॥ श्री राजश्यामला महामन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्री राजश्यामला महामन्त्रस्य दक्षिणामूर्ति ऋषिः (शिरसि) ।
गायत्री छन्दः (मुखे)। श्री राजश्यामलाम्बा देवता (हृदये)।
ऐं बीजं (गुह्ये)। सौः शक्तिः (पादयोः)। क्लीं कीलकं (नाभौ)।
श्री राजश्यामला प्रसाद सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे)।
करन्यासः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरि अङ्गुष्ठाभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनि तर्जनीभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं क्लीं ह्रीं श्रीं सर्वराजवशङ्करि मध्यमाभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करि अनामिकाभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करि कनिष्ठिभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरि हृदयाय नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनि शिरसे स्वाहा ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं क्लीं ह्रीं श्रीं सर्वराजवशङ्करि शिखायै वषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करि कवचाय हुं ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करि नेत्रत्रयाय वौषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानम्
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां नीपमालाढ्यवेणीं
सद्वीणां शोणचेलां मृगमदतिलकां इन्दुरेखाऽवतंसाम् ।
कर्णोद्यच्छङ्खपत्रां स्मितमधुरदृशा साधकस्येष्टदात्रीं
ध्यायेद्देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
मूल मन्त्रः – ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रिलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं ॥ (108 वारं)
गायत्री मन्त्रः – ओं ऐं शुकप्रियायै विद्महे क्लीं कामेश्वर्यै धीमहि सौः तन्नो श्यामा प्रचोदयात् ॥
अङ्गन्यासः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरि हृदयाय नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनि शिरसे स्वाहा ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं क्लीं ह्रीं श्रीं सर्वराजवशङ्करि शिखायै वषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करि कवचाय हुं ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करि नेत्रत्रयाय वौषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्विमोकः ।
ध्यानम्
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां नीपमालाढ्यवेणीं
सद्वीणां शोणचेलां मृगमदतिलकां इन्दुरेखाऽवतंसाम् ।
कर्णोद्यच्छङ्खपत्रां स्मितमधुरदृशा साधकस्येष्टदात्रीं
ध्यायेद्देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
विघ्न निवारण मन्त्रः –
हसन्ति श्यामला
ओं ह्रीं हसन्ति हसितालापे मातङ्गि परिचारिके मम भय विघ्ननाशं कुरु कुरु ठः ठः ठः हुं फट् स्वाहा । (3 वारं)
॥ श्री राजश्यामला आवरण पूजा क्रमः ॥
Click to show/hide
श्री श्यामला गुरुपादुका क्रमः
ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः स्हौ: श्री श्यामला सम्प्रदाय प्रवर्तक श्री दासरथ रामानन्दनाथ श्रीपादुकां पूजयामि नमः ।
ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः स्हौ: श्री अमुकाम्बा समेत अमुकानन्दनाथ श्रीपादुकां पूजयामि नमः ।
मातङ्गि न्यास पञ्चकम्
1. षडङ्ग न्यासः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरि हृदयाय नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनि शिरसे स्वाहा ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं क्लीं ह्रीं श्रीं सर्वराजवशङ्करि शिखायै वषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करि कवचाय हुं ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करि नेत्रत्रयाय वौषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय फट् ।
2. बहिर्मातृका न्यासः
अस्य श्री मातृकासरस्वती न्यास महामन्त्रस्य ब्रह्मा ऋषिः (शिरसि)।
गायत्री छन्दः (मुखे)। श्री मातृकासरस्वती देवता (हृदये)।
ह्ल्भ्यो बीजेभ्यो नमः (गुह्ये)। स्वरेभ्यः शक्तिभ्यो नमः (पादयोः)। बिन्दुभ्यः कीलकेभ्यो नमः (नाभौ)।
मम श्रीराजश्यामलापूजाङ्गत्वेन न्यासे विनियोगः ॥
सर्वमातृकया सर्वाङ्गे अञ्जलिना त्रिः व्यापकं कुर्यात् ।
करन्यासः
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं कं खं गं घं ङं आं हृदयाय नमः ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः इं चं छं जं झं ञं ईं शिरसे स्वाहा ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः उं टं ठं डं ढं णं ऊं शिखायै वषट् ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः एं तं थं दं धं नं ऐं कवचाय हूं ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं यं रं लं वं शं षं सं हं ळं क्षं अः अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानम्
पञ्चाशद् वर्ण भेदैर्विहित वदनदोः पादयुक्कुक्षिवक्षो-
देशां भास्वत्कपर्दाकलित शशिकलाम् इन्दुकुन्दावदाताम् ।
अक्षस्रक् कुम्भचिन्ता लिखितवरकरां त्रीक्षणामब्ज्संस्था-
मच्छाकल्पामतुच्छस्तन जघनभरां भारतीं तां नमामि ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं नैवेद्यं निवेधयामि ।
सं सर्वात्मिकायै समस्त राजोपचारान् कल्पयामि ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं नमः हंसः – शिरसि ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः आं नमः हंसः – मुखवृते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः इं नमः हंसः – दक्षनेत्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ईं नमः हंसः – वामनेत्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः उं नमः हंसः – दक्षकर्णे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऊं नमः हंसः – वामकर्णे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऋं नमः हंसः – दक्षनासापुटे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॠं नमः हंसः – वामनासापुटे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऌं नमः हंसः – दक्षकपोले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॡं नमः हंसः – वामकपोले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः एं नमः हंसः – ऊर्ध्वोष्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः हंसः – अधरोष्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं नमः हंसः – ऊर्ध्वदन्तपङ्क्तौ ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः औं नमः हंसः – अधोदन्तपङ्क्तौ ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं नमः हंसः – जिह्वाग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अः नमः हंसः – कण्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः कं नमः हंसः – दक्षबाहुमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः खं नमः हंसः – दक्षकूर्परे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः गं नमः हंसः – दक्षमणिबन्धे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः घं नमः हंसः – दक्षकराङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ङं नमः हंसः – दक्षकराङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः चं नमः हंसः – वामबाहुमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः छं नमः हंसः – वामकूर्परे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः जं नमः हंसः – वाममणिबन्धे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः झं नमः हंसः – वामकराङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ञं नमः हंसः – वामकराङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः टं नमः हंसः – दक्षोरुमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ठं नमः हंसः – दक्षजानुनी ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः डं नमः हंसः – दक्षगुल्फे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ढं नमः हंसः – दक्षपादाङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः णं नमः हंसः – दक्षपादाङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः तं नमः हंसः – वामोरुमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः थं नमः हंसः – वामजानुनी ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः दं नमः हंसः – वामगुल्फे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः धं नमः हंसः – वामपादाङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः नं नमः हंसः – वामपादाङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः पं नमः हंसः – दक्षपार्श्वे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः फं नमः हंसः – वामपार्श्वे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः बं नमः हंसः – पृष्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः भं नमः हंसः – नाभौ ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः मं नमः हंसः – जठरे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः यं नमः हंसः – हृदये ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः रं नमः हंसः – दक्षकक्षे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः लं नमः हंसः – गलपृष्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः वं नमः हंसः – वामकक्षे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः शं नमः हंसः – हृदयादिदक्षकरान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः षं नमः हंसः – हृदयादिवामकरान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सं नमः हंसः – हृदयादिदक्षपदान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः हं नमः हंसः – हृदयादिवामपादान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ळं नमः हंसः – कट्यादिपादाङ्गुल्यन्तं ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः क्षं नमः हंसः – कट्यादिब्रह्मरन्ध्रान्तं ।
2. अन्तर्मातृकान्यासः
ध्यानम्
व्योमेन्दौरसतार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं
पत्रान्तर्गत पञ्चवर्गयशळार्णादित्रिवर्गां क्रमात् ।
आशास्वस्त्रिषु लान्तलाङ्गलियुजा क्षौणीपुरेणावृतं
वर्णाब्जं शिरसि स्थितं विषगतप्रध्वंसि मृत्युञ्जयम् ॥
इति ब्रह्मरन्ध्रवर्णारविन्दं ध्यात्वा
मूलाधार-ध्वनीं श्रुत्वा, प्रबुध्वा शक्तिकुण्डलीं ।
ज्वलत्पावकसङ्काशां सूक्षमतेजः स्वरूपिणीं ॥
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं नमः हंसः, आं नमः हंसः, + + अः नमः हंसः । – इति कण्ठे विशुद्धिचक्रे षोडशदलकमले न्यस्य ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः कं नमः हंसः, खं नमः हंसः, + + ठं नमः हंसः । – इति हृदये अनाहतचक्रे द्वादशदलकमले न्यस्य ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः डं नमः हंसः, ढं नमः हंसः, + + फं नमः हंसः । – इति नाभौ मणिपूरकचक्रे दशदलकमले न्यस्य ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः बं नमः हंसः, भं नमः हंसः, + + लं नमः हंसः । – इति लिङ्गमूले स्वाधिष्ठान चक्रे षड्दलकमले न्यस्य ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः वं नमः हंसः, शं नमः हंसः, षं नमः हंसः, सं नमः हंसः । – इति गुदोपरि मूलाधार चक्रे चतुर्दलकमले न्यस्य ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः हं नमः हंसः, क्षं नमः हंसः । – इति भ्रुवोर्मध्ये आज्ञा चक्रे द्विदलकमले न्यस्य ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं नमः हंसः, आं नमः हंसः, + + क्षं नमः हंसः । (50 वर्णाः) – इति मूर्ध्नि सहस्रार चक्रे सहस्रदलकमले न्यस्य ।
श्रीराजश्यामला कलान्यासः
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं वामायै नमः – शिरसि ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः आं ज्येष्ठायै नमः – मुखवृते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः इं रौद्र्यै नमः – दक्षनेत्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ईं शान्त्यै नमः – वामनेत्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः उं श्रद्धायै नमः – दक्षकर्णे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऊं वागीश्वर्यै नमः – वामकर्णे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऋं क्रियायै नमः – दक्षनासापुटे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॠं लक्ष्म्यै नमः – वामनासापुटे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऌं सृष्ट्यै नमः – दक्षकपोले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॡं मोहिन्यै नमः – वामकपोले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः एं प्रथमायै नमः – ऊर्ध्वोष्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं भाविन्यै नमः – अधरोष्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं विद्युल्लतायै नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः औं चिच्छक्त्यै नमः – अधोदन्तपङ्क्तौ ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं सुरानन्दायै नमः – जिह्वाग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अः नागबुद्ध्यै नमः – कण्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः कं सरस्वत्यै नमः – दक्षबाहुमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः खं रत्यै नमः – दक्षकूर्परे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः गं प्रीत्यै नमः – दक्षमणिबन्धे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः घं कीर्त्यै नमः – दक्षकराङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ङं कान्त्यै नमः – दक्षकराङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः चं पुष्ट्यै नमः – वामबाहुमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः छं तुष्ट्यै नमः – वामकूर्परे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः जं रमायै नमः – वाममणिबन्धे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः झं मन्मथायै नमः – वामकराङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ञं मकरध्वजायै नमः – वामकराङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः टं मदनायै नमः – दक्षोरुमूले । ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ठं पुष्पचापायै नमः – दक्षजानुनी ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः डं द्राविण्यै नमः – दक्षगुल्फे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ढं शोषिण्यै नमः – दक्षपादाङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः णं बन्धिन्यै नमः – दक्षपादाङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः तं मोहिन्यै नमः – वामोरुमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः थं वश्यायै नमः – वामजानुनी ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः दं आकर्षिण्यै नमः – वामगुल्फे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः धं हृल्लेखायै नमः – वामपादाङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः नं गगनायै नमः – वामपादाङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः पं रक्तायै नमः – दक्षपार्श्वे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः फं महोच्छुष्मायै नमः – वामपार्श्वे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः बं करालिकायै नमः – पृष्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः भं अनङ्गकुसुमायै नमः – नाभौ ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः मं अनङ्गमेखलायै नमः – जठरे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः यं अनङ्गमदनायै नमः – हृदये ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः रं अनङ्गमदनातुरायै नमः – दक्षकक्षे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः लं अनङ्गमदनाभिधायै नमः – गलपृष्ठे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः वं अनङ्गवेगायै नमः – वामकक्षे ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः शं अनङ्गादिसंभवायै नमः – हृदयादिदक्षकरान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः षं अनङ्गभुवनपालायै नमः – हृदयादिवामकरान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सं अनङ्गशशिरेखायै नमः – हृदयादिदक्षपदान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः हं मनोभवायै नमः – हृदयादिवामपादान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ळं मातङ्ग्यै नमः – कट्यादिपादाङ्गुल्यन्तं ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः क्षं कामायै नमः – कट्यादिब्रह्मरन्ध्रान्तं ।
3. रत्यादि न्यासः
ऐं क्लीं सौः रत्यै नमः – मूलाधारे ।
ऐं क्लीं सौः प्रीत्यै नमः – हृदये ।
ऐं क्लीं सौः मनोभवाय नमः – मुखे ।
4. मूलखण्ड सप्तदशक न्यासः
ऐं क्लीं सौः ऐं ह्रीं श्रीं ऐं क्लीं सौः – ब्रह्मरन्ध्रे ।
ऐं क्लीं सौः ओं नमो नमः – ललाटे ।
ऐं क्लीं सौः भगवति नमः – भ्रूमध्ये ।
ऐं क्लीं सौः श्रीमातङ्गीश्वरि नमः – दक्षनेत्रे ।
ऐं क्लीं सौः सर्वजनमनोहरि नमः – वामनेत्रे ।
ऐं क्लीं सौः सर्वमुखरञ्जनि नमः – मुखे ।
ऐं क्लीं सौः क्लीं नमः – दक्षश्रोत्रे ।
ऐं क्लीं सौः ह्रीं नमः – वामश्रोत्रे ।
ऐं क्लीं सौः श्रीं नमः – कण्ठे ।
ऐं क्लीं सौः सर्वराजवशङ्करि नमः – दक्षांसे ।
ऐं क्लीं सौः सर्वस्त्रीपुरुषवशङ्करि नमः – वामांसे ।
ऐं क्लीं सौः सर्वदुष्टमृगवशङ्करि नमः – हृदये ।
ऐं क्लीं सौः सर्वसत्ववशङ्करि नमः – दक्षस्थने ।
ऐं क्लीं सौः सर्वलोकवशङ्करि नमः – वामस्थने ।
ऐं क्लीं सौः त्रैलोक्यं मे वशमानय नमः – नाभौ ।
ऐं क्लीं सौः स्वाहा नमः – स्वाधिष्ठाने ।
ऐं क्लीं सौः सौः क्लीं ऐं श्रीं ह्रीं ऐं नमः – मूलाधारे ।
5. प्रतिलोम मूलखण्ड न्यासः
ऐं क्लीं सौः सौः क्लीं ऐं श्रीं ह्रीं ऐं नमः – मूलाधारे ।
ऐं क्लीं सौः स्वाहा नमः – स्वाधिष्ठाने ।
ऐं क्लीं सौः त्रैलोक्यं मे वशमानय नमः – नाभौ ।
ऐं क्लीं सौः सर्वलोकवशङ्करि नमः – वामस्थने ।
ऐं क्लीं सौः सर्वसत्ववशङ्करि नमः – दक्षस्थने ।
ऐं क्लीं सौः सर्वदुष्टमृगवशङ्करि नमः – हृदये ।
ऐं क्लीं सौः सर्वस्त्रीपुरुषवशङ्करि नमः – वामांसे ।
ऐं क्लीं सौः सर्वराजवशङ्करि नमः – दक्षांसे ।
ऐं क्लीं सौः श्रीं नमः – कण्ठे ।
ऐं क्लीं सौः ह्रीं नमः – वामश्रोत्रे ।
ऐं क्लीं सौः ह्रीं नमः – वामश्रोत्रे ।
ऐं क्लीं सौः क्लीं नमः – दक्षश्रोत्रे ।
ऐं क्लीं सौः सर्वमुखरञ्जनि नमः – मुखे ।
ऐं क्लीं सौः सर्वजनमनोहरि नमः – वामनेत्रे ।
ऐं क्लीं सौः श्रीमातङ्गीश्वरि नमः – दक्षनेत्रे ।
ऐं क्लीं सौः भगवति नमः – भ्रूमध्ये ।
ऐं क्लीं सौः ॐ नमो नमः – ललाटे ।
ऐं क्लीं सौः ऐं ह्रीं श्रीं ऐं क्लीं सौः – ब्रह्मरन्ध्रे ।
पीठपूजा
ऐं क्लीं सौः मं मण्डूकाय नमः ।
ऐं क्लीं सौः कां कालाग्नि रुद्राय नमः ।
ऐं क्लीं सौः मूलप्रकृत्यै नमः ।
ऐं क्लीं सौः अधारशक्तये नमः ।
ऐं क्लीं सौः कूर्माय नमः ।
ऐं क्लीं सौः अनन्ताय नमः ।
ऐं क्लीं सौः वाराहाय नमः ।
ऐं क्लीं सौः पृथ्व्यै नमः ।
ऐं क्लीं सौः सुधार्णवायै नमः ।
ऐं क्लीं सौः मणिद्वीपाय नमः ।
ऐं क्लीं सौः कदम्बोद्यानाय नमः ।
ऐं क्लीं सौः मरगतप्राकाराय नमः ।
ऐं क्लीं सौः कल्पवृक्षेभ्यो नमः ।
ऐं क्लीं सौः मरकतमण्डपाय नमः ।
ऐं क्लीं सौः सां सरस्वत्यै नमः ।
ऐं क्लीं सौः लां लक्ष्म्यै नमः ।
ऐं क्लीं सौः शं शङ्खनिधये नमः ।
ऐं क्लीं सौः पं पद्मनिधये नमः ।
ऐं क्लीं सौः लं इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावत वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः रं अग्नये शक्तिहस्ताय तेजोऽधिपतये अज वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः टं यमाय दण्डहस्ताय प्रेताधिपतये महिष वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः क्षं निरृतये खड्गहस्ताय रक्षोऽधिपतये नर वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः वं वरणाय पाशहस्ताय जलाधिपतये मकर वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः यं वायवे ध्वजहस्ताय प्राणाधिपतये रुरु वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः सं सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्व वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः हं ईशानाय त्रिशूलहस्ताय विद्याधिपतये वृषभ वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः आं ब्रह्मणे पद्महस्ताय लोकाधिपतये हंस वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः ह्रीं विष्णवे चक्रहस्ताय नागाधिपतये गरुड वाहनाय सपरिवाराय नमः ।
ऐं क्लीं सौः वास्तुपतये ब्रह्मणे नमः ।
ऐं क्लीं सौः मरकतवेदिकायै नमः ।
ऐं क्लीं सौः मरकतसिंहासनाय नमः ।
ऐं क्लीं सौः ऋं धर्माय नमः ।
ऐं क्लीं सौः ॠं ज्ञानाय नमः ।
ऐं क्लीं सौः ऌं वैराग्याय नमः ।
ऐं क्लीं सौः ॡं ऐश्वर्याय नमः ।
ऐं क्लीं सौः ऋं अधर्माय नमः ।
ऐं क्लीं सौः ॠं अज्ञानाय नमः ।
ऐं क्लीं सौः ऌं अवैराग्याय नमः ।
ऐं क्लीं सौः ॡं अनैश्वर्याय नमः ।
ऐं क्लीं सौः मायायै नमः ।
ऐं क्लीं सौः विद्यायै नमः ।
ऐं क्लीं सौः अनन्ताय नमः ।
ऐं क्लीं सौः पद्माय नमः ।
ऐं क्लीं सौः आनन्दकन्दाय नमः ।
ऐं क्लीं सौः संविन्नाळाय नमः ।
ऐं क्लीं सौः प्रकृतिमयपत्रेभ्यो नमः ।
ऐं क्लीं सौः विकृतिमयकेसरेभ्यो नमः ।
ऐं क्लीं सौः पञ्चाशद्वर्णकर्णिकायै नमः ।
ऐं क्लीं सौः अं अर्कमण्डालाय नमः ।
ऐं क्लीं सौः उं सूर्यमण्डलाय नमः ।
ऐं क्लीं सौः मं सोममण्डलाय नमः ।
ऐं क्लीं सौः सं प्रबोतात्मने सत्वाय नमः ।
ऐं क्लीं सौः रं प्रकृत्यात्मने रजसे नमः ।
ऐं क्लीं सौः तं मोहात्मने तमसे नमः ।
ऐं क्लीं सौः आं आत्मने नमः ।
ऐं क्लीं सौः अं अन्तरात्मने नमः ।
ऐं क्लीं सौः पं परमात्मने नमः ।
ऐं क्लीं सौः ह्रीं ज्ञानात्मने नमः ।
ऐं क्लीं सौः ज्ञानतत्त्वात्मने नमः ।
ऐं क्लीं सौः मायातत्त्वात्मने नमः ।
ऐं क्लीं सौः कलातत्त्वात्मने नमः ।
ऐं क्लीं सौः विद्यातत्त्वात्मने नमः ।
ऐं क्लीं सौः परतत्त्वात्मने नमः ।
ऐं क्लीं सौः आधारशक्ति कमलासनाय नमः ।
ऐं क्लीं सौः विभूत्यै नमः । (पूवे)
ऐं क्लीं सौः उन्नत्यै नमः । (दक्षिणे)
ऐं क्लीं सौः कान्त्यै नमः । (पश्चिमे)
ऐं क्लीं सौः सृष्ट्यै नमः । (उत्तरे)
ऐं क्लीं सौः कीर्त्यै नमः । (आग्नेये)
ऐं क्लीं सौः सन्नत्यै नमः । (नैरृते)
ऐं क्लीं सौः व्युष्ट्यै नमः । (वायव्ये)
ऐं क्लीं सौः उत्कृष्ट्यै नमः । (ऐशान्ये)
ऐं क्लीं सौः ऋद्ध्यै नमः । (मध्ये)
श्रीराजश्यामला आवाहनम्
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां नीपमालाढ्यवेणीं
सद्वीणां शोणचेलां मृगमदतिलकां इन्दुरेखाऽवतंसाम् ।
कर्णोद्यच्छङ्खपत्रां स्मितमधुरदृशा साधकस्येष्टदात्रीं
ध्यायेद्देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥
(राजश्यामला मूलं) । श्री राजश्यामलाम्बां ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बा स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बा संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बा सन्निरुद्धो भव । सनिरुद्ध मुद्रां प्रदर्श्य ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बा सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बा अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बा श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।
ॐ जय जय जगन्माता यावत् पूजावसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । आसनं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । पादयोः पाद्यं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । मुखे आचमनीयं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । वस्त्राणि कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । आभरणनि कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । पुष्पाक्षतान् कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । धूपं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । दीपं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । नैवेद्यं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । अमृतपानीयं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
(राजश्यामला मूलं) । श्री राजश्यामलाम्बायै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ॐ संविन्मये परे देवि परामृत रुचि प्रिये ।
अनुज्ञां श्यामलां देहि परिवारार्चनाय मे ॥
षडङ्ग तर्पणम्
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहारि हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनि शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं क्लीं ह्रीं श्रीं सर्वराजवशङ्करि शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करि कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करि नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
लयाङ्ग पूजा
ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रिलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं । श्री राजमातङ्ग्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)
गुरुमण्डलार्चनम्
कुलगुरवः
दिव्यौघः
ऐं क्लीं सौः प्रह्लादानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सनकानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः वसिष्ठानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
सिद्धौघः
ऐं क्लीं सौः कुमारानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः क्रोधानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः शुकानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
मानवौघः
ऐं क्लीं सौः ध्यानानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः बोधानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सुरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
विद्यावतार गुरवः
दिव्यौघः
ऐं क्लीं सौः समयानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः कुक्कुटानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः प्रधानानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
सिद्धौघः
ऐं क्लीं सौः बोधेशानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः कुथरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः भार्गवानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
मानवौघः
ऐं क्लीं सौः कन्दलानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः तपनानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः अदीनानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
दीक्षागुरवः
दिव्यौघः
ऐं क्लीं सौः परप्रकाशानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः परमेशानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः परशिवानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः कामेश्वर्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः मोक्षानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः कामानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः अमृतानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः परमेष्ठिगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
सिद्धौघः
ऐं क्लीं सौः ईशानानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः तत्पुरुषानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः अघोरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः वामदेवानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सद्योजातानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः परमगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
मानवौघः
ऐं क्लीं सौः पञ्चोत्तरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः परमानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सर्वज्ञानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सर्वानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सिद्धानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः गोविन्दानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः शङ्करानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः श्रीगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं गुरुपङ्क्तिप्रपूजनम् ॥
प्रथमावरणम् (त्रिकोणे)
ऐं क्लीं सौः रत्यै नमः । रती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः प्रीत्यै नमः । प्रीती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः मनोभवायै नमः । मनोभवा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः प्रथमावरण देवता साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराज वशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं । श्री राजश्यामलाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री राजश्यामलाम्बा प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
द्वितीयावरणम् (पञ्चकोणे)
ऐं क्लीं सौः द्रां द्रावण बाणायै नमः । द्रावण बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः द्रीं शोषण बाणायै नमः । शोषण बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः क्लीं बन्धन बाणायै नमः । बन्धन बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ब्लूं मोहन बाणायै नमः । मोहन बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सः उन्मादन बाणायै नमः । उन्मादन बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ह्रीं कामराजाय नमः । कामराज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः क्लीं मन्मथाय नमः । मन्मथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ऐं कन्दर्पाय नमः । कन्दर्प श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ब्लूं मकरकेतनाय नमः । मकरकेतन श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः स्त्रीं मनोभवाय नमः । मनोभव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रिलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं । श्री राजश्यामलाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री राजश्यामलाम्बा प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
तृतीयावरणम् (अष्टदले)
दलाग्रे –
ऐं क्लीं सौः आं ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ईं माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ऊं कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ॠं वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ॡं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ऐं माहेन्द्र्यै नमः । माहेन्द्री श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः औं चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः अः चण्डिकायै नमः । चण्डिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
दलस्यबहिः –
ऐं क्लीं सौः लक्ष्म्यै नमः । लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः रत्यै नमः । रति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः प्रीत्यै नमः । प्रीति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः कीर्त्यै नमः । कीर्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः शान्त्यै नमः । शान्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः पुष्ट्यै नमः । पुष्टि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः तुष्ट्यै नमः । तुष्टि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रिलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं । श्री राजश्यामलाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री राजश्यामलाम्बा प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
तुरीयावरणम् (षोडशदले)
ऐं क्लीं सौः वामायै नमः । वामा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ज्येष्ठायै नमः । ज्येष्ठा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः रौद्र्यै नमः । रौद्री श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः शान्त्यै नमः । शान्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः श्रद्धायै नमः । श्रद्धा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः क्रियाशक्त्यै नमः । क्रियाशक्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः लक्ष्म्यै नमः । लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सृष्ट्यै नमः । सृष्टि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः मोहिन्यै नमः । मोहिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः प्रमथिन्यै नमः । प्रमथिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः आश्वासिन्यै नमः । आश्वासिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः वीच्यै नमः । वीची श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः विद्यन्मालिन्यै नमः । विद्यन्मालिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सुरानन्दायै नमः । सुरानन्दा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः नागबुद्धिकायै नमः । नागबुद्धिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रिलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं । श्री राजश्यामलाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री राजश्यामलाम्बा प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
पञ्चमावरणम् (अष्टदले)
ऐं क्लीं सौः अं असिताङ्ग भैरवाय नमः । असिताङ्ग भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः इं रुरु भैरवाय नमः । रुरु भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः उं चण्ड भैरवाय नमः । चण्ड भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ऋं क्रोध भैरवाय नमः । क्रोध भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ऌं उन्मत्त भैरवाय नमः । उन्मत्त भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः एं कपालि भैरवाय नमः । कपालि भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ओं भीषण भैरवाय नमः । भीषण भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः अं संहार भैरवाय नमः । संहार भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रिलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं । श्री राजश्यामलाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री राजश्यामलाम्बा प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
षष्ठावरणम् (चतुर्दले)
ऐं क्लीं सौः मातङ्गीश्वर्यै नमः । मातङ्गीश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सिद्धलक्ष्म्यै नमः । सिद्धलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः महा मातङ्गीश्वर्यै नमः । महा मातङ्गीश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः महा सिद्धलक्ष्म्यै नमः । महा सिद्धलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रिलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं । श्री राजश्यामलाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥
अनेन षष्ठावरणार्चनेन भगवति सर्वदेवात्मिका श्री राजश्यामलाम्बा प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
सप्तमावरणम् (भुपुराग्रे)
ऐं क्लीं सौः गं गणपतये नमः । गणपति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः दुं दुर्गायै नमः । दुर्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः वं वटुकाय नमः । वटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः क्षं क्षेत्रपालाय नमः । क्षेत्रपाल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रिलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं । श्री राजश्यामलाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥
अनेन सप्तमावरणार्चनेन भगवति सर्वदेवात्मिका श्री राजश्यामलाम्बा प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
आवरणात् बहिः
ऐं क्लीं सौः सां सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः लं लक्ष्म्यै नमः । लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः शं शङ्खनिध्यै नमः । शङ्खनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः पं पद्मनिध्यै नमः । पद्मनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः क्षां निरृतये नमः । निरृति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः हां ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ॐ वास्तुपतिब्रह्मणे नमः । वास्तुपतिब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
सम्प्रदायगुरुपादुका –
ऐं क्लीं सौः हंसमूर्ति सम्प्रदायगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः परप्रकाश सम्प्रदायगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः पूर्ण सम्प्रदायगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः नित्य सम्प्रदायगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः करुण सम्प्रदायगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
स्वशिरसि –
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः स्हौः श्री शिवादि गुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः स्हौः श्री श्यामला सम्प्रदाय प्रवर्तक श्री दाशरथ रामानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः स्हौः (अमुकाम्बा) समेत (अमुकानन्दनाथ) श्रीपादुकां पूजयामि तर्पयामि नमः ।
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री राजश्यामला अष्टोत्तरशतनाम स्तोत्रम् ॥
Click to show/hide
अस्य श्रीश्यामला अष्टोत्तरशतनाम स्तोत्रस्य भगवान् मतङ्ग ऋषिः (शिरसि)।
अनुष्टुप् छन्दः (मुखे)। श्रीमातङ्गी देवता (हृदये)।
श्रीश्यामला प्रीत्यर्थे जपे विनियोगः ।
ॐ मातङ्गी विजया श्यामा सचिवेशी शुकप्रिया ।
नीपप्रिया कदम्बेशी मदघूर्णितलोचना ॥ 1 ॥
भक्तानुरक्ता मन्त्रेशी पुष्पिणी मन्त्रिणी शिवा ।
कलावती रक्तवस्त्राऽभिरामा च सुमध्यमा ॥ 2 ॥
त्रिकोणमध्यनिलया चारुचन्द्रावतंसिनी ।
रहःपूज्या रहःकेलिः योनिरूपा महेश्वरी ॥ 3 ॥
भगप्रिया भगाराध्या सुभगा भगमालिनी ।
रतिप्रिया चतुर्बाहुः सुवेणी चारुहासिनी ॥ 4 ॥
मधुप्रिया श्रीजननी शर्वाणी च शिवात्मिका ।
राज्यलक्ष्मीप्रदा नित्या नीपोद्याननिवासिनी ॥ 5 ॥
वीणावती कम्बुकण्ठी कामेशी यज्ञरूपिणी ।
सङ्गीतरसिका नादप्रिया नीलोत्पलद्युतिः ॥ 6 ॥
मतङ्गतनया लक्ष्मीः व्यापिनी सर्वरञ्जिनी ।
दिव्यचन्दनदिग्धाङ्गी यावकार्द्रपदाम्बुजा ॥ 7 ॥
कस्तूरीतिलका सुभ्रूर्बिम्बोष्ठी च मदालसा ।
विद्याराज्ञी भगवती सुधापानानुमोदिनी ॥ 8 ॥
शङ्खताटङ्किनी गुह्या योषित्पुरुषमोहिनी ।
किङ्करीभूतगीर्वाणी कौलिन्यक्षररूपिणी ॥ 9॥
विद्युत्कपोलफलिका मुक्तारत्नविभूषिता ।
सुनासा तनुमध्या च श्रीविद्या भुवनेश्वरी ॥ 10 ॥
पृथुस्तनी ब्रह्मविद्या सुधासागरवासिनी ।
गुह्यविद्याऽनवद्याङ्गी यन्त्रिणी रतिलोलुपा ॥ 11 ॥
त्रैलोक्यसुन्दरी रम्या स्रग्विणी कीरधारिणी ।
आत्मैक्यसुमुखीभूतजगदाह्लादकारिणी ॥ 12 ॥
कल्पातीता कुण्डलिनी कलाधारा मनस्विनी ।
अचिन्त्यानन्तविभवा रत्नसिंहासनेश्वरी ॥ 13 ॥
पद्मासना कामकला स्वयम्भूकुसुमप्रिया ।
कल्याणी नित्यपुष्पा च शाम्भवी वरदायिनी ॥ 14 ॥
सर्वविद्याप्रदा वाच्या गुह्योपनिषदुत्तमा ।
नृपवश्यकरी भोक्त्री जगत्प्रत्यक्षसाक्षिणी ॥ 15 ॥
ब्रह्मविष्ण्वीशजननी सर्वसौभाग्यदायिनी ।
गुह्यातिगुह्यगोप्त्री च नित्यक्लिन्नाऽमृतोद्भवा ॥ 16 ॥
कैवल्यदात्री वशिनी सर्वसम्पत्प्रदायिनी ।
श्यामलाया नामशतं साष्टकं पठतो वशे ।
श्रीः कीर्तिर्वाक्पटुत्वं च विद्वत्संमाननं जयः ॥ 17 ॥
॥ इति श्रीराजश्यामला अष्टोत्तरशतनाम स्तोत्रं संपूर्णम् ॥
॥ श्री राजश्यामला अष्टोत्तरशत नामावलिः ॥
Click to show/hide
ध्यानं –
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
ॐ ऐं क्लीं सौः मातङ्ग्यै नमः ।
ॐ ऐं क्लीं सौः विजयायै नमः ।
ॐ ऐं क्लीं सौः श्यामायै नमः ।
ॐ ऐं क्लीं सौः सचिवेश्यै नमः ।
ॐ ऐं क्लीं सौः शुकप्रियायै नमः ।
ॐ ऐं क्लीं सौः नीपप्रियायै नमः ।
ॐ ऐं क्लीं सौः कदम्बेश्यै नमः ।
ॐ ऐं क्लीं सौः मदाघूर्णित लोचनायै नमः ।
ॐ ऐं क्लीं सौः भक्तानुरक्तायै नमः ।
ॐ ऐं क्लीं सौः मन्त्रेश्यै नमः । (10)
ॐ ऐं क्लीं सौः पुष्पिण्यै नमः ।
ॐ ऐं क्लीं सौः मन्त्रिण्यै नमः ।
ॐ ऐं क्लीं सौः शिवायै नमः ।
ॐ ऐं क्लीं सौः कलावत्यै नमः ।
ॐ ऐं क्लीं सौः रक्तवस्त्रायै नमः ।
ॐ ऐं क्लीं सौः अभिरामायै नमः ।
ॐ ऐं क्लीं सौः सुमध्यमायै नमः ।
ॐ ऐं क्लीं सौः त्रिकोणमध्यनिलयायै नमः ।
ॐ ऐं क्लीं सौः चारुचन्द्रावतंसिन्यै नमः ।
ॐ ऐं क्लीं सौः रहः पूज्यायै नमः । (20)
ॐ ऐं क्लीं सौः रहः केळ्ये नमः ।
ॐ ऐं क्लीं सौः योनिरूपायै नमः ।
ॐ ऐं क्लीं सौः महेश्वर्यै नमः ।
ॐ ऐं क्लीं सौः भगप्रियायै नमः ।
ॐ ऐं क्लीं सौः भगाराध्यायै नमः ।
ॐ ऐं क्लीं सौः सुभगायै नमः ।
ॐ ऐं क्लीं सौः भगमालिन्यै नमः ।
ॐ ऐं क्लीं सौः रतिप्रियायै नमः ।
ॐ ऐं क्लीं सौः चतुर्बाहवे नमः ।
ॐ ऐं क्लीं सौः सुवेण्यै नमः । (30)
ॐ ऐं क्लीं सौः चारुहासिन्यै नमः ।
ॐ ऐं क्लीं सौः मधुप्रियायै नमः ।
ॐ ऐं क्लीं सौः श्रीजनन्यै नमः ।
ॐ ऐं क्लीं सौः शर्वाण्यै नमः ।
ॐ ऐं क्लीं सौः शिवात्मिकायै नमः ।
ॐ ऐं क्लीं सौः राज्यमक्ष्मीप्रदायै नमः ।
ॐ ऐं क्लीं सौः नित्यायै नमः ।
ॐ ऐं क्लीं सौः नीपोद्याननिवासिन्यै नमः ।
ॐ ऐं क्लीं सौः वीणावत्यै नमः ।
ॐ ऐं क्लीं सौः कम्बुकण्ठ्यै नमः । (40)
ॐ ऐं क्लीं सौः कामेश्यै नमः ।
ॐ ऐं क्लीं सौः यज्ञरूपिण्यै नमः ।
ॐ ऐं क्लीं सौः सङ्गीतरसिकायै नमः ।
ॐ ऐं क्लीं सौः नादप्रियायै नमः ।
ॐ ऐं क्लीं सौः नीलोत्पलद्युत्यै नमः ।
ॐ ऐं क्लीं सौः मतङ्गतनयायै नमः ।
ॐ ऐं क्लीं सौः लक्ष्म्यै नमः ।
ॐ ऐं क्लीं सौः व्यापिन्यै नमः ।
ॐ ऐं क्लीं सौः सर्वरञ्जन्यै नमः ।
ॐ ऐं क्लीं सौः दिव्यचन्दनदिग्धाङ्ग्यै नमः । (50)
ॐ ऐं क्लीं सौः यावकार्द्रपदाम्बुजायै नमः ।
ॐ ऐं क्लीं सौः कस्तूरीतिलकायै नमः ।
ॐ ऐं क्लीं सौः सुभ्रुवे नमः ।
ॐ ऐं क्लीं सौः बिम्बोष्ठ्यै नमः ।
ॐ ऐं क्लीं सौः मदालसायै नमः ।
ॐ ऐं क्लीं सौः विद्याराज्ञै नमः ।
ॐ ऐं क्लीं सौः भगवत्यै नमः ।
ॐ ऐं क्लीं सौः सुधापानानुमोदिन्यै नमः ।
ॐ ऐं क्लीं सौः शङ्खताटङ्किन्यै नमः ।
ॐ ऐं क्लीं सौः गुह्यायै नमः । (60)
ॐ ऐं क्लीं सौः योषित्पुरुषमोहिन्यै नमः ।
ॐ ऐं क्लीं सौः किङ्करीभूतगीर्वाण्यै नमः ।
ॐ ऐं क्लीं सौः कौलिन्यै नमः ।
ॐ ऐं क्लीं सौः अक्षररूपिण्यै नमः ।
ॐ ऐं क्लीं सौः विद्युत्कपोलफलकायै नमः ।
ॐ ऐं क्लीं सौः मुक्तारत्नविभूषितायै नमः ।
ॐ ऐं क्लीं सौः सुनासायै नमः ।
ॐ ऐं क्लीं सौः तनुमध्यायै नमः ।
ॐ ऐं क्लीं सौः श्रीविद्यायै नमः ।
ॐ ऐं क्लीं सौः भुवनेश्वर्यै नमः । (70)
ॐ ऐं क्लीं सौः पृथुस्तन्यै नमः ।
ॐ ऐं क्लीं सौः ब्रह्मविद्यायै नमः ।
ॐ ऐं क्लीं सौः सुधासागरवासिन्यै नमः ।
ॐ ऐं क्लीं सौः गुह्यविद्यायै नमः ।
ॐ ऐं क्लीं सौः अनवध्याङ्ग्यै नमः ।
ॐ ऐं क्लीं सौः यन्त्रिण्यै नमः ।
ॐ ऐं क्लीं सौः रतिलोलुपायै नमः ।
ॐ ऐं क्लीं सौः त्रैलोक्यसुन्दर्यै नमः ।
ॐ ऐं क्लीं सौः रम्यायै नमः ।
ॐ ऐं क्लीं सौः स्रग्विण्यै नमः । (80)
ॐ ऐं क्लीं सौः कीरधारिण्यै नमः ।
ॐ ऐं क्लीं सौः आत्मैक्य-सुमुखीभूत-जगदाह्लादकारिण्यै नमः ।
ॐ ऐं क्लीं सौः कल्पातीतायै नमः ।
ॐ ऐं क्लीं सौः कुण्डलिन्यै नमः ।
ॐ ऐं क्लीं सौः कलाधरायै नमः ।
ॐ ऐं क्लीं सौः मनस्विन्यै नमः ।
ॐ ऐं क्लीं सौः अचिन्त्यानन्त-विभवायै नमः ।
ॐ ऐं क्लीं सौः रत्नसिम्हासनेश्वर्यै नमः ।
ॐ ऐं क्लीं सौः पद्मासनायै नमः ।
ॐ ऐं क्लीं सौः कामकलायै नमः । (90)
ॐ ऐं क्लीं सौः स्वयंभूकुसुमप्रियायै नमः ।
ॐ ऐं क्लीं सौः कल्याण्यै नमः ।
ॐ ऐं क्लीं सौः नित्यपुष्टायै नमः ।
ॐ ऐं क्लीं सौः शाम्भव्यै नमः ।
ॐ ऐं क्लीं सौः वरदायिन्यै नमः ।
ॐ ऐं क्लीं सौः सर्वविद्याप्रदावाच्यायै नमः ।
ॐ ऐं क्लीं सौः गुह्योपनिषदुत्तमायै नमः ।
ॐ ऐं क्लीं सौः नृपवश्यकर्यै नमः ।
ॐ ऐं क्लीं सौः भोक्त्रै नमः ।
ॐ ऐं क्लीं सौः जगत्प्रत्यक्ष-साक्षिण्यै नमः । (100)
ॐ ऐं क्लीं सौः ब्रह्मविष्ण्वीशजनन्यै नमः ।
ॐ ऐं क्लीं सौः सर्वसौभाग्यदायिन्यै नमः ।
ॐ ऐं क्लीं सौः गुह्यातिगुह्यगोप्त्र्यै नमः ।
ॐ ऐं क्लीं सौः नित्यक्लिन्नायै नमः ।
ॐ ऐं क्लीं सौः अमृतोद्भवायै नमः ।
ॐ ऐं क्लीं सौः कैवल्यदात्र्यै नमः ।
ॐ ऐं क्लीं सौः वशिन्यै नमः ।
ॐ ऐं क्लीं सौः सर्वसम्पत्प्रदायिन्यै नमः । (108)
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ इति श्री राजश्यामला अष्टोत्तरशत नामावलिः संपूर्णम् ॥
॥ श्री राजश्यामला सहस्रनाम स्तोत्रम् ॥
Click to show/hide
शुक्लाम्बरधरं विष्णुं शशिवर्णम् चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
सर्वशृङ्गारशोभाढ्यां तुङ्गपीनपयोधराम् ।
गङ्गाधरप्रियां देवीं मातङ्गीं नौमि सन्ततम् ॥ 1 ॥
श्रीमद्वैकुण्ठनिलयं श्रीपतिं सिद्धसेवितम् ।
कदाचित्स्वप्रियं लक्ष्मीर्नारायणमपृच्छत ॥ 2 ॥
लक्ष्मीरुवाच –
किं जप्यं परमं नॄणां भोगमोक्षफलप्रदम् ।
सर्ववश्यकरं चैव सर्वैश्वर्यप्रदायकम् ॥ 3 ॥
सर्वरक्षाकरं चैव सर्वत्र विजयप्रदम् ।
ब्रह्मज्ञानप्रदं पुंसां तन्मे ब्रूहि जनार्दन ॥ 4 ॥
भगवानुवाच –
नामसारस्तवं पुण्यं पठेन्नित्यं प्रयत्नतः ।
तेन प्रीता श्यामलाम्बा त्वद्वशं कुरुते जगत् ॥ 5 ॥
तन्त्रेषु ललितादीनां शक्तीनां नामकोशतः ।
सारमुद्धृत्य रचितो नामसारस्तवो ह्ययम् ॥ 6 ॥
नामसारस्तवं मह्यं दत्तवान् परमेश्वरः ।
तव नामसहस्रं तत् श्यामलाया वदाम्यहम् ॥ 7 ॥
ॐ अस्य श्रीराजमातङ्गी सहस्रनाम स्तोत्र महामन्त्रस्य सदाशिव ऋषिः (शिरसि) ।
अनुष्टुप् छन्दः (मुखे)। श्रीराजमातङ्गीश्वरी देवता (हृदये)।
ऐं बीजं (गुह्ये)। सौः शक्तिः (पादयोः)। क्लीं कीलकं (नाभौ)।
श्रीराजमातङ्गी प्रसाद सिद्ध्यर्थे सहस्रनामजपे विनियोगः ॥
करन्यासः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरि अङ्गुष्ठाभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनि तर्जनीभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं क्लीं ह्रीं श्रीं सर्वराजवशङ्करि मध्यमाभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करि अनामिकाभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करि कनिष्ठिभ्यां नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरि हृदयाय नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनि शिरसे स्वाहा ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं क्लीं ह्रीं श्रीं सर्वराजवशङ्करि शिखायै वषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करि कवचाय हुं ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करि नेत्रत्रयाय वौषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानम्
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां नीपमालाढ्यवेणीं
सद्वीणां शोणचेलां मृगमदतिलकां इन्दुरेखाऽवतंसाम् ।
कर्णोद्यच्छङ्खपत्रां स्मितमधुरदृशा साधकस्येष्टदात्रीं
ध्यायेद्देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
ओं सौभाग्यलक्ष्मीः सौन्दर्यनिधिः समरसप्रिया ।
सर्वकल्याणनिलया सर्वेशी सर्वमङ्गला ॥ 1 ॥
सर्ववश्यकरी सर्वा सर्वमङ्गलदायिनी ।
सर्वविद्यादानदक्षा सङ्गीतोपनिषत्प्रिया ॥ 2 ॥
सर्वभूतहृदावासा सर्वगीर्वाणपूजिता ।
समृद्धा सङ्गमुदिता सर्वलोकैकसंश्रया ॥ 3 ॥
सप्तकोटिमहामन्त्रस्वरूपा सर्वसाक्षिणी ।
सर्वाङ्गसुन्दरी सर्वगता सत्यस्वरूपिणी ॥ 4 ॥
समा समयसंवेद्या समयज्ञा सदाशिवा ।
सङ्गीतरसिका सर्वकलामयशुकप्रिया ॥ 5 ॥
चन्दनालेपदिग्धाङ्गी सच्चिदानन्दरूपिणी ।
कदम्बवाटीनिलया कमलाकान्तसेविता ॥ 6 ॥
कटाक्षोत्पन्नकन्दर्पा कटाक्षितमहेश्वरा ।
कल्याणी कमलासेव्या कल्याणाचलवासिनी ॥ 7 ॥
कान्ता कन्दर्पजननी करुणारससागरा ।
कलिदोषहरा काम्या कामदा कामवर्धिनी ॥ 8 ॥
कदम्बकलिकोत्तंसा कदम्बकुसुमाप्रिया ।
कदम्बमूलरसिका कामाक्षी कमलानना ॥ 9 ॥
कम्बुकण्ठी कलालापा कमलासनपूजिता ।
कात्यायनी केलिपरा कमलाक्षसहोदरी ॥ 10 ॥
कमलाक्षी कलारूपा कोकाकारकुचद्वया ।
कोकिला कोकिलारावा कुमारजननी शिवा ॥ 11 ॥
सर्वज्ञा सन्ततोन्मत्ता सर्वैश्वर्यप्रदायिनी ।
सुधाप्रिया सुराराध्या सुकेशी सुरसुन्दरी ॥ 12 ॥
शोभना शुभदा शुद्धा शुद्धचित्तैकवासिनी ।
वेदवेद्या वेदमयी विद्याधरगणार्चिता ॥ 13 ॥
वेदान्तसारा विश्वेशी विश्वरूपा विरूपिणी ।
विरूपाक्षप्रिया विद्या विन्ध्याचलनिवासिनी ॥ 14 ॥
वीणावादविनोदज्ञा वीणागानविशारदा ।
वीणावती बिन्दुरूपा ब्रह्माणी ब्रह्मरूपिणी ॥ 15 ॥
पार्वती परमाऽचिन्त्या पराशक्तिः परात्परा ।
परानन्दा परेशानी परविद्या परापरा ॥ 16 ॥
भक्तप्रिया भक्तिगम्या भक्तानां परमा गतिः ।
भव्या भवप्रिया भीरुर्भवसागरतारिणी ॥ 17 ॥
भयघ्नी भावुका भव्या भामिनी भक्तपालिनी ।
भेदशून्या भेदहन्त्री भावना मुनिभाविता ॥ 18 ॥
माया महेश्वरी मान्या मातङ्गी मलयालया ।
महनीया मदोन्मत्ता मन्त्रिणी मन्त्रनायिका ॥ 19 ॥
महानन्दा मनोगम्या मतङ्गकुलमण्डना ।
मनोज्ञा मानिनी माध्वी सिन्धुमध्यकृतालया ॥ 20 ॥
मधुप्रीता नीलकचा माध्वीरसमदालसा ।
पूर्णचन्द्राभवदना पूर्णा पुण्यफलप्रदा ॥ 21 ॥
पुलोमजार्चिता पूज्या पुरुषार्थप्रदायिनी ।
नारायणी नादरूपा नादब्रह्मस्वरूपिणी ॥ 22 ॥
नित्या नवनवाकारा नित्यानन्दा निराकुला ।
निटिलाक्षप्रिया नेत्री नीलेन्दीवरलोचना ॥ 23 ॥
तमालकोमलाकारा तरुणी तनुमध्यमा ।
तटित्पिशङ्गवसना तटित्कोटिसभद्युतिः ॥ 24 ॥
मधुरा मङ्गला मेध्या मधुपानप्रिया सखी ।
चित्कला चारुवदना सुखरूपा सुखप्रदा ॥ 25 ॥
कूटस्था कौलिनी कूर्मपीठस्था कुटिलालका ।
शान्ता शान्तिमती शान्तिः श्यामला श्यामलाकृतिः ॥ 26 ॥
शङ्खिनी शङ्करी शैवी शङ्खकुण्डलमण्डिता ।
कुन्ददन्ता कोमलाङ्गी कुमारी कुलयोगिनी ॥ 27 ॥
निर्गर्भयोगिनीसेव्या निरन्तररतिप्रिया ।
शिवदूती शिवकरी जटिला जगदाश्रया ॥ । 28 ॥
शाम्भवी योगिनिलया परचैतन्यरूपिणी ।
दहराकाशनिलया दण्डिनीपरिपूजिता ॥ 29 ॥
सम्पत्करीगजारूढा सान्द्रानन्दा सुरेश्वरी ।
चम्पकोद्भासितकचा चन्द्रशेखरवल्लभा ॥ 30 ॥
चारुरूपा चारुदन्ती चन्द्रिका शम्भुमोहिनी ।
विमला विदुषी वाणी कमला कमलासना ॥ 31 ॥
करुणापूर्णहृदया कामेशी कम्बुकन्धरा ।
राजराजेश्वरी राजमातङ्गी राजवल्लभा ॥ 32 ॥
सचिवा सचिवेशानी सचिवत्वप्रदायिनी ।
पञ्चबाणार्चिता बाला पञ्चमी परदेवता ॥ 33 ॥
उमा महेश्वरी गौरी सङ्गीतज्ञा सरस्वती ।
कविप्रिया काव्यकला कलौ सिद्धिप्रदायिनी ॥ 34 ॥
ललितामन्त्रिणी रम्या ललिताराज्यपालिनी ।
ललितासेवनपरा ललिताज्ञावशंवदा ॥ 35 ॥
ललिताकार्यचतुरा ललिताभक्तपालिनी ।
ललितार्धासनारूढा लावण्यरसशेवधिः ॥ 36 ॥
रञ्जनी लालितशुका लसच्चूलीवरान्विता ।
रागिणी रमणी रामा रती रतिसुखप्रदा ॥ 37 ॥
भोगदा भोग्यदा भूमिप्रदा भूषणशालिनी ।
पुण्यलभ्या पुण्यकीर्तिः पुरन्दरपुरेश्वरी ॥ 38 ॥
भूमानन्दा भूतिकरी क्लीङ्कारी क्लिन्नरूपिणी ।
भानुमण्डलमध्यस्था भामिनी भारती धृतिः ॥ 39 ॥
नारायणार्चिता नाथा नादिनी नादरूपिणी ।
पञ्चकोणास्थिता लक्ष्मीः पुराणी पुररूपिणी ॥ 40 ॥
चक्रस्थिता चक्ररूपा चक्रिणी चक्रनायिका ।
षट्चक्रमण्डलान्तःस्था ब्रह्मचक्रनिवासिनी ॥ 41 ॥
अन्तरभ्यर्चनप्रीता बहिरर्चनलोलुपा ।
पञ्चाशत्पीठमध्यस्था मातृकावर्णरूपिणी ॥ 42 ॥
महादेवी महाशक्तिः महामाया महामतिः ।
महारूपा महादीप्तिः महालावण्यशालिनी ॥ 43 ॥
माहेन्द्री मदिरादृप्ता मदिरासिन्धुवासिनी ।
मदिरामोदवदना मदिरापानमन्थरा ॥ 44 ॥
दुरितघ्नी दुःखहन्त्री दूती दूतरतिप्रिया ।
वीरसेव्या विघ्नहरा योगिनी गणसेविता ॥ 45 ॥
निजवीणारवानन्दनिमीलितविलोचना ।
वज्रेश्वरी वश्यकरी सर्वचित्तविमोहिनी ॥ 46 ॥
शबरी शम्बराराध्या शाम्बरी सामसंस्तुता ।
त्रिपुरामन्त्रजपिनी त्रिपुरार्चनतत्परा ॥ 47 ॥
त्रिलोकेशी त्रयीमाता त्रिमूर्तिस्त्रिदिवेश्वरी ।
ऐङ्कारी सर्वजननी सौःकारी संविदीश्वरी ॥ 48 ॥
बोधा बोधकरी बोध्या बुधाराध्या पुरातनी ।
भण्डसोदरसंहर्त्री भण्डसैन्यविनाशिनी ॥ 49 ॥
गेयचक्ररथारूढा गुरुमूर्तिः कुलाङ्गना ।
गान्धर्वशास्त्रमर्मज्ञा गन्धर्वगणपूजिता ॥ 50 ॥
जगन्माता जयकरी जननी जनदेवता ।
शिवाराध्या शिवार्धाङ्गी शिञ्जन्मञ्जीरमण्डिता ॥ 51 ॥
सर्वात्मिका ऋषीकेशी सर्वपापविनाशिनी ।
सर्वरोगहरा साध्या धर्मिणी धर्मरूपिणी ॥ 52 ॥
आचारलभ्या स्वाचारा खेचरी योनिरूपिणी ।
पतिव्रता पाशहन्त्री परमार्थस्वरूपिणी ॥ 53 ॥
पण्डिता परिवाराढ्या पाषण्डमतभञ्जनी ।
श्रीकरी श्रीमती देवी बिन्दुनादस्वरूपिणी ॥ 54 ॥
अपर्णा हिमवत्पुत्री दुर्गा दुर्गतिहारिणी ।
व्यालोलशङ्खाताटङ्का विलसद्गण्डपालिका ॥ 55 ॥
सुधामधुरसालापा सिन्दूरतिलकोज्ज्वला ।
अलक्तकारक्तपादा नन्दनोद्यानवासिनी ॥ 56 ॥
वासन्तकुसुमापीडा वसन्तसमयप्रिया ।
ध्याननिष्ठा ध्यानगम्या ध्येया ध्यानस्वरूपिणी ॥ 57 ॥
दारिद्र्यहन्त्री दौर्भाग्यशमनी दानवान्तका ।
तीर्थरूपा त्रिनयना तुरीया दोषवर्जिता ॥ 58 ॥
मेधाप्रदायिनी मेध्या मेदिनी मदशालिनी ।
मधुकैटभसंहर्त्री माधवी माधवप्रिया ॥ 59 ॥
महिला महिमासारा शर्वाणी शर्मदायिनी ।
रुद्राणी रुचिरा रौद्री रुक्मभूषणभूषिता ॥ 60 ॥
अम्बिका जगतां धात्री जटिनी धूर्जटिप्रिया ।
सुक्ष्मस्वरूपिणी सौम्या सुरुचिः सुलभा शुभा ॥ 61 ॥
विपञ्चीकलनिक्काणविमोहितजगत्त्रया ।
भैरवप्रेमनिलया भैरवी भासुराकृतिः ॥ 62 ॥
पुष्पिणी पुण्यनिलया पुण्यश्रवणकीर्तना ।
कुरुकुल्ला कुण्डलिनी वागीशी नकुलेश्वरी ॥ 63 ॥
वामकेशी गिरिसुता वार्तालीपरिपूजिता ।
वारुणीमदरक्ताक्षी वन्दारुवरदायिनी ॥ 64 ॥
कटाक्षस्यन्दिकरुणा कन्दर्पमदवर्धिनी ।
दूर्वाश्यामा दुष्टहन्त्री दुष्टग्रहविभेदिनी ॥ 65 ॥
सर्वशत्रुक्षयकरी सर्वसम्पत्प्रवर्धिनी ।
कबरीशोभिकल्हारा कलशिञ्जितमेखला ॥ 66 ॥
मृणालीतुल्वदोर्वल्ली मृडानी मृत्युवर्जिता ।
मृदुला मृत्युसंहर्त्री मञ्जुला मञ्जुभाषिणी ॥ 67 ॥
कर्पूरवीटीकबला कमनीयकपोलभूः ।
कर्पूरक्षोददिग्धाङ्गी कर्त्री कारणवर्जिता ॥ 68 ॥
अनादिनिधना धात्री धात्रीधरकुलोद्भवा ।
स्तोत्रप्रिया स्तुतिमयी मोहिनी मोहहारिणी ॥ 69 ॥
जीवरूपा जीवकारी जीवन्मुक्तिप्रदायिनी ।
भद्रपीठस्थिता भद्रा भद्रदा भर्गभामिनी ॥ 70 ॥
भगानन्दा भगमयी भगलिङ्गा भगेश्वरी ।
मत्तमातङ्गगमना मातङ्गकुलमञ्जरी ॥ 71 ॥
राजहंसगती राज्ञी राजराज समर्चिता ।
भवानी पावनी काली दक्षिणा दक्षकन्यका ॥ 72 ॥
हव्यवाहा हविर्भोक्त्री हारिणी दुःखहारिणी ।
संसारतारिणी सौम्या सर्वेशी समरप्रया ॥ 73 ॥
स्वप्नवती जागरिणी सुषुप्ता विश्वरूपिणी ।
तैजसी प्राज्ञकलना चेतना चेतनावती ॥ 74 ॥
चिन्मात्रा चिद्घना चेत्या चिच्छाया चित्स्वरूपिणी ।
निवृत्तिरूपिणी शान्तिः प्रतिष्ठा नित्यरूपिणी ॥ 75 ॥
विद्यारूपा शान्त्यतीता कलापञ्चकरूपिणी ।
ह्रीङ्कारी ह्रीमती हृद्या ह्रीच्छाया हरिवाहना ॥ 76 ॥
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तविनोदिनी ।
यज्ञरूपा यज्ञभोक्त्री यज्ञाङ्गी यज्ञरूपिणी ॥ 77 ॥
दीक्षिता क्षमणा क्षामा क्षितिः क्षान्तिः श्रुतिः स्मृतिः ।
एकाऽनेका कामकला कल्पा कालस्वरूपिणी ॥ 78 ॥
दक्षा दाक्षायणी दीक्षा दक्षयज्ञविनाशिनी ।
गायत्री गगनाकारा गीर्देवी गरुडासना ॥ 79 ॥
सावित्री सकलाध्यक्षा ब्रह्माणी ब्राह्मणप्रिया ।
जगन्नाथा जगन्मूर्तिः जगन्मृत्युनिवारिणी ॥ 80 ॥
दृग्रूपा दृश्यनिलया द्रष्ट्री मन्त्री चिरन्तनी ।
विज्ञात्री विपुला वेद्या वृद्धा वर्षीयसी मही ॥ 81 ॥
आर्या कुहरिणी गुह्या गौरी गौतमपूजिता ।
नन्दिनी नलिनी नित्या नीतिर्नयविशारदा ॥ 82 ॥
गतागतज्ञा गन्धर्वी गिरिजा गर्वनाशिनी ।
प्रियव्रता प्रमा प्राणा प्रमाणज्ञा प्रियंवदा ॥ 83 ॥
अशरीरा शरीरस्था नामरूपविवर्जिता ।
वर्णाश्रमविभागज्ञा वर्णाश्रमविवर्जिता ॥ 84 ॥
नित्यमुक्ता नित्यतृप्ता निर्लेपा निरवग्रहा ।
इच्छाज्ञानक्रियाशक्तिः इन्दिरा बन्धुराकृतिः ॥ 85 ॥
मनोरथप्रदा मुख्या मानिनी मानवर्जिता ।
नीरागा निरहङ्कारा निर्नाशा निरुपप्लवा ॥ 86 ॥
विचित्रा चित्रचारित्रा निष्कला निगमालया ।
ब्रह्मविद्या ब्रह्मनाडी बन्धहन्त्री बलिप्रिया ॥ 87 ॥
सुलक्षणा लक्षणज्ञा सुन्दरभ्रूलताञ्चिता ।
सुमित्रा मालिनी सीमा मुद्रिणी मुद्रिकाञ्चिता ॥ 88 ॥
रजस्वला रम्यमूर्तिर्जया जन्मविवर्जिता ।
पद्मालया पद्मपीठा पद्मिनी पद्मवर्णिनी ॥ 89 ॥
विश्वम्भरा विश्वगर्भा विश्वेशी विश्वतोमुखी ।
अद्वितीया सहस्राक्षी विराड्रूपा विमोचिनी ॥ 90 ॥
सूत्ररूपा शास्त्रकरी शास्त्रज्ञा शस्त्रधारिणी ।
वेदविद्वेदकृद्वेद्या वित्तज्ञा वित्तशालिनी ॥ 91 ॥
विशदा वैष्णवी ब्राह्मी वैरिञ्ची वाक्प्रदायिनी ।
व्याख्यात्री वामना वृद्धिः विश्वनाथा विशारदा ॥ 92 ॥
मुद्रेश्वरी मुण्डमाला काली कङ्कालरूपिणी ।
महेश्वरप्रीतिकरी महेश्वर पतिव्रता ॥ 93 ॥
ब्रह्माण्डमालिनी बुध्न्या मतङ्गमुनिपूजिता ।
ईश्वरी चण्डिका चण्डी नियन्त्री नियमस्थिता ॥ 94 ॥
सर्वान्तर्यामिणी सेव्या सन्ततिः सन्ततिप्रदा ।
तमालपल्लवश्यामा ताम्रोष्ठी ताण्डवप्रिया ॥ 95 ॥
नाट्यलास्यकरी रम्भा नटराजप्रियाङ्गना ।
अनङ्गरूपाऽनङ्गश्रीरनङ्गेशी वसुन्धरा ॥ 96 ॥
साम्राज्यदायिनी सिद्धा सिद्धेशी सिद्धिदायिनी ।
सिद्धमाता सिद्धपूज्या सिद्धार्था वसुदायिनी ॥ 97 ॥
भक्तिमत्कल्पलतिका भक्तिदा भक्तवत्सला ।
पञ्चशक्त्यर्चितपदा परमात्मस्वरूपिणी ॥ 98 ॥
अज्ञानतिमिरज्योत्स्ना नित्याह्लादा निरञ्जना ।
मुग्धा मुग्धस्मिता मैत्री मुग्धकेशी मधुप्रिया ॥ 99 ॥
कलापिनी कामकला कामकेलिः कलावती ।
अखण्डा निरहङ्कारा प्रधानपुरुषेश्वरी ॥ 100 ॥
रहःपूज्या रहःकेली रहःस्तुत्या हरप्रिया ।
शरण्या गहना गुह्या गुहान्तःस्था गुहप्रसू ॥ 101 ॥
स्वसंवेद्या स्वप्रकाशा स्वात्मस्था स्वर्गदायिनी ।
निष्प्रपञ्चा निराधारा नित्यानित्यस्वरूपिणी ॥ 102 ॥
नर्मदा नर्तकी कीर्तिः निष्कामा निष्कला कला ।
अष्टमूर्तिरमोघोमा नन्द्यादिगणपूजिता ॥ 103 ॥
यन्त्ररूपा तन्त्ररूपा मन्त्ररूपा मनोन्मनी ।
शिवकामेश्वरी देवी चिद्रूपा चित्तरङ्गिणी ॥ 104 ॥
चित्स्वरूपा चित्प्रकाशा चिन्मूर्तिर्श्चिन्मयी चितिः ।
मूर्खदूरा मोहहन्त्री मुख्या क्रोडमुखी सखी ॥ 105 ॥
ज्ञानज्ञातृज्ञेयरूपा व्योमाकारा विलासिनी ।
विमर्शरूपिणी वश्या विधानज्ञा विजृम्भिता ॥ 106 ॥
केतकीकुसुमापीडा कस्तूरीतिलकोज्ज्वला ।
मृग्या मृगाक्षी रसिका मृगनाभिसुगन्धिनी ॥ 107 ॥
यक्षकर्दमलिप्ताङ्गी यक्षिणी यक्षपूजिता ।
लसन्माणिक्यकटका केयूरोज्ज्वलदोर्लता ॥ 108 ॥
सिन्दूरराजत्सीमन्ता सुभ्रूवल्ली सुनासिका ।
कैवल्यदा कान्तिमती कठोरकुचमण्डला ॥ 109 ॥
तलोदरी तमोहन्त्री त्रयस्त्रिंशत्सुरात्मिका ।
स्वयम्भूः कुसुमामोदा स्वयम्भुकुसुमप्रिया ॥ 110 ॥
स्वाध्यायिनी सुखाराध्या वीरश्रीर्वीरपूजिता ।
द्राविणी विद्रुमाभोष्ठी वेगिनी विष्णुवल्लभा ॥ 111 ॥
हालामदा लसद्वाणी लोला लीलावती रतिः ।
लोपामुद्रार्चिता लक्ष्मीरहल्यापरिपूजिता ॥ 112 ॥
आब्रह्मकीटजननी कैलासगिरिवासिनी ।
निधीश्वरी निरातङ्का निष्कलङ्का जगन्मयी ॥ 113 ॥
आदिलक्ष्मीरनन्तश्रीरच्युता तत्त्वरूपिणी ।
नामजात्यादिरहिता नरनारायणार्चिता ॥ 114 ॥
गुह्योपनिषदुद्गीता लक्ष्मीवाणीनिषेविता ।
मतङ्गवरदा सिद्धा महायोगीश्वरी गुरुः ॥ 115 ॥
गुरुप्रिया कुलाराध्या कुलसङ्केतपालिनी ।
चिच्चन्द्रमण्डलान्तः स्था चिदाकाशस्वरूपिणी ॥ 116 ॥
अनङ्गशास्त्रतत्त्वज्ञा नानाविधरसप्रिया ।
निर्मला निरवद्याङ्गी नीतिज्ञा नीतिरूपिणी ॥ 117 ॥
व्यापिनी विबुधश्रेष्ठा कुलशैलकुमारिका ।
विष्णुप्रसूर्वीरमाता नासामणिविराजिता ॥ 118 ॥
नायिका नगरीसंस्था नित्यतुष्टा नितम्बिनी ।
पञ्चब्रह्ममयी प्राञ्ची ब्रह्मात्मैक्यस्वरूपिणी ॥ 119 ॥
सर्वोपनिषदुद्गीता सर्वानुग्रहकारिणी ।
पवित्रा पावना पूता परमात्मस्वरूपिणी ॥ 120 ॥
सूर्येन्दुवह्निनयना सूर्यमण्डलमध्यगा ।
गायत्री गात्ररहिता सुगुणा गुणवर्जिता ॥ 121 ॥
रक्षाकरी रम्यरुपा सात्विका सत्त्वदायिनी ।
विश्वातीता व्योमरूपा सदाऽर्चनजपप्रिया ॥ 122 ॥
आत्मभूरजिता जिष्णुरजा स्वाहा स्वधा सुधा ।
नन्दिताशेषभुवना नामसङ्कीर्तनप्रिया ॥ 123 ॥
गुरुमूर्तिर्गुरुमयी गुरुपादार्चनप्रिया ।
गोब्राह्मणात्मिका गुर्वी नीलकण्ठी निरामया ॥ 124 ॥
मानवी मन्त्रजननी महाभैरवपूजिता ।
नित्योत्सवा नित्यपुष्टा श्यामा यौवनशालिनी ॥ 125 ॥
महनीया महामूर्तिर्महती सौख्यसन्ततिः ।
पूर्णोदरी हविर्धात्री गणाराध्या गणेश्वरी ॥ 126 ॥
गायना गर्वरहिता स्वेदबिन्दूल्लसन्मुखी ।
तुङ्गस्तनी तुलाशून्या कन्या कमलवासिनी ॥ 127 ॥
शृङ्गारिणी श्रीः श्रीविद्या श्रीप्रदा श्रीनिवासिनी ।
त्रैलोक्यसुन्दरी बाला त्रैलोक्यजननी सुधीः ॥ 128 ॥
पञ्चक्लेशहरा पाशधारिणी पशुमोचनी ।
पाषण्डहन्त्री पापघ्नी पार्थिवश्रीकरी धृतिः ॥ 129 ॥
निरपाया दुरापा या सुलभा शोभनाकृतिः ।
महाबला भगवती भवरोगनिवारिणी ॥ 130 ॥
भैरवाष्टकसंसेव्या ब्राह्म्यादिपरिवारिता ।
वामादिशक्तिसहिता वारुणीमदविह्वला ॥ 131 ॥
वरिष्ठावश्यदा वश्या भक्त्तार्तिदमना शिवा ।
वैराग्यजननी ज्ञानदायिनी ज्ञानविग्रहा ॥ 132 ॥
सर्वदोषविनिर्मुक्ता शङ्करार्धशरीरिणी ।
सर्वेश्वरप्रियतमा स्वयंज्योतिस्स्वरूपिणी ॥ 133 ॥
क्षीरसागरमध्यस्था महाभुजगशायिनी ।
कामधेनुर्बृहद्गर्भा योगनिद्रा युगन्धरा ॥ 134 ॥
महेन्द्रोपेन्द्रजननी मातङ्गकुलसम्भवा ।
मतङ्गजातिसम्पूज्या मतङ्गकुलदेवता ॥ 135 ॥
गुह्यविद्या वश्यविद्या सिद्धविद्या शिवाङ्गना ।
सुमङ्गला रत्नगर्भा सूर्यमाता सुधाशना ॥ 136 ॥
खड्गमण्डल सम्पूज्या सालग्रामनिवासिनी ।
दुर्जया दुष्टदमना दुर्निरीक्ष्या दुरत्यया ॥ 137 ॥
शङ्खचक्रगदाहस्ता विष्णुशक्तिर्विमोहिनी ।
योगमाता योगगम्या योगनिष्ठा सुधास्रवा ॥ 138 ॥
समाधिनिष्ठैः संवेद्या सर्वभेदविवर्जिता ।
साधारणा सरोजाक्षी सर्वज्ञा सर्वसाक्षिणी ॥ 139 ॥
महाशक्तिर्महोदारा महामङ्गलदेवता ।
कलौ कृतावतरणा कलिकल्मषनाशिनी ॥ 140 ॥
सर्वदा सर्वजननी निरीशा सर्वतोमुखी ।
सुगूढा सर्वतो भद्रा सुस्थिता स्थाणुवल्लभा ॥ 141 ॥
चराचरजगद्रूपा चेतनाचेतनाकृतिः ।
महेश्वर प्राणनाडी महाभैरवमोहिनी ॥ 142 ॥
मञ्जुला यौवनोन्मत्ता महापातकनाशिनी ।
महानुभावा माहेन्द्री महामरकतप्रभा ॥ 143 ॥
सर्वशक्त्यासना शक्तिर्निराभासा निरिन्द्रिया ।
समस्तदेवतामूर्तिः समस्तसमयार्चिता ॥ 144 ॥
सुवर्चला वियन्मूर्तिः पुष्कला नित्यपुष्पिणी ।
नीलोत्पलदलश्यामा महाप्रलयसाक्षिणी ॥ 145 ॥
सङ्कल्पसिद्धा सङ्गीतरसिका रसदायिनी ।
अभिन्ना ब्रह्मजननी कालक्रमविवर्जिता ॥ 146 ॥
अजपा जाड्यरहिता प्रसन्ना भगवत्प्रिया ।
इन्दिरा जगतीकन्दा सच्चिदानन्दकन्दली ॥
श्रीचक्रनिलया देवी श्रीविद्या श्रीप्रदायिनी ॥ 147 ॥
अङ्गन्यासः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरि हृदयाय नमः ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनि शिरसे स्वाहा ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं क्लीं ह्रीं श्रीं सर्वराजवशङ्करि शिखायै वषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करि कवचाय हुं ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करि नेत्रत्रयाय वौषट् ।
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्विमोकः ।
ध्यानम्
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां नीपमालाढ्यवेणीं
सद्वीणां शोणचेलां मृगमदतिलकां इन्दुरेखाऽवतंसाम् ।
कर्णोद्यच्छङ्खपत्रां स्मितमधुरदृशा साधकस्येष्टदात्रीं
ध्यायेद्देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
इति ते कथितो लक्ष्मी नामसारस्तवो मया ।
श्यामलाया महादेव्याः सर्ववश्यप्रदायकः ॥ 148 ॥
य इमं पठते नित्यं नामसारस्तवं परम् ।
तस्य नश्यन्ति पापानि महान्त्यपि न संशयः ॥ 149 ॥
त्रिसन्ध्यं यः पठेन्नित्यं वर्षमेकमतन्द्रितः ।
सार्वभौमो महीपालस्तस्य वश्यो भवेद्धुवम् ॥ 150 ॥
मूलमन्त्रजपान्ते यः पठेन्नामसहस्रकम् ।
मन्त्रसिद्धिर्भवेत्तस्य शीघ्रमेव वरानने ॥ 151 ॥
जगत्त्रयं वशीकृत्य साक्षात्कामसमो भवेत् ।
दिने दिने दशावृत्त्या मण्डलं यो जपेन्नरः ॥ 152 ॥
सचिवः स भवेद्देवि सार्वभौमस्य भूपतेः ।
षण्मासं यो जपेन्नित्यं एकवारं दृढव्रतः ॥ 153 ॥
भवन्ति तस्य धान्यानां धनानां च समृद्धयः ।
चन्दनं कुङ्कुमं वापि भस्म वा मृगनाभिकम् ॥ 154 ॥
अनेनैव त्रिरावत्त्या नामसारेण मन्त्रितम् ।
यो ललाटे धारयते तस्य वक्त्रावलोकनात् ॥ 155 ॥
हन्तुमुद्यतखड्गोऽपि शत्रुर्वश्यो भवेद्ध्रुवम् ।
अनेन नामसारेण मन्त्रितं प्राशयेज्जलम् ॥ 156 ॥
मासमात्रं वरारोहे गान्धर्वनिपुणो भवेत् ।
सङ्गीते कवितायां च नास्ति तत्सदृशो भुवि ॥ 157 ॥
ब्रह्मज्ञानमवाप्नोति मोक्षं चाप्यधिगच्छति ।
प्रीयते श्यामला नित्यं प्रीताऽभीष्टं प्रयच्छति ॥ 158 ॥
॥ इति सौभाग्यलक्ष्मीकल्पे लक्ष्मीनारायणसंवादे अष्टसप्तितमे खण्डे श्रीश्यामला सहस्रनामस्तोत्रं सम्पूर्णम् ॥
॥ श्री राजश्यामला सहस्रनामावलिः ॥
Click to show/hide
ध्यानम्
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां नीपमालाढ्यवेणीं
सद्वीणां शोणचेलां मृगमदतिलकां इन्दुरेखाऽवतंसाम् ।
कर्णोद्यच्छङ्खपत्रां स्मितमधुरदृशा साधकस्येष्टदात्रीं
ध्यायेद्देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
ॐ सौभाग्यलक्ष्म्यै नमः ।
ॐ सौन्दर्यनिधये नमः ।
ॐ समरसप्रियायै नमः ।
ॐ सर्वकल्याणनिलयायै नमः ।
ॐ सर्वेश्यै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ सर्ववश्यकर्यै नमः ।
ॐ सर्वायै नमः ।
ॐ सर्वमङ्गलदायिन्यै नमः ।
ॐ सर्वविद्यादानदक्षायै नमः । (10)
ॐ सङ्गीतोपनिषत्प्रियायै नमः ।
ॐ सर्वभूतहृदावासायै नमः ।
ॐ सर्वगीर्वाणपूजितायै नमः ।
ॐ समृद्धायै नमः ।
ॐ सङ्गमुदितायै नमः ।
ॐ सर्वलोकैकसंश्रयायै नमः ।
ॐ सप्तकोटिमहामन्त्रस्वरूपायै नमः ।
ॐ सर्वसाक्षिण्यै नमः ।
ॐ सर्वाङ्गसुन्दर्यै नमः ।
ॐ सर्वगतायै नमः । (20)
ॐ सत्यस्वरूपिण्यै नमः ।
ॐ समायै नमः ।
ॐ समयसंवेद्यायै नमः ।
ॐ समयज्ञायै नमः ।
ॐ सदाशिवायै नमः ।
ॐ सङ्गीतरसिकायै नमः ।
ॐ सर्वकलामयशुकप्रियायै नमः ।
ॐ चन्दनालेपदिग्धाङ्ग्यै नमः ।
ॐ सच्चिदानन्दरूपिण्यै नमः ।
ॐ कदम्बवाटीनिलयायै नमः । (30)
ॐ कमलाकान्तसेवितायै नमः ।
ॐ कटाक्षोत्पन्नकन्दर्पायै नमः ।
ॐ कटाक्षितमहेश्वरायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ कमलासेव्यायै नमः ।
ॐ कल्याणाचलवासिन्यै नमः ।
ॐ कान्तायै नमः ।
ॐ कन्दर्पजनन्यै नमः ।
ॐ करुणारससागरायै नमः ।
ॐ कलिदोषहरायै नमः । (40)
ॐ काम्यायै नमः ।
ॐ कामदायै नमः ।
ॐ कामवर्धिन्यै नमः ।
ॐ कदम्बकलिकोत्तंसायै नमः ।
ॐ कदम्बकुसुमप्रियायै नमः ।
ॐ कदम्बमूलरसिकायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कमलाननायै नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ कलालापायै नमः । (50)
ॐ कमलासनपूजितायै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ केलिपरायै नमः ।
ॐ कमलाक्षसहोदर्यै नमः ।
ॐ कमलाक्ष्यै नमः ।
ॐ कलारूपायै नमः ।
ॐ कोकाकारकुचद्वयायै नमः ।
ॐ कोकिलायै नमः ।
ॐ कोकिलारावायै नमः ।
ॐ कुमारजनन्यै नमः । (60)
ॐ शिवायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सन्ततोन्मत्तायै नमः ।
ॐ सर्वैश्वर्यप्रदायिन्यै नमः ।
ॐ सुधाप्रियायै नमः ।
ॐ सुराराध्यायै नमः ।
ॐ सुकेश्यै नमः ।
ॐ सुरसुन्दर्यै नमः ।
ॐ शोभनायै नमः ।
ॐ शुभदायै नमः । (70)
ॐ शुद्धायै नमः ।
ॐ शुद्धचित्तैकवासिन्यै नमः ।
ॐ वेदवेद्यायै नमः ।
ॐ वेदमय्यै नमः ।
ॐ विद्याधरगणार्चितायै नमः ।
ॐ वेदान्तसारायै नमः ।
ॐ विश्वेश्यै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ विरूपिण्यै नमः ।
ॐ विरूपाक्षप्रियायै नमः । (80)
ॐ विद्यायै नमः ।
ॐ विन्ध्याचलनिवासिन्यै नमः ।
ॐ वीणावादविनोदज्ञायै नमः ।
ॐ वीणागानविशारदायै नमः ।
ॐ वीणावत्यै नमः ।
ॐ बिन्दुरूपायै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ ब्रह्मरूपिण्यै नमः ।
ॐ पार्वत्यै नमः ।
ॐ परमायै नमः । (90)
ॐ अचिन्त्यायै नमः ।
ॐ परायै शक्त्यै नमः ।
ॐ परात्परायै नमः ।
ॐ परानन्दायै नमः ।
ॐ परेशान्यै नमः ।
ॐ परविद्यायै नमः ।
ॐ परापरायै नमः ।
ॐ भक्तप्रियायै नमः ।
ॐ भक्तिगम्यायै नमः ।
ॐ भक्तानां परमायै गत्यै नमः । (100)
ॐ भव्यायै नमः ।
ॐ भवप्रियायै नमः ।
ॐ भीरवे नमः ।
ॐ भवसागरतारिण्यै नमः ।
ॐ भयघ्न्यै नमः ।
ॐ भावुकायै नमः ।
ॐ भव्यायै नमः ।
ॐ भामिन्यै नमः ।
ॐ भक्तपालिन्यै नमः ।
ॐ भेदशून्यायै नमः । (110)
ॐ भेदहन्त्र्यै नमः ।
ॐ भावनायै नमः ।
ॐ मुनिभावितायै नमः ।
ॐ मायायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ मान्यायै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ मलयालयायै नमः ।
ॐ महनीयायै नमः ।
ॐ मदोन्मत्तायै नमः । (120)
ॐ मन्त्रिण्यै नमः ।
ॐ मन्त्रनायिकायै नमः ।
ॐ महानन्दायै नमः ।
ॐ मनोगम्यायै नमः ।
ॐ मतङ्गकुलमण्डनायै नमः ।
ॐ मनोज्ञायै नमः ।
ॐ मानिन्यै नमः ।
ॐ माध्वीसिन्धुमध्यकृतालयायै नमः ।
ॐ मधुप्रीतायै नमः ।
ॐ नीलकचायै नमः । (130)
ॐ माध्वीरसमदालसायै नमः ।
ॐ पूर्णचन्द्राभवदनायै नमः ।
ॐ पूर्णायै नमः ।
ॐ पुण्यफलप्रदायै नमः ।
ॐ पुलोमजार्चितायै नमः ।
ॐ पूज्यायै नमः ।
ॐ पुरुषार्थप्रदायिन्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ नादरूपायै नमः ।
ॐ नादब्रह्मस्वरूपिण्यै नमः । (140)
ॐ नित्यायै नमः ।
ॐ नवनवाकारायै नमः ।
ॐ नित्यानन्दायै नमः ।
ॐ निराकुलायै नमः ।
ॐ निटिलाक्षप्रियायै नमः ।
ॐ नेत्र्यै नमः ।
ॐ नीलेन्दीवरलोचनायै नमः ।
ॐ तमालकोमलाकारायै नमः ।
ॐ तरुण्यै नमः ।
ॐ तनुमध्यमायै नमः । (150)
ॐ तटित्पिशङ्गवसनायै नमः ।
ॐ तटित्कोटिसमद्युतये नमः ।
ॐ मधुरायै नमः ।
ॐ मङ्गलायै नमः ।
ॐ मेध्यायै नमः ।
ॐ मधुपानप्रिया सख्यै नमः ।
ॐ चित्कलायै नमः ।
ॐ चारुवदनायै नमः ।
ॐ सुखरूपायै नमः ।
ॐ सुखप्रदायै नमः । (160)
ॐ कूटस्थायै नमः ।
ॐ कौलिन्यै नमः ।
ॐ कूर्मपीठस्थायै नमः ।
ॐ कुटिलालकायै नमः ।
ॐ शान्तायै नमः ।
ॐ शान्तिमत्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ श्यामलायै नमः ।
ॐ श्यामलाकृत्यै नमः ।
ॐ शङ्खिन्यै नमः । (170)
ॐ शङ्कर्यै नमः ।
ॐ शैव्यै नमः ।
ॐ शङ्खकुण्डलमण्डितायै नमः ।
ॐ कुन्ददन्तायै नमः ।
ॐ कोमलाङ्ग्यै नमः ।
ॐ कुमार्यै नमः ।
ॐ कुलयोगिन्यै नमः ।
ॐ निगर्भयोगिनीसेव्यायै नमः ।
ॐ निरन्तररतिप्रियायै नमः ।
ॐ शिवदूत्यै नमः । (180)
ॐ शिवकर्यै नमः ।
ॐ जटिलायै नमः ।
ॐ जगदाश्रयायै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ योगिनिलयायै नमः ।
ॐ परचैतन्यरूपिण्यै नमः ।
ॐ दहराकाशनिलयायै नमः ।
ॐ दण्डिनीपरिपूजितायै नमः ।
ॐ सम्पत्करीगजारूढायै नमः ।
ॐ सान्द्रानन्दायै नमः । (190)
ॐ सुरेश्वर्यै नमः ।
ॐ चम्पकोद्भासितकचायै नमः ।
ॐ चन्द्रशेखरवल्लभायै नमः ।
ॐ चारुरूपायै नमः ।
ॐ चारुदत्यै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ शम्भुमोहिन्यै नमः ।
ॐ विमलायै नमः ।
ॐ विदुष्यै नमः ।
ॐ वाण्यै नमः । (200)
ॐ कमलायै नमः ।
ॐ कमलासनायै नमः ।
ॐ करुणापूर्णहृदयायै नमः ।
ॐ कामेश्यै नमः ।
ॐ कम्बुकन्धरायै नमः ।
ॐ राजराजेश्वर्यै नमः ।
ॐ राजमातङ्ग्यै नमः ।
ॐ राजवल्लभायै नमः ।
ॐ सचिवायै नमः ।
ॐ सचिवेशान्यै नमः । (210)
ॐ सचिवत्वप्रदायिन्यै नमः ।
ॐ पञ्चबाणार्चितायै नमः ।
ॐ बालायै नमः ।
ॐ पञ्चम्यै नमः ।
ॐ परदेवतायै नमः ।
ॐ उमायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ गौर्यै नमः ।
ॐ सङ्गीतज्ञायै नमः ।
ॐ सरस्वत्यै नमः । (220)
ॐ कविप्रियायै नमः ।
ॐ काव्यकलायै नमः ।
ॐ कलौ सिद्धिप्रदायिन्यै नमः ।
ॐ ललितामन्त्रिण्यै नमः ।
ॐ रम्यायै नमः ।
ॐ ललिताराज्यपालिन्यै नमः ।
ॐ ललितासेवनपरायै नमः ।
ॐ ललिताज्ञावशंवदायै नमः ।
ॐ ललिताकार्यचतुरायै नमः ।
ॐ ललिताभक्तपालिन्यै नमः । (230)
ॐ ललितार्धासनारूढायै नमः ।
ॐ लावण्यरसशेवधये नमः ।
ॐ रञ्जन्यै नमः ।
ॐ लालितशुकायै नमः ।
ॐ लसच्चूलीवरान्वितायै नमः ।
ॐ रागिण्यै नमः ।
ॐ रमण्यै नमः ।
ॐ रामायै नमः ।
ॐ रत्यै नमः ।
ॐ रतिसुखप्रदायै नमः । (240)
ॐ भोगदायै नमः ।
ॐ भोग्यदायै नमः ।
ॐ भूमिप्रदायै नमः ।
ॐ भूषणशालिन्यै नमः ।
ॐ पुण्यलभ्यायै नमः ।
ॐ पुण्यकीर्त्यै नमः ।
ॐ पुरन्दरपुरेश्वर्यै नमः ।
ॐ भूमानन्दायै नमः ।
ॐ भूतिकर्यै नमः ।
ॐ क्लीङ्कार्यै नमः । (250)
ॐ क्लिन्नरूपिण्यै नमः ।
ॐ भानुमण्डलमध्यस्थायै नमः ।
ॐ भामिन्यै नमः ।
ॐ भारत्यै नमः ।
ॐ धृत्यै नमः ।
ॐ नारायणार्चितायै नमः ।
ॐ नाथायै नमः ।
ॐ नादिन्यै नमः ।
ॐ नादरूपिण्यै नमः ।
ॐ पञ्चकोणस्थितायै नमः । (260)
ॐ लक्ष्म्यै नमः ।
ॐ पुराण्यै नमः ।
ॐ पुररूपिण्यै नमः ।
ॐ चक्रस्थितायै नमः ।
ॐ चक्ररूपायै नमः ।
ॐ चक्रिण्यै नमः ।
ॐ चक्रनायिकायै नमः ।
ॐ षट्चक्रमण्डलान्तःस्थायै नमः ।
ॐ ब्रह्मचक्रनिवासिन्यै नमः ।
ॐ अन्तरभ्यर्चनप्रीतायै नमः । (270)
ॐ बहिरर्चनलोलुपायै नमः ।
ॐ पञ्चाशत्पीठमध्यस्थायै नमः ।
ॐ मातृकावर्णरूपिण्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ महामायायै नमः ।
ॐ महामत्यै नमः ।
ॐ महारूपायै नमः ।
ॐ महादीप्त्यै नमः ।
ॐ महालावण्यशालिन्यै नमः । (280)
ॐ माहेन्द्र्यै नमः ।
ॐ मदिरादृप्तायै नमः ।
ॐ मदिरासिन्धुवासिन्यै नमः ।
ॐ मदिरामोदवदनायै नमः ।
ॐ मदिरापानमन्थरायै नमः ।
ॐ दुरितघ्न्यै नमः ।
ॐ दुःखहन्त्र्यै नमः ।
ॐ दूत्यै नमः ।
ॐ दूतरतिप्रियायै नमः ।
ॐ वीरसेव्यायै नमः । (290)
ॐ विघ्नहरायै नमः ।
ॐ योगिन्यै नमः ।
ॐ गणसेवितायै नमः ।
ॐ निजवीणारवानन्द-निमीलितविलोचनायै नमः ।
ॐ वज्रेश्वर्यै नमः ।
ॐ वश्यकर्यै नमः ।
ॐ सर्वचित्तविमोहिन्यै नमः ।
ॐ शबर्यै नमः ।
ॐ शम्बराराध्यायै नमः ।
ॐ शाम्बर्यै नमः । (300)
ॐ सामसंस्तुतायै नमः ।
ॐ त्रिपुरामन्त्रजपिन्यै नमः ।
ॐ त्रिपुरार्चनतत्परायै नमः ।
ॐ त्रिलोकेश्यै नमः ।
ॐ त्रयीमात्रे नमः ।
ॐ त्रिमूर्त्यै नमः ।
ॐ त्रिदिवेश्वर्यै नमः ।
ॐ ऐङ्कार्यै नमः ।
ॐ सर्वजनन्यै नमः ।
ॐ सौःकार्यै नमः । (310)
ॐ संविदीश्वर्यै नमः ।
ॐ बोधायै नमः ।
ॐ बोधकर्यै नमः ।
ॐ बोध्यायै नमः ।
ॐ बुधाराध्यायै नमः ।
ॐ पुरातन्यै नमः ।
ॐ भण्डसोदरसंहर्त्र्यै नमः ।
ॐ भण्डसैन्यविनाशिन्यै नमः ।
ॐ गेयचक्ररथारूढायै नमः ।
ॐ गुरुमूर्त्यै नमः । (320)
ॐ कुलाङ्गनायै नमः ।
ॐ गान्धर्वशास्त्रमर्मज्ञायै नमः ।
ॐ गन्धर्वगणपूजितायै नमः ।
ॐ जगन्मात्रे नमः ।
ॐ जयकर्यै नमः ।
ॐ जनन्यै नमः ।
ॐ जनदेवतायै नमः ।
ॐ शिवाराध्यायै नमः ।
ॐ शिवार्धाङ्ग्यै नमः ।
ॐ शिञ्जन्मञ्जीरमण्डितायै नमः ।
ॐ सर्वात्मिकायै नमः । (331)
ॐ हृषीकेश्यै नमः ।
ॐ सर्वपापविनाशिन्यै नमः ।
ॐ सर्वरोगहरायै नमः ।
ॐ साध्यायै नमः ।
ॐ धर्मिण्यै नमः ।
ॐ धर्मरूपिण्यै नमः ।
ॐ आचारलभ्यायै नमः ।
ॐ स्वाचारायै नमः ।
ॐ खेचर्यै नमः । (340)
ॐ योनिरूपिण्यै नमः ।
ॐ पतिव्रतायै नमः ।
ॐ पाशहन्त्र्यै नमः ।
ॐ परमार्थस्वरूपिण्यै नमः ।
ॐ पण्डिता परिवाराढ्यायै नमः ।
ॐ पाषण्डमतभञ्जन्यै नमः ।
ॐ श्रीकर्यै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ देव्यै नमः ।
ॐ बिन्दुनादस्वरूपिण्यै नमः । (350)
ॐ अपर्णायै नमः ।
ॐ हिमवत्पुत्र्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ दुर्गतिहारिण्यै नमः ।
ॐ व्यालोलशङ्खताटङ्कायै नमः ।
ॐ विलसद्गण्डपालिकायै नमः ।
ॐ सुधामधुरसालापायै नमः ।
ॐ सिन्दूरतिलकोज्ज्वलायै नमः ।
ॐ अलक्तकारक्तपादायै नमः ।
ॐ नन्दनोद्यानवासिन्यै नमः । (360)
ॐ वासन्तकुसुमापीडायै नमः ।
ॐ वसन्तसमयप्रियायै नमः ।
ॐ ध्याननिष्ठायै नमः ।
ॐ ध्यानगम्यायै नमः ।
ॐ ध्येयायै नमः ।
ॐ ध्यानस्वरूपिण्यै नमः ।
ॐ दारिद्र्यहन्त्र्यै नमः ।
ॐ दौर्भाग्यशमन्यै नमः ।
ॐ दानवान्तकायै नमः ।
ॐ तीर्थरूपायै नमः । (370)
ॐ त्रिनयनायै नमः ।
ॐ तुरीयायै नमः ।
ॐ दोषवर्जितायै नमः ।
ॐ मेधाप्रदायिन्यै नमः ।
ॐ मेध्यायै नमः ।
ॐ मेदिन्यै नमः ।
ॐ मदशालिन्यै नमः ।
ॐ मधुकैटभसंहर्त्र्यै नमः ।
ॐ माधव्यै नमः ।
ॐ माधवप्रियायै नमः । (380)
ॐ महिलायै नमः ।
ॐ महिमासारायै नमः ।
ॐ शर्वाण्यै नमः ।
ॐ शर्मदायिन्यै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ रुचिरायै नमः ।
ॐ रौद्र्यै नमः ।
ॐ रुक्मभूषणभूषितायै नमः ।
ॐ अम्बिकायै नमः ।
ॐ जगतां धात्र्यै नमः । (390)
ॐ जटिन्यै नमः ।
ॐ धूर्जटिप्रियायै नमः ।
ॐ सूक्ष्मस्वरूपिण्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ सुरुचये नमः ।
ॐ सुलभायै नमः ।
ॐ शुभायै नमः ।
ॐ विपञ्चीकलनिक्वाण-विमोहितजगत्त्रयायै नमः ।
ॐ भैरवप्रेमनिलयायै नमः ।
ॐ भैरव्यै नमः । (400)
ॐ भासुराकृत्यै नमः ।
ॐ पुष्पिण्यै नमः ।
ॐ पुण्यनिलयायै नमः ।
ॐ पुण्यश्रवणकीर्तनायै नमः ।
ॐ कुरुकुल्लायै नमः ।
ॐ कुण्डलिन्यै नमः ।
ॐ वागीश्यै नमः ।
ॐ नकुलेश्वर्यै नमः ।
ॐ वामकेश्यै नमः ।
ॐ गिरिसुतायै नमः । (410)
ॐ वार्तालीपरिपूजितायै नमः ।
ॐ वारुणीमदरक्ताक्ष्यै नमः ।
ॐ वन्दारुवरदायिन्यै नमः ।
ॐ कटाक्षस्यन्दिकरुणायै नमः ।
ॐ कन्दर्पमदवर्धिन्यै नमः ।
ॐ दूर्वाश्यामायै नमः ।
ॐ दुष्टहन्त्र्यै नमः ।
ॐ दुष्टग्रहविभेदिन्यै नमः ।
ॐ सर्वशत्रुक्षयकर्यै नमः ।
ॐ सर्वसम्पत्प्रवर्धिन्यै नमः । (420)
ॐ कबरीशोभिकल्हारायै नमः ।
ॐ कलशिञ्जितमेखलायै नमः ।
ॐ मृणालीतुल्यदोर्वल्ल्यै नमः ।
ॐ मृडान्यै नमः ।
ॐ मृत्युवर्जितायै नमः ।
ॐ मृदुलायै नमः ।
ॐ मृत्युसंहर्त्र्यै नमः ।
ॐ मञ्जुलायै नमः ।
ॐ मञ्जुभाषिण्यै नमः ।
ॐ कर्पूरवीटीकबलायै नमः । (430)
ॐ कमनीयकपोलभुवे नमः ।
ॐ कर्पूरक्षोददिग्धाङ्ग्यै नमः ।
ॐ कर्त्र्यै नमः ।
ॐ कारणवर्जितायै नमः ।
ॐ अनादिनिधनायै नमः ।
ॐ धात्र्यै नमः ।
ॐ धात्रीधरकुलोद्भवायै नमः ।
ॐ स्तोत्रप्रियायै नमः ।
ॐ स्तुतिमय्यै नमः ।
ॐ मोहिन्यै नमः । (440)
ॐ मोहहारिण्यै नमः ।
ॐ जीवरूपायै नमः ।
ॐ जीवकार्यै नमः ।
ॐ जीवन्मुक्तिप्रदायिन्यै नमः ।
ॐ भद्रपीठस्थितायै नमः ।
ॐ भद्रायै नमः ।
ॐ भद्रदायै नमः ।
ॐ भर्गभामिन्यै नमः ।
ॐ भगानन्दायै नमः ।
ॐ भगमय्यै नमः । (450)
ॐ भगलिङ्गायै नमः ।
ॐ भगेश्वर्यै नमः ।
ॐ मत्तमातङ्गगमनायै नमः ।
ॐ मातङ्गकुलमञ्जर्यै नमः ।
ॐ राजहंसगत्यै नमः ।
ॐ राज्ञ्यै नमः ।
ॐ राजराजसमर्चितायै नमः ।
ॐ भवान्यै नमः ।
ॐ पावन्यै नमः ।
ॐ काल्यै नमः । (460)
ॐ दक्षिणायै नमः ।
ॐ दक्षकन्यकायै नमः ।
ॐ हव्यवाहायै नमः ।
ॐ हविर्भोक्त्र्यै नमः ।
ॐ हारिण्यै नमः ।
ॐ दुःखहारिण्यै नमः ।
ॐ संसारतारिण्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ सर्वेश्यै नमः ।
ॐ समरप्रियायै नमः । (470)
ॐ स्वप्नवत्यै नमः ।
ॐ जागरिण्यै नमः ।
ॐ सुषुप्तायै नमः ।
ॐ विश्वरूपिण्यै नमः ।
ॐ तैजस्यै नमः ।
ॐ प्राज्ञकलनायै नमः ।
ॐ चेतनायै नमः ।
ॐ चेतनावत्यै नमः ।
ॐ चिन्मात्रायै नमः ।
ॐ चिद्घनायै नमः । (480)
ॐ चेत्यायै नमः ।
ॐ चिच्छायायै नमः ।
ॐ चित्स्वरूपिण्यै नमः ।
ॐ निवृत्तिरूपिण्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ प्रतिष्ठायै नमः ।
ॐ नित्यरूपिण्यै नमः ।
ॐ विद्यारूपायै नमः ।
ॐ शान्त्यतीतायै नमः ।
ॐ कलापञ्चकरूपिण्यै नमः । (490)
ॐ ह्रीङ्कार्यै नमः ।
ॐ ह्रीमत्यै नमः ।
ॐ हृद्यायै नमः ।
ॐ ह्रीच्छायायै नमः ।
ॐ हरिवाहनायै नमः ।
ॐ मूलप्रकृत्यै नमः ।
ॐ अव्यक्तायै नमः ।
ॐ व्यक्ताव्यक्तविनोदिन्यै नमः ।
ॐ यज्ञरूपायै नमः ।
ॐ यज्ञभोक्त्र्यै नमः । (500)
ॐ यज्ञाङ्ग्यै नमः ।
ॐ यज्ञरूपिण्यै नमः ।
ॐ दीक्षितायै नमः ।
ॐ क्षमणायै नमः ।
ॐ क्षामायै नमः ।
ॐ क्षित्यै नमः ।
ॐ क्षान्त्यै नमः ।
ॐ श्रुत्यै नमः ।
ॐ स्मृत्यै नमः ।
ॐ एकस्यै नमः । (510)
ॐ अनेकस्यै नमः ।
ॐ कामकलायै नमः ।
ॐ कल्यायै नमः ।
ॐ कालस्वरूपिण्यै नमः ।
ॐ दक्षायै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ दीक्षायै नमः ।
ॐ दक्षयज्ञविनाशिन्यै नमः ।
ॐ गायत्र्यै नमः ।
ॐ गगनाकारायै नमः । (520)
ॐ गीर्देव्यै नमः ।
ॐ गरुडासनायै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सकलाध्यक्षायै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ ब्राह्मणप्रियायै नमः ।
ॐ जगन्नाथायै नमः ।
ॐ जगन्मूर्त्यै नमः ।
ॐ जगन्मृत्युनिवारिण्यै नमः ।
ॐ दृग्रूपायै नमः । (530)
ॐ दृश्यनिलयायै नमः ।
ॐ द्रष्ट्र्यै नमः ।
ॐ मन्त्र्यै नमः ।
ॐ चिरन्तन्यै नमः ।
ॐ विज्ञात्र्यै नमः ।
ॐ विपुलायै नमः ।
ॐ वेद्यायै नमः ।
ॐ वृद्धायै नमः ।
ॐ वर्षीयस्यै नमः ।
ॐ मह्यै नमः । (540)
ॐ आर्यायै नमः ।
ॐ कुहरिण्यै नमः ।
ॐ गुह्यायै नमः ।
ॐ गौर्यै नमः ।
ॐ गौतमपूजितायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ नलिन्यै नमः ।
ॐ नित्यायै नमः ।
ॐ नीत्यै नमः ।
ॐ नयविशारदायै नमः । (550)
ॐ गतागतज्ञायै नमः ।
ॐ गन्धर्व्यै नमः ।
ॐ गिरिजायै नमः ।
ॐ गर्वनाशिन्यै नमः ।
ॐ प्रियव्रतायै नमः ।
ॐ प्रमायै नमः ।
ॐ प्राणायै नमः ।
ॐ प्रमाणज्ञायै नमः ।
ॐ प्रियंवदायै नमः ।
ॐ अशरीरायै नमः । (560)
ॐ शरीरस्थायै नमः ।
ॐ नामरूपविवर्जितायै नमः ।
ॐ वर्णाश्रमविभागज्ञायै नमः ।
ॐ वर्णाश्रमविवर्जितायै नमः ।
ॐ नित्यमुक्तायै नमः ।
ॐ नित्यतृप्तायै नमः ।
ॐ निर्लेपायै नमः ।
ॐ निरवग्रहायै नमः ।
ॐ इच्छाज्ञानक्रियाशक्त्यै नमः ।
ॐ इन्दिरायै नमः । (570)
ॐ बन्धुराकृत्यै नमः ।
ॐ मनोरथप्रदायै नमः ।
ॐ मुख्यायै नमः ।
ॐ मानिन्यै नमः ।
ॐ मानवर्जितायै नमः ।
ॐ नीरागायै नमः ।
ॐ निरहङ्कारायै नमः ।
ॐ निर्नाशायै नमः ।
ॐ निरुपप्लवायै नमः ।
ॐ विचित्रायै नमः । (580)
ॐ चित्रचारित्रायै नमः ।
ॐ निष्कलायै नमः ।
ॐ निगमालयायै नमः ।
ॐ ब्रह्मविद्यायै नमः ।
ॐ ब्रह्मनाड्यै नमः ।
ॐ बन्धहन्त्र्यै नमः ।
ॐ बलिप्रियायै नमः ।
ॐ सुलक्षणायै नमः ।
ॐ लक्षणज्ञायै नमः ।
ॐ सुन्दरभ्रूलताञ्चितायै नमः । (590)
ॐ सुमित्रायै नमः ।
ॐ मालिन्यै नमः ।
ॐ सीमायै नमः ।
ॐ मुद्रिण्यै नमः ।
ॐ मुद्रिकाञ्चितायै नमः ।
ॐ रजस्वलायै नमः ।
ॐ रम्यमूर्त्यै नमः ।
ॐ जयायै नमः ।
ॐ जन्मविवर्जितायै नमः ।
ॐ पद्मालयायै नमः । (600)
ॐ पद्मपीठायै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ पद्मवर्णिन्यै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ विश्वगर्भायै नमः ।
ॐ विश्वेश्यै नमः ।
ॐ विश्वतोमुख्यै नमः ।
ॐ अद्वितीयायै नमः ।
ॐ सहस्राक्ष्यै नमः ।
ॐ विराड्रूपायै नमः । (610)
ॐ विमोचिन्यै नमः ।
ॐ सूत्ररूपायै नमः ।
ॐ शास्त्रकर्यै नमः ।
ॐ शास्त्रज्ञायै नमः ।
ॐ शस्त्रधारिण्यै नमः ।
ॐ वेदविदे नमः ।
ॐ वेदकृते नमः ।
ॐ वेद्यायै नमः ।
ॐ वित्तज्ञायै नमः ।
ॐ वित्तशालिन्यै नमः । (620)
ॐ विशदायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ वैरिञ्च्यै नमः ।
ॐ वाक्प्रदायिन्यै नमः ।
ॐ व्याख्यात्र्यै नमः ।
ॐ वामनायै नमः ।
ॐ वृद्ध्यै नमः ।
ॐ विश्वनाथायै नमः ।
ॐ विशारदायै नमः । (630)
ॐ मुद्रेश्वर्यै नमः ।
ॐ मुण्डमालायै नमः ।
ॐ काल्यै नमः ।
ॐ कङ्कालरूपिण्यै नमः ।
ॐ महेश्वरप्रीतिकर्यै नमः ।
ॐ महेश्वरपतिव्रतायै नमः ।
ॐ ब्रह्माण्डमालिन्यै नमः ।
ॐ बुध्न्यायै नमः ।
ॐ मतङ्गमुनिपूजितायै नमः ।
ॐ ईश्वर्यै नमः । (640)
ॐ चण्डिकायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ नियन्त्र्यै नमः ।
ॐ नियमस्थितायै नमः ।
ॐ सर्वान्तर्यामिण्यै नमः ।
ॐ सेव्यायै नमः ।
ॐ सन्तत्यै नमः ।
ॐ सन्ततिप्रदायै नमः ।
ॐ तमालपल्लवश्यामायै नमः ।
ॐ ताम्रोष्ठ्यै नमः । (650)
ॐ ताण्डवप्रियायै नमः ।
ॐ नाट्यलास्यकर्यै नमः ।
ॐ रम्भायै नमः ।
ॐ नटराजप्रियाङ्गनायै नमः ।
ॐ अनङ्गरूपायै नमः ।
ॐ अनङ्गश्रियै नमः ।
ॐ अनङ्गेश्यै नमः ।
ॐ वसुन्धरायै नमः ।
ॐ साम्राज्यदायिन्यै नमः ।
ॐ सिद्धायै नमः । (660)
ॐ सिद्धेश्यै नमः ।
ॐ सिद्धिदायिन्यै नमः ।
ॐ सिद्धमात्रे नमः ।
ॐ सिद्धपूज्यायै नमः ।
ॐ सिद्धार्थायै नमः ।
ॐ वसुदायिन्यै नमः ।
ॐ भक्तिमत्कल्पलतिकायै नमः ।
ॐ भक्तिदायै नमः ।
ॐ भक्तवत्सलायै नमः ।
ॐ पञ्चशक्त्यर्चितपदायै नमः । (670)
ॐ परमात्मस्वरूपिण्यै नमः ।
ॐ अज्ञानतिमिरज्योत्स्नायै नमः ।
ॐ नित्याह्लादायै नमः ।
ॐ निरञ्जनायै नमः ।
ॐ मुग्धायै नमः ।
ॐ मुग्धस्मितायै नमः ।
ॐ मैत्र्यै नमः ।
ॐ मुग्धकेश्यै नमः ।
ॐ मधुप्रियायै नमः ।
ॐ कलापिन्यै नमः । (680)
ॐ कामकलायै नमः ।
ॐ कामकेल्यै नमः ।
ॐ कलावत्यै नमः ।
ॐ अखण्डायै नमः ।
ॐ निरहङ्कारायै नमः ।
ॐ प्रधानपुरुषेश्वर्यै नमः ।
ॐ रहःपूज्यायै नमः ।
ॐ रहःकेल्यै नमः ।
ॐ रहःस्तुत्यायै नमः ।
ॐ हरप्रियायै नमः । (690)
ॐ शरण्यायै नमः ।
ॐ गहनायै नमः ।
ॐ गुह्यायै नमः ।
ॐ गुहान्तःस्थायै नमः ।
ॐ गुहप्रसवे नमः ।
ॐ स्वसंवेद्यायै नमः ।
ॐ स्वप्रकाशायै नमः ।
ॐ स्वात्मस्थायै नमः ।
ॐ स्वर्गदायिन्यै नमः ।
ॐ निष्प्रपञ्चायै नमः । (700)
ॐ निराधारायै नमः ।
ॐ नित्यानित्यस्वरूपिण्यै नमः ।
ॐ निर्मदायै नमः ।
ॐ नर्तक्यै नमः ।
ॐ कीर्त्यै नमः ।
ॐ निष्कामायै नमः ।
ॐ निष्कलायै नमः ।
ॐ कलायै नमः ।
ॐ अष्टमूर्त्यै नमः ।
ॐ अमोघायै नमः । (710)
ॐ उमायै नमः ।
ॐ नन्द्यादिगणपूजितायै नमः ।
ॐ यन्त्ररूपायै नमः ।
ॐ तन्त्ररूपायै नमः ।
ॐ मन्त्ररूपायै नमः ।
ॐ मनोन्मन्यै नमः ।
ॐ शिवकामेश्वर्यै नमः ।
ॐ देव्यै नमः ।
ॐ चिद्रूपायै नमः ।
ॐ चित्तरङ्गिण्यै नमः । (720)
ॐ चित्स्वरूपायै नमः ।
ॐ चित्प्रकाशायै नमः ।
ॐ चिन्मूर्त्यै नमः ।
ॐ चिन्मय्यै नमः ।
ॐ चित्यै नमः ।
ॐ मूर्खदूरायै नमः ।
ॐ मोहहन्त्र्यै नमः ।
ॐ मुख्यायै नमः ।
ॐ क्रोडमुखीसख्यै नमः ।
ॐ ज्ञानज्ञातृज्ञेयरूपायै नमः । (730)
ॐ व्योमाकारायै नमः ।
ॐ विलासिन्यै नमः ।
ॐ विमर्शरूपिण्यै नमः ।
ॐ वश्यायै नमः ।
ॐ विधानज्ञायै नमः ।
ॐ विजृम्भितायै नमः ।
ॐ केतकीकुसुमापीडायै नमः ।
ॐ कस्तूरीतिलकोज्ज्वलायै नमः ।
ॐ मृग्यायै नमः ।
ॐ मृगाक्ष्यै नमः । (740)
ॐ रसिकायै नमः ।
ॐ मृगनाभिसुगन्धिन्यै नमः ।
ॐ यक्षकर्दमलिप्ताङ्ग्यै नमः ।
ॐ यक्षिण्यै नमः ।
ॐ यक्षपूजितायै नमः ।
ॐ लसन्माणिक्यकटकायै नमः ।
ॐ केयूरोज्ज्वलदोर्लतायै नमः ।
ॐ सिन्दूरराजत्सीमन्तायै नमः ।
ॐ सुभ्रूवल्ल्यै नमः ।
ॐ सुनासिकायै नमः । (750)
ॐ कैवल्यदायै नमः ।
ॐ कान्तिमत्यै नमः ।
ॐ कठोरकुचमण्डलायै नमः ।
ॐ तलोदर्यै नमः ।
ॐ तमोहन्त्र्यै नमः ।
ॐ त्रयस्त्रिंशत्सुरात्मिकायै नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ कुसुमामोदायै नमः ।
ॐ स्वयम्भुकुसुमप्रियायै नमः ।
ॐ स्वाध्यायिन्यै नमः । (760)
ॐ सुखाराध्यायै नमः ।
ॐ वीरश्रियै नमः ।
ॐ वीरपूजितायै नमः ।
ॐ द्राविण्यै नमः ।
ॐ विद्रुमाभोष्ठ्यै नमः ।
ॐ वेगिन्यै नमः ।
ॐ विष्णुवल्लभायै नमः ।
ॐ हालामदालसद्वाण्यै नमः ।
ॐ लोलायै नमः ।
ॐ लीलावत्यै नमः । (770)
ॐ रत्यै नमः ।
ॐ लोपामुद्रार्चितायै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ अहल्यापरिपूजितायै नमः ।
ॐ आब्रह्मकीटजनन्यै नमः ।
ॐ कैलासगिरिवासिन्यै नमः ।
ॐ निधीश्वर्यै नमः ।
ॐ निरातङ्कायै नमः ।
ॐ निष्कलङ्कायै नमः ।
ॐ जगन्मय्यै नमः । (780)
ॐ आदिलक्ष्म्यै नमः ।
ॐ अनन्तश्रियै नमः ।
ॐ अच्युतायै नमः ।
ॐ तत्त्वरूपिण्यै नमः ।
ॐ नामजात्यादिरहितायै नमः ।
ॐ नरनारायणार्चितायै नमः ।
ॐ गुह्योपनिषदुद्गीतायै नमः ।
ॐ लक्ष्मीवाणीनिषेवितायै नमः ।
ॐ मतङ्गवरदायै नमः ।
ॐ सिद्धायै नमः । (790)
ॐ महायोगीश्वर्यै नमः ।
ॐ गुरवे नमः ।
ॐ गुरुप्रियायै नमः ।
ॐ कुलाराध्यायै नमः ।
ॐ कुलसङ्केतपालिन्यै नमः ।
ॐ चिच्चन्द्रमण्डलान्तःस्थायै नमः ।
ॐ चिदाकाशस्वरूपिण्यै नमः ।
ॐ अनङ्गशास्त्रतत्त्वज्ञायै नमः ।
ॐ नानाविधरसप्रियायै नमः ।
ॐ निर्मलायै नमः । (800)
ॐ निरवद्याङ्ग्यै नमः ।
ॐ नीतिज्ञायै नमः ।
ॐ नीतिरूपिण्यै नमः ।
ॐ व्यापिन्यै नमः ।
ॐ विबुधश्रेष्ठायै नमः ।
ॐ कुलशैलकुमारिकायै नमः ।
ॐ विष्णुप्रसवे नमः ।
ॐ वीरमात्रे नमः ।
ॐ नासामणिविराजितायै नमः ।
ॐ नायिकानगरीसंस्थायै नमः । (810)
ॐ नित्यतुष्टायै नमः ।
ॐ नितम्बिन्यै नमः ।
ॐ पञ्चब्रह्ममय्यै नमः ।
ॐ प्राञ्च्यै नमः ।
ॐ ब्रह्मात्मैक्यस्वरूपिण्यै नमः ।
ॐ सर्वोपनिषदुद्गीतायै नमः ।
ॐ सर्वानुग्रहकारिण्यै नमः ।
ॐ पवित्रायै नमः ।
ॐ पावनायै नमः ।
ॐ पूतायै नमः । (820)
ॐ परमात्मस्वरूपिण्यै नमः ।
ॐ सूर्येन्दुवह्निनयनायै नमः ।
ॐ सूर्यमण्डलमध्यगायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ गात्ररहितायै नमः ।
ॐ सुगुणायै नमः ।
ॐ गुणवर्जितायै नमः ।
ॐ रक्षाकर्यै नमः ।
ॐ रम्यरुपायै नमः ।
ॐ सात्त्विकायै नमः । (830)
ॐ सत्त्वदायिन्यै नमः ।
ॐ विश्वातीतायै नमः ।
ॐ व्योमरूपायै नमः ।
ॐ सदार्चनजपप्रियायै नमः ।
ॐ आत्मभुवे नमः ।
ॐ अजितायै नमः ।
ॐ जिष्णवे नमः ।
ॐ अजायै नमः ।
ॐ स्वाहायै नमः ।
ॐ स्वधायै नमः । (840)
ॐ सुधायै नमः ।
ॐ नन्दिताशेषभुवनायै नमः ।
ॐ नामसङ्कीर्तनप्रियायै नमः ।
ॐ गुरुमूर्त्यै नमः ।
ॐ गुरुमय्यै नमः ।
ॐ गुरुपादार्चनप्रियायै नमः ।
ॐ गोब्राह्मणात्मिकायै नमः ।
ॐ गुर्व्यै नमः ।
ॐ नीलकण्ठ्यै नमः ।
ॐ निरामयायै नमः । (850)
ॐ मानव्यै नमः ।
ॐ मन्त्रजनन्यै नमः ।
ॐ महाभैरवपूजितायै नमः ।
ॐ नित्योत्सवायै नमः ।
ॐ नित्यपुष्टायै नमः ।
ॐ श्यामायै नमः ।
ॐ यौवनशालिन्यै नमः ।
ॐ महनीयायै नमः ।
ॐ महामूर्त्यै नमः ।
ॐ महत्यै सौख्यसन्तत्यै नमः । (860)
ॐ पूर्णोदर्यै नमः ।
ॐ हविर्धात्र्यै नमः ।
ॐ गणाराध्यायै नमः ।
ॐ गणेश्वर्यै नमः ।
ॐ गायनायै नमः ।
ॐ गर्वरहितायै नमः ।
ॐ स्वेदबिन्दूल्लसन्मुख्यै नमः ।
ॐ तुङ्गस्तन्यै नमः ।
ॐ तुलाशून्यायै नमः ।
ॐ कन्यायै नमः । (870)
ॐ कमलवासिन्यै नमः ।
ॐ शृङ्गारिण्यै नमः ।
ॐ श्रियै नमः ।
ॐ श्रीविद्यायै नमः ।
ॐ श्रीप्रदायै नमः ।
ॐ श्रीनिवासिन्यै नमः ।
ॐ त्रैलोक्यसुन्दर्यै नमः ।
ॐ बालायै नमः ।
ॐ त्रैलोक्यजनन्यै नमः ।
ॐ सुधिये नमः । (880)
ॐ पञ्चक्लेशहरायै नमः ।
ॐ पाशधारिण्यै नमः ।
ॐ पशुमोचन्यै नमः ।
ॐ पाषण्डहन्त्र्यै नमः ।
ॐ पापघ्न्यै नमः ।
ॐ पार्थिवश्रीकर्यै नमः ।
ॐ धृत्यै नमः ।
ॐ निरपायायै नमः ।
ॐ दुरापायै नमः ।
ॐ यस्यै नमः । (890)
ॐ सुलभायै नमः ।
ॐ शोभनाकृत्यै नमः ।
ॐ महाबलायै नमः ।
ॐ भगवत्यै नमः ।
ॐ भवरोगनिवारिण्यै नमः ।
ॐ भैरवाष्टकसंसेव्यायै नमः ।
ॐ ब्राह्म्यादिपरिवारितायै नमः ।
ॐ वामादिशक्तिसहितायै नमः ।
ॐ वारुणीमदविह्वलायै नमः ।
ॐ वरिष्ठायै नमः । (900)
ॐ वश्यदायै नमः ।
ॐ वश्यायै नमः ।
ॐ भक्तार्तिदमनायै नमः ।
ॐ शिवायै नमः ।
ॐ वैराग्यजनन्यै नमः ।
ॐ ज्ञानदायिन्यै नमः ।
ॐ ज्ञानविग्रहायै नमः ।
ॐ सर्वदोषविनिर्मुक्तायै नमः ।
ॐ शङ्करार्धशरीरिण्यै नमः ।
ॐ सर्वेश्वरप्रियतमायै नमः । (910)
ॐ स्वयञ्ज्योतिः स्वरूपिण्यै नमः ।
ॐ क्षीरसागरमध्यस्थायै नमः ।
ॐ महाभुजगशायिन्यै नमः ।
ॐ कामधेन्वै नमः ।
ॐ बृहद्गर्भायै नमः ।
ॐ योगनिद्रायै नमः ।
ॐ युगन्धरायै नमः ।
ॐ महेन्द्रोपेन्द्रजनन्यै नमः ।
ॐ मातङ्गकुलसम्भवायै नमः ।
ॐ मतङ्गजातिसम्पूज्यायै नमः ।
ॐ मतङ्गकुलदेवतायै नमः । (921)
ॐ गुह्यविद्यायै नमः ।
ॐ वश्यविद्यायै नमः ।
ॐ सिद्धविद्यायै नमः ।
ॐ शिवाङ्गनायै नमः ।
ॐ सुमङ्गलायै नमः ।
ॐ रत्नगर्भायै नमः ।
ॐ सूर्यमात्रे नमः ।
ॐ सुधाशनायै नमः ।
ॐ खड्गमण्डलसम्पूज्यायै नमः ।
ॐ सालग्रामनिवासिन्यै नमः । (931)
ॐ दुर्जयायै नमः ।
ॐ दुष्टदमनायै नमः ।
ॐ दुर्निरीक्ष्यायै नमः ।
ॐ दुरत्ययायै नमः ।
ॐ शङ्खचक्रगदाहस्तायै नमः ।
ॐ विष्णुशक्त्यै नमः ।
ॐ विमोहिन्यै नमः ।
ॐ योगमात्रे नमः ।
ॐ योगगम्यायै नमः । (940)
ॐ योगनिष्ठायै नमः ।
ॐ सुधास्रवायै नमः ।
ॐ समाधिनिष्ठैः संवेद्यायै नमः ।
ॐ सर्वभेदविवर्जितायै नमः ।
ॐ साधारणायै नमः ।
ॐ सरोजाक्ष्यै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वसाक्षिण्यै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ महोदारायै नमः । (950)
ॐ महामङ्गलदेवतायै नमः ।
ॐ कलौ कृतावतरणायै नमः ।
ॐ कलिकल्मषनाशिन्यै नमः ।
ॐ सर्वदायै नमः ।
ॐ सर्वजनन्यै नमः ।
ॐ निरीशायै नमः ।
ॐ सर्वतोमुख्यै नमः ।
ॐ सुगूढायै नमः ।
ॐ सर्वतोभद्रायै नमः ।
ॐ सुस्थितायै नमः । (960)
ॐ स्थाणुवल्लभायै नमः ।
ॐ चराचरजगद्रूपायै नमः ।
ॐ चेतनाचेतनाकृत्यै नमः ।
ॐ महेश्वरप्राणनाड्यै नमः ।
ॐ महाभैरवमोहिन्यै नमः ।
ॐ मञ्जुलायै नमः ।
ॐ यौवनोन्मत्तायै नमः ।
ॐ महापातकनाशिन्यै नमः ।
ॐ महानुभावायै नमः ।
ॐ माहेन्द्र्यै नमः । (970)
ॐ महामरकतप्रभायै नमः ।
ॐ सर्वशक्त्यासनायै नमः ।
ॐ शक्त्यै नमः ।
ॐ निराभासायै नमः ।
ॐ निरिन्द्रियायै नमः ।
ॐ समस्तदेवतामूर्त्यै नमः ।
ॐ समस्तसमयार्चितायै नमः ।
ॐ सुवर्चलायै नमः ।
ॐ वियन्मूर्त्यै नमः ।
ॐ पुष्कलायै नमः । (980)
ॐ नित्यपुष्पिण्यै नमः ।
ॐ नीलोत्पलदलश्यामायै नमः ।
ॐ महाप्रलयसाक्षिण्यै नमः ।
ॐ सङ्कल्पसिद्धायै नमः ।
ॐ सङ्गीतरसिकायै नमः ।
ॐ रसदायिन्यै नमः ।
ॐ अभिन्नायै नमः ।
ॐ ब्रह्मजनन्यै नमः ।
ॐ कालक्रमविवर्जितायै नमः ।
ॐ अजपायै नमः । (990)
ॐ जाड्यरहितायै नमः ।
ॐ प्रसन्नायै नमः ।
ॐ भगवत्प्रियायै नमः ।
ॐ इन्दिरायै नमः ।
ॐ जगतीकन्दायै नमः ।
ॐ सच्चिदानन्दकन्दल्यै नमः ।
ॐ श्रीचक्रनिलयायै नमः ।
ॐ देव्यै नमः ।
ॐ श्रीविद्यायै नमः ।
ॐ श्रीप्रदायिन्यै नमः । (1000)
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ इति श्रीराजमातङ्गी सहस्रनामावलिः संपूर्णम् ॥
॥ श्री राजश्यामला हृदय स्तोत्रम् ॥
Click to show/hide
एकदा कौतुकाविष्टा भैरवं भूतसेवितम् ।
भैरवी परिपप्रच्छ सर्वभूतहिते रता ॥ 1 ॥
श्रीभैरव्युवाच –
भगवन् सर्वधर्मज्ञ भूतवात्सल्यभावन ।
अहं तु वेत्तुमिच्छामि सर्वभूतोपकारम् ॥ 2 ॥
केन मन्त्रेण जप्तेन स्तोत्रेण पठितेन च ।
सर्वथा श्रेयसां प्राप्तिर्भूतानां भूतिमिच्छताम् ॥ 3 ॥
श्रीभैरव उवाच –
शृणु देवि तव स्नेहात्प्रायो गोप्यमपि प्रिये ।
कथयिष्यामि तत्सर्वं सुखसम्पत्करं शुभम् ॥ 4 ॥
पठतां शृण्वतां नित्यं सर्वसम्पत्तिदायकम् ।
विद्यैश्वर्यसुखावाप्ति मङ्गलप्रदमुत्तमम् ॥ 5 ॥
मातङ्ग्या हृदयं स्तोत्रं दुःखदारिद्र्यभञ्जनम् ।
मङ्गलं मङ्गलानां च ह्यस्ति सर्वसुखप्रदम् ॥ 6 ॥
अस्य श्रीमातङ्गी हृदयस्तोत्र मन्त्रस्य दक्षिणामूर्ति ऋषिः (शिरसि)।
विराट् छन्दः (मुखे)। श्रीराजमातङ्गी देवता (हृदये)।
ह्रीं बीजं (गुह्ये)। हूं शक्तिः (पादयोः)। क्लीं कीलकं (नाभौ)।
सर्ववाञ्छितार्थसिद्ध्यर्थे पाठे विनियोगः ॥
करन्यासः
ओं ह्रीं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं हूं मध्यमाभ्यां नमः ।
ओं ह्रीं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं हूं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ओं ह्रीं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं हूं शिखायै वषट् ।
ओं ह्रीं नेत्रत्रयाय वौषट् ।
ओं क्लीं कवचाय हुम् ।
ओं हूं अस्त्राय फट् ।
ओं भूभुवस्वरों इति दिग्बन्धः ।
ध्यानम् –
श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां
भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकञ्जाङ्घ्रियुग्माम् ।
नीलाम्भोजांशुकान्तिं निशिचरनिकरारण्यदावाग्निरूपां
मातङ्गीमावहन्तीमभिमतफलदां मोदिनीं चिन्तयामि ॥ 7 ॥
ॐ नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसाम् ।
सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणै-
-र्दयार्द्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ 8 ॥
परं मातस्ते यो जपति मनुमव्यग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायो रम्याऽमृतमयपदा तस्य ललिता
नटीं मन्या वाणी नटति रसनायां च फलिता ॥ 9॥
तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं
सदा मन्त्रं मातर्नहि भवति तेषां परिभवः ।
कदम्बानां मालाः शिरसि युञ्जन्ति सदये
भवन्ति प्रायस्ते युवतिजनयूथस्ववशगाः ॥ 10 ॥
सरोजैः साहस्रैः सरसिजपदद्वन्द्वमपि ये
सहस्रं नामोक्त्वा तदपि तव ङेन्तं मनुमितम् ।
पृथङ्नाम्ना तेनायुतकलितमर्चन्ति खलु ते
सदा देवव्रातप्रणमितपदाम्भोजयुगलाः ॥ 11 ॥
तव प्रीत्यै मातर्ददति बलिमाधाय बलिना
समत्स्यं मांसं वा सुरुचिरसितं राजरुचितम् ।
सुपुण्या ये स्वान्तस्तव चरणमोदैकरसिका
अहो भाग्यं तेषां त्रिभुवनमलं वश्यमखिलम् ॥ 12 ॥
लसल्लोलश्रोत्राभरणकिरणक्रान्तिकलितं
मितस्मेरज्योत्स्नाप्रतिफलितभाभिर्विकरितम् ।
मुखाम्भोजं मातस्तव परिलुठद्भ्रूमधुकरं
रमा ये ध्यायन्ति त्यजति न हि तेषां सुभवनम् ॥ 13 ॥
परः श्रीमातङ्ग्या जपति हृदयाख्यः सुमनसा-
-मयं सेव्यः सद्योऽभिमतफलदश्चातिललितः ।
नरा ये शृण्वन्ति स्तवमपि पठन्तीममनिशं
न तेषां दुष्प्राप्यं जगति यदलभ्यं दिविषदाम् ॥ 14 ॥
धनार्थी धनमाप्नोति दारार्थी सुन्दरीं प्रियाम् ।
सुतार्थी लभते पुत्रं स्तवस्यास्य प्रकीर्तनात् ॥ 15 ॥
विद्यार्थी लभते विद्यां विविधां विभवप्रदाम् ।
जयार्थी पठनादस्य जयं प्राप्नोति निश्चितम् ॥ 16 ॥
नष्टराज्यो लभेद्राज्यं सर्वसम्पत्समाश्रितम् ।
कुबेरसमसम्पत्तिः स भवेद्धृदयं पठन् ॥ 17 ॥
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।
मातङ्गीहृदयस्तोत्रपाठात्तत्सर्वमाप्नुयात् ॥ 18 ॥
॥ इति श्रीदक्षिणामूर्तिसंहितायां श्री राजमातङ्गी हृदय स्तोत्रं संपूर्णम् ॥
॥ श्री राजश्यामला कवच स्तोत्रम् ॥
Click to show/hide
श्री देव्युवाच –
साधुसाधु महादेव कथयस्व महेश्वर ।
येन सम्पद्विधानेन साधकानां जयप्रदम् ॥ 1 ॥
विना जपं विना होमं विना मन्त्रं विना नुतिम् ।
यस्य स्मरणमात्रेण साधको धरणीपतिः ॥ 2 ॥
श्री भैरव उवाच –
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं परम् ।
गोपनीयं प्रयत्नेन मौनेन जपमाचरेत् ॥ 3 ॥
मातङ्गीकवचं दिव्यं सर्वरक्षाकरं नृणाम् ।
कवित्वं च महत्वं च गजावाजिसुतादयः ॥ 4 ॥
शुभदं सुखदं नित्यमणिमादिप्रदायकम् ।
ब्रह्मविष्णुमहेशानां तेषामाद्या महेश्वरी ॥ 5 ॥
श्लोकार्धं श्लोकमेकं वा यस्तु सम्यक्पठेन्नरः ।
तस्य हस्ते सदैवास्ते राज्यलक्ष्मीर्न संशयः ॥ 6 ॥
साधकः श्यामलां ध्यायन् कमलासनसंस्थितः ।
योनिमुद्रां करे बध्वा शक्तिध्यानपरायणः ॥ 7 ॥
कवचं तु पठेद्यस्तु तस्य स्युः सर्वसम्पदः ।
पुत्रपौत्रादिसम्पत्तिरन्ते मुक्तिश्च शाश्वती ॥ 8 ॥
ॐ ब्रह्मरन्ध्रं सदा पायाच्छ्यामला मन्त्रनायिका ।
ललाटं रक्षतां नित्यं कदम्बेशी सदा मम ॥ 9॥
भ्रुवौ पायच्च सुमुखी अव्यान्नेत्रे च वैणिकी ।
वीणावती नासिकां च मुखं रक्षतु मन्त्रिणी ॥ 10 ॥
सङ्गीतयोगिनी दन्तान् अव्यादोष्ठौ शुकप्रिया ।
चुबुकं पातु मे श्यामा जिह्वां पायान्महेश्वरी ॥ 11 ॥
कर्णौ देवी स्तनौ काली पातु कात्यायनी मुखम् ।
नीपप्रिया सदा रक्षेदुदरं मम सर्वदा ॥ 12 ॥
प्रियङ्करी प्रियव्यापी नाभिं रक्षतु मुद्रिणी ।
स्कन्धौ रक्षतु शर्वाणी भुजौ मे पातु मोहिनी ॥ 13 ॥
कटिं पातु प्रधानेशी पातु पादौ च पुष्पिणी ।
आपादमस्तकं श्यामा पूर्वे रक्षतु पुष्टिदा ॥ 14 ॥
उत्तरे त्रिपुरा रक्षेद्विद्या रक्षतु पश्चिमे ।
विजया दक्षिणे पातु मेधा रक्षतु चानले ॥ 15 ॥
प्राज्ञा रक्षतु नैरृत्यां वायव्यां शुभलक्षणा ।
ईशान्यां रक्षताद्देवी मातङ्गी शुभकारिणी ॥ 16 ॥
ऊर्ध्वं पातु सदा देवी देवानां हितकारिणी ।
पातले पातु मां नित्या वासुकी विश्वरूपिणी ॥ 17 ॥
अकारादिक्षकारान्तमातृकारूपधारिणी ।
आपादमस्तकं पायादष्टमातृस्वरूपिणी ॥ 18 ॥
अवर्गसम्भवा ब्राह्मी मुखं रक्षतु सर्वदा ।
कवर्गस्था तु माहेशी पातु दक्षभुजं तथा ॥ 19॥
चवर्गस्था तु कौमारी पायान्मे वामकं भुजम् ।
दक्षपादं समाश्रित्य टवर्गं पातु वैष्णवी ॥ 20 ॥
तवर्गजन्मा वाराही पायान्मे वामपादकम् ।
तथा पवर्गजेन्द्राणी पार्श्वादीन् पातु सर्वदा ॥ 21 ॥
यवर्गस्था तु चामुण्डा हृद्दोर्मूले च मे तथा ।
हृदादिपाणिपादान्तजठराननसञ्ज्ञिकम् ॥ 22 ॥
चण्डिका च शवर्गस्था रक्षतां मम सर्वदा ।
विशुद्धं कण्ठमूलं तु रक्षतात्षोडशस्वराः ॥ 23 ॥
ककारादि ठकारान्त द्वादशार्णं हृदम्बुजम् ।
मणिपूरं डाधिफान्त दशवर्णस्वरूपिणी ॥ 24 ॥
स्वाधिष्ठानं तु षट्पत्रं बादिलान्तस्वरूपिणी ।
वादिसान्तस्वरूपाऽव्यान्मूलाधारं चतुर्दलम् ॥ 25 ॥
हङ्क्षार्णमाज्ञा द्विदलं भ्रुवोर्मध्यं सदावतु ।
अकारादिक्षकारान्तमातृकाबीजरूपिणि ॥ 26 ॥
मातङ्गी मां सदा रक्षेदापादतलमस्तकम् ।
इमं मन्त्रं समुद्धार्य धारयेद्वामके भुजे ॥ 27 ॥
कण्ठे वा धारयेद्यस्तु स वै देवो महेश्वरः ।
तं दृष्ट्वा देवताः सर्वाः प्रणमन्ति सुदूरतः ॥ 28 ॥
तस्य तेजः प्रभावेन सम्यग्गन्तुं न शक्यते ।
इन्द्रादीनां लभेत्सत्यं भूपतिर्वशगो भवेत् ॥ 29॥
वाक्सिद्धिर्जायते तस्य अणिमाद्यष्टसिद्धयः ।
अज्ञात्वा कवचं देव्याः श्यामलां यो जपेन्नरः ॥ 30 ॥
तस्यावश्यं तु सा देवी योगिनी भक्षयेत्तनुम् ।
इह लोके सदा दुःखं अतो दुःखी भविष्यति ॥ 31 ॥
जन्मकोटि सदा मूको मन्त्रसिद्धिर्न विद्यते ।
गुरुपादौ नमस्कृत्य यथामन्त्रं भवेत्सुधीः ॥ 32 ॥
तथा तु कवचं देव्याः सफलं गुरुसेवया ।
इह लोके नृपो भूत्वा पठेन्मुक्तो भविष्यति ॥ 33 ॥
बोधयेत्परशिष्याय दुर्जनाय सुरेश्वरि ।
निन्दकाय कुशीलाय शक्तिहिंसापराय च ॥ 34 ॥
यो ददाति न सिध्येत मातङ्गीकवचं शुभम् ।
न देयं सर्वदा भद्रे प्राणैः कण्ठगतैरपि ॥ 35 ॥
गोप्याद्गोप्यतरं गोप्यं गुह्याद्गुह्यतमं महत् ।
दद्याद्गुरुः सुशिष्याय गुरुभक्तिपराय च ।
शिवे नष्टे गुरुस्त्राता गुरौ नष्टे न कश्चन ॥ 36 ॥
॥ इति श्रीशक्तितन्त्रमहार्णवे श्री राजमातङ्गी कवच स्तोत्रं संपूर्णम् ॥
॥ श्री श्यामला पञ्चाशत्स्वर वर्णमालिका स्तोत्रम् ॥
Click to show/hide
वन्देऽहं वनजेक्षणां वसुमतीं वाग्देवि तां वैष्णवीं
शब्दब्रह्ममयीं शशाङ्कवदनां शातोदरीं शाङ्करीम् ।
षड्बीजां सशिवां समञ्चितपदामाधारचक्रेस्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ 1 ॥
बालां भास्करभासमप्रभयुतां भीमेश्वरीं भारतीं
माणिक्याञ्चितहारिणीमभयदां योनिस्थितेयं पदाम् ।
ह्रां ह्रां ह्रीं कमयीं रजस्तमहरीं लम्बीजमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ 2 ॥
डं ढं णं त थमक्षरीं तव कलान्ताद्याकृतीतुर्यगां
दं धं नं नवकोटिमूर्तिसहितां नादं सबिन्दूकलाम् ।
पं फं मन्त्रफलप्रदां प्रतिपदां नाभौ सचक्रेस्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ 3 ॥
कं खं गं घ मयीं गजास्यजननीं गानप्रियामागमीं
चं छं जं झं झण क्वणि घणु घिणू झङ्कारपादां रमाम् ।
ञं टं ठं हृदये स्थितां किणिकिणी नादौ करौ कङ्कणां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ 4 ॥
अं आं इं इमयीं इहैव सुखदामीकार उ ऊपमां
ऋं ॠं लुं सहवर्णपीठनिलये लूङ्कार एं ऐं सदा ।
ओं औं अन्नमये अः स्तवनुतामानन्दमानन्दिनीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ 5 ॥
हं क्षं ब्रह्ममयीं द्विपत्रकमलां भ्रूमध्यपीठेस्थितां
इडापिङ्गलमध्यदेशगमनामिष्टार्थसन्दायिनीम् ।
आरोहप्रतिरोहयन्त्रभरितां साक्षात्सुषुम्ना कलां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ 6 ॥
ब्रह्मेशादि समस्त मौनिऋषिभिर्देवैः सदा ध्यायिनीं
ब्रह्मस्थाननिवेशिनीं तव कलां तारं सहस्रांशके ।
खव्यं खव्यमयीं खगेशविनुतां खं रूपिमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ 7 ॥
चक्राण्ये सतु सप्तमन्तरगते वर्णात्मिके तां श्रियं
नादं बिन्दुकलामयींश्चरहिते निःशब्द निर्व्यापके ।
निर्व्यक्तां च निरञ्जनीं निरवयां श्रीयन्त्रमात्रां परां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ 8 ॥
बालामालमनोहरां प्रतिदिनं वाञ्छन्ति वाच्यं पठेत्
वेदे शास्त्र विवादकालसमये स्थित्वा सभामध्यमे ।
पञ्चाशत्स्वरवर्णमालिकमियां जिह्वाग्र संस्था पठे-
–द्धर्मार्थाखिलकामविक्षितकृपाः सिध्यन्ति मोक्षं तथा ॥ 9॥
॥ इति श्री श्यामला पञ्चाशत्स्वरवर्णमालिका स्तोत्रं संपूर्णम् ॥
॥ श्री राजश्यामला रहस्योपनिषत् ॥
Click to show/hide
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ओं शान्तिः शान्तिः शान्तिः ।
ॐ रत्नसानुशिखरेष्वासीनं श्रीराजश्यामला रहस्योपनिषद्वेत्तारं मतङ्ग ऋषिं गुरुं कूचिमारः प्रोवाच । मतङ्ग भगवन् गुरो राजश्यामला रहस्योपनिषदं मेऽनुब्रूहि । मतङ्ग भगवान् कूचिमारं स होवाच । ते राजश्यामला रहस्योपनिषदमुपदिशामि ॥
अथातः श्रीराजश्यामलारहस्योपनिषदं व्याख्यास्यामः । मन्त्रजपाधिकरण न्यासाधिकरण स्तोत्राधिकरण पूजाधिकरण मैथुनाधिकरणैः पञ्चभिर्ब्राह्मणो भोगमोक्षमाप्नोति । गुरोरनुज्ञया श्रीराजश्यामलामन्त्रं नित्यं सहस्रसङ्ख्यया त्रिशतेन वाऽष्टाविंशदुत्तरशतेन वा जप्त्वा मन्त्रसिद्धिर्भवति । शुक्रवारे भार्याजगन्मोहनचक्रे त्रिशतं मन्त्रजपेन मन्त्रसिद्धिः । पुरश्चरणसिद्धिर्भवति । नवाशीतिन्यासानां न्यसनेन देवताशरीरी भवति । नवाशीतिन्यासानां न्यसनेन सर्वदेवैर्नमस्कृतो भवति । नवाशीतिन्यासानां शरीरे न्यसनेन गन्धर्वकन्याभिः पूजितो भवति । नवाशीतिन्यासानां न्यसनेन देवस्त्रीभोगमाप्नोति । रम्भासम्भोगमाप्नोति । नवाशीतिन्यासानां न्यसनेन देवतारूपमाप्नोति । देवताशरीरी भूत्वा विमानवान् भवति । विमानमारुह्य स्वर्गं गच्छति । स्वर्गं प्राप्य तद्भोगमाप्नोति । जगन्मोहनचक्रे पाटलकुसुमैः सहस्रसङ्ख्यया पूजिता श्रीराजश्यामला कामितार्थप्रदा मङ्गलप्रदा भवति । वर्षर्तौ श्रावणे मासि सर्वरात्रिषु भार्याजगन्मोहनचक्रे चम्पककुसुमैः सहस्रसङ्ख्यया पूजिता श्रीराजश्यामलाऽऽरोग्यप्रदा भवति । तत्र शुक्रवारे पूजिता महालक्ष्मीप्रदा भवति । शुक्रवारयुतायां पौर्णमास्यां भार्याजगन्मोहनचक्रे शतसङ्ख्यया श्रीराजश्यामलाम्बां पूजयन् देहान्तरे रम्भासम्भोगमश्नुते । भाद्रपदे मासि महालक्ष्मीव्रतदिनेषु भार्याजगन्मोहनचक्रे श्रीराजश्यामलाम्बां जाजीकुसुमैः पूजयन् मानवो महदैश्वर्यमाप्नोति । शरत्काले सर्वरात्रिषु भार्याजगन्मोहनचक्रे नीलोत्पलैः सहस्रसङ्ख्यया श्यामलां पूजयन् महाभोगमश्नुते । शुक्रवारयुतायां पौर्णमास्यां भार्याजगन्मोहनचक्रे श्रीराजश्यामलां पूजयन् कल्हारैः शचीभोगमश्नुते । हेमन्तकाले सर्वरात्रिषु भार्याजगन्मोहनचक्रे जवन्तीकुसुमैः सहस्रसङ्ख्यया पूजयन् वरुणदेवेन कनकच्छत्री भवति । मार्गशीर्षे पौर्णमास्यां भार्याजगन्मोहनचक्रे कुसुम्भपुष्पैः पूजयन् मानवो देवेन्द्रैश्वर्यमाप्नोति । माघ्यां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे द्वन्द्वमल्लिकाकुड्मलैः सहस्रसङ्ख्यया पूजयन् मानवो राजस्त्रीसम्भोगमाप्नोति । सर्वदा पुष्पिण्यां भार्यायां जगन्मोहनचक्रे वसन्तपुष्पैः पूजयन् मानवो देवतात्वमश्नुते । चतुर्थ्यां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे देवतां श्यामलां जपन् परशिवत्वमाप्नोति । श्रीराजश्यामलाम्बायाः पञ्चदशस्तोत्राणां पारायणेन देवतासन्तुष्टिर्भवति । मङ्गलप्रदा राजवशङ्करी च भवति । देवतासान्निध्यमाप्नोति । सन्निधानेन सर्वनिवृत्तिर्भवति । सर्वमङ्गलमाप्नोति । सर्वदेवनमस्कृतो भवति । सर्वे राजानो वश्या भवन्ति । रम्भादिभिः पूजितो भवति । स्वर्गभोगमाप्नोति । गुरोरनुज्ञया शुक्रवारे दिवा रात्रौ च चम्पकतैलाद्यैः कृतस्नातां सर्वालङ्कारभूषितां शुभ्रवस्त्रधरां श्रीचन्दनविलिप्ताङ्गीं कस्तूरीतिलकोपेतां कुङ्कुमलिप्तकुचभारां पुष्पदामयुक्तधम्मिल्लां ताम्बूलपूरितमुखीं स्वेदबिन्दूल्लसन्मुखीं बिम्बोष्ठीं कुन्दरदनां कम्बुकण्ठीं मञ्जुहासां यौवनोन्मत्तां कञ्जलोचनां पृथुनितम्बां राजरम्भोरुं सम्पूर्णचन्द्रवदनां सम्भोगेच्छां शुकवाणीं सङ्गीतरसिकां कुरवकरसाञ्चितपाणिपादां वशवर्तिनीं भार्यां पुष्पशय्यायामुत्तानशायिनीं कृत्वा दर्पणवन्निर्मलं जगन्मोहनचक्रं गन्धद्रव्येण धूपदीपैश्च परिमलीकृतं कुङ्कुममिलितैर्मल्लिकाकुड्मलैः शरसङ्ख्यया पूजयन् ब्राह्मणो देवभोगमाप्नोति । वसन्तनवरात्रिषु भार्याजगन्मोहनचक्रे मल्लिकाकुड्मलैः सहस्रनामभिः रहस्यनामभिश्च पूजिता राजश्यामला राजवशङ्करी भवति । शुक्रवासरयुक्तायां सप्तम्यां रात्रौ भार्याया जगन्मोहनचक्रे प्रथमयामे कल्हारपुष्पैः सहस्रनामभिर्देवतां पूजयन् देवतासालोक्यमाप्नोति । तस्यामेव द्वितीययामे भार्याजगन्मोहनचक्रे पारिजातपुष्पैः सहस्रनामभिः पूजयन् देवतासामीप्यमाप्नोति । तस्यामेव तृतीययामे भार्याजगन्मोहनचक्रे मन्दारपुष्पैः सहस्रनामभिः पूजयन् देवतासारूप्यमाप्नोति । तस्यामेव चतुर्थयामे जगन्मोहनचक्रे चम्पकपुष्पैः सहस्रनामभिः पूजयन् देवतासायुज्यमाप्नोति । सर्वरात्रिषु जगन्मोहनचक्रे मल्लिकाकुड्मलैः पूजिता श्यामला कामितार्थप्रदा भवति । ग्रीष्मकाले सर्वरात्रिषु श्रीचन्दनविलिप्त भार्याजगन्मोहनचक्रं पूजयन् सर्वसिद्धिमाप्नोति । दूर्वाभिः पूजयन् महदायुष्यमश्नुते । अष्टम्यां शुक्रवासरयुक्तायां रात्रौ जगन्मोहनचक्रे राजश्यामलाम्बां श्रीचन्दनेन पूजयन् मानवो गन्धलिप्तो जगन्मोहको भवति । महानवम्यां शुक्रवासरयुक्तायां रात्रौ जगन्मोहनचक्रे कुङ्कुमाक्षतैर्देवतां पूजयित्वा पूजिताक्षतान् राज्ञे निवेदयेत् । राजा दासभावमाप्नोति । त्रयोदश्यां शुक्रवासरयुक्तायां रात्रौ भार्याजगन्मोहनचक्रं पूजयन् मानवः कामसुन्दरो भवति । चन्द्रदर्शनयुक्तायां द्वितीयायां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे राजश्यामलाम्बां श्वेतगन्धाक्षतैः श्वेतपुष्पैश्च पूजयन् साधको देहान्ते राजा भवति । सर्वभोगप्रदा सर्वसौभाग्यप्रदा दीर्घायुष्यप्रदा महायोगप्रदा महामङ्गलप्रदा काम्यप्रदा श्रीराजश्यामला देवेन्द्रभोगप्रदा भवति । सर्वकाम्यरहस्यपूजान्ते मैथुनं देवताप्रीतिकरं भवति । मोक्षप्रदं भवति । स एव भोगापवर्गः । गुर्वनुज्ञया गुप्तः क्षपणको मुक्तो भवति । एवं कान्तायाः पूजिता स्वर्णचक्रे श्यामला मङ्गलप्रदा भवति । द्रोहिणां नोपदेशः । क्षपणकानां पञ्चाधिकरणैः परो मोक्षो नान्यथेति य एवं वेद । इत्युपनिषत् ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ओं शान्तिः शान्तिः शान्तिः ।
॥ इति श्री राजश्यामला रहस्योपनिषत् संपूर्णम् ॥
॥ श्रीश्यामला दण्डकम् ॥
Click to show/hide
ध्यानम्
माणिक्यवीणामुपलालयन्तीम्
मदालसां मञ्जुळवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीम्
मातङ्गकन्यां मनसा स्मरामि ॥1॥
चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः॥2॥
विनियोगः
माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात् कटाक्षं कल्याणी कदम्बवनवासिनी ॥
स्तुतिः
जय मातङ्गतनये जय नीलोत्पलद्युते।
जय सङ्गीतरसिके जय लीलाशुकप्रिये॥
दण्डकम्
ॐ जय जननि सुधासमुद्रान्-तरुद्यन्-मणिद्वीप-संरूढ-बिल्वाटवी-मध्य-कल्प-द्रुमाकल्प-कादम्ब-कान्तार-वासप्रिये कृत्तिवासप्रिये सर्वलोकप्रिये, सादरारब्ध-सङ्गीत-सम्भावना-सम्भ्रमालोल-नीपस्रगाबद्ध-चूळीसनाथत्रिके सानुमत्पुत्रिके, शेखरीभूत-शीतांशुरेखा-मयूखावली-बद्ध-सुस्निग्ध-नीलालकश्रेणि-शृङ्गारिते, लोकसम्भाविते, कामलीला-धनुः सन्निभ-भ्रूलता-पुष्प-सन्दोह-सन्देह-कृल्लोचने वाक्सुधासेचने, चारुगोरोचनापङ्क-केळीलला-माभिरामे सुरामे रमे, प्रोल्लसद्ध्-वाळिका-मौक्तिकश्रेणिका-चन्द्रिका-मण्डलोद्भासि-गण्डस्थलन्यस्त-कस्तूरिका-पत्ररेखा-समुद्भूत-सौरभ्य-सम्भ्रान्त-भृङ्गाङ्गनागीत-सान्द्रीभवन्-मन्द्रतन्त्रीस्वरे सुस्वरे भास्वरे, वल्लकी-वादन-प्रक्रिया-लोल-ताळीदळाबद्ध-ताटङ्क-भूषाविशेषान्विते सिद्ध-सम्मानिते, दिव्यहालाम-दोद्वेलहेलाल-सच्चक्षुरान्दोळन-श्रीसमाक्षिप्त-कर्णैक-नीलोत्पले श्यामळे पूरिताशेष-लोकाभि-वाञ्छाफले श्रीफले, स्वेद-बिन्दूल्लसद्-भाल-लावण्य-निष्यन्द-सन्दोह-सन्देह-कृन्नासिका-मौक्तिके सर्वमन्त्रात्मिके काळिके मुग्द्ध-मन्दस्मितो-दारवक्त्रस्फुरत्-पूग-कर्पूर-ताम्बूल-खण्डोत्करे, ज्ञानमुद्राकरे सर्वसम्पत्करे पद्मभास्वत्करे श्रीकरे, कुन्द-पुष्पद्युतिस्निग्ध-दन्तावली-निर्मलालोल-कल्लोल-सम्मेळ-नस्मेरशोणाधरे चारुवीणाधरे पक्वबिम्बाधरे, सुललित-नवयौवनारम्भ-चन्द्रोदयोद्वेल-लावण्य-दुग्धार्णवाविर्भवत्कम्बु-बिम्बोक-भृत्कन्थरे सत्कला-मन्दिरे मन्थरे, दिव्य-रत्नप्रभा-बन्धुरच्छन्न-हारादि-भूषा-समुद्योतमाना-नवद्याङ्गशोभे शुभे, रत्न-केयूर-रश्मिच्छटा-पल्लव-प्रोल्लसद्-दोल्लता-राजिते योगिभिः पूजिते, विश्व-दिङ्मण्डलव्याप्त-माणिक्य-तेजः स्फुरत्-कङ्कणालङ्कृते विभ्रमालङ्कृते साधुभिः सत्कृते, वासरारम्भ-वेळा-समुज्जृम्भ-माणारविन्द-प्रतिद्वन्द्वि-पाणिद्वये, सन्ततोद्यद्वये अद्वये, दिव्य-रत्नोर्मिका-दीधिति-स्तोम-सन्ध्यायमा-नाङ्गुळी-पल्लवोद्यन्न-खेन्दु-प्रभा-मण्डले सन्नुताखण्डले, चित्प्रभामण्डले प्रोल्लसत्कुण्डले तारकाराजि-नीकाश-हारावलिस्मेर-चारुस्तना-भोगभारानमन्मध्य-वल्लीवलिच्छेद-वीची-समुद्यत्-समुल्लास-सन्दर्शिताकार-सौन्दर्य-रत्नाकरे वल्लकी-भृत्करे किङ्कर-श्रीकरे, हेम-कुम्भोप-मोत्तुङ्ग-वक्षोजभारावनम्रे त्रिलोकावनम्रे, लसद्वृत्त-गम्भीर-नाभी-सरस्तीर-शैवाल-शङ्काकर-श्यामरोमावली-भूषणे मञ्जुसम्भाषणे, चारुशिञ्चत्कटीसूत्र-निर्भत्सितानङ्ग-लीला-धनुश्शिञ्चिनी-डम्बरे दिव्यरत्नाम्बरे, पद्मरागोल्लसन्-मेखला-भास्वर-श्रोणि-शोभाजित-स्वर्ण-भूभृत्तले चन्द्रिका-शीतले, विकसित-नवकिंशुकाताम्र-दिव्यांशु-कच्छन्न-चारूरु-शोभा-पराभूत-सिन्दूर-शोणाय-मानेन्द्र-मातङ्ग-हस्तार्गळे वैभवानर्गळे श्यामळे, कोमळस्निग्ध-नीलोत्पलोत्-पादितानङ्ग-तूणीर-शङ्काकरोदाम-जङ्घालते चारुलीलागते, नम्र-दिक्पाल-सीमन्तिनि कुन्तळस्निग्ध-नीलप्रभा-पुञ्चसञ्जात-दुर्वाङ्कु-राशङ्क-सारङ्ग-संयोग-रिङ्खन्न-खेन्दूज्ज्वले प्रोज्ज्वले निर्मले, प्रह्वदेवेश-लक्ष्मीश-भूतेश-तोयेश-वागीश-कीनाश-दैत्येश-यक्षेश-वाय्वग्नि-माणिक्य-संहृष्ट-कोटीर-बाला-तपोद्दामलाक्षा-रसारुण्य-तारुण्य-लक्ष्मी-गृहीताङ्घ्रि-पद्मे, सुपद्मे उमे, सूरुचिर-नवरत्न-पीठस्थिते सुस्थिते, रत्नपद्मासने रत्नसिंहासने, शङ्खपद्मद्वयोपाश्रिते विश्रिते, तत्र विघ्नेश-दुर्गावटु-क्षेत्रपालैर्युते, मत्तमातङ्ग-कन्या-समूहान्विते, मञ्जुळामेनकाद्यङ्गनामानिते, भैरवैरष्टभिर्वेष्टिते देवि, वामादिभिः शक्तिभिः सेविते, धात्रि-लक्ष्म्यादि-शक्त्यष्टकैः संयुते, मातृकामण्डलैर्मण्डिते, यक्ष-गन्धर्व-सिद्धाङ्गना-मण्डलैरर्चिते, पञ्चबाणात्मिके, पञ्चबाणेन रत्या च सम्भाविते, प्रीतिभाजा वसन्तेन चानन्दिते, भक्तिभाजां परं श्रेयसे कल्पसे, योगिनां मानसे द्योतसे, छन्दसामोजसा भ्राजसे, गीत-विद्या-विनोदादि तृष्णेन कृष्णेन सम्पूज्यसे, भक्तिमच्चेतसा वेधसा स्तूयसे, विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे, श्रवणहरदक्षिणक्वाणया वीणया, किन्नरैर्गीयसे यक्षगन्धर्व-सिद्धाङ्गना-मण्डलैरर्च्यसे, सर्वसौभाग्य-वाञ्छावतीभिर्वधूभिः, सुराणां समाराध्यसे, सर्वविद्याविशेषात्मकं चाटुगाथा-समुच्चारणं कण्ठ-मूलोल्ल-सद्वर्णराजित्रयं कोमळश्यामळो-दारपक्षद्वयं तुण्डशोभाति-धूरीभवत्, किंशुकाभं तं शुकं लालयन्ती परिक्रीडसे, पाणिपद्मद्वयेना-क्षमालामपि स्फाटिकीं, ज्ञानसारात्मकं पुस्तकं चापरेणाङ्कुशं पाशमाबिभ्रति येन सञ्चिन्त्यसे चेतसा, तस्य वक्त्रान्तरात् गद्यपद्यात्मिका भारती निःसरेत्, येन वा यावका भाकृतिर्भाव्यसे, तस्य वश्या भवन्ति स्त्रियः पूरुषाः, येन वा शातकुम्भद्युतिर्भाव्यसे, सोऽपि लक्ष्मीसहस्रैः परिक्रीडते, किं न सिद्ध्येद्वपुः श्यामळं कोमळं, चन्द्र-चूडान्वितं तावकं ध्यायतः, तस्य लीला सरोवारिधिः, तस्य केळीवनं नन्दनं, तस्य भद्रासनं भूतलं, तस्य गीर्देवता किङ्करी, तस्य चऽऽज्ञाकरी श्री स्वयम्, सर्वतीर्थात्मिके सर्वमन्त्रात्मिके सर्वतन्त्रात्मिके सर्वयन्त्रात्मिके सर्वपीठात्मिके सर्वसत्त्वात्मिके सर्वशक्त्यात्मिके सर्वविद्यात्मिके सर्वयोगात्मिके सर्वरागात्मिके सर्वशब्दात्मिके सर्ववर्णात्मिके सर्वविश्वात्मिके सर्वगे, हे जगन्मातृके पाहि मां ! पाहि मां ! पाहि मां ! देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः।
॥ इति महाकविकालिदास विरचितं श्री श्यामला दण्डकं सम्पूर्णम् ॥