः ।

ॐ उद्गीथाय नमः ।

ॐ उमाप्रियाय नमः ।

ॐ उदद्धवाय नमः ।

ॐ उत्साहशक्तये नमः ।

ॐ उद्दामकीर्तये नमः ।

ॐ उद्धृतभूधराय नमः । (340)

ॐ ऊर्ध्वरेतसे नमः ।

ॐ ऊर्ध्वपदाय नमः ।

ॐ ऊर्वीकृतचराचराय नमः ।

ॐ ऋद्धिकर्ते नमः ।

ॐ ऋतुकराय नमः ।

ॐ ऋणत्रयविमोचनाय नमः ।

ॐ ऋग्यजुस्सामवेदात्मने नमः ।

ॐ ऋजुमार्गप्रदर्शनाय नमः ।

ॐ एकाय नमः ।

ॐ एकान्तनिलयाय नमः । (350)

ॐ एजिताशेषपातकाय नमः ।

ॐ एणाङ्कचूडाय नमः ।

ॐ एकात्मने नमः ।

ॐ एधनीयसुखाकराय नमः ।

ॐ ऐङ्काराय नमः ।

ॐ ऐश्वर्यकराय नमः ।

ॐ ऐहिकामुष्मकप्रदाय नमः ।

ॐ ओङ्कारमूर्तये नमः ।

ॐ ओङ्काराय नमः ।

ॐ ओङ्कारार्थप्रकाशकाय नमः ।(360)

ॐ औदार्यनिधये नमः ।

ॐ औन्नत्यप्रदाय नमः ।

ॐ औषधनायकाय नमः ।

ॐ अम्बिकापतये नमः ।

ॐ अम्भोजदृशे नमः ।

ॐ अम्बुसमद्युतये नमः ।

ॐ अञ्जनासुतसेव्याङ्घ्रये नमः ।

ॐ अन्धकघ्नाय नमः ।

ॐ अङ्गदाश्रयाय नमः ।

ॐ अम्बरात्मने नमः । (370)

ॐ अङ्गनार्थाङ्गाय नमः ।

ॐ अम्बरीषवरप्रदाय नमः ।

ॐ अस्थिमाल्याय नमः ।

ॐ अक्षयनिधये नमः ।

ॐ अष्टैश्वर्यप्रदाय नमः ।

ॐ अक्षराय नमः ।

ॐ अष्टाङ्गयोगसाध्याय नमः ।

ॐ अष्टमूर्तये नमः ।

ॐ अष्टवसुस्तुताय नमः ।

ॐ कपर्दिने नमः । (380)

ॐ कौस्तुभधराय नमः ।

ॐ कालकालाय नमः ।

ॐ कलानिधये नमः ।

ॐ कर्पूरधवलाय नमः ।

ॐ कृष्णाय नमः ।

ॐ कपालिने नमः ।

ॐ कंसमर्दनाय नमः ।

ॐ कैलासवासिने नमः ।

ॐ कमठाय नमः ।

ॐ कृत्तिवासाय नमः । (390)

ॐ कृपानिधये नमः ।

ॐ कामेशाय नमः ।

ॐ केशवाय नमः ।

ॐ कुल्याय नमः ।

ॐ कैवल्यफलदायकाय नमः ।

ॐ कुबेरबन्धवे नमः ।

ॐ कौन्तेयसारथये नमः ।

ॐ कनकार्चिताय नमः ।

ॐ कैटभारये नमः ।

ॐ क्रतुध्वंसिने नमः । (400)

ॐ क्रतुभुजे नमः ।

ॐ क्रतुपालकाय नमः ।

ॐ कल्पहारहिताय नमः ।

ॐ कर्त्रे नमः ।

ॐ कर्मबन्धहरायु नमः ।

ॐ कृतये नमः ।

ॐ कोदण्डपाणये नमः ।

ॐ कवचिने नमः ।

ॐ कुण्डलिने नमः ।

ॐ कलभूषणाय नमः ।

ॐ किरातविग्रहाय नमः ।

ॐ कल्किने नमः ।

ॐ किङ्किणीजालभूषणाय नमः ।

ॐ कौशेयवसनाय नमः ।

ॐ क्रान्ताय नमः ।

ॐ कुशलाय नमः ।

ॐ कीर्तिवर्धनाय नमः ।

ॐ कृशानुरेतसे नमः ।

ॐ कालीयभञ्जनाय नमः ।

ॐ क्षेशनाशनाय नमः । (420)

ॐ कदम्बवासिने नमः ।

ॐ कल्याणदायिने नमः ।

ॐ कमललोचनाय नमः ।

ॐ कुप्याय नमः ।

ॐ कुक्षिस्थभुवनाय नमः ।

ॐ क्रान्ताशेषचराचराय नमः ।

ॐ कोटिवैश्रवणश्रीदाय नमः ।

ॐ कोटिमन्मथसुन्दराय नमः ।

ॐ कोटीन्दुजगदानन्दिने नमः ।

ॐ कोटिब्रह्माण्डपालकाय नमः । (430)

ॐ कोटिसूर्यप्रतीकाशाय नमः ।

ॐ कोटियज्ञसमाह्वयाय नमः ।

ॐ कोटिब्रह्मसृगैश्वर्याय नमः ।

ॐ कोटिशक्तिपरीवृताय नमः ।

ॐ खण्डेन्दुशेखराय नमः ।

ॐ खण्डिने नमः ।

ॐ खट्वाङ्गिने नमः ।

ॐ खगवाहनाय नमः ।

ॐ ख्यातिताय नमः ।

ॐ ख्यातिमते नमः । (440)

ॐ खस्थाय नमः ।

ॐ खेचराय नमः ।

ॐ खेचरेडिताय नमः ।

ॐ खरारये नमः ।

ॐ खण्डपरशवे नमः ।

ॐ खण्डेन्दुनिटिलोज्वलाय नमः ।

ॐ खण्डितप्रणताघौघाय नमः ।

ॐ खेदहृते नमः ।

ॐ खेटकायुधाय नमः ।

ॐ गङ्गाधराय नमः । (450)

ॐ गिरिधराय नमः ।

ॐ गिरिधन्विने नमः ।

ॐ गदाधराय नमः ।

ॐ गङ्गाप्रबोधाय नमः ।

ॐ गोविन्दाय नमः ।

ॐ गौरीशाय नमः ।

ॐ गरुडध्वजाय नमः ।

ॐ गिरीशाय नमः ।

ॐ गोपतये नमः ।

ॐ गोप्त्रे नमः । (460)

ॐ गोमान्ताय नमः ।

ॐ गोक्षिगौरवाय नमः ।

ॐ गोवर्धनधराय नमः ।

ॐ गोप्याय नमः ।

ॐ गिरिबन्धवे नमः ।

ॐ गुहाश्रयाय नमः ।

ॐ गम्भीराय नमः ।

ॐ गगनाकाराय नमः ।

ॐ गद्यपद्यपरिष्कताय नमः ।

ॐ गरीयसे नमः । (470)

ॐ ग्रामणये नमः ।

ॐ गण्याय नमः ।

ॐ गोपालाय नमः ।

ॐ गोधनप्रदाय नमः ।

ॐ गुरवे नमः ।

ॐ गानप्रियाय नमः ।

ॐ गोष्ठिने नमः ।

ॐ गुणातीताय नमः ।

ॐ गुणाग्रणये नमः ।

ॐ गायत्रीवल्लभाय नमः । (480)

ॐ गेयाय नमः ।

ॐ गन्धर्वकुलवन्दिताय नमः ।

ॐ ग्रहपीडाहराय नमः ।

ॐ गोधाय नमः ।

ॐ गतिभ्रष्टगतिप्रदाय नमः ।

ॐ घनाघनाय नमः ।

ॐ घनश्यामाय नमः ।

ॐ घण्टाकर्णवरप्रदाय नमः ।

ॐ घण्टाविभूषणाय नमः ।

ॐ घोराय नमः । (490)

ॐ घस्मराय नमः ।

ॐ घसृणान्तकाय नमः ।

ॐ घृणिने नमः ।

ॐ घृणानिधये नमः ।

ॐ घोषाय नमः ।

ॐ घातिताखिलपातकाय नमः ।

ॐ घूर्णिताशेषभुवनाय नमः ।

ॐ घटकेशाय नमः ।

ॐ घृतप्रियाय नमः ।

ॐ ङान्तसारस्वरमयाय नमः । (500)

ॐ ङान्तसामार्थतत्त्वविदे नमः ।

ॐ चन्द्रपीडाय नमः ।

ॐ चन्द्रपाणये नमः ।

ॐ चन्द्रकान्ताय नमः ।

ॐ चतुर्भुजाय नमः ।

ॐ चराचरपित्रे नमः ।

ॐ चण्डाय नमः ।

ॐ चण्डीशाय नमः ।

ॐ चण्डविक्रमाय नमः ।

ॐ चिद्रूपाय नमः । (510)

ॐ चेतनाधीशाय नमः ।

ॐ चिन्तितार्थप्रदायकाय नमः ।

ॐ चिरन्तनाय नमः ।

ॐ चिराराध्याय नमः ।

ॐ चित्रवेषाय नमः ।

ॐ चिदम्बराय नमः ।

ॐ चिद्घनाय नमः ।

ॐ चिन्मयाय नमः ।

ॐ चित्राय नमः ।

ॐ चिदानन्दाय नमः । (520)

ॐ चिदम्बुधये नमः ।

ॐ चन्द्रायुधाय नमः ।

ॐ चन्द्रमुखाय नमः ।

ॐ चन्द्रिकाधवलस्मिताय नमः ।

ॐ चित्रभानवे नमः ।

ॐ चित्ररूपाय नमः ।

ॐ चित्रवीर्याय नमः ।

ॐ चराचराय नमः ।

ॐ चित्रकर्मणे नमः ।

ॐ चित्रगतये नमः । (530)

ॐ चन्द्राय नमः ।

ॐ चाणूरमर्दनाय नमः ।

ॐ चतुराय नमः ।

ॐ चतुरास्येड्याय नमः ।

ॐ चतुर्वर्गफलप्रदाय नमः ।

ॐ चार्वङ्गाय नमः ।

ॐ चर्वणपराय नमः ।

ॐ चारुचन्दनचर्चिताय नमः ।

ॐ चामीकरगृहान्तस्थाय नमः ।

ॐ चामरानिलसेविताय नमः । (540)

ॐ चिन्तामणये नमः ।

ॐ छिन्नतपसे नमः ।

ॐ चूर्णितापन्महाचलाय नमः ।

ॐ छन्दोमयाय नमः ।

ॐ छिन्नपाशाय नमः ।

ॐ छन्दोगाय नमः ।

ॐ छिन्नसंशयाय नमः ।

ॐ छेदितासुरशस्त्रास्त्राय नमः ।

ॐ छेदिताखिलपातकाय नमः ।

ॐ छादितात्मप्रभावाय नमः । (550)

ॐ छत्रीकृतफणीश्वराय नमः ।

ॐ जगद्धर्ते नमः ।

ॐ जगद्भर्त्रे नमः ।

ॐ जगज्ज्येष्ठाय नमः ।

ॐ जनार्दनाय नमः ।

ॐ जगत्प्राणाय नमः ।

ॐ जगद्भाव्याय नमः ।

ॐ जगज्ज्योतये नमः ।

ॐ जगन्मयाय नमः ।

ॐ जगद्भन्धवे नमः । (560)

ॐ जगत्साक्षिणे नमः ।

ॐ जगदादये नमः ।

ॐ जगत्पतये नमः ।

ॐ जह्नुजालङ्कृतजटाय नमः ।

ॐ जाह्नवीजनकाय नमः ।

ॐ जयाय नमः ।

ॐ जैत्राय नमः ।

ॐ जलन्धरहराय नमः ।

ॐ जरामृत्युनिवारणाय नमः ।

ॐ जानकीवल्लभाय नमः । (570)

ॐ जेत्रे नमः ।

ॐ जितक्रोधाय नमः ।

ॐ जितेन्द्रियाय नमः ।

ॐ जितात्मने नमः ।

ॐ जितपञ्चेषवे नमः ।

ॐ जितासवे नमः ।

ॐ जीवितेश्वराय नमः ।

ॐ जाड्यहारिणे नमः ।

ॐ जन्महराय नमः ।

ॐ ज्योतिर्मूर्तये नमः । (580)

ॐ जलेश्वराय नमः ।

ॐ झल्लरीवाद्यमुदिताय नमः ।

ॐ झषकेतनदर्पघ्ने नमः ।

ॐ ज्ञानगम्याय नमः ।

ॐ ज्ञानपालाय नमः ।

ॐ ज्ञानात्मने नमः ।

ॐ ज्ञानसागराय नमः ।

ॐ ज्ञातृज्ञानज्ञेयरूपाय नमः ।

ॐ ज्ञानदाय नमः ।

ॐ ज्ञानदीपकाय नमः । (590)

ॐ टङ्काक्षसूत्रहस्ताब्जाय नमः ।

ॐ टङ्कीकृतरसातलाय नमः ।

ॐ ठकारयुक्तमन्त्रेड्याय नमः ।

ॐ ठान्तमन्त्रप्रसादकाय नमः ।

ॐ डमरुव्यस्तहस्ताग्राय नमः ।

ॐ डिम्बिकासुरनाशनाय नमः ।

ॐ डाकिनीगणसंवीताय नमः ।

ॐ डोलाखेलनलालसाय नमः ।

ॐ डिण्डीरपुञ्जधवलाय नमः ।

ॐ डिण्डिमध्वनिसेविताय नमः । (600)

ॐ ढक्कानिनादसंप्रीताय नमः ।

ॐ डुण्ढिविघ्नेशपूजिताय नमः ।

ॐ णपञ्चलक्षसंप्रीताय नमः ।

ॐ णान्तवाक्यरणार्थविदे नमः ।

ॐ त्रिगुणात्मने नमः ।

ॐ त्रिकालज्ञाय नमः ।

ॐ त्रिपुरारये नमः ।

ॐ त्रिविक्रमाय नमः ।

ॐ त्रिलोचनाय नमः ।

ॐ तीर्थपादाय नमः । (610)

ॐ त्रिलोकेशाय नमः ।

ॐ त्रयीमयाय नमः ।

ॐ त्रयीवेद्याय नमः ।

ॐ त्रयीश्वासाय नमः ।

ॐ त्रिशूलिने नमः ।

ॐ तार्क्ष्यकेतनाय नमः ।

ॐ तेजोमण्डलदुर्धर्षाय नमः ।

ॐ तापत्रयनिवारणाय नमः ।

ॐ स्तुत्याय नमः ।

ॐ स्तोत्रप्रियाय नमः । (620)

ॐ तुष्टाय नमः ।

ॐ तपस्तोमफलप्रदाय नमः ।

ॐ तपनाय नमः ।

ॐ तापसाय नमः ।

ॐ तापहारिणे नमः ।

ॐ तापसवल्लभाय नमः ।

ॐ तारकाय नमः ।

ॐ ताटकारातये नमः ।

ॐ तारकब्रह्ममन्त्रविदे नमः ।

ॐ थबीजमन्त्रसन्तुष्टाय नमः । (630)

ॐ थवर्णप्रतिपादकाय नमः ।

ॐ दुर्वाससे नमः ।

ॐ दौपदीवन्द्याय नमः ।

ॐ दुःखाब्धिबडबानलाय नमः ।

ॐ दैत्यारये नमः ।

ॐ दक्षिणामूर्तये नमः ।

ॐ दुग्धाम्भोनिधिसंश्रयाय नमः ।

ॐ दारिद्र्यवनदावाग्नये नमः ।

ॐ दत्तात्रेयाय नमः ।

ॐ दुरासदाय नमः । (640)

ॐ देवदेवाय नमः ।

ॐ दृढप्रज्ञाय नमः ।

ॐ दान्ताय नमः ।

ॐ दुर्लभदर्शनाय नमः ।

ॐ दामोदराय नमः ।

ॐ दानशीलाय नमः ।

ॐ दयालवे नमः ।

ॐ दीनवत्सलाय नमः ।

ॐ दक्षाय नमः ।

ॐ दक्षाध्वरध्वंसिने नमः । (650)

ॐ दुश्यासनकुलान्तकाय नमः ।

ॐ दुरन्तमहिम्ने नमः ।

ॐ दूराय नमः ।

ॐ दुष्पाराय नमः ।

ॐ दुष्प्रधर्षणाय नमः ।

ॐ दुर्ज्ञेयाय नमः ।

ॐ दुर्जयाय नमः ।

ॐ दीर्घबाहवे नमः ।

ॐ दुष्टनिबर्हणाय नमः ।

ॐ दिगीशायु नमः । (660)

ॐ दितिसम्पूज्याय नमः ।

ॐ दिग्वाससे नमः ।

ॐ दिविषस्पतये नमः ।

ॐ दशकण्ठासुरश्रेणिपूजिताङ्घ्रि-सरोरुहाय नमः ।

ॐ दण्डकारण्यसञ्चारिणे नमः ।

ॐ दण्डपाणिसमर्चिताय नमः ।

ॐ दण्डितासुरदोर्दण्डाय नमः ।

ॐ दशश्चन्दननन्दनाय नमः ।

ॐ दहराकाशमध्यस्थाय नमः ।

ॐ देहकृद्भयनाशनाय नमः । (670)

ॐ दरहासाय नमः ।

ॐ दयामूर्तये नमः ।

ॐ दिव्यकीर्तये नमः ।

ॐ दिवस्पतये नमः ।

ॐ ध्यानगम्याय नमः ।

ॐ ध्येयमूर्तये नमः ।

ॐ ध्यानातीताय नमः ।

ॐ धुरन्धराय नमः ।

ॐ धन्विने नमः ।

ॐ धर्माय नमः । (680)

ॐ धनाध्यक्षाय नमः ।

ॐ धातृपापनिषूदनाय नमः ।

ॐ धृष्णये नमः ।

ॐ धृतिप्रदाय नमः ।

ॐ धात्रे नमः ।

ॐ धार्मिकाय नमः ।

ॐ धर्मपालकाय नमः ।

ॐ धूर्जटये नमः ।

ॐ धेनुकरिपवे नमः ।

ॐ धत्तूरकुसुमप्रियाय नमः । (690)

ॐ धूष्पतये नमः ।

ॐ धूतपापौघाय नमः ।

ॐ धनदाय नमः ।

ॐ धन्यसेविताय नमः ।

ॐ नटेशाय नमः ।

ॐ नाट्यकुशलाय नमः ।

ॐ नीलकण्ठाय नमः ।

ॐ निरामयाय नमः ।

ॐ नित्यदाय नमः ।

ॐ नित्यसन्तुष्टाय नमः । (700)

ॐ नित्यानन्दाय नमः ।

ॐ निराश्रयाय नमः ।

ॐ निर्विकाराय नमः ।

ॐ निराधाराय नमः ।

ॐ निष्प्रपञ्चाय नमः ।

ॐ निरुत्तराय नमः ।

ॐ निरञ्जनाय नमः ।

ॐ निर्विकल्पाय नमः ।

ॐ निर्लेपाय नमः ।

ॐ निरुपद्रवाय नमः । (710)

ॐ नराय नमः ।

ॐ नियन्त्रकल्याणाय नमः ।

ॐ नरसिंहाय नमः ।

ॐ नरेष्टदाय नमः ।

ॐ नारायणाय नमः ।

ॐ नराधीशाय नमः ।

ॐ निवृत्यात्मने नमः ।

ॐ निगूढगाय नमः ।

ॐ नन्दीशाय नमः ।

ॐ नन्दतनयाय नमः । (720)

ॐ नाकेशाय नमः ।

ॐ नरकान्तकाय नमः ।

ॐ पिनाकिने नमः ।

ॐ पङ्कजकराय नमः ।

ॐ पूर्णाय नमः ।

ॐ पूर्णार्थकारकाय नमः ।

ॐ पुराणपुरुषाय नमः ।

ॐ पुण्याय नमः ।

ॐ पटवे नमः ।

ॐ पशुपतये नमः । (730)

ॐ पराय नमः ।

ॐ प्रियंवदाय नमः ।

ॐ प्रियकराय नमः ।

ॐ प्रणवाय नमः ।

ॐ प्रणवार्थकाय नमः ।

ॐ परमात्मने नमः ।

ॐ परब्रह्मणे नमः ।

ॐ परञ्ज्योतये नमः ।

ॐ परन्तपाय नमः ।

ॐ परार्थाय नमः । (740)

ॐ परमार्थज्ञाय नमः ।

ॐ परतत्त्वावबोधकाय नमः ।

ॐ परानन्दाय नमः ।

ॐ पराव्यक्ताय नमः ।

ॐ परन्धाम्ने नमः ।

ॐ परोदयाय नमः ।

ॐ पद्रार्चिताय नमः ।

ॐ पद्मनाभाय नमः ।

ॐ पद्मेशाय नमः ।

ॐ पद्मबान्धवाय नमः । (750)

ॐ परेशाय नमः ।

ॐ पार्थवरदाय नमः ।

ॐ पशुपाशविमोचनाय नमः ।

ॐ पार्वतीशाय नमः ।

ॐ पीतवाससे नमः ।

ॐ पुरन्दरसुरार्चिताय नमः ।

ॐ पुण्डरीकाजिनधराय नमः ।

ॐ पुण्डरीकदलेक्षणाय नमः ।

ॐ पुण्डरीकपुराध्यक्षाय नमः ।

ॐ पुण्डरीकसमप्रभाय नमः । (760)

ॐ पुण्यशीलाय नमः ।

ॐ पुण्यकीर्तये नमः ।

ॐ पुण्यगम्याय नमः ।

ॐ पुरान्तकाय नमः ।

ॐ पूतनाजीवितहराय नमः ।

ॐ पूतनाम्ने नमः ।

ॐ पुरातनाय नमः ।

ॐ फणिभूषाय नमः ।

ॐ फणिपतये नमः ।

ॐ फणिकुण्डलमण्डिताय नमः । (770)

ॐ फणीन्द्रशायिने नमः ।

ॐ फालाक्षाय नमः ।

ॐ फलभुजे नमः ।

ॐ फलदायकाय नमः ।

ॐ ब्रह्माङ्गघ्ने नमः ।

ॐ बलिध्वंसिने नमः ।

ॐ ब्रह्मविदे नमः ।

ॐ ब्रह्मवित्तमाय नमः ।

ॐ ब्रह्मज्योतये नमः ।

ॐ ब्रह्मकृतये नमः । (780)

ॐ ब्रह्मण्याय नमः ।

ॐ ब्रह्मवन्दिताय नमः ।

ॐ ब्रह्मेन्द्रवरदाय नमः ।

ॐ ब्रह्मपारगाय नमः ।

ॐ ब्रह्मवत्सलाय नमः ।

ॐ ब्रह्माण्डविग्रहाय नमः ।

ॐ ब्रह्मणे नमः ।

ॐ बृहत्तेजसे नमः ।

ॐ बृहत्तपसे नमः ।

ॐ बहुशक्तये नमः । (790)

ॐ बालरूपाय नमः ।

ॐ बलोन्माथिने नमः ।

ॐ बलोत्कटाय नमः ।

ॐ बन्धुराय नमः ।

ॐ बाणवरदाय नमः ।

ॐ बुधाय नमः ।

ॐ भगाय नमः ।

ॐ भूतपतये नमः ।

ॐ भीमाय नमः ।

ॐ भीष्ममुक्तिप्रदाय नमः । (800)

ॐ भवाय नमः ।

ॐ भाग्यदाय नमः ।

ॐ भगवते नमः ।

ॐ भोगिने नमः ।

ॐ भवाय नमः ।

ॐ भयायु नमः ।

ॐ भयापहाय नमः ।

ॐ भगनेत्रहराय नमः ।

ॐ भद्राय नमः ।

ॐ भस्मोद्धूलितविग्रहाय नमः । (810)

ॐ भस्मशायिने नमः ।

ॐ भवानीशाय नमः ।

ॐ भूतात्मने नमः ।

ॐ भूतनायकाय नमः ।

ॐ भार्गवाय नमः ।

ॐ भार्गवगुरवे नमः ।

ॐ भुक्तिमुक्तिफलप्रदाय नमः ।

ॐ भवप्रियाय नमः ।

ॐ भवद्वेषिणे नमः ।

ॐ भोक्त्रे नमः । (820)

ॐ भुवनपालकाय नमः ।

ॐ महेश्वराय नमः ।

ॐ महायोगिने नमः ।

ॐ महावीराय नमः ।

ॐ महामनसे नमः ।

ॐ महाकर्मणे नमः ।

ॐ महाकीर्तये नमः ।

ॐ महौजसे नमः ।

ॐ महिमोद्धताय नमः ।

ॐ महौषधये नमः । (830)

ॐ महीभर्त्रे नमः ।

ॐ महोदाराय नमः ।

ॐ महामतये नमः ।

ॐ महानन्दाय नमः ।

ॐ महापुण्याय नमः ।

ॐ महाभाग्याय नमः ।

ॐ महागुणाय नमः ।

ॐ महारथाय नमः ।

ॐ महाधन्विने नमः ।

ॐ महाविद्याय नमः । (840)

ॐ महोदयाय नमः ।

ॐ महापातकविध्वंसिने नमः ।

ॐ महोरगवरप्रदाय नमः ।

ॐ महालिङ्गाय नमः ।

ॐ महाशृङ्गाय नमः ।

ॐ महामोहप्रभञ्जनाय नमः ।

ॐ महाप्रभावाय नमः ।

ॐ महिम्ने नमः ।

ॐ मणिमाणिक्यभूषणाय नमः ।

ॐ मृत्युञ्जययाय नमः । (850)

ॐ मधुध्वंसिने नमः ।

ॐ मायेशाय नमः ।

ॐ माधवाय नमः ।

ॐ मुनये नमः ।

ॐ मोहहर्त्रे नमः ।

ॐ मोक्षदात्रे नमः ।

ॐ मुकुन्दाय नमः ।

ॐ मदनान्तकाय नमः ।

ॐ मुरारये नमः ।

ॐ मङ्गलकराय नमः । (860)

ॐ मङ्गलेशाय नमः ।

ॐ मनोहराय नमः ।

ॐ मार्ताण्डमण्डलाङ्कस्थाय नमः ।

ॐ मार्कण्डेयशरण्यदाय नमः ।

ॐ मन्युमते नमः ।

ॐ मन्युफलदाय नमः ।

ॐ मन्यवे नमः ।

ॐ मन्युपतये नमः ।

ॐ महते नमः ।

ॐ यशस्विने नमः । (870)

ॐ यज्ञवाराहाय नमः ।

ॐ यज्ञाङ्गाय नमः ।

ॐ यज्ञसारथये नमः ।

ॐ यजमानाय नमः ।

ॐ यज्ञपालाय नमः ।

ॐ यज्ञाय नमः ।

ॐ यज्ञफलप्रदाय नमः ।

ॐ यन्त्रिताघौघसञ्चाराय नमः ।

ॐ यमभीतिहराय नमः ।

ॐ यमिने नमः । (880)

ॐ योगिने नमः ।

ॐ योगजनानन्दाय नमः ।

ॐ योगीशाय नमः ।

ॐ योगदर्शकाय नमः ।

ॐ यतात्मने नमः ।

ॐ यादवपतये नमः ।

ॐ यक्षाय नमः ।

ॐ यक्षसख्यै नमः ।

ॐ यूने नमः ।

ॐ रामार्चिताय नमः । (890)

ॐ रमानाथाय नमः ।

ॐ रुद्राय नमः ।

ॐ रुद्रविमोहनाय नमः ।

ॐ राज्यप्रदाय नमः ।

ॐ रामभद्राय नमः ।

ॐ रम्याय नमः ।

ॐ रामाय नमः ।

ॐ रणाग्रणिने नमः ।

ॐ राजराजार्चितपदाय नमः ।

ॐ रावणारये नमः । (900)

ॐ रणोद्धताय नमः ।

ॐ रथाङ्गपाणये नमः ।

ॐ रुचिराय नमः ।

ॐ रत्नग्रैवेयकाङ्गदाय नमः ।

ॐ रत्नसिंहासनासीनाय नमः ।

ॐ रजताद्रिनिकेतनाय नमः ।

ॐ रत्नाकराय नमः ।

ॐ राजहंसाय नमः ।

ॐ रोचिष्णवे नमः ।

ॐ रोगभेषजाय नमः । (910)

ॐ राकेन्दुवदनाय नमः ।

ॐ रौद्ररूपाय नमः ।

ॐ रौरवतारकाय नमः ।

ॐ लोकबन्धवे नमः ।

ॐ लोकसाक्षिणे नमः ।

ॐ लोकनाथाय नमः ।

ॐ लयातिगाय नमः ।

ॐ लक्ष्याय नमः ।

ॐ लक्ष्यपतये नमः ।

ॐ लक्ष्मीलक्षणाय नमः । (920)

ॐ लक्ष्मणाग्रजाय नमः ।

ॐ लावण्यजलधये नमः ।

ॐ लोलकुण्डलाय नमः ।

ॐ ललिताकृतये नमः ।

ॐ ललामिभूतदहनाय नमः ।

ॐ लाभाय नमः ।

ॐ लङ्केशपालकाय नमः ।

ॐ विश्वामरेश्वराय नमः ।

ॐ विदुषे नमः ।

ॐ वरदाय नमः । (930)

ॐ वासवानुजाय नमः ।

ॐ वामदेवाय नमः ।

ॐ वासुदेवाय नमः ।

ॐ वन्द्याय नमः ।

ॐ विष्णवे नमः ।

ॐ वृषाकपये नमः ।

ॐ वैकुण्ठवासिने नमः ।

ॐ विश्वात्मने नमः ।

ॐ विश्वभृते नमः ।

ॐ विश्वभावनाय नमः । (940)

ॐ विश्वनाथाय नमः ।

ॐ विश्वधाम्ने नमः ।

ॐ विश्वसृजे नमः ।

ॐ विश्वपालकाय नमः ।

ॐ विश्वमूर्तये नमः ।

ॐ विश्वरूपाय नमः ।

ॐ विश्वदीप्तये नमः ।

ॐ विचक्षणाय नमः ।

ॐ विरूपाक्षाय नमः ।

ॐ विशालाक्षाय नमः । (950)

ॐ वृषाङ्काय नमः ।

ॐ वृषभान्तकाय नमः ।

ॐ वीतरागाय नमः ।

ॐ वीतमदाय नमः ।

ॐ वीतभीतये नमः ।

ॐ विमत्सराय नमः ।

ॐ वियतात्मने नमः ।

ॐ विधवे नमः ।

ॐ वैद्याय नमः ।

ॐ व्योमकेशाय नमः । (960)

ॐ वियत्पदाय नमः ।

ॐ वाक्पतये नमः ।

ॐ वातरशनाय नमः ।

ॐ वनमालिने नमः ।

ॐ वनेश्वराय नमः ।

ॐ वल्लभाय नमः ।

ॐ वल्लवीनाथाय नमः ।

ॐ वर्याय नमः ।

ॐ वासुकिकङ्कणाय नमः ।

ॐ विष्वक्सेनाय नमः । (970)

ॐ वषट्काराय नमः ।

ॐ वरिष्ठाय नमः ।

ॐ वरदक्षकाय नमः ।

ॐ वाग्मिने नमः ।

ॐ विज्ञानजलधये नमः ।

ॐ वाक्प्रदाय नमः ।

ॐ वाङ्मयाय नमः ।

ॐ विभवे नमः ।

ॐ विधये नमः ।

ॐ विधातृजनकाय नमः । (980)

ॐ वागतीताय नमः ।

ॐ वशंवदाय नमः ।

ॐ वदान्याय नमः ।

ॐ विविधाकाराय नमः ।

ॐ वर्णिने नमः ।

ॐ वर्णाश्रमाधिपाय नमः ।

ॐ व्यासाय नमः ।

ॐ व्याघ्राजिनधराय नमः ।

ॐ वज्रपाणये नमः ।

ॐ विरोचनाय नमः । (990)

ॐ विभावसवे नमः ।

ॐ विविक्तात्मने नमः ।

ॐ विशोकाय नमः ।

ॐ विजराय नमः ।

ॐ विराजे नमः ।

ॐ वेदान्तवेद्याय नमः ।

ॐ वेदात्मने नमः ।

ॐ वराहाय नमः ।

ॐ विषमेक्षणाय नमः ।

ॐ वृन्दारजनमन्दाराय नमः । (1000)

ॐ वाञ्छितार्थफलप्रदाय नमः । (1001)

 

॥ इति श्री शङ्करनारायण सहस्रनामावलिः सम्पूर्णम् ॥

[/toggle]

॥ श्रीशङ्करनारायण अष्टोत्तरशत नामावलिः ॥

[toggle]

ध्यानं –

 

दक्षाङ्गं विद्रुमाभं शशिधरजटिलं पद्मरुद्राक्षभूषम् ।

       वामाङ्गं श्यामळाभं मणिमकुटयुतं पीतवैयाघ्रवासम् ॥

दक्षांशेऽभीकिमुद्रांशितसुपरशुंचादधानम् ।

       कराभ्यां वन्देऽन्येशङ्खविद्युद्गद-करकमलं शङ्करं केशवार्धम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

 

ॐ श्रीहरार्ध-हरिरूपाय नमः ।

ॐ पार्वती-कमलाप्रियाय नमः ।

ॐ शङ्ख-पद्मार्चित-शर्वमाधवार्ध-कळेबराय नमः ।

ॐ तमस्सत्वगुणात्मने नमः ।

ॐ शैव-वैष्णव-पूजिताय नमः ।

ॐ चर्मक्षौमाम्बरधराय नमः ।

ॐ ताटङ्क-मकरकुण्डलाय नमः ।

ॐ हरविष्णोर्भेदनाशाय नमः ।

ॐ सर्वसंहार-रक्षकाय नमः ।

ॐ सितार्कवकुळ-स्रग्विणे नमः । (10)

 

ॐ पञ्चपालनकृत्यकृते नमः ।

ॐ गोपिस्थनेत्रतिलकाय नमः ।

ॐ भस्मचन्दलेपनाय नमः ।

ॐ परश्वथलसत्-कम्बुपाणिने नमः ।

ॐ भवकेशवाय नमः ।

ॐ जटार्ध-रत्नमकुटाय नमः ।

ॐ गानतुम्बुरु-नारदाय नमः ।

ॐ क्षिप्रदीर्घ-प्रसादिने नमः ।

ॐ सितासित-महातनवे नमः ।

ॐ अभीतिसिम्हाश्रवण-मुद्राङ्कित-कराम्बुजाय नमः । (20)

 

ॐ भुजङ्ग-कौस्तुभधराय नमः ।

ॐ गरश्रीवत्सलाञ्चनाय नमः ।

ॐ भस्मशेषसुतल्पाय नमः ।

ॐ श्यालजामातृ-रुपवते नमः ।

ॐ शुभ्रनीलाभरसनाय नमः ।

ॐ गजास्य-पितृमातुलाय नमः ।

ॐ कङ्काळ-रत्नहाराड्याय नमः ।

ॐ तुलसी-बिल्व-पूजिताय नमः ।

ॐ कैलासदुग्ध-जलाधिवासाय नमः ।

ॐ विमलनीलकाय नमः । (30)

 

ॐ कैटभान्तकहारिणे नमः ।

ॐ वृषपक्षीन्द्रवाहनाय नमः ।

ॐ गौरीरमावल्लभाय नमः ।

ॐ गिर्यब्धिश्वशुरार्चिताय नमः ।

ॐ उमालक्ष्मीस्वभार्याय नमः ।

ॐ शिवनारायणाह्वाय नमः ।

ॐ नारदागस्त्य-सेव्याय नमः ।

ॐ नामाष्ट-द्वादशान्विताय नमः ।

ॐ मद्ध्वन्धकासुर-द्वेषिणे नमः ।

ॐ मल्लशार्दूल-भञ्जनाय नमः । (40)

 

ॐ मुरभस्मासुर-च्चेदिने नमः ।

ॐ विरूपाब्ज-विलोचनाय नमः ।

ॐ पिनाक-शार्ङ्गधन्वने नमः ।

ॐ बलिदक्षमाखान्त-कृते नमः ।

ॐ सुब्रह्मण्य-ब्रह्मताताय नमः ।

ॐ रुद्रविष्णु-मनुस्तुताय नमः ।

ॐ मोक्षभोग-प्रदाय नमः ।

ॐ ज्ञानकर्म-फलप्रदाय नमः ।

ॐ भीमवामन-रूपाय नमः ।

ॐ दामरुद्राक्ष-मौक्तिकाय नमः । (50)

 

ॐ वामोरुस्थरमापर्णाय नमः ।

ॐ रुद्रमाधव-विग्रहाय नमः ।

ॐ मुक्तेन्द्र-नीलवर्णाय नमः ।

ॐ लिङ्गविग्रह-रूपभृते नमः ।

ॐ कपाल-शङ्ख-हस्ताब्जाय नमः ।

ॐ कृत्तिपीताम्शुका-वृताय नमः ।

ॐ श्मशान-द्वारका-वासिने नमः ।

ॐ भ्राह्मण-क्षत्रियात्मकाय नमः ।

ॐ चन्द्रखण्ड-शिखण्डोद्य-ज्जटामणि-किरीटभृते नमः ।

ॐ शरच्चन्द्र-निभार्धाङ्ग-कालमेघ-निभाकृतये नमः । (60)

 

ॐ भस्म-त्रिपुण्ड्र-कस्तूरी-तिलकाळि-कमण्डलाय नमः ।

ॐ शिलादपुत्र-सेनेश-विष्वक्सेन-निषेविताय नमः ।

ॐ सुब्रह्मण्य-मनोजात-जनकाय नमः ।

ॐ वेणुशूलभृते नमः ।

ॐ भक्तपत्नीस्वरूपाय नमः ।

ॐ पर्वताब्धि-सुताधिपाय नमः ।

ॐ दारु-बृन्दावनचराय नमः ।

ॐ गिरिदुग्धाब्धि-वासकाय नमः ।

ॐ नागकुण्डल-माणिक्यकुण्डल-श्रवणोज्वलाय नमः ।

ॐ सर्पभोगि-मणि-प्रोद्यन्मेखला-कटिशोभिताय नमः । (70)

 

ॐ उष्णार्द्ध-शीतळार्द्धाङ्गाय नमः ।

ॐ गजशिक्षण-रक्षणाय नमः ।

ॐ विराड्विक्रम-रूपाय नमः ।

ॐ तीक्ष्णशीताम्शु-सुप्रभाय नमः ।

ॐ पशुपालपतये नमः ।

ॐ त्रिपुर-त्रितलातिगाय नमः ।

ॐ व्रषतार्क्ष्य-द्ध्वजोपेताय नमः ।

ॐ गुरुशिष्य-स्वभावकाय नमः ।

ॐ पूज्यपुजक-भावाय नमः ।

ॐ वन्द्यवन्दन-तत्पराय नमः । (80)

 

ॐ यज्ञेशयज्ञ-पुरुषाय नमः ।

ॐ मूकमारीच-भञ्जनाय नमः ।

ॐ किरात-गोपवेषाय नमः ।

ॐ पिष्टदुग्द्धरसोत्सुखाय नमः ।

ॐ मोहमोहिनी-रूपाड्याय नमः ।

ॐ शास्त्रतात-महाप्रसुवे नमः ।

ॐ मृगचक्रलसत्-पाणिने नमः ।

ॐ अनाद्यादि-समुद्भवाय नमः ।

ॐ जगत्-बीजाचलायिताय नमः ।

ॐ कङ्कणायित-नागाधिप-सुखतल्प-शेषकाय नमः । (90)

 

ॐ प्रळयाग्नि-शिखापद्म-धारकाय नमः ।

ॐ द्वत्रिलोचनाय नमः ।

ॐ आनन्दानन्द-बोधाय नमः ।

ॐ नित्यानित्यावतारकाय नमः ।

ॐ पितृमातृ-स्वरूपाय नमः ।

ॐ नित्यस्थान्त-दिनावधये नमः ।

ॐ परेशजीवरूपाय नमः ।

ॐ जगत्कारण-कार्यकाय नमः ।

ॐ उद्यन्मुखैक-पञ्चास्याय नमः ।

ॐ मुक्तिकाम्य-फलप्रदाय नमः । (100)

 

ॐ ब्रह्मशीर्ष-हरोत्पत्ति-स्थानाय नमः ।

ॐ विश्वाति-रूपभागवे नमः ।

ॐ प्रथिवीतनु-भोक्ताय नमः ।

ॐ पार्थाभीष्टदसारथये नमः ।

ॐ विश्वेश-विश्वरूपाय नमः ।

ॐ मोक्षभोग-फलप्रदाय नमः ।

ॐ श्रीशङ्करनारायणस्वामिने नमः । (107)

 

॥ इति श्रीशङ्करनारायण अष्टोत्तरशत नामावलिः सम्पुर्णम् ॥

[/toggle]

॥ श्री गोमत्यम्बा अष्टकम् ॥

[toggle]

भूकैलासे मनोज्ञे भुवनवनवृते नागतीर्थोपकण्ठे

        रत्नप्रकारमध्ये रविचन्द्रमहायोगपीठे निषण्णम् ।

संसारव्याधिवैद्यं सकलजननुतं शङ्खपद्मार्चिताङ्घ्रिं

        गोमत्यम्बासमेतं हरिहरवपुषं शङ्करेशं नमामि ॥

 

लक्ष्मीवाणीनिषेविताम्बुजपदां लावण्यशोभां शिवां

        लक्ष्मीवल्लभपद्मसम्भवनुतां लम्बोदरोल्लासिनीम् ।

नित्यं कौशिकवन्द्यमानचरणां ह्रीङ्कारमन्त्रोज्ज्वलां

        श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 1

 

देवीं दानवराजदर्पहरिणीं देवेन्द्रसम्पत्प्रदां

        गन्धर्वोरगयक्षसेवितपदां श्रीशैलमध्यस्थिताम् ।

जातीचम्पकमल्लिकादिकुसुमैः संशोभिताङ्घ्रिद्वयां

        श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 2

 

उद्यत्कोटिविकर्तनद्युतिनिभां मौर्वीं भवाम्भोनिधेः

        उद्यत्तारकनाथतुल्यवदनामुद्योतयन्तीं जगत् ।

हस्तन्यस्तशुकप्रणाळसहितां हर्षप्रदामम्बिकां

        श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 3

 

कल्याणीं कमनीयमूर्तिसहितां कर्पूरदीपोज्ज्वलां

        कर्णान्तायतलोचनां कळरवां कामेश्वरीं शङ्करीम् ।

कस्तूरितिलकोज्ज्वलां सकरुणां कैवल्यसौख्यप्रदां

        श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 4

 

वैडूर्यादिसमस्तरत्नखचिते कल्याणसिंहासने

        स्थित्वाऽशेषजनस्य पालनकरीं श्रीराजराजेश्वरीम् ।

भक्ताभीष्टफलप्रदां भयहरां भण्डस्य युद्धोत्सुकां

        श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 5

 

शैलाधीशसुतां सरोजनयनां सर्वाघविध्वंसिनीं

        सन्मार्गस्थितलोकरक्षणपरां सर्वेश्वरीं शाम्भवीम् ।

नित्यं नारदतुम्बुरुप्रभृतिभिर्वीणाविनोदस्थितां

        श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 6

 

पापारण्यदवानलां प्रभजतां भाग्यप्रदां भक्तिदां

        भक्तापत्कुलशैलभेदनपविं प्रत्यक्षमूर्तिं पराम् ।

मार्कण्डेयपराशरादिमुनिभिः संस्तूयमानामुमां

        श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 7

 

श्वेतारण्यनिवासिनीं प्रतिदिनं स्तोत्रेण पूर्णाननां

        त्वत्पादाम्बुजसक्तपूर्णमनसां स्तोकेतरेष्टप्रदाम् ।

नानावाद्यवैभवशोभितपदां नारायणस्यानुजां

        श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 8

 

॥ इति श्रीगोमत्यम्बाष्टकं सम्पूर्णम् ॥

[/toggle]

॥ श्रीशिव अष्टोत्तरशत दिव्यस्थानीयनाम स्तोत्रम् ॥

[toggle]

अष्टोत्तरशतं भूमौ स्थितं क्षेत्रं वदाम्यहम्।

कैवल्यशैले श्रीकण्ठः केदारो हिमवत्यपि॥ 1 ॥

 

काशीपुर्यां विश्वनाथः श्रीशैले मल्लिकार्जुनः।

प्रयागे नीलकण्ठेशो गयायां रुद्रनामकः॥ 2 ॥

 

नीलकण्ठेश्वरः साक्षात् कालञ्जरपुरे शिवः।

द्राक्षारामे तु भीमेशो मायूरे चाम्बिकेश्वरः॥ 3 ॥

 

ब्रह्मावर्ते देवलिङ्गः प्रभासे शशिभूषणः।

वृषध्वजाभिधः श्रीमतिश्श्वेतहस्तिपुरेश्वरः॥ 4 ॥

 

गोकर्णेशस्तु गोकर्णे सोमेशः सोमनाथके।

श्रीरूपाख्ये त्यागराजो वेदे वेदपुरीश्वरः॥ 5 ॥

 

भीमारामे तु भीमेशो मन्थने कालिकेश्वरः।

मधुरायां चोक्कनाथो मानसे माधवेश्वरः॥ 6 ॥

 

श्रीवाञ्छके चम्पकेशः पञ्चवट्यां वटेश्वरः।

गजारण्ये तु वैद्येशस्तीर्थाद्रौ तीर्थकेश्वरः॥ 7 ॥

 

कुम्भकोणे तु कुम्भेशो लेपाक्ष्यां पापनाशनः।

कण्वपुर्यां तु कण्वेशो मध्ये मध्यार्जुनेश्वरः॥ 8 ॥

 

हरिहरपुरे श्रीशङ्करनारायणेश्वरः।

विरञ्चिपुर्यां मार्गेशः पञ्चनद्यां गिरीश्वरः॥ 9 ॥

 

पम्पापुर्यां विरूपाक्षः सोमाद्रौ मल्लिकार्जुनः।

त्रिमकूटे त्वगस्त्येशः सुब्रह्मण्येऽहिपेश्वरः॥ 10 ॥

 

महाबलेश्वरःसाक्षान्महाबलशिलोच्चये।

रविणा पूजितो दक्षिणावर्तेऽर्केश्वरः स्वयम्॥ 11॥

 

वेदारण्ये महापुण्ये वेदारण्येश्वराभिधः।

मूर्तित्रयात्मकः सोमपुर्यां सोमेश्वराभिधः॥ 12 ॥

 

अवन्त्यां रामलिङ्गेशः काश्मीरे विजयेश्वरः।

महानन्दिपुरे साक्षान्महानन्दिपुरेश्वरः॥ 13 ॥

 

कोटितीर्थे तु कोटीशो वृद्धे वृद्धाचलेश्वरः।

महापुण्ये तत्र ककुद्गिरौ गङ्गाधरेश्वरः॥ 14 ॥

 

चामराज्याख्यनगरे चामराजेश्वरः स्वयम्।

नन्दीश्वरो नन्दिगिरौ चण्डेशो बधिराचले॥ 15 ॥

 

नञ्जुण्डेशो गरपुरे शतशृङ्गे।

घनानन्दाचले सोमो नल्लूरे विमलेश्वरः॥ 16 ॥

 

नीडानाथपुरे साक्षान्नीडानाथेश्वरः स्वयम्।

एकान्ते रामलिङ्गेशः श्रीनागे कुण्डलीश्वरः॥ 17 ॥

 

श्रीकन्यायां त्रिभङ्गीश उत्सङ्गे राघवेश्वरः।

मत्स्यतीर्थे तु तीर्थेशस्त्रिकूटे ताण्डवेश्वरः॥ 18 ॥

 

प्रसन्नाख्यपुरे मार्गसहायेशो वरप्रदः।

गण्डक्यां शिवनाभस्तु श्रीपतौ श्रीपतीश्वरः॥ 19 ॥

 

धर्मपुर्यां धर्मलिङ्गः कन्याकुब्जे कलाधरः।

वाणिग्रामे विरिञ्चेशो नेपाले नकुलेश्वरः॥ 20 ॥

 

मार्कण्डेयो जगन्नाथे स्वयम्भूर्नर्मदातटे।

धर्मस्थले मञ्जुनाथो व्यासेशस्तु त्रिरूपके॥ 21 ॥

 

स्वर्णावत्यां कलिङ्गेशो निर्मले पन्नगेश्वरः।

पुण्डरीके जैमिनीशोऽयोध्यायां मधुरेश्वरः॥ 22 ॥

 

सिद्धवट्यां तु सिद्धेशः श्रीकूर्मे त्रिपुरान्तकः।

मणिकुण्डलतीर्थे तु मणिमुक्तानदीश्वरः॥ 23 ॥

 

वटाटव्यां कृत्तिवासास्त्रिवेण्यां सङ्गमेश्वरः।

स्तनिताख्ये तु मल्लेश इन्द्रकीलेऽर्जुनेश्वरः॥ 24 ॥

 

शेषाद्रौ कपिलेशस्तु पुष्पे पुष्पगिरीश्वरः।

भुवनेशश्चित्रकूटे तूज्जिन्यां कालिकेश्वरः॥ 25 ॥

 

ज्वालामुख्यां शूलटङ्को मङ्गल्यां सङ्गमेश्वरः।

बृहतीशस्तञ्जापुर्यां रामेशो वह्निपुष्करे॥ 26 ॥

 

लङ्काद्वीपे तु मत्स्येशः कूर्मेशो गन्धमादने।

विन्ध्याचले वराहेशो नृसिंहः स्यादहोबिले॥ 27 ॥

 

कुरुक्षेत्रे वामनेशस्ततः कपिलतीर्थके।

तथा परशुरामेशः सेतौ रामेश्वराभिधः॥ 28 ॥

 

साकेते बलरामेशो बौद्धेशो वारणावते।

तत्त्वक्षेत्रे च कल्कीशः कृष्णेशः स्यान्महेन्द्रके॥ 29 ॥

 

॥ इति श्रीललितागमे ज्ञानपादे शिवलिङ्गप्रादुर्भावपटलान्तर्गते श्रीशिवाष्टोत्तरशत दिव्यस्थानीयनाम स्तोत्रं सम्पूर्णम्॥

[/toggle]

॥ श्रीशिव अष्टोत्तरशत दिव्यस्थानीय नामावलिः ॥

[toggle]

ओं कैवल्यशैले श्रीकण्ठाय नमः ।

ओं हिमवति केदाराय नमः ।

ओं काशीपुर्यां विश्वनाथाय नमः ।

ओं श्रीशैले मल्लिकार्जुनाय नमः ।

ओं प्रयागे नीलकण्ठेशाय नमः ।

ओं गयायां रुद्राय नमः ।

ओं कालञ्जरपुरे नीलकण्ठेश्वराय नमः ।

ओं द्राक्षारामे भीमेशाय नमः ।

ओं मायूरे अम्बिकेश्वराय नमः ।

ओं ब्रह्मावर्ते देवलिङ्गाय नमः । (10)

 

ओं प्रभासे शशिभूषणाय नमः ।

ओं श्वेतहस्तिपुरे श्रीमते वृषध्वजाय नमः ।

ओं गोकर्णे गोकर्णेशाय नमः ।

ओं सोमनाथके सोमेशाय नमः ।

ओं श्रीरूपे त्यागराजाय नमः ।

ओं वेदे वेदपुरीश्वराय नमः ।

ओं भीमारामे भीमेशाय नमः ।

ओं मन्थने कालिकेश्वराय नमः ।

ओं मधुरायां चोक्कनाथाय नमः ।

ओं मानसे माधवेश्वराय नमः । (20)

 

ओं श्रीवाञ्छके चम्पकेशाय नमः ।

ओं पञ्चवट्यां वटेश्वराय नमः ।

ओं गजारण्ये वैद्येशाय नमः ।

ओं तीर्थाद्रौ तीर्थकेश्वराय नमः ।

ओं कुम्भकोणे कुम्भेशाय नमः ।

ओं लेपाक्ष्यां पापनाशनाय नमः ।

ओं कण्वपुर्यां कण्वेशाय नमः ।

ओं मध्ये मध्यार्जुनेश्वराय नमः ।

ओं हरिहरपुरे श्रीशङ्करनारायणेश्वराय नमः ।

ओं विरञ्चिपुर्यां मार्गेशाय नमः । (30)

 

ओं पञ्चनद्यां गिरीश्वराय नमः ।

ओं पम्पापुर्यां विरूपाक्षाय नमः ।

ओं सोमाद्रौ मल्लिकार्जुनाय नमः ।

ओं त्रिमकूटे अगस्त्येशाय नमः ।

ओं सुब्रह्मण्ये अहिपेश्वराय नमः ।

ओं महाबलशिलोच्चये महाबलेश्वराय नमः ।

ओं दक्षिणावर्ते अर्केश्वराय नमः ।

ओं महापुण्ये वेदारण्ये वेदारण्येश्वराय नमः ।

ओं सोमपुर्यां मूर्तित्रयात्मकाय सोमेश्वराय नमः ।

ओं अवन्त्यां रामलिङ्गेशाय नमः । (40)

 

ओं काश्मीरे विजयेश्वराय नमः ।

ओं महानन्दिपुरे महानन्दिपुरेश्वराय नमः ।

ओं कोटितीर्थे कोटीशाय नमः ।

ओं वृद्धे वृद्धाचलेश्वराय नमः ।

ओं महापुण्ये ककुद्गिरौ गङ्गाधरेश्वराय नमः ।

ओं चामराज्यनगरे चामराजेश्वराय नमः ।

ओं नन्दिगिरौ नन्दीश्वराय नमः ।

ओं बधिराचले चण्डेशाय नमः ।

ओं गरपुरे नञ्जुण्डेशाय नमः ।

ओं शतशृङ्गे अधिपेश्वराय नमः । (50)

 

ओं घनानन्दाचले सोमाय नमः ।

ओं नल्लूरे विमलेश्वराय नमः ।

ओं नीडानाथपुरे नीडानाथेश्वराय नमः ।

ओं एकान्ते रामलिङ्गेशाय नमः ।

ओं श्रीनागे कुण्डलीश्वराय नमः ।

ओं श्रीकन्यायां त्रिभङ्गीशाय नमः ।

ओं उत्सङ्गे राघवेश्वराय नमः ।

ओं मत्स्यतीर्थे तीर्थेशाय नमः ।

ओं त्रिकूटे ताण्डवेश्वराय नमः ।

ओं प्रसन्नपुरे मार्गसहायेशाय नमः । (60)

 

ओं गण्डक्यां शिवनाभाय नमः ।

ओं श्रीपतौ श्रीपतीश्वराय नमः ।

ओं धर्मपुर्यां धर्मलिङ्गाय नमः ।

ओं कन्याकुब्जे कलाधराय नमः ।

ओं वाणिग्रामे विरिञ्चेशाय नमः ।

ओं नेपाले नकुलेश्वराय नमः ।

ओं जगन्नाथे मार्कण्डेयाय नमः ।

ओं नर्मदातटे स्वयम्भुवे नमः ।

ओं धर्मस्थले मञ्जुनाथाय नमः ।

ओं त्रिरूपके व्यासेशाय नमः । (70)

 

ओं स्वर्णावत्यां कलिङ्गेशाय नमः ।

ओं निर्मले पन्नगेश्वराय नमः ।

ओं पुण्डरीके जैमिनीशाय नमः ।

ओं अयोध्यायां मधुरेश्वराय नमः ।

ओं सिद्धवट्यां सिद्धेशाय नमः ।

ओं श्रीकूर्मे त्रिपुरान्तकाय नमः ।

ओं मणिकुण्डलतीर्थे मणिमुक्तानदीश्वराय नमः ।

ओं वटाटव्यां कृत्तिवाससे नमः ।

ओं त्रिवेण्यां सङ्गमेश्वराय नमः ।

ओं स्तनितायां मल्लेशाय नमः । (80)

 

ओं इन्द्रकीले अर्जुनेश्वराय नमः ।

ओं शेषाद्रौ कपिलेशाय नमः ।

ओं पुष्पे पुष्पगिरीश्वराय नमः ।

ओं चित्रकूटे भुवनेशाय नमः ।

ओं उज्जिन्यां कालिकेश्वराय नमः ।

ओं ज्वालामुख्यां शूलटङ्काय नमः ।

ओं मङ्गल्यां सङ्गमेश्वराय नमः ।

ओं तञ्जापुर्यां बृहतीशाय नमः ।

ओं वह्निपुष्करे रामेशाय नमः ।

ओं लङ्काद्वीपे मत्स्येशाय नमः । (90)

 

ओं गन्धमादने कूर्मेशाय नमः ।

ओं विन्ध्याचले वराहेशाय नमः ।

ओं अहोबिले नृसिंहाय नमः ।

ओं कुरुक्षेत्रे वामनेशाय नमः ।

ओं कपिलतीर्थके परशुरामेशाय नमः ।

ओं सेतौ रामेश्वराय नमः ।

ओं साकेते बलरामेशाय नमः ।

ओं वारणावते बौद्धेशाय नमः ।

ओं तत्त्वक्षेत्रे कल्कीशाय नमः ।

ओं महेन्द्रके कृष्णेशाय नमः । (100)

 

॥ इति श्रीललितागमे ज्ञानपादे शिवलिङ्गप्रादुर्भावपटलान्तर्गते श्रीशिवाष्टोत्तरशत दिव्यस्थानीयनामावलिः सम्पूर्णम्॥

[/toggle]