shrI laghushyAmA vidhAnaM

॥ श्री लघुश्यामा महामन्त्र जप क्रमः ॥

 

अस्य श्री लघुश्यामा महामन्त्रस्य मतङ्ग ऋषिः (शिरसि) ।

विराट् छन्दः (मुखे) । श्री लघुश्यामा देवता (हृदये)।

 

ऐं बीजं (गुह्ये) । स्वाहा शक्तिः (पादयोः) । मातङ्गी कीलकं (नाभौ) ।

श्री लघुश्यामा प्रसाद सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे) ।

 

करन्यासः –

 

ऐं नमः अङ्गुष्ठाभ्यां नमः ।

उच्छिष्ट तर्जनीभ्यां नमः ।

चाण्डालि मध्यमाभ्यां नमः ।

मातङ्गि अनामिकाभ्यां नमः ।

सर्ववशङ्करि कनिष्ठिकाभ्यां नमः ।

स्वाहा करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः –

 

ऐं नमः हृदयाय नमः ।

उच्छिष्ट शिरसे स्वाहा ।

चाण्डालि शिखायै वषट् ।

मातङ्गि कवचाय हूं ।

सर्ववशङ्करि नेत्रत्रयाय वौषट् ।

स्वाहा अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

ध्यानम् –

 

स्मरेत् प्रथमपुष्पिणीं रुधिरबिन्धु शोणाम्बरां

गृहितमघुपात्रिकां मदविधूर्णनेत्राञ्चलाम् ।

घनस्तनभरालसां गळितचूळिकां श्यामलां

करस्फुरितवल्लकी विमलशङ्खताटङ्किनीम् ॥

 

अन्य ध्यानम् –

 

माणिक्याभरणान्वितां स्मितमुखीं नीलोत्पलाभाम्बरां

रम्यालक्तकलिप्त पादकमलां नेत्रत्रयोल्लासिनीम् ।

वीणावादनतत्परां सुरनतां कीरच्छदश्यामलां

मातङ्गीं शशिशेखरामनुभजेत् ताम्बूलपूर्णाननाम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मूलमन्त्रः – ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा ॥ (108 वारं)

 

ॐ भूर्भुवस्वरों इति दिग्विमोकः ।

 

ध्यानम् –

 

स्मरेत् प्रथमपुष्पिणीं रुधिरबिन्धु शोणाम्बरां

गृहितमघुपात्रिकां मदविधूर्णनेत्राञ्चलाम् ।

घनस्तनभरालसां गळितचूळिकां श्यामलां

करस्फुरितवल्लकी विमलशङ्खताटङ्किनीम् ॥

 

अन्य ध्यानम् –

 

माणिक्याभरणान्वितां स्मितमुखीं नीलोत्पलाभाम्बरां

रम्यालक्तकलिप्त पादकमलां नेत्रत्रयोल्लासिनीम् ।

वीणावादनतत्परां सुरनतां कीरच्छदश्यामलां

मातङ्गीं शशिशेखरामनुभजेत् ताम्बूलपूर्णाननाम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

॥ श्री लघुश्यामा आवरण पूजा क्रमः ॥

 

मन्त्र वर्ण न्यासः –

 

ऐं क्लीं सौः ऐं नमः – दक्षांसे ।

ऐं क्लीं सौः नं नमः – दक्षकूर्परे ।

ऐं क्लीं सौः मं नमः – दक्षमणिबन्धे ।

ऐं क्लीं सौः उं नमः – दक्षाङ्गुलिमूले ।

ऐं क्लीं सौः च्छिं नमः – दक्षाङ्गुल्यग्रे ।

ऐं क्लीं सौः ष्टं नमः – वामांसे ।

ऐं क्लीं सौः चां नमः – वामकूर्परे ।

ऐं क्लीं सौः डां नमः – वाममणिबन्धे ।

ऐं क्लीं सौः लिं नमः – वामाङ्गुलिमूले ।

ऐं क्लीं सौः मां नमः – वामाङ्गुल्यग्रे ।

ऐं क्लीं सौः तं नमः – दक्षपादमूले ।

ऐं क्लीं सौः गिं नमः – दक्षजङ्घायां ।

ऐं क्लीं सौः सं नमः – दक्षगुल्फे ।

ऐं क्लीं सौः र्वं नमः – दक्षपादाङ्गुल्यग्रे ।

ऐं क्लीं सौः वं नमः – दक्षपादाङ्गुलिमूले ।

ऐं क्लीं सौः शं नमः – वामपादमूले ।

ऐं क्लीं सौः कं नमः – वामजङ्घायां ।

ऐं क्लीं सौः रिं नमः – वामगुल्फे ।

ऐं क्लीं सौः स्वां नमः – वामपादाङ्गुल्यग्रे ।

ऐं क्लीं सौः हां नमः – वामपादाङ्गुलिमूले ।

 

पीठ पूजा –

 

ऐं क्लीं सौः मं मण्डूकाय नमः ।

ऐं क्लीं सौः कां कालाग्नि रुद्राय नमः ।

ऐं क्लीं सौः मूलप्रकृत्यै नमः ।

ऐं क्लीं सौः अधारशक्तये नमः ।

ऐं क्लीं सौः कूर्माय नमः ।

ऐं क्लीं सौः अनन्ताय नमः ।

ऐं क्लीं सौः वाराहाय नमः ।

ऐं क्लीं सौः पृथ्व्यै नमः ।

ऐं क्लीं सौः सुधार्णवायै नमः ।

ऐं क्लीं सौः मणिद्वीपाय नमः ।

ऐं क्लीं सौः कदम्बोद्यानाय नमः ।

ऐं क्लीं सौः मरगतप्राकाराय नमः ।

ऐं क्लीं सौः कल्पवृक्षेभ्यो नमः ।

ऐं क्लीं सौः मरकतमण्डपाय नमः ।

ऐं क्लीं सौः सां सरस्वत्यै नमः ।

ऐं क्लीं सौः लां लक्ष्म्यै नमः ।

ऐं क्लीं सौः शं शङ्खनिधये नमः ।

ऐं क्लीं सौः पं पद्मनिधये नमः ।

ऐं क्लीं सौः लं इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावत वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः रं अग्नये शक्तिहस्ताय तेजोऽधिपतये अज वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः टं यमाय दण्डहस्ताय प्रेताधिपतये महिष वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः क्षं निरृतये खड्गहस्ताय रक्षोऽधिपतये नर वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः वं वरणाय पाशहस्ताय जलाधिपतये मकर वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः यं वायवे ध्वजहस्ताय प्राणाधिपतये रुरु वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः सं सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्व वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः हं ईशानाय त्रिशूलहस्ताय विद्याधिपतये वृषभ वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः आं ब्रह्मणे पद्महस्ताय लोकाधिपतये हंस वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः ह्रीं विष्णवे चक्रहस्ताय नागाधिपतये गरुड वाहनाय सपरिवाराय नमः ।

ऐं क्लीं सौः वास्तुपतये ब्रह्मणे नमः ।

ऐं क्लीं सौः मरकतवेदिकायै नमः ।

ऐं क्लीं सौः मरकतसिंहासनाय नमः ।

ऐं क्लीं सौः ऋं धर्माय नमः ।

ऐं क्लीं सौः ॠं ज्ञानाय नमः ।

ऐं क्लीं सौः ऌं वैराग्याय नमः ।

ऐं क्लीं सौः ॡं ऐश्वर्याय नमः ।

ऐं क्लीं सौः ऋं अधर्माय नमः ।

ऐं क्लीं सौः ॠं अज्ञानाय नमः ।

ऐं क्लीं सौः ऌं अवैराग्याय नमः ।

ऐं क्लीं सौः ॡं अनैश्वर्याय नमः ।

ऐं क्लीं सौः मायायै नमः ।

ऐं क्लीं सौः विद्यायै नमः ।

ऐं क्लीं सौः अनन्ताय नमः ।

ऐं क्लीं सौः पद्माय नमः ।

ऐं क्लीं सौः आनन्दकन्दाय नमः ।

ऐं क्लीं सौः संविन्नाळाय नमः ।

ऐं क्लीं सौः प्रकृतिमयपत्रेभ्यो नमः ।

ऐं क्लीं सौः विकृतिमयकेसरेभ्यो नमः ।

ऐं क्लीं सौः पञ्चाशद्वर्णकर्णिकायै नमः ।

ऐं क्लीं सौः अं अर्कमण्डालाय नमः ।

ऐं क्लीं सौः उं सूर्यमण्डलाय नमः ।

ऐं क्लीं सौः मं सोममण्डलाय नमः ।

ऐं क्लीं सौः सं प्रबोतात्मने सत्वाय नमः ।

ऐं क्लीं सौः रं प्रकृत्यात्मने रजसे नमः ।

ऐं क्लीं सौः तं मोहात्मने तमसे नमः ।

ऐं क्लीं सौः आं आत्मने नमः ।

ऐं क्लीं सौः अं अन्तरात्मने नमः ।

ऐं क्लीं सौः पं परमात्मने नमः ।

ऐं क्लीं सौः ह्रीं ज्ञानात्मने नमः ।

ऐं क्लीं सौः ज्ञानतत्त्वात्मने नमः ।

ऐं क्लीं सौः मायातत्त्वात्मने नमः ।

ऐं क्लीं सौः कलातत्त्वात्मने नमः ।

ऐं क्लीं सौः विद्यातत्त्वात्मने नमः ।

ऐं क्लीं सौः परतत्त्वात्मने नमः ।

ऐं क्लीं सौः आधारशक्ति कमलासनाय नमः ।

 

ऐं क्लीं सौः विभूत्यै नमः । (पूवे)

ऐं क्लीं सौः उन्नत्यै नमः । (दक्षिणे)

ऐं क्लीं सौः कान्त्यै नमः । (पश्चिमे)

ऐं क्लीं सौः सृष्ट्यै नमः । (उत्तरे)

ऐं क्लीं सौः कीर्त्यै नमः । (आग्नेये)

ऐं क्लीं सौः सन्नत्यै नमः । (नैरृते)

ऐं क्लीं सौः व्युष्ट्यै नमः । (वायव्ये)

ऐं क्लीं सौः उत्कृष्ट्यै नमः । (ऐशान्ये)

ऐं क्लीं सौः ऋद्ध्यै नमः । (मध्ये)

 

श्रीलघुश्यामा आवाहनम् –

 

स्मरेत् प्रथमपुष्पिणीं रुधिरबिन्धु शोणाम्बरां

गृहितमघुपात्रिकां मदविधूर्णनेत्राञ्चलाम् ।

घनस्तनभरालसां गळितचूळिकां श्यामलां

करस्फुरितवल्लकी विमलशङ्खताटङ्किनीम् ॥

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । आवाहयामि नमः । आवहन मुद्रां प्रदर्शय ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । स्थापितो भव । स्थापण मुद्रां प्रदर्शय ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । संस्थितो भव । संस्थित मुद्रां प्रदर्शय ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । सन्निरुधो भव । सन्निरुध मुद्रां प्रदर्शय ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । सम्मुखी भव । सम्मुखी मुद्रां प्रदर्शय ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । अवकुण्ठितो भव । अवकुण्डन मुद्रां प्रदर्शय ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्रांश्च प्रदर्शय ।

 

ॐ जय जय जगन्माता यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

षोडश उपचार पूजा –

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । आसनं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । पादयोः पाद्यं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । मुखे आचमनीयं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । वस्त्राणि कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । आभरणानि कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । दिव्यपरिमळ गन्धं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । गन्धस्योऽपरि हरिद्राकुङ्कुमं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामायै नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघु श्यामायै नमः । धूपं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघु श्यामायै नमः । दीपं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघु श्यामायै नमः । नैवेद्यं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघु श्यामायै नमः । अमृतपानीयं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघु श्यामायै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघु श्यामायै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघु श्यामायै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परे देवि परामृत रुचिप्रिये ।

अनुज्ञां लघुश्यामां देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम् –

 

ऐं नमः हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

उच्छिष्ट शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

चाण्डालि शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

मातङ्गि कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

सर्ववशङ्करि नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

स्वाहा अस्त्राय फट् । अस्त्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग पूजा –

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा ।  श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

प्रथमावरणम् –

 

ॐ ऐं रत्यै नमः । रती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं प्रीत्यै नमः । प्रीती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं मनोभवायै नमः । मनोभवा श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

द्वितीयावरणम् –

 

ॐ ऐं इच्छाशक्त्यै नमः । इच्छाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ज्ञानशक्त्यै नमः । ज्ञानशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं क्रियाशक्त्यै नमः । क्रियाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

तृतीयावरणम् –

 

ॐ द्रां द्रावण बाणाय नमः । द्रावण बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ द्रीं शोषण बाणाय नमः । शोषण बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं तापन बाणाय नमः । तापन बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ब्लूं मोहन बाणाय नमः । मोहन बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सः उन्मादन बाणाय नमः । उन्मादन बाण श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

तुरीयावरणम् –

 

ऐं नमः हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

उच्छिष्ट शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

चाण्डालि शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

मातङ्गि कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

सर्ववशङ्करि नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

स्वाहा अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

पञ्चमावरणम् –

 

आं क्षां ब्राह्मी कन्यकायै नमः । ब्राह्मी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ईं लां माहेश्वरी कन्यकायै नमः । माहेश्वरी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऊं हां कौमारी कन्यकायै नमः । कौमारी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॠं सां वैष्णवी कन्यकायै नमः । वैष्णवी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॡं षां वाराही कन्यकायै नमः । वाराही कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं शां माहेन्द्री कन्यकायै नमः । माहेन्द्री कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

औं वां चामुण्डा कन्यकायै नमः । चामुण्डा कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

अः लां महालक्ष्मी कन्यकायै नमः । महालक्ष्मी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

षष्ठावरणम् –

 

ॐ ऐं अणिमा सिद्धि कन्यकायै नमः । अणिमा सिद्धी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं महिमा सिद्धि कन्यकायै नमः । महिमा सिद्धी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं लघिमा सिद्धि कन्यकायै नमः । लघिमा सिद्धी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं गरिमा सिद्धि कन्यकायै नमः । गरिमा सिद्धी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं ईशित्व सिद्धि कन्यकायै नमः । ईशित्व सिद्धी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं वशित्व सिद्धि कन्यकायै नमः । वशित्व सिद्धी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं प्राकाम्य सिद्धि कन्यकायै नमः । प्राकाम्य सिद्धी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं प्राप्ति सिद्धि कन्यकायै नमः । प्राप्ति सिद्धी कन्यका श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥

 

अनेन षष्ठावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

सप्तमावरणम् –

 

ॐ क्लीं ऊर्वशी कन्यायै नमः । ऊर्वशी कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं मेनका कन्यायै नमः । मेनका कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं रम्भा कन्यायै नमः । रम्भा कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं धृताची कन्यायै नमः । धृताची कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं पुञ्जकस्थला कन्यायै नमः । पुञ्जकस्थला कन्या श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ क्लीं सुकेशी कन्यायै नमः । सुकेशी कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं मञ्जुघोषा कन्यायै नमः । मञ्जुघोषा कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं महारङ्गवती कन्यायै नमः । महारङ्गवती कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं यक्ष कन्यायै नमः । यक्ष कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं गन्धर्व कन्यायै नमः । गन्धर्व कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं सिद्ध कन्यायै नमः । सिद्ध कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं नर कन्यायै नमः । नर कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं नाग कन्यायै नमः । नाग कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं विद्यावर कन्यायै नमः । विद्यावर कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं किम्पुरुष कन्यायै नमः । किम्पुरुष कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्लीं पिशाच कन्यायै नमः । पिशाच कन्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥

 

अनेन सप्तमावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

अष्टमावरणम् –

 

ॐ गजानना योगिन्यै नमः । गजानन योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सिंहमुखि योगिन्यै नमः । सिंहमुखि योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ गृध्रास्या योगिन्यै नमः । गृध्रास्या योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ काकतुण्डा योगिन्यै नमः । काकतुण्डा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ उष्ट्रग्रीवा योगिन्यै नमः । उष्ट्रग्रीवा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हयग्रीवा योगिन्यै नमः । हयग्रीवा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वाराही योगिन्यै नमः । वाराही योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शरभानना योगिन्यै नमः । शरभानना योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ उलूकिका योगिन्यै नमः । उलूकिका योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शिवारावा योगिन्यै नमः । शिवारावा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ मयूरी योगिन्यै नमः । मयूरी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ विकटनानना योगिन्यै नमः । विकरानना योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अष्टवक्त्रा योगिन्यै नमः । अष्टवक्त्रा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कोटराक्षी योगिन्यै नमः । कोटराक्षी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कुब्जा योगिन्यै नमः । कुब्जा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ विकटलोचना योगिन्यै नमः । विकटलोचना योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ शुष्कोदरी योगिन्यै नमः । शुष्कोदरी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ललज्जिह्वा योगिन्यै नमः । ललज्जिह्वा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अश्वदंष्ट्रा योगिन्यै नमः । अश्वदंष्ट्रा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वानरानना योगिन्यै नमः । वानरानना योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऋक्षाक्षी योगिन्यै नमः । ऋक्षाक्षी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ केकराक्षी योगिन्यै नमः । केकराक्षी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ बृहत्तुण्डा योगिन्यै नमः । बृहत्तुण्डा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सुरप्रिया योगिन्यै नमः । सुरप्रिया योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कपालहस्ता योगिन्यै नमः । कपालहस्ता योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रक्ताक्षी योगिन्यै नमः । रक्ताक्षी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शुकी योगिन्यै नमः । शुकी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्येनी योगिन्यै नमः । श्येनी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कपोतिका योगिन्यै नमः । कपोतिका योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पाशहस्ता योगिन्यै नमः । पाशहस्ता योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दण्डहस्ता योगिन्यै नमः । दण्डहस्ता योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ प्रचण्डा योगिन्यै नमः । प्रचण्डा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ चण्डविक्रमा योगिन्यै नमः । चण्डविक्रमा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शिशुघ्नी योगिन्यै नमः । शिशुघ्नी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पापहन्त्री योगिन्यै नमः । पापहन्त्री योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ काली योगिन्यै नमः । काली योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रुधिरपायिनी योगिन्यै नमः । रुधिरपायिनी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वसातास्या योगिन्यै नमः । वसातास्या योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ गर्भभक्षा योगिन्यै नमः । गर्भभक्षा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शवहस्ता योगिन्यै नमः । शवहस्ता योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अन्त्रमालिनी योगिन्यै नमः । अन्त्रमालिनी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ स्थूलकेशिनी योगिन्यै नमः । स्थूलकेशिनी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ बृहत्कुक्षी योगिन्यै नमः । बृहत्कुक्षी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सर्पास्या योगिन्यै नमः । सर्पास्या योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ प्रेतवाहना योगिन्यै नमः । प्रेतवाहना योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दन्तशूकरा योगिन्यै नमः । दन्तशूकरा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्रौञ्ची योगिन्यै नमः । क्रौञ्ची योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ मृगशीर्षा योगिन्यै नमः । मृगशीर्षा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ वृषानना योगिन्यै नमः । वृषानना योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वृत्तस्या योगिन्यै नमः । वृत्तस्या योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ धूमनिश्वासा योगिन्यै नमः । धूमनिश्वासा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ व्योमैकचरणा योगिन्यै नमः । व्योमैकचरणा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ ऊर्ध्वदृक् योगिन्यै नमः । ऊर्ध्वदृक् योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ तापिनी योगिन्यै नमः । तापिनी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शोषिणी योगिन्यै नमः । शोषिणी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दृष्टि योगिन्यै नमः । दृष्टि योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कोटरा योगिन्यै नमः । कोटरा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ स्थूल नासिका योगिन्यै नमः । स्थूल नासिका योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ विद्युत्प्रभा योगिन्यै नमः । विद्युत्प्रभा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ बलाकास्या योगिन्यै नमः । बलाकास्या योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ मार्जारी योगिन्यै नमः । मार्जारी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कटपूतना योगिन्यै नमः । कटपूतना योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अट्टाट्टहासा योगिन्यै नमः । अट्टाट्टहासा योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कामाक्षी योगिन्यै नमः । कामाक्षी योगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥

 

अनेन अष्टमावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

नवमावरणम् –

 

ॐ वं वटुकाय नमः । वटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ गं गणपतये नमः । गणपति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्षं क्षेत्रपालाय नमः । क्षेत्रपाल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दुं दुर्गायै नमः । दुर्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥

 

अनेन नवमावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

दशमावरणम् –

 

ॐ लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्षां नि‌रृतये नमः । निरृति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः दशमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं दशमावरणार्चनम् ॥

 

अनेन दशमावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

एकादशावरणम् –

 

ॐ वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शक्तये नमः । शक्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दण्डय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अङ्कुशाय नमः । अङ्कुश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः एकादशावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं एकादशावरणार्चनम् ॥

 

अनेन एकादशावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

द्वादशावरणम् –

 

ॐ वीणायै नमः । वीणावाद्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वितताय नमः । विततावाद्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ घनाय नमः । घनवाद्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सुषिराय नमः । सुषिरवाद्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः द्वादशावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः  सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं नमः उच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्री लघुश्यामाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं द्वादशावरणार्चनम् ॥

 

अनेन द्वादशावरणार्चनेन भगवति सर्वदेवात्मिका श्री लघुश्यामाम्बा प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।