śrī mahārājñī vidhānam

॥ श्री महाराज्ञी पूजा विधानम् ॥

 

 

॥ श्री महाराज्ञी महामन्त्र जप क्रमः ॥

[toggle]

अस्य श्री महाराज्ञी महामन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।

गायत्री छ्न्दः (मुखे) । श्री भूतेश्वरी महाराज्ञी देवता (हृदये) ।

 

ह्रीं बीजं (गुह्ये) । सौः शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ) ।

मम श्री महाराज्ञी प्रसाद सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे)॥

 

करन्यासः –

 

ह्रां अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

ह्रूं मध्यमाभ्यां नमः ।

ह्रैं अनामिकाभ्यां नमः ।

ह्रौं कनिष्ठिकाभ्यां नमः ।

ह्रः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्बन्धः ॥

 

उत्कीलनम् – रां ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै स्वाहा ॐ॥ (दशवारं)

 

सञ्जीवनम् – हूं ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै स्वाहा फट् ॥ (दशवारं)

 

शापविमोचनं – ॐ रां सौः राज्ञी ब्रह्मशापं विमोचय चिमोचय स्वाहा ॥ (दशवारं)

 

ध्यानं –

 

उद्यद्दिवाकर सहस्ररुचिं त्रिनेत्रां

       सिंहासनोपरि गतामुर गोपवीतिम् ।

खड्गाम्बुजाढ्यकलशामृतपात्रहस्तां राज्ञीम्

       भजामि विकसद्वदनारविन्दाम् ॥

 

चतुर्भुजां चन्द्रकलार्धशेखराम्

       सिंहासनस्थां भुजगोपवीतिनीम् ।

पाशाङ्कुशाम्भोरुह खड्गगधारिणीं राज्ञीम्

       भजे चेतसि राज्यदायिनीम् ॥

 

अन्य ध्यानं –

 

अष्टाविंशतिनैजमान्यमुनिभिः भाव्यां महायोगिभिः

     श्रीवाणीकरवीजितां सुमकुटां श्रीचक्रबिन्दुस्थिताम् ।

पञ्चब्रह्मसुतत्वमञ्चनिलयां साम्राज्यसिद्धिप्रदां

     श्रीसिंहासनसुन्दरीं भगवतीं राजेश्वरीमाश्रये ॥

 

श्वेतछत्रसुवालवीजननुता मालाकिरीटोज्ज्वला

     सन्मन्दस्मितसुन्दरी शशिधरा ताम्बूलपूर्णानना ।

श्रीसिंहासनसंस्थिता सुमशरा श्रीवीरवर्यासना

     साम्राज्ञी मनुषोडशी भगवती मां पातु राजेश्वरी ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

 

मूलमन्त्रः ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा ॥ (पञ्चदशाक्षरी) (108 वारं)

 

गायत्री मन्त्रः ॐ राज्यप्रदायै विद्महे ह्रीं पञ्चदशाक्षर्यै धीमहि तन्नो महाराज्ञी प्रचोदयात् ॥ (108 वारं)

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्विमोकः ॥

 

ध्यानम् –

 

उद्यद्दिवाकर सहस्ररुचिं त्रिनेत्राम्

       सिंहासनोपरि गतामुर गोपवीतिम् ।

खड्गाम्बुजाढ्यकलशामृतपात्रहस्तां राज्ञीम्

       भजामि विकसद्वदनारविन्दाम् ॥

 

चतुर्भुजां चन्द्रकलार्धशेखराम्

       सिंहासनस्थां भुजगोपवीतिनीम् ।

पाशाङ्कुशाम्भोरुह खड्गगधारिणीं राज्ञीम्

       भजे चेतसि राज्यदायिनीम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

[/toggle]

॥ श्री महाराज्ञी आवरण पूजा क्रमः ॥

[toggle]

मूलमन्त्र न्यासः –

 

ॐ नमः – ब्रह्मरन्ध्रे ।

ह्रीं नमः – शिरसि ।

श्रीं नमः – नेत्रयोः ।

रां नमः – कर्णयोः ।

क्लीं नमः – नासाग्रे ।

सौः नमः – मुखे ।

भं नमः – कण्ठे ।

गं नमः – भुजयोः ।

वं नमः – वक्षसि ।

त्यैं नमः – कुक्षौ ।

रां नमः – नाभौ ।

ज्ञ्यैं नमः – गुह्ये ।

ह्रीं नमः – जान्वोः ।

स्वां नमः – जङ्घयोः ।

हां नमः – सर्वाङ्गेषु ।

 

षडङ्गन्यासः –

 

ॐ ह्रां श्रां हृदयाय नमः ।

ॐ ह्रीं श्रीं शिरसे स्वाहा ।

ॐ ह्रूं श्रूं शिखायै वषट् ।

ॐ ह्रैं श्रैं कवचाय हुं ।

ॐ ह्रौं श्रौं नेत्रत्रयाय वौषट् ।

ॐ ह्रः श्रः अस्त्राय फट् ।

 

ॐ रां अङ्गुष्ठाभ्यां नमः ।

ॐ रीं तर्जनीभ्यां नमः ।

ॐ रूं मध्यमाभ्यां नमः ।

ॐ रैं अनामिकाभ्यां नमः ।

ॐ रौं कनिष्ठिकाभ्यां नमः ।

ॐ रः करतलकरपृष्ठाभ्यां नमः ।

 

ॐ रां हृदयाय नमः ।

ॐ रीं शिरसे स्वाहा ।

ॐ रूं शिखायै वषट् ।

ॐ रैं कवचाय हुं ।

ॐ रौं नेत्रत्रयाय वौषट् ।

ॐ रः अस्त्राय फट् ।

 

ॐ सौः क्लां अङ्गुष्ठाभ्यां नमः ।

ॐ सौः क्लीं तर्जनीभ्यां नमः ।

ॐ सौः क्लूं मध्यमाभ्यां नमः ।

ॐ सौः क्लैं अनामिकाभ्यां नमः ।

ॐ सौः क्लौं कनिष्ठिकाभ्यां नमः ।

ॐ सौः क्लः करतलकरपृष्ठाभ्यां नमः ।

 

पीठन्यासः –

 

ॐ ह्रीं जालन्धरपीठाय नमः – मूलाधारे ।

ॐ श्रीं उड्डीयानपीठाय नमः – स्वाधिष्ठाने ।

ॐ रां कामरूपपीठाय नमः – अनाहते ।

ॐ क्लीं मधुपुरीपीथाय नमः – मणिपूरे ।

ॐ सौः वाराणसीपीठाय नमः – विशुद्धौ ।

ॐ ह्रीं अनन्तपीठाय नमः – आज्ञायां ।

ॐ स्वाहा शारदापीठाय नमः – ब्रह्मरन्ध्रे ।

 

शुद्धमातृका न्यासः –

 

ॐ अं कं खं गं घं आं अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः ।

ॐ श्रीं उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः ।

ॐ रां एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः ।

ॐ क्लीं ओं पं फं बं भं औं कनिष्ठिकाभ्यां नमः ।

ॐ सौः अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः ।

 

 

ॐ अं कं खं गं घं आं हृदयाय नमः ।

ॐ ह्रीं इं चं छं जं झं ञं ईं शिरसे स्वाहा ।

ॐ श्रीं उं टं ठं डं ढं णं ऊं शिखायै वषट् ।

ॐ रां एं तं थं दं धं नं ऐं कवचाय हुं ।

ॐ क्लीं ओं पं फं बं भं औं नेत्रत्रयाय वौषट् ।

ॐ सौः अं यं रं लं वं शं षं सं हं ळं क्षं अः अस्त्राय फट् ।

 

ॐ ह्रीं श्रीं रां क्लीं सौः अं नमः हंसः – शिरसि ।

ॐ ह्रीं श्रीं रां क्लीं सौः आं नमः हंसः – मुखवृते ।

ॐ ह्रीं श्रीं रां क्लीं सौः इं नमः हंसः – दक्षनेत्रे ।

ॐ ह्रीं श्रीं रां क्लीं सौः ईं नमः हंसः – वामनेत्रे ।

ॐ ह्रीं श्रीं रां क्लीं सौः उं नमः हंसः – दक्षकर्णे ।

ॐ ह्रीं श्रीं रां क्लीं सौः ऊं नमः हंसः – वामकर्णे ।

ॐ ह्रीं श्रीं रां क्लीं सौः ऋं नमः हंसः – दक्षनासापुटे ।

ॐ ह्रीं श्रीं रां क्लीं सौः ॠं नमः हंसः – वामनासापुटे ।

ॐ ह्रीं श्रीं रां क्लीं सौः ऌं नमः हंसः – दक्षकपोले ।

ॐ ह्रीं श्रीं रां क्लीं सौः ॡं नमः हंसः – वामकपोले ।

ॐ ह्रीं श्रीं रां क्लीं सौः एं नमः हंसः – ऊर्ध्वोष्ठे ।

ॐ ह्रीं श्रीं रां क्लीं सौः ऐं नमः हंसः – अधरोष्ठे ।

ॐ ह्रीं श्रीं रां क्लीं सौः ओं नमः हंसः – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ ह्रीं श्रीं रां क्लीं सौः औं नमः हंसः – अधोदन्तपङ्क्तौ ।

ॐ ह्रीं श्रीं रां क्लीं सौः अं नमः हंसः – जिह्वाग्रे ।

ॐ ह्रीं श्रीं रां क्लीं सौः अः नमः हंसः – कण्ठे ।

ॐ ह्रीं श्रीं रां क्लीं सौः कं नमः हंसः – दक्षबाहुमूले ।

ॐ ह्रीं श्रीं रां क्लीं सौः खं नमः हंसः – दक्षकूर्परे ।

ॐ ह्रीं श्रीं रां क्लीं सौः गं नमः हंसः – दक्षमणिबन्धे ।

ॐ ह्रीं श्रीं रां क्लीं सौः घं नमः हंसः – दक्षकराङ्गुलिमूले ।

ॐ ह्रीं श्रीं रां क्लीं सौः ङं नमः हंसः – दक्षकराङ्गुल्यग्रे ।

ॐ ह्रीं श्रीं रां क्लीं सौः चं नमः हंसः – वामबाहुमूले ।

ॐ ह्रीं श्रीं रां क्लीं सौः छं नमः हंसः – वामकूर्परे ।

ॐ ह्रीं श्रीं रां क्लीं सौः जं नमः हंसः – वाममणिबन्धे ।

ॐ ह्रीं श्रीं रां क्लीं सौः झं नमः हंसः – वामकराङ्गुलिमूले ।

ॐ ह्रीं श्रीं रां क्लीं सौः ञं नमः हंसः – वामकराङ्गुल्यग्रे ।

ॐ ह्रीं श्रीं रां क्लीं सौः टं नमः हंसः – दक्षोरुमूले ।

ॐ ह्रीं श्रीं रां क्लीं सौः ठं नमः हंसः – दक्षजानुनी ।

ॐ ह्रीं श्रीं रां क्लीं सौः डं नमः हंसः – दक्षगुल्फे ।

ॐ ह्रीं श्रीं रां क्लीं सौः ढं नमः हंसः – दक्षपादाङ्गुलिमूले ।

ॐ ह्रीं श्रीं रां क्लीं सौः णं नमः हंसः – दक्षपादाङ्गुल्यग्रे ।

ॐ ह्रीं श्रीं रां क्लीं सौः तं नमः हंसः – वामोरुमूले ।

ॐ ह्रीं श्रीं रां क्लीं सौः थं नमः हंसः – वामजानुनी ।

ॐ ह्रीं श्रीं रां क्लीं सौः दं नमः हंसः – वामगुल्फे ।

ॐ ह्रीं श्रीं रां क्लीं सौः धं नमः हंसः – वामपादाङ्गुलिमूले ।

ॐ ह्रीं श्रीं रां क्लीं सौः नं नमः हंसः – वामपादाङ्गुल्यग्रे ।

ॐ ह्रीं श्रीं रां क्लीं सौः पं नमः हंसः – दक्षपार्श्वे ।

ॐ ह्रीं श्रीं रां क्लीं सौः फं नमः हंसः – वामपार्श्वे ।

ॐ ह्रीं श्रीं रां क्लीं सौः बं नमः हंसः – पृष्ठे ।

ॐ ह्रीं श्रीं रां क्लीं सौः भं नमः हंसः – नाभौ ।

ॐ ह्रीं श्रीं रां क्लीं सौः मं नमः हंसः – जठरे ।

ॐ ह्रीं श्रीं रां क्लीं सौः यं नमः हंसः – हृदये ।

ॐ ह्रीं श्रीं रां क्लीं सौः रं नमः हंसः – दक्षकक्षे ।

ॐ ह्रीं श्रीं रां क्लीं सौः लं नमः हंसः – गलपृष्ठे ।

ॐ ह्रीं श्रीं रां क्लीं सौः वं नमः हंसः – वामकक्षे ।

ॐ ह्रीं श्रीं रां क्लीं सौः शं नमः हंसः – हृदयादिदक्षकरान्ङ्गुल्यन्ते ।

ॐ ह्रीं श्रीं रां क्लीं सौः षं नमः हंसः – हृदयादिवामकरान्ङ्गुल्यन्ते ।

ॐ ह्रीं श्रीं रां क्लीं सौः सं नमः हंसः – हृदयादिदक्षपादान्ङ्गुल्यन्ते ।

ॐ ह्रीं श्रीं रां क्लीं सौः हं नमः हंसः – हृदयादिवामपादान्ङ्गुल्यन्ते ।

ॐ ह्रीं श्रीं रां क्लीं सौः ळं नमः हंसः – कट्यादिपादाङ्गुल्यन्तं ।

ॐ ह्रीं श्रीं रां क्लीं सौः क्षं नमः हंसः – कट्यादिब्रह्मरन्ध्रान्तं ।

 

तत्त्वन्यासः –

 

ॐ आत्मतत्त्वाय अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं विद्यातत्त्वाय तर्जनीभ्यां स्वाहा ।

ॐ श्रीं शिवतत्त्वाय मध्यमाभ्यां वषट् ।

ॐ रां शक्तितत्त्वाय अनामिकाभ्यां हुं ।

ॐ क्लीं शिवतत्त्वाय कनिष्ठिकाभ्यां नमः ।

ॐ सौः सर्वतत्त्वाय करतलकरपृष्ठाभ्यां फट् ।

 

ॐ आत्मतत्त्वाय हृदयाय नमः ।

ॐ ह्रीं विद्यातत्त्वाय शिरसे स्वाहा ।

ॐ श्रीं शिवतत्त्वाय शिखायै वषट् ।

ॐ रां शक्तितत्त्वाय कवचाय हुं ।

ॐ क्लीं शिवतत्त्वाय नेत्रेभ्यो नमः ।

ॐ सौः सर्वतत्त्वाय अस्त्राय फट् ।

 

पीठपूजा –

 

ॐ ह्रीं मण्डूकाय नमः ।

ॐ ह्रीं कालाग्निरुद्राय नमः ।

ॐ ह्रीं मूलप्रकृत्यै नमः ।

ॐ ह्रीं आधारशक्त्यै नमः ।

ॐ ह्रीं वराहाय नमः ।

ॐ ह्रीं कुर्माय नमः ।

ॐ ह्रीं अनन्ताय नमः ।

ॐ ह्रीं पृथिव्यै नमः ।

ॐ ह्रीं सुधाम्बुधये नमः ।

ॐ ह्रीं सुवर्णद्वीपाय नमः ।

ॐ ह्रीं कल्पवनाय नमः ।

ॐ ह्रीं मणिगेहाय नमः ।

ॐ ह्रीं रत्नवेदिकायै नमः ।

ॐ ह्रीं चिन्तामणिमण्डपाय नमः ।

ॐ ह्रीं श्मशानाय नमः ।

ॐ ह्रीं धर्माय नमः ।

ॐ ह्रीं ज्ञानाय नमः ।

ॐ ह्रीं वैराग्याय नमः ।

ॐ ह्रीं ऐश्वर्याय नमः ।

ॐ ह्रीं अधर्माय नमः ।

ॐ ह्रीं अज्ञानाय नमः ।

ॐ ह्रीं अवैराग्याय नमः ।

ॐ ह्रीं अनैश्वर्याय नमः ।

ॐ ह्रीं रं वह्निमण्डलाय नमः ।

ॐ ह्रीं अं अर्कमण्डलाय नमः ।

ॐ ह्रीं सों सोममण्डलाय नमः ।

ॐ ह्रीं तं तमसे नमः ।

ॐ ह्रीं रं रजसे नमः ।

ॐ ह्रीं सं सत्त्वाय नमः ।

ॐ ह्रीं सहस्रदलकमलाय नमः ।

ॐ ह्रीं संविन्नालाय नमः ।

ॐ ह्रीं प्रकृतिमयपत्रेभ्यो नमः ।

ॐ ह्रीं विकितुमयकेसरेभ्यो नमः ।

ॐ ह्रीं पञ्चाशद्बीजभूषितकर्णिकायै नमः ।

 

ॐ ह्रीं वामायै नमः ।

ॐ ह्रीं ज्येष्ठायै नमः ।

ॐ ह्रीं रौद्र्यै नमः ।

ॐ ह्रीं काल्यै नमः ।

ॐ ह्रीं कलविकरण्यै नमः ।

ॐ ह्रीं बलविकरण्यै नमः ।

ॐ ह्रीं बलप्रमथिण्यै नमः ।

ॐ ह्रीं सर्वभूतदमन्यै नमः ।

ॐ ह्रीं मनोन्मन्यै नमः । 

 

ॐ ह्रीं सकलगुणात्मक शक्तियुक्ताय संयोग योगपीठात्मिकायै नमः ।

 

श्री महाराज्ञी ध्यानं –

 

उद्यद्दिवाकर सहस्ररुचिं त्रिनेत्राम्

       सिंहासनोपरि गतामुर गोपवीतिम् ।

खड्गाम्बुजाढ्यकलशामृतपात्रहस्तां राज्ञीम्

       भजामि विकसद्वदनारविन्दाम् ॥

 

चतुर्भुजां चन्द्रकलार्धशेखराम्

       सिंहासनस्थां भुजगोपवीतिनीम् ।

पाशाङ्कुशाम्भोरुह खड्गगधारिणीं राज्ञीम्

       भजे चेतसि राज्यदायिनीम् ॥

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञीं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी सन्निरुद्धो भव । सनिरुद्ध मुद्रां प्रदर्श्य ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ॐ जय जय जगन्माता यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । आसनं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । पादयोः पाद्यं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । मुखे आचमनीयं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । वस्त्राणि कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । आभरणनि कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । धूपं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । दीपं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । नैवेद्यं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । अमृतपानीयं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परे देवि परामृत रुचि प्रिये ।

अनुज्ञां महाराज्ञीं देहि परिवारार्चनाय मे ॥

 

लयाङ्ग तर्पणम् –

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

प्रथमावरणम् (बिन्दौ) –

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्रीभूतेश्वर भूतेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्रीमहाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं राज्यप्रदायै नमः । श्रीराज्यप्रदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं पञ्चदशाक्षर्यै नमः । श्रीपञ्चदशाक्षरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ह्रीं भूतेश्वराय नमः । भुतेश्वर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं कलशाय नमः । कलश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं सुधापात्राय नमः । सुधापात्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

द्वितीयावरणम् (त्रिकोणे) –

 

ॐ ह्रीं लक्ष्म्यै नमः । लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं बालायै नमः । बाला श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

तृतीयावरणम् (षट्कोणे) –

 

ॐ ह्रीं दुर्गायै नमः । दुर्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शारिकायै नमः । शारिका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं वैखर्यै नमः । वैखरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शिवायै नमः । शिवा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं कालिकायै नमः । कालिका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं त्रिपुरायै नमः । त्रिपुरा श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

तुरीयावरणम् (अष्टदल) –

 

ॐ ह्रीं वासुकिने नमः । वासुकी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं नीलनागाय नमः । नीलनाग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं तक्षकाय नमः । तक्षक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं पद्मनागाय नमः । पद्मनाग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं कार्कोटकाय नमः । कार्कोटक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शङ्खपालाय नमः । शङ्खपाल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं कुलिकाय नमः । कुलिक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शेषनागाय नमः । शेषनाग श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ह्रीं असिताङ्गभैरव युत ब्राह्म्यै नमः । असिताङ्ग भैरव युत ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं रुरुभैरव युत वैष्णव्यै नमः । रुरु भैरव युत वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं चण्ड भैरव युत रुद्राण्यै नमः । चण्ड भैरव युत रुद्राणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं क्रोध भैरव युत अपराजितायै नमः । क्रोध भैरव युत अपराजित श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं उन्मत्त भैरव युत कौमार्यै नमः । उन्मत्त भैरव युत कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं भीषण भैरव युत चामुण्डायै नमः । भीषण भैरव युत चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं कपालि भैरव युत वाहाह्यै नमः । कपालि भैरव युत वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं संहार भैरव युत नारसिंह्यै नमः । संहार भैरव युत नारसिंही श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

पञ्चमावरणम् (वृत्तत्रये) –

 

ॐ ह्रीं श्रीगुरुभ्यो नमः । श्रीगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं परमगुरुभ्यो नमः । परमगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं परापरगुरुभ्यो नमः । परापरगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं परमेष्ठिगुरुभ्यो नमः । परमेष्ठिगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

षष्ठावरणम् (भुपुरे) –

 

ॐ ह्रीं गं गणपतये नमः । गणपति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं भीं भीमराजाय नमः । भीमराज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं कुं कुमाराय नमः । कुमार श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ह्रीं लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं क्षां निरृतये नमः । निरृति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ह्रीं वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥

 

अनेन षष्ठावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

पञ्चपूजा –

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

[/toggle]

॥ श्री महाराज्ञी त्रैलोक्य विजय कवच स्तोत्रम् ॥

[toggle]

श्री भैरव उवाच –

 

शृणु देवि प्रवक्ष्यामि राज्ञीकवचमुत्तमम् ।

त्रैलोक्यविजयं नाम दिव्यं भोगापवर्गदम् ॥ 1 ॥

 

मूलमन्त्रमयं मुख्यं अष्टसिद्धि प्रदायकम् ।

सर्वैश्वर्यप्रदं लोके सर्वागमविनिश्चितम् ॥ 2 ॥

 

पठनाद् धारणाद् देवि महापातक नाशनम् ।

महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ 3 ॥

 

विरूपाक्षः शिवो देवि विष्णुर्नारायणो बली ।

ब्रह्मा पितामहो लोके जिष्णुर्गीर्वाणनायकः ॥ 4 ॥

 

महोनिधिस्तथा सूर्यस्तारकाधिपतिः शशी ।

रत्नाकरश्च जलधिः शेषश्चानन्ततां गतः ॥ 5 ॥

 

श्रीराज्ञ्याः कवचस्यास्य पठनाद् धारणात् सदा ।

बहुनोक्तेन देवेशि कवचस्यास्य धारणात् ॥ 6 ॥

 

मर्त्योऽप्यमरतां याति राज्ञीपदं अवाप्नुयात् ।

ऋषिरस्य महादेवि ब्रह्मा च्छन्दः समीरितम् ॥ 7 ॥

 

गायत्री देवता राज्ञी माया बीजमुदाहृतम् ।

शरच्छक्तिः कीलकं च कामराजः सुरेश्वरि ॥ 8 ॥

 

भोगापवर्गसिद्ध्यर्थे विनियोग इति स्मृतः ।

 

ॐ अस्य श्रीमहाराज्ञी त्रैलोक्यविजय कवच मन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।

गायत्री छन्दः (मुखे) । श्रीमहाराज्ञी देवता (हृदये) ।

 

ह्रीं बीजं (गुह्ये) । सौः शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ) ।

मम श्रीमहाराज्ञी प्रसाद सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे)।

 

करन्यासः –

 

ह्रां अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

ह्रूं मध्यमाभ्यां नमः ।

ह्रैं अनामिकाभ्यां नमः ।

ह्रौं कनिष्ठिकाभ्यां नमः ।

ह्रः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्बन्धः ॥

 

ध्यानं –

 

उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां

सिंहासनोपरिगतामुरगोपवीताम् ।

खड्गाम्बुजाढ्य कलशामृत पात्रहस्तां

राज्ञीं भजामि विकसद्वदनारबिन्दाम् ॥

 

चतुर्भुजां चन्द्रकलार्धशेखरां

सिंहासनस्थां भुजगोपवीतिनीम् ।

पाशाङ्कुशाम्भोरुह कड्गधारिणीं

राज्ञीं भजे चेतसि राज्यदायिनीम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

 

ॐ लक्ष्मीर्मे शिरः पातु ह्रीं ललाटं सरस्वती ।

श्रीं बाला पातु मां नेत्रं त्र्यश्रं पातु श्रुती मम ॥ 1 ॥

 

रां दुर्गा पातु मे नासां क्लीं मुखं पातु शारिका ।

सौः कण्ठं वैखरी पातु भं भुजौ पातु मे शिवा ॥ 2 ॥

 

गं हस्तौ पातु मे काली वं वक्षस्त्रिपुरावतु ।

षडश्रं पातु मे मध्यं वृत्तं पार्श्वौ ममावतु ॥ 3 ॥

 

त्यैं पृष्ठं पातु मे ब्राह्मी रां नाभिं पातु वैष्णवी ।

ज्ञ्यैं गुदं पातु रुद्राणी ह्रीं कटिं मेऽपराजिता ॥ 4 ॥

 

स्वां कौमारी पातु जानू हां जङ्घेऽवतु चण्डिका ।

स्वाहा गुल्फौ च वाराही ओं पादौ नारसिंहिका ॥ 5 ॥

 

विस्मारितं च यत् स्थानं यत् स्थानं नामवर्जितम् ।

तत् सर्वं पातु मे राज्ञी मूलविद्यामयी परा ॥ 6 ॥

 

वासुकिः पूर्वतः पातु नीलनागोऽनलेऽवतात् ।

तक्षको दक्षिणे पातु नैरृते पद्मनागकः ॥ 7 ॥

 

कार्कोटकः पश्चिमेऽव्याच्छङ्खपालस्तु वायुगे ।

कुलिकश्चोत्तरे पातु शेष ईशान मण्डले ॥ 8 ॥

 

ब्राह्मी ब्राह्ममुहूर्तेऽव्याद् दिनादौ वैष्णवी मम ।

रुद्राणी पातु मध्याह्ने सायं पात्वपराजिता ॥ 9 ॥

 

निशादौ पातु कौमारी निशीथे चण्डिकावतु ।

निशान्ते पातु वाराही सर्वदा नारसिंहिका ॥ 10 ॥

 

असिताङ्गः क्षितेः पातु पयसो रुरुभैरवः ।

चण्डो मां पवनात् पातु क्रोधेशः पातु मानलात् ॥ 11 ॥

 

उन्मत्तः सोमतः पातु भीषणः सूर्यतोऽवतु ।

याजकाच्च कपालीशो व्योम्नः संहारकोऽवतात् ॥ 12 ॥

 

सदा समन्ततः पातु वपुर्वसुदलं मम ।

गुरवः पान्तु सर्वत्र दिगीशाः पान्तु सर्वतः ॥ 13 ॥

 

वृत्तत्रयं पातु नित्यं धरागेहं सदावतु ।

श्रीचक्रं पातु भीतिभ्यो योगिन्यः पान्तु सर्वदा ॥ 14 ॥

 

ऊर्ध्वं चाधः सदा पातु देवो रामेश्वरः शिवः ।

सर्वत्र सर्वदा सत्यं वपुर्भूतेश्वरोऽवतात् ॥ 15 ॥

 

पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेऽवतु ।

शिरसः पादपर्यन्तं राज्ञी पञ्चदशाक्षरी ॥ 16 ॥

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्विमोकः ॥

 

ध्यानं –

 

उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां

सिंहासनोपरिगतामुरगोपवीताम् ।

खड्गाम्बुजाढ्य कलशामृत पात्रहस्तां

राज्ञीं भजामि विकसद्वदनारबिन्दाम् ॥

 

चतुर्भुजां चन्द्रकलार्धशेखरां

सिंहासनस्थां भुजगोपवीतिनीम् ।

पाशाङ्कुशाम्भोरुह कड्गधारिणीं

राज्ञीं भजे चेतसि राज्यदायिनीम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

 

इतीदं कवचं राज्ञ्या मन्त्रगर्भं जयावहम् ।

त्रैलोक्यविजयं नाम दारिद्र्यभय नाशनम् ॥ 17 ॥

 

सर्वरोगहरं साक्षात् सिद्धिदं पापनाशनम् ।

महाभयहरं देवि मूलविद्यामयं परम् ॥ 18 ॥

 

परमार्थप्रदं नित्यं भोगमोक्षैककारणम् ।

यः पठेत् कवचं देवि रणे राजभये क्षणात् ॥ 19 ॥

 

सङ्ग्रामेषु रिपूञ्जित्वा विजयी गृहमेष्यति ।

पठनात् कवचस्यास्य राजकोपः प्रशाम्यति ॥ 20 ॥

 

द्यूते धनं लभेद् द्यूती श्मशाने सिद्धिमाप्नुयात् ।

त्रिवारं यः पठेद्रात्रौ रेतःस्रावे महेश्वरि ॥ 21 ॥

 

तस्य राज्ञी महाविद्या स्वप्नेऽभीष्टप्रदा भवेत् ।

स्वयम्भूकुसुमैः शुद्धै रेतसा चोभयाङ्कितैः ॥ 22 ॥

 

रसैर्भूर्जे लिखेद्वर्म रवौ प्रातर्महेश्वरि ।

चीनतन्तुभिरव्यक्तं लाक्षया वेष्टितं तथा ॥ 23 ॥

 

सुवर्णगुटिकान्तःस्थं पूजयेद्यन्त्रराजवत् ।

गुटिकैषा महाविद्या राज्ञी मूर्तिरिवापरा ॥ 24 ॥

 

मूलविद्यामयी देवि सर्वाभीष्टफलप्रदा ।

शिरःस्था धनदा देवि कण्ठस्था वाक्प्रदायिनी ॥ 25 ॥

 

वक्षःस्था पुत्रदा देवि कटिस्था भोगदायिनी ।

पृष्ठस्था बलदा नित्यं कुक्षिस्था रोगनाशिनी ॥ 26 ॥

 

सर्वार्थसाधिनी लोके यथाभीष्टफलप्रदा ।

गुटिकेयं शुभा राज्ञ्या न देया यस्य कस्यचित् ॥ 27 ॥

 

इदं कवचमीशानि मूलविद्यामयं ध्रुवम् ।

सारस्वतप्रदं लक्ष्मीपुत्रपौत्र विवर्धनम् ॥ 28 ॥

 

आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ।

चतुष्षष्ट्यादितन्त्राणां सारमादाय वर्णितम् ॥ 29 ॥

 

श्मशाने यः पठेत् सायं महाचीनक्रमेश्वरः ।

स साधको महादेवि राज्ञीपुत्रो भविष्यति ॥ 30 ॥

 

इतीदं मम सर्वस्वं त्रैलोक्यविजयाभिधम् ।

कवचं मन्त्रगर्भं तु गोपनीयं स्वयोनिवत् ॥ 31 ॥

 

॥ इति श्रीरुद्रयामलतन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञी त्रैलोक्यविजयं कवच स्तोत्रं सम्पूर्णम् ॥

[/toggle]

॥ श्रीमहाराज्ञी स्तोत्रम् ॥

[toggle]

श्री भैरव उवाच –

 

अधुना कथयिष्यामि स्तोत्रराजं परात्मकम् ।

मूलमन्त्रमयं दिव्यं तत्त्वभूतं मनोहरम् ॥ 1 ॥

 

राज्ञीप्रियं पापहरं लक्षपूजाफलप्रदम् ।

जपलक्षसमं स्तोत्रं ध्यानकोटिसमं प्रिये ॥ 2 ॥

 

राज्ञी स्तोत्रस्य देवेशि ब्रह्मा ऋषिरुदाहृतः ।

गायत्रं छन्द इत्युक्तं श्रीराज्ञी देवतेरिता ॥ 3 ॥

 

माया बीजं परा शक्तिः कामः कीलकमीश्वरि ।

भोगापवर्गसिद्ध्यर्थे विनियोगः प्रकीर्तितः ॥ 4 ॥

 

ॐ अस्य श्रीमहाराज्ञी स्तवराज मन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।

गायत्री छन्दः (मुखे) । श्रीभूतेश्वरी महाराज्ञी देवता (हृदये) ।

 

ह्रीं बीजं (गुह्ये) । सौः शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ) ।

मम श्रीमहाराज्ञी प्रसादेन भोगापवर्गसिद्धर्थे जपे विनियोगः (सर्वाङ्गे)॥

 

करन्यासः –

 

ह्रां अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

ह्रूं मध्यमाभ्यां नमः ।

ह्रैं अनामिकाभ्यां नमः ।

ह्रौं कनिष्ठिकाभ्यां नमः ।

ह्रः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्बन्धः ॥

 

ध्यानं –

 

उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां

सिंहासनोपरिगतामुरगोपवीताम् ।

खड्गाम्बुजाढ्य कलशामृत पात्रहस्तां

राज्ञीं भजामि विकसद्वदनारबिन्दाम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

 

ॐ तारमिन्दुकलिकावतंसितं वेदसागरमणिं मनोहरम् ।

यो जपेदुषसि रत्नमालया राज्यमाशु लभते स साधकः ॥ 5 ॥

 

भूतिमिन्दुनवबिन्दु मण्डितां नादबिन्दुललितां जपेत्तु यः ।

वारमेकमुरुवारणस्थितो जेष्यति स्मयमयानरीन् रणे ॥ 6 ॥

 

रमां जपेद्यो भुवनेशि मन्त्री त्वन्मन्त्रमध्ये मदनोपतप्तः ।

रम्भां समालिङ्ग्य विमानचारि लीलां भजेन्नन्दनवाटिकायाम् ॥ 7 ॥

 

वह्निबीजं अणिमादि सिद्धिदं बिन्दुबिम्ब शशिखण्ड मण्डितम् ।

यो जपेन्निशि धनाभिलाषवान् स क्षणाद्भवति वित्तदोपमः ॥ 8 ॥

 

कामराज ममराभिवन्दितो यो जपेन्निधुवनेऽक्षमालया ।

तस्य यान्ति वशतां सुराङ्गनाः किं पुनर्जगति भूभृदङ्गनाः ॥ 9 ॥

 

शक्तिं भक्त्या यो जपेच्छक्तिपूजाकाले कालीपाद पद्मार्पितान्तः ।

नक्तं तस्य स्मेरवक्त्रा घृताची वेश्या वश्या स्वर्गता वा शची च ॥ 10 ॥

 

भगवत्यै तथा राज्ञ्यै नाममन्त्रमिति स्मरेत् ।

यो देवि तस्य वश्याः स्युर्भैरवस्याष्टसिद्धयः ॥ 11 ॥

 

मायार्णमन्ते यदि साधकेन्द्रो जपेन्महेशानि शवालयस्थः ।

तत्रैव देवीं परमार्थ राज्ञीं पश्येत् स सद्यो वरसिद्धिदात्रीम् ॥ 12 ॥

 

ठद्वयं यदि जपेन्निशाक्षये क्षीरभुक् सुतटिनीतटस्थितः ।

जिष्णुविष्णुकमलासनेश्वरा यान्ति देवि वशतां तदा क्षणात् ॥ 13 ॥

 

भूगेह वृत्तत्रय नागपत्र षडश्रयोन्यश्रक बिन्दुबिम्बे ।

निषेदुषीं राजकुलाधिदेवीं राज्ञीं भजे राजकुलावतंसाम् ॥ 14 ॥

 

देवि श्रीभूतधात्रि प्रवरगुणमये निष्कले निर्गुणे मे

माये मातः शरण्ये गिरिवरतनये चिन्मये तत्त्वरूपे ।

दुर्गे चण्डि प्रमत्ते त्रिपुरविजयिनि स्मेरवक्त्रे वरेण्ये

कारुण्याढ्ये प्रशस्ते सुरदितिजनुते राज्ञि त्वं वै प्रसीद ॥ 15 ॥

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्विमोकः ॥

 

ध्यानं –

 

उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां

सिंहासनोपरिगतामुरगोपवीताम् ।

खड्गाम्बुजाढ्य कलशामृत पात्रहस्तां

राज्ञीं भजामि विकसद्वदनारबिन्दाम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

 

इति स्तोत्रं मन्त्रस्फुरणकरुणानन्दनिलयं

पठेद्भक्त्या प्रातस्तव गिरिसुते यो निरलसम् ।

भवेत् सद्यो भूमौ नृपमुकुटनीराजितपदो

मृतो मुक्तिं मर्त्यस्तव भवनमाप्नोति वरदे ॥ 16 ॥

 

॥ इति श्रीरुद्रयामलतन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञी स्तोत्रं सम्पूर्णम् ॥

[/toggle]

॥ श्री महाराज्ञी सहस्रनाम स्तोत्रम् ॥

[toggle]

ओं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

 

पार्वत्युवाच –

भगवन् वेदतत्त्वज्ञ मन्त्रतन्त्रविचक्षण ।

शरण्य सर्वलोकेश शरणागतवत्सल ॥ 1

 

कथं श्रियमवाप्नोति लोके दारिद्र्यदुःखभाक् ।

मान्त्रिको भैरवेशान तन्मे गदितुमर्हसि ॥ 2

 

श्रीशिव उवाच –

या देवी निष्कला राज्ञी भगवत्यमलेश्वरी ।

सा सृजत्यवति व्यक्तं संहरिष्यति तामसी ॥ 3

 

तस्या नामसहस्रं ते वक्ष्ये स्नेहेन पार्वति ।

अवाच्यं दुर्लभं लोके दुःखदारिद्र्य नाशनम् ॥ 4

 

परमार्थप्रदं नित्यं परमैश्वर्यकारणम् ।

सर्वागमरहस्याढ्यं सकलार्थ प्रदीपम् ॥ 5

 

समस्तशोक शमनं महापातक नाशनम् ।

सर्वमन्त्रमयं दिव्यं राज्ञीनाम सहस्रकम् ॥ 6

 

ॐ अस्य श्रीमहाराज्ञी नामसहस्रस्य ब्रह्मा ऋषिः (शिरसि)

गायत्री छन्दः (मुखे) श्रीभूतेश्वरी महाराज्ञी देवता (हृदये)

 

ह्रीं बीजं (गुह्ये) सौः शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ)

मम श्रीमहाराज्ञी प्रसाद सिद्ध्यर्थे सहस्रनाम जपे विनियोगः (सर्वाङ्गे)

 

करन्यासः –

 

ह्रां अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

ह्रूं मध्यमाभ्यां नमः ।

ह्रैं अनामिकाभ्यां नमः ।

ह्रौं कनिष्ठिकाभ्यां नमः ।

ह्रः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्बन्धः ॥

 

ध्यानं –

 

या द्वादशार्कपरिमण्डितमूर्तिरेका

सिंहासनस्थितिमतीमुरगैर्वृतां च ।

देवीमनक्षगतिमीश्वरतां प्रपन्नां

तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥

 

चतुर्भुजां चन्द्रकलार्धशेखरां

सिंहासनस्थां भुजगोपवीतिनीम् ।

पाशाङ्कुशाम्भोरुह कड्गधारिणीं

राज्ञीं भजे चेतसि राज्यदायिनीम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

 

ॐ ह्रीं श्रीं रां महाराज्ञी क्लीं सौः पञ्चदशाक्षरी ।

ह्रीं स्वाहा त्र्यक्षरी विद्या परा भगवती विभा ॥ 1 ॥

 

भास्वती भद्रिका भीमा भर्गरूपा मनस्विनी ।

माननीया मनीषा च मनोजा च मनोजवा ॥ 2 ॥

 

मानदा मन्त्रविद्या च महाविद्या षडक्षरी ।

षट्कूटा च त्रिकूटा च त्रयी वेदत्रयी शिवा ॥ 3

 

शिवाकारा विरूपाक्षी शशिखण्डावतंसिनी ।

महालक्ष्मीर्महोरस्का महौजस्का महोदया ॥ 4

 

मातङ्गी मोदकाहारा मदिरारुणलोचना ।

साध्वी शीलवती शाला सुधाकलशधारिणी ॥ 5

 

खड्गिनी पद्मिनी पद्मा पद्मकिञ्जल्करञ्जिता ।

हृत्पद्मवासिनी हृद्या पानपात्रधरा परा ॥ 6

 

धराधरेन्द्रतनया दक्षिणा दक्षजा दया । 

दयावती महामेधा मोदिनी बोधिनी दा ॥ 7

 

गदाधरार्चिता गोधा गङ्गा गोदावरी गया ।

महाप्रभावसहिता महोरगविभूषणा ॥ 8

 

महामुनिकृतातिथ्या माध्वी मानवती मघा ।

बाला सरस्वती लक्ष्मीर्दुर्गा दुर्गतिनाशिनी ॥ 9

 

शारी शरीरमध्यस्था वैखरी खेचरेश्वरी ।

शिवदा शिववक्षःस्था कालिका त्रिपुरेश्वरी ॥ 10

 

पुरारिकुक्षिमध्यस्था मुरारिहृदयेश्वरी ।

बलारिराज्यदा चण्डी चामुण्डा मुण्डधारिणी ॥ 11

 

मुण्डमालाञ्चिता मुद्रा क्षोभणा कर्षणक्षमा ।

ब्राह्मी नारायणी देवी कौमारी चापराजिता ॥ 12

 

रुद्राणी च शचीन्द्राणी वाराही वीरसुन्दरी ।

नारसिंही भैरवेशी भैरवाकारभीषणा ॥ 13

 

नागालङ्कारशोभाढ्या नागयज्ञोपवीतिनी ।

नागकङ्कणकेयूरा नागहारा सुरेश्वरी ॥ 14

 

सुरारिघातिनी पूता पूतना डाकिनी क्रिया ।

क्रियावती कुरी कृत्या डाकिनी लाकिनी लया ॥ 15

 

लीलावती रसाकीर्णा नागकन्या मनोहरा ।

हारकङ्कणशोभाढ्या सदानन्दा शुभङ्करी ॥ 16

 

प्रहासिनी मधुमती सरसी स्मरमोहिनी ।

महोग्रवपुषी वार्ता वामाचारप्रिया सिरा ॥ 17

 

सुधामयी वेणुकरा वैरिघ्नी वीरसुन्दरी ।

वारिमध्यस्थिता वामा वामनेत्रा शशिप्रभा ॥ 18

 

शर्मदा शङ्करी सीता रवीन्दुशिखिलोचना ।

मदिरा वारुणी वीणा गीतिज्ञा मदिरावती ॥ 19

 

वटस्था वारुशक्तिः वटजा वटवासिनी ।

वटुकी वीरसूर्वन्द्या स्तम्भिनी मोहिनी च मुत् ॥ 20

 

मुद्गराङ्कुशहस्ता च वराभयकरा कुटी ।

पाटीरद्रुमवल्ली च वटुका वटुकेश्वरी ॥ 21

 

इष्टदा कृषिभूः कीरी रेवती रमणप्रिया ।

रोहिणी रेवती रम्या रमणा रोमहर्षिणी ॥ 22

 

रसोल्लासा रसासारा सारिणी तारिणी तडित् ।

तरी तरित्रहस्ता च तोतुला तरणिप्रभा ॥ 23

 

रत्नाकरप्रिया रम्भा रत्नालङ्कारशोभिता ।

रुक्माङ्गदा गदाहस्ता गदाधरवरप्रदा ॥ 24

 

षड्रसा द्विरसा माला मालाभरणभूषिता ।

मालती मल्लिकामोदा मोदकाहारवल्लभा ॥ 25

 

वल्लभी मधुरा माया काशी काञ्ची ललन्तिका ।

हसन्तिका हसन्ती च भ्रमन्ती च वसन्तिका ॥ 26

 

क्षेमा क्षेमङ्करी क्षामा क्षौमवस्त्रा क्षणेश्वरी ।

क्षणदा क्षेमदा सीरा सीरपाणिसमर्चिता ॥ 27

 

क्रीता क्रीतातपा क्रूरा कमनीया कुलेश्वरी ।

कूर्चबीजा कुठाराढ्या कूर्मिर्णी कूर्मसुन्दरी ॥ 28

 

कारुण्या चैव काश्मीरी दूती द्वारवती ध्रुवा ।

ध्रुवस्तुता ध्रुवगतिः पीठेशी बगलामुखी ॥ 29

 

सुमुखी शोभना ज्योतिः रत्नज्वालामुखी नतिः ।

अलकोज्जयिनी भोग्या भङ्गी भोगावती बला ॥ 30

 

धर्मराजपुरी पूता पूर्ण सत्त्वाऽमरावती

अयोध्या बोधनीया च युगमाता च यक्षिणी ॥ 31

 

यज्ञेश्वरी योगगम्या योगिध्येया यशस्विनी ।

यशोवती च चार्वङ्गी चारुहासा चलाचला ॥ 32

 

हरीश्वरी हरेर्माया मायिनी वायुवेगिनी ।

अम्बालिकाऽम्बा भर्गेशी भृगुकूटा महामतिः ॥ 33

 

कोशेश्वरी च कमला कीर्तिदा कीर्तिवर्धिनी ।

कठोरवाक्कुहूमूर्तिः चन्द्रबिम्बसमानना ॥ 34

 

चन्द्रकुङ्कुमलिप्ताङ्गी कनकाचलवासिनी ।

मलयाचलसानुस्था हिमाद्रितनयातनुः ॥ 35

 

हिमाद्रिकुक्षिदेशस्था कुब्जिका कोसलेश्वरी ।

कारैकनिगडा गूढा गूढगुल्फातिगोपिता ॥ 36

 

तनुजा तनुरूपा च बाणचापधरा नुतिः ।

धुरीणा धूम्रवाराही धूम्रकेशाऽरुणानना ॥ 37

 

अरुणेशी तिः स्वातिः गरिष्ठा च गरियसी ।

महानसी महाकारा सुरासुरभयङ्करी ॥ 38

 

अणुरूपा हज्ज्योतिरनिरुद्धा सरस्वती ।

श्यामा श्याममुखी शान्ता श्रान्तसन्तापहारिणी ॥ 39

 

गौर्गण्या गोमयी गुह्या गोमती गरुवागया

गीतसन्तोषसंसक्ता गृहिणी ग्राहिणी गुहा ॥ 40

 

गणप्रिया गजगतिर्गान्धारी गन्धमोदिनी ।

गन्धमादनसानुस्था सह्याचलकृतालया ॥ 41

 

गजाननप्रिया गव्या ग्राहिका ग्राहवाहना ।

गुहप्रसूर्गुहावासा ग्रहमालाविभूषणा ॥ 42

 

कौबेरी कुहका भ्रन्तिस्तर्कविद्या प्रियङ्करी ।

पीताम्बरा पटाकारा पताका सृष्टिजा सुधा ॥ 43

 

दाक्षायणी दक्षसुता दक्षयज्ञ विनाशिनी ।

ताराचक्रस्थिता तारा तुरी तुर्या तुटिस्तुला ॥ 44

 

सन्ध्यात्रयी सन्धिजरा सन्ध्या तारुण्यलालिता ।

ललिता लोहिता लम्पा चम्पा कम्पाकुला सृणिः ॥ 45

 

सृतिः सत्यवती स्वस्था समाना मानवर्धिनी ।

महोमयी मनस्तुष्टिः कामधेनुः सनातनी ॥ 46

 

सूक्ष्मरूपा सूक्ष्ममुखी स्थूलरूपा कलावती ।

तलातलाश्रया सिन्धुः त्र्यम्बिका लम्पिका जया ॥ 47

 

सौदामिनी सुधादेवी सनकदिसमर्चिता ।

मन्दाकिनी च यमुना विपाशा नर्मदानदी ॥ 48

 

गण्डक्यैरावती सिप्रा वितस्ता च सरस्वती ।

रेवा चैरावती चेक्षुमती सागरवासिनी ॥ 49

 

देवकी देवमाता च देवेशी देवसुन्दरी ।

दैत्यघ्नी दमनी दात्री दितिर्दितिजसुन्दरी ॥ 50

 

विद्याधरी च विद्येशी विद्याधरजसुन्दरी ।

मेनका चित्रलेखा च चित्रिणी च तिलोत्तमा ॥ 51

 

उर्वशी मोहिनी रम्भा चाप्सरोगणसुन्दरी ।

यक्षिणी यक्षलोकेशी नरवाहनपूजिता ॥ 52

 

यक्षेन्द्रतनया योग्या यक्षनायकसुन्दरी ।

गन्धवत्यर्चिता गन्धा सुगन्धा गीततत्परा ॥ 53

 

गन्धर्वतनया नम्रा गीतिर्गन्धर्वसुन्दरी ।

मन्दोदरी करालाक्षी मेघनादवरप्रदा ॥ 54

 

मेघवाहनसन्तुष्टा मेघमूर्तिश्च राक्षसी ।

रक्षोहन्त्री केकसी च रक्षोनायकसुन्दरी ॥ 55

 

किन्नरी कम्बुकण्ठी च कलकण्ठस्वना सुधा

किम्मुखी हयवक्त्रा च केला किन्नरसुन्दरी ॥ 56

 

पिशाची राजमातङ्गी उच्छिष्टपदसंस्थिता ।

महापिशाचिनी चान्द्री पिशाचकुलसुन्दरी ॥ 57

 

गुह्येश्वरी गुह्यरूपा गुर्वी गुह्यकसुन्दरी ।

सिद्धिप्रदा सिद्धवधूः सिद्धेशी सिद्धसुन्दरी ॥ 58

 

भूतेश्वरी भूतालया भूतधात्री भयापहा ।

भूतभीतिहरी भव्या भूतजा भूतसुन्दरी ॥ 59

 

पृथ्वी पार्थिवलोकेशी पृथा विष्णुसमर्चिता ।

वसुन्धरा वसुनता पृथिवी भूमिसुन्दरी ॥ 60

 

अम्भोधितनयाऽलुप्ता जलजाक्षी जलेश्वरी ।

अमूर्तिरम्मयी मारी जलस्था जलसुन्दरी ॥ 61

 

तेजस्विनी महोधात्री तैजसी सूर्यबिम्बगा ।

सूर्यकान्तिः सूर्यतेजाः तेजोरूपैकसुन्दरी ॥ 62

 

वायुवाहा वायुमुखी वायुलोकैकसुन्दरी ।

गगनस्था खेचरेशी शून्यरूपा निराकृतिः ॥ 63

 

निराभासा भासमाना द्युतिराकाशसुन्दरी ।

क्षितिमूर्तिधराऽनन्ता क्षितिभृल्लोकसुन्दरी ॥ 64

 

अब्धियाना रत्नशोभा वरुणेशी वरायुधा ।

पाशहस्ता पोषणा च वरुणेश्वरसुन्दरी ॥ 65

 

अनलैकरुचिर्ज्योतिः पञ्चानिलतिस्थितिः ।

प्राणापानसमानेच्छा चोदानव्यानरूपिणी ॥ 66

 

पञ्चवातगतिर्नाडीरूपिणी वातसुन्दरी ।

अग्निरूपा वह्निशिखा वडवानलसन्निभा ॥ 67

 

हेतिर्हविर्हुतज्योतिरग्निजा वह्निसुन्दरी ।

सोमेश्वरी सोमकला सोमपानपरायणा ॥ 68

 

सौम्यानना सौम्यरूपा सोमस्था सोमसुन्दरी ।

सूर्यप्रभा सूर्यमुखी सूर्यजा सूर्यसुन्दरी ॥ 69

 

याज्ञिकी यज्ञभागेच्छा यजमानवरप्रदा ।

याजकी यज्ञविद्या च यजमानैकसुन्दरी ॥ 70

 

आकाशगामिनी वन्द्या शब्दजाऽकाशसुन्दरी ।

मीनप्रिया मीननेत्रा च मीनास्या मीनसुन्दरी ॥ 71

 

कूर्मपृष्ठगता कूर्मी कूर्मजा कूर्मरूपिणी

वाराही वीरसूर्वन्द्या वरारोहा मृगेक्षणा ॥ 72

 

वराहमूर्तिर्वाचाला दंष्ट्रा वराहसुन्दरी ।

नरसिंहाकृतिर्देवी दुष्टदैत्यनिषूदिनी ॥ 73

 

प्रद्युम्नवरदा नारी नरसिंहैकसुन्दरी ।

वामजा वामनाकारा नारायण परायणा ॥ 74

 

बलिदानवदर्पघ्नी वाम्या वामनसुन्दरी ।

रामप्रिया रामकला क्षत्रवंशक्षयङ्करी ॥ 75

 

दनुपुत्री राजकन्या रामा परशुधारिणी ।

भार्गवी भार्गवेष्टा च जामदग्न्यवरप्रदा ॥ 76

 

कुठारधारिणी रात्रिर्जामदग्न्यैकसुन्दरी ।

सीतालक्ष्मणसेव्या च रक्षःकुलविनाशिनी ॥ 77

 

रामप्रिया च शत्रुघ्नी शत्रुघ्नभरतेष्टदा ।

लावण्यामृतधाराढ्या लवणासुरघातिनी ॥ 78

 

लोहितास्या प्रसन्नास्या स्वात्माराम रामसुन्दरी ।

कृष्णकेशा कृष्णमुखी यादवान्तकरी लया ॥ 79

 

यादोगणार्चिता योज्या राधा श्रीकृष्णसुन्दरी ।

बुद्धप्रसूर्बुद्धदेवी जिनमार्गपरायणा ॥ 80 ॥ 

 

जितक्रोधा जितालस्या जिनसेव्या जितेन्द्रिया ।

जिनवंशधरोग्रा च नीलान्ता बुद्धसुन्दरी ॥ 81

 

काली कोलाहलप्रीता प्रेतवाहा सुरेश्वरी ।

कल्किप्रिया कम्बुधरा कलिकालैकसुन्दरी ॥ 82

 

विष्णुमाया ब्रह्ममाया शाम्भवी शिववाहना ।

इन्द्रावरजवक्षःस्था स्थाणुपत्नी पलालिनी ॥ 83

 

जृम्भिणी जृम्भहर्त्री च जृम्भमाणालकाकुला ।

कुलाकुलपदेशानी पददानफलप्रदा ॥ 84

 

कुलवागीश्वरी कुल्या कुलजा कुलसुन्दरी ।

पुरन्दरेष्टा तारुण्यालया पुण्यजनेश्वरी ॥ 85

 

पुण्योत्साहा पापहन्त्री पाकशासनसुन्दरी ।

सूयर्कोटिप्रतीकाशा सूर्यतेजोमयी मतिः ॥ 86

 

लेखिनी भ्राजिनी रज्जुरूपिणी सूर्यसुन्दरी ।

चन्द्रिका च सुधाधारा ज्योत्स्ना शीतांशुसुन्दरी ॥ 87

 

लोलाक्षी च शताक्षी च सहस्राक्षी सहस्रपात् ।

सहस्रशीर्षा चेन्द्राक्षी सहस्रभुजवल्लिका ॥ 88

 

कोटिरत्नांशुशोभा च शुभ्रवस्त्रा शतानना ।

शतानन्दा श्रुतिधरा पिङ्गला चोग्रनादिनी ॥ 89

 

सुषुम्ना हारकेयूरनूपुरारावसङ्कुला ।

घोरनादाघोरमुखी चोन्मुखी चोल्मुकायुधा ॥ 90

 

गोपिता गूर्जरी गाथा गायत्री वेदवल्लभा ।

वल्लकीस्वननादा च नादविद्या नदीतटी ॥ 91

 

बिन्दुरूपा चक्रयोनिर्बिन्दुनादस्वरूपिणी ।

चक्रेश्वरी भैरवेशी महाभैरववल्लभा ॥ 92

 

कालभैरवभार्या च कल्पान्ते रङ्गनर्तकी ।

प्रलयानलधूम्राभा योनिमध्यकृतालया ॥ 93

 

भूचरी खेचरीमुद्रा नवमुद्राविलासिनी ।

वियोगिनी श्मशानस्था श्मशानार्चनतोषिता ॥ 94

 

भास्वराङ्गी भर्गशिखा भर्गवामाङ्गवासिनी ।

भद्रकाली विश्वकाली श्रीकाली मेघकालिका ॥ 95

 

नीरकाली कालरात्रिः काली कामेशकालिका ।

इन्द्रकाली पूर्वकाली पश्चिमाम्नायकालिका ॥ 96

 

श्मशानकालिका शुभ्रकाली श्रीकृष्णकालिका ।

क्रीङ्कारोत्तरकाली श्रीं हुं ह्रीं दक्षिणकालिका ॥ 97

 

सुन्दरी त्रिपुरेशानी त्रिकूटा त्रिपुरार्चिता ।

त्रिनेत्रा त्रिपुराध्यक्षा त्रिकुटा कूटभैरवी ॥ 98

 

त्रिलोकजननी नेत्रा महात्रिपुरसुन्दरी ।

कामेश्वरी कामकला कालकामेशसुन्दरी ॥ 99

 

त्र्यक्षरी त्र्यक्षरीदेवी भावना भुवनेश्वरी ।

एकाक्षरी चतुष्कूटा त्रिकूटेशी लयेश्वरी ॥ 100

 

चतुर्वर्णा च वर्णेशी वर्णाढ्या चतुरक्षरी ।

पञ्चाक्षरी च षड्वक्त्रा षट्कूटा च षडक्षरी ॥ 101

 

सप्ताक्षरी नवार्णेशी परमाष्टाक्षरेश्वरी ।

नवमी पञ्चमी षष्टिः नागेशी नवाक्षरी ॥ 102

 

दशाक्षरी दशास्येशी देविकैकादशाक्षरी ।

द्वादशादित्यसङ्काशा द्वादशी द्वादशाक्षरी ॥ 103

 

त्रयोदशी वेदगर्भा वाद्या त्रयोदशाक्षरी ।

चतुर्दशाक्षरी विद्या विद्यापञ्चदशाक्षरी ॥ 104

 

षोडशी सर्वविद्येशी महाश्रीषोडशाक्षरी ।

महाश्रीषोडशीरूपा चिन्तामणिमनुप्रिया ॥ 105

 

द्वाविंशत्यक्षरी श्यामा महाकालकुटुम्बिनी ।

वज्रतारा कालतारा नारीतारोग्रतारिणी ॥ 106

 

कामतारा शब्दतारा स्पर्शतारा रसाश्रया ।

रूपतारा गन्धतारा महानीलसरस्वती ॥ 107 ॥

 

कालज्वाला वह्निज्वाला ब्रह्मज्वाला जटाकुला ।

विष्णुज्वाला जिष्णुशिखा भद्रज्वाला करालिनी ॥ 108

 

विकरालमुखी देवी कराली भूतिभूषणा ।

चिताशयासना चिन्ती चितामण्डलमध्यगा ॥ 109

 

भूतभैरवसेव्या च भूतभैरवपालिनी ।

बन्धकी बद्धसन्मुद्रा भवबन्धविनाशिनी ॥ 110

 

भवानी देवदेवेशी दीक्षा दीक्षितपूजिता ।

साधकेशी सिद्धिदात्री साधकानन्दवर्धिनी ॥ 111

 

साधकाश्रयभूता च साधकेष्टफलप्रदा ।

रजोवती राजसी च रजकी च रजस्वला ॥ 112

 

पुष्पप्रिया पुष्पवती स्वयम्भूपुष्पमालिका ।

स्वयम्भूपुष्पगन्धाढ्या पुलस्त्यसुतनाशिनी ॥ 113

 

पात्रहस्ता परा पौत्री पीतास्या पीतभूषणा ।

पिङ्गानना पिङ्गकेशी पिङ्गला पिङ्गलेश्वरी ॥ 114

 

मङ्गला मङ्गलेशानी सर्वमङ्गलमङ्गला ।

पुरूरवेश्वरी पाशधरा चापधराऽधुरा ॥ 115

 

पुण्यधात्री पुण्यमयी पुण्यलोकनिवासिनी ।

होतृसेव्या हकारस्था सकारस्था सुखावती ॥ 116

 

सखी शोभावती सत्या सत्याचारपरायणा ।

तीशानकलेशानी वामदेवकलाश्रिता ॥ 117

 

सद्योजातकलादेवी शिवाऽघोरकलाकृतिः ।

शर्वरी क्षीरसदृशी क्षीरनीरविवेकिनी ॥ 118

 

वितर्कनिलया नित्या नित्यक्लिन्ना पराम्बिका ।

पुरारिदयिता दीर्घा दीर्घनासाऽल्पभाषिणी ॥ 119

 

काशिका कौशिकी कोश्या कोशदा रूपवर्धिनी ।

तुष्टिः पुष्टिः प्रजाप्रीता पूजिता पूजकप्रिया ॥ 120

 

प्रजावती गर्भवती गर्भपोषणपोषिता ।

शुक्लवासाः शुक्लरूपा शुचिवासा जयावहा ॥ 121

 

जानकी जन्यजनका जनतोषणतत्परा ।

वादप्रिया वाद्यरता वादिनी वादसुन्दरी ॥ 122 ॥ 

 

वाक्स्तम्भिनी कीरवाणिः धीराधीरा धुरन्धरा ।

स्तनन्धयी सामिधेनी निरानन्दा निरालया ॥ 123

 

समस्तसुखदा सारा वारान्निधिवरप्रदा ।

वालुकी वीरपानेष्टा वसुधात्री वसुप्रिया ॥ 124

 

शुक्रानान्दा शुक्ररसा शुक्रपूज्या शुकप्रिया ।

शुकीश्च शुकहस्ता च समस्तनरकान्तका ॥ 125

 

समस्ततत्त्वनिलया भगरूपा भगेश्वरी ।

भगबिम्बा भगाहृद्या भगलिङ्गस्वरूपिणी ॥ 126

 

भगलिङ्गेश्वरी श्रीदा भगलिङ्गामृतस्रवा ।

क्षीराशना क्षीररुचिः आज्यपानपरायणा ॥ 127

 

मधुपानपरा प्रौढा पीवरांसा परावरा ।

पिलम्पिला पटोलेशा पाटलारुणलोचना ॥ 128

 

क्षीराम्बुधिप्रिया क्षीबा सरला सरलायुधा ।

सङ्ग्रामा सुनया स्रस्ता संसृतिः सनकेश्वरी ॥ 129

 

कन्या कनकरेखा च कान्यकुब्जनिवासिनी ।

काञ्चनोभतनुः काष्ठा कुष्ठरोगनिवारिणी ॥ 130

 

कठोरमूर्धजा कुन्ती कुन्तायुधधरा धृतिः ।

चर्माम्बरा क्रूरनखा चकोराक्षी चतुर्भुजा ॥ 131

 

चतुर्वेदप्रिया चाट्वी चतुर्वर्गफलप्रदा ।

ब्रह्माण्डचारिणी स्फुर्तिः ब्रह्माणी ब्रह्मसम्मता ॥ 132

 

सत्कारकारिणी सूतिः सूतिका लतिकालया ।

कल्पवल्ली कृषाङ्गी च कल्पपादपवासिनी ॥ 133

 

कल्पशाखा महाविद्या विद्याराज्ञी सुखाश्रया ।

भूतिराज्ञी विश्वराज्ञी लोकराज्ञी शिवाश्रया ॥ 134

 

ब्रह्मराज्ञी विष्णुराज्ञी रुद्रराज्ञी जटाश्रया ।

नागराज्ञी वंशराज्ञी वीरराज्ञी रजःप्रिया ॥ 135

 

सत्त्वराज्ञी तमोराज्ञी गणराज्ञी चलाचला ।

वसुराज्ञी सत्यराज्ञी तपोराज्ञी जपप्रिया ॥ 136

 

मन्त्रराज्ञी वेदराज्ञी तन्त्रराज्ञी श्रुतिप्रिया ।

वेदराज्ञी मन्त्रिराज्ञी दैत्यराज्ञी दयाकरा ॥ 137

 

कालराज्ञी प्रजाराज्ञी तेजोराज्ञी हराश्रया ।

पृथ्वीराज्ञी पयोराज्ञी वायुराज्ञी मदालसा ॥ 138

 

सुधाराज्ञी सुराराज्ञी भीमराज्ञी भयोज्झिता ।

तथ्यराज्ञी जयाराज्ञी महाराज्ञी कुलाकृतिः ॥ 139

 

वामराज्ञी चीनराज्ञी हरिराज्ञी हरीश्वरी ।

पराराज्ञी यक्षराज्ञी भूतराज्ञी शिवासना ॥ 140

 

वटुराज्ञी प्रेतराज्ञी शेषराज्ञी शमप्रदा ।

आकाशराज्ञी राजेशी राजराज्ञी रतिप्रिया ॥ 141

 

पातालराज्ञी भूराज्ञी प्रेतराज्ञी विषापहा ।

सिद्धराज्ञी विभाराज्ञी तेजोराज्ञी विभामयी ॥ 142

 

भास्वद्राज्ञी चन्द्रराज्ञी ताराराज्ञी सुवासिनी ।

ग्रहराज्ञी लताराज्ञी वृक्षराज्ञी मतिप्रदा ॥ 143

 

वीरराज्ञी मनोराज्ञी मनुराज्ञी च काश्यपी ।

मुनिराज्ञी रत्नराज्ञी युगराज्ञी मणिप्रभा ॥ 144

 

सिन्धुराज्ञी नदीराज्ञी नदराज्ञी दरीस्थिता ।

बिन्दुराज्ञी नादराज्ञी आत्मराज्ञी च सद्गतिः ॥ 145

 

पुत्रराज्ञी ध्यानराज्ञी लयराज्ञी सदेश्वरी ।

ईशानराज्ञी राजेशी स्वाहाराज्ञी महत्तरा ॥ 146॥

 

वह्निराज्ञी योगिराज्ञी यज्ञराज्ञी चिदाकृतिः ।

जगद्राज्ञी तत्त्वराज्ञी वाग्राज्ञी विश्वरूपिणी ॥ 147

 

पञ्चदशाक्षरीराज्ञी ॐ ह्रीं भूतेश्वरेश्वरी ।

इतीदं मन्त्रसर्वस्वं राज्ञीनामसहस्रकम् ॥ 148॥

 

अङ्गन्यासः –

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हुं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्विमोकः ॥

 

ध्यानं –

 

या द्वादशार्कपरिमण्डितमूर्तिरेका

सिंहासनस्थितिमतीमुरगैर्वृतां च ।

देवीमनक्षगतिमीश्वरतां प्रपन्नां

तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥

 

चतुर्भुजां चन्द्रकलार्धशेखरां

सिंहासनस्थां भुजगोपवीतिनीम् ।

पाशाङ्कुशाम्भोरुह कड्गधारिणीं

राज्ञीं भजे चेतसि राज्यदायिनीम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

 

पञ्चदशाक्षरीतत्त्वं मन्त्रसारं मनुप्रियम् ।

सर्वतत्त्वमयं पुण्यं महापातक नाशनम् ॥ 149

 

सर्वसिद्धिप्रदं लोके सर्वरोगनिबर्हणम् ।

सर्वोत्पातप्रशमनं ग्रहशान्तिकरं शुभम् ॥ 150

 

सर्वदेवप्रियं प्राज्यं सर्वशत्रु भयापहम् ।

सर्वदुःखौघशमनं सर्वशोक विनाशनम् ॥ 151

 

पठेद्वा पाठयेत् नाम्नां सहस्रं शक्तिसन्निधौ ।

दृरादेव पलायन्ते विपदः शत्रुभीतयः ॥ 152

 

राक्षसा भूतवेतालाः पन्नगा हरिणद्विषः ।

पठनाद्विद्रवन्त्याशु महाकालादिव प्रजाः ॥ 153

 

श्रवणात्पाताकं नश्येच्छ्रावयेद्यः स भाग्यवान् ।

नानाविधानि भोगानि सम्भूय पृथिवीतले॥ 154

 

गमिष्यति परां भूमिं त्वरितं नात्र संशयः ।

अश्वमेध सहस्रस्य वाजिपेयस्य कोटयः ॥ 155॥

 

गङ्गास्नानसहस्रस्य चान्द्रायणायुतस्य च

तप्तकृच्छ्रै लक्षस्य राजसूयस्य कोटयः ॥ 156 ॥

 

सहस्रनाम पाठस्य कलां नार्हन्ति षोडशीम्

सर्वसिद्धीश्वरं साध्यं राज्ञीनामसहस्रकम् ॥ 157 ॥

 

मन्त्रगर्भं पठेद्यस्तु राज्यकामो महेश्वरि

वर्षमेकं शतावर्तं महाचीनक्रमाकुलः ॥ 158 ॥

 

क्तिपूजापरो रात्रौ स लभेद्राज्यमीश्वरि

पुत्रकामो पठेत्सायं चिताभस्मानुलेपनः ॥ 159 ॥

 

दिगम्बरो मुक्तकेशः शतावर्तं महेश्वरि

श्मशाने तु लभेत्पुत्रं साक्षाद्वैश्रवणोपमम् ॥ 160 ॥

 

परदारार्चनरतो भगबिम्बं स्मरन् सुधीः

पठेन्नामसहस्रं तु वसुकामी लभेद्धनम् ॥ 161 ॥

 

रवौ वारत्रयं देवि पठेन्नामसहस्रकम्

मृदुविष्टरनिर्विष्टः क्षीरपानपरायणः ॥ 162 ॥

 

स्वप्ने सिंहासनां राज्ञीं वरदां भुवि पश्यति

क्षीरचर्वण सन्तृप्तो वीरपानरसाकुलः ॥ 163 ॥

 

यः पठेत्परया भक्त्या राज्ञी नामसहस्रकम्

स सद्यो मुच्यते घोरान्महापातकजाद्भयात् ॥ 164 ॥

 

यः पठेत्साधको भक्त्या शक्तिवक्षःकृतासनः ।

शुक्रोत्तरणकाले तु तस्य हस्तेऽष्टसिद्धयः ॥ 165 ॥

 

यः पठेन्निशि चक्राग्रे परस्त्री ध्यानतत्परः

सुरासवरसानन्दी स लभेत्संयुगे जयम् ॥ 166 ॥

 

इदं नामसहस्रं तु सर्वमन्त्रमयं शिवे

भूर्जत्वचि लिखेद्रात्रौ चक्रार्चन समागमे ॥ 167 ॥

 

अष्टगन्धेन पूतेन वेष्टयेत् स्वर्णपत्रके

धारयेत् कण्ठदेशे तु सर्वसिद्धिः प्रजायते ॥ 168 ॥

 

यो धारयेन्महारक्षां सर्वदेवातिदुर्लभाम्

रणे राजकुले द्यूते चौररोगाद्युपद्रवे ॥ 169 ॥

 

स प्राप्नोति जयं सद्यः साधको वीरनायकः

श्रीचक्रं पूजयेद्यस्तु धारयेद्वर्म मस्तके ॥ 170 ॥

 

पठेन्नामसहस्रं तु स्तोत्रं मन्त्रात्मकं तथा

किं किं न लभते कामं देवानामपि दुर्लभम् ॥ 171 ॥

 

सुरापानं ततः संविच्चर्वणं मीनमांसकम्

नवकन्या समायोगो मुद्रा वीणारवः प्रिये ॥ 172 ॥

 

सत्सङ्गो गुरुसान्निध्यं राज्ञी श्रीचक्रमग्रतः

यस्य देवि स एव स्याद्योगी ब्रह्मविदीश्वरः ॥ 173 ॥

 

इदं रहस्यं परमं भक्त्या तव मयोदितम्

अप्रकाश्यमदातव्यं न देयं यस्य कस्यचित् ॥ 174 ॥

 

अन्यशिष्याय दुष्टाय दुर्जनाय दुरात्मने

गुरुभक्तिविहीनाय सुरास्त्रीनिन्दकाय च ॥ 175 ॥

 

नास्तिकाय कुशीलाय न देयं तत्त्वदर्शिभिः

देयं शिष्याय शान्ताय भक्तायाद्वैतवादिने ॥ 176 ॥

 

दीक्षिताय कुलीनाय राज्ञीभक्तिरताय च

दत्त्वा भोगापवर्गे च लभेत्साधकसत्तमः ॥ 177 ॥

 

इति नामसहस्रं तु राज्ञ्याः शिवमुखोदितम् ।

अत्यन्तदुर्लभं गोप्यं गोपनीयं स्वयोनिवत् ॥ 178

 

॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञी सहस्रनामस्तोत्रम् सम्पूर्णम्

[/toggle]

॥ श्री महाराज्ञी सहस्रनामावलिः ॥

[toggle]

ॐ ह्रीं श्रीं रां महाराज्ञ्यै नमः ।

ॐ क्लीं सौः पञ्चदशाक्षर्यै नमः ।

ॐ ह्रीं स्वाहा त्र्यक्षरी विद्यायै नमः ।

ॐ पराभगवत्यै नमः ।

ॐ विभायै नमः ।

ॐ भास्वत्यै नमः ।

ॐ भद्रिकायै नमः ।

ॐ भीमायै नमः ।

ॐ भर्गरूपायै नमः ।

ॐ मनस्विन्यै नमः । (10)

ॐ माननीयायै नमः ।

ॐ मनीषायै नमः ।

ॐ मनोजायै नमः ।

ॐ मनोजवायै नमः ।

ॐ मानदायै नमः ।

ॐ मन्त्रविद्यायै नमः ।

ॐ महाविद्यायै नमः ।

ॐ षडक्षर्यै नमः ।

ॐ षट्कूटायै नमः ।

ॐ त्रिकूटायै नमः । (20)

ॐ त्रय्यै नमः ।

ॐ वेदत्रय्यै नमः ।

ॐ शिवायै नमः ।

ॐ शिवाकारायै नमः ।

ॐ विरूपाक्ष्यै नमः ।

ॐ शशिखण्डावतंसिन्यै नमः ।

ॐ महालक्ष्म्यै नमः ।

ॐ महोरस्कायै नमः ।

ॐ महौजस्कायै नमः ।

ॐ महोदयायै नमः । (30)

ॐ मातङ्ग्यै नमः ।

ॐ मोदकाहारायै नमः ।

ॐ मदिरारुणलोचनायै नमः ।

ॐ साध्व्यै नमः ।

ॐ शीलवत्यै नमः ।

ॐ शालायै नमः ।

ॐ सुधाकलशधारिण्यै नमः ।

ॐ खड्गिन्यै नमः ।

ॐ पद्मिन्यै नमः ।

ॐ पद्मायै नमः । (40)

ॐ पद्मकिञ्जल्करञ्जितायै नमः ।

ॐ हृत्पद्मवासिन्यै नमः ।

ॐ हृद्यायै नमः ।

ॐ पानपात्रधरायै नमः ।

ॐ धरायै नमः ।

ॐ धराधरेन्द्रतनयायै नमः ।

ॐ दक्षिणायै नमः ।

ॐ दक्षजायै नमः ।

ॐ दयायै नमः ।

ॐ दयावत्यै नमः । (50)

ॐ महामेधायै नमः ।

ॐ मोदिन्यै नमः ।

ॐ बोधिन्यै नमः ।

ॐ गदायै नमः ।

ॐ गदाधरार्चितायै नमः ।

ॐ गोधायै नमः ।

ॐ गङ्गायै नमः ।

ॐ गोदावर्यै नमः ।

ॐ गयायै नमः ।

ॐ महाप्रभावसहितायै नमः । (60)

ॐ महोरगविभूषणायै नमः ।

ॐ महामुनिकृतातिथ्यायै नमः ।

ॐ माध्व्यै नमः ।

ॐ मानवत्यै नमः ।

ॐ मघायै नमः ।

ॐ बालायै नमः ।

ॐ सरस्वत्यै नमः ।

ॐ लक्ष्म्यै नमः ।

ॐ दुर्गायै नमः ।

ॐ दुर्गतिनाशिन्यै नमः । (70)

ॐ शार्यै नमः ।

ॐ शरीरमध्यस्थायै नमः ।

ॐ वैखर्यै नमः ।

ॐ खेचरेश्वर्यै नमः ।

ॐ शिवदायै नमः ।

ॐ शिववक्षःस्थायै नमः ।

ॐ कालिकायै नमः ।

ॐ त्रिपुरेश्वर्यै नमः ।

ॐ पुरारिकुक्षिमध्यस्थायै नमः ।

ॐ मुरारिहृदयेश्वर्यै नमः । (80)

ॐ बलारिराज्यदायै नमः ।

ॐ चण्ड्यै नमः ।

ॐ चामुण्डायै नमः ।

ॐ मुण्डधारिण्यै नमः ।

ॐ मुण्डमालाञ्चितायै नमः ।

ॐ मुद्रायै नमः ।

ॐ क्षोभणाकर्षणक्षमायै नमः ।

ॐ ब्राह्म्यै नमः ।

ॐ नारायण्यै नमः ।

ॐ देव्यै नमः । (90)

ॐ कौमार्यै नमः ।

ॐ अपराजितायै नमः ।

ॐ रुद्राण्यै नमः ।

ॐ शच्यै नमः ।

ॐ इन्द्राण्यै नमः ।

ॐ वाराह्यै नमः ।

ॐ वीरसुन्दर्यै नमः ।

ॐ नारसिंह्यै नमः ।

ॐ भैरवेश्यै नमः ।

ॐ भैरवाकारभीषणायै नमः । (100)

ॐ नागालङ्कारशोभाढ्यायै नमः ।

ॐ नागयज्ञोपवीतिन्यै नमः ।

ॐ नागकङ्कणकेयूरायै नमः ।

ॐ नागहारायै नमः ।

ॐ सुरेश्वर्यै नमः ।

ॐ सुरारिघातिन्यै नमः ।

ॐ पूतायै नमः ।

ॐ पूतनायै नमः ।

ॐ डाकिनीक्रियायै नमः ।

ॐ क्रियावत्यै नमः । (110)

ॐ कुर्यै नमः ।

ॐ कृत्यायै नमः ।

ॐ डाकिन्यै नमः ।

ॐ लाकिन्यै नमः ।

ॐ लयायै नमः ।

ॐ लीलावत्यै नमः ।

ॐ रसाकीर्णायै नमः ।

ॐ नागकन्यामनोहरायै नमः ।

ॐ हारकङ्कणशोभाढ्यायै नमः ।

ॐ सदानन्दायै नमः । (120)

ॐ शुभङ्कर्यै नमः ।

ॐ प्रहासिन्यै नमः ।

ॐ मधुमत्यै नमः ।

ॐ सरस्यै नमः ।

ॐ स्मरमोहिन्यै नमः ।

ॐ महोग्रवपुष्यै नमः ।

ॐ वार्तायै नमः ।

ॐ वामाचारप्रियायै नमः ।

ॐ सिरायै नमः ।

ॐ सुधामय्यै नमः । (130)

ॐ वेणुकरायै नमः ।

ॐ वैरघ्न्यै नमः ।

ॐ वीरसुन्दर्यै नमः ।

ॐ वारिमध्यस्थितायै नमः ।

ॐ वामायै नमः ।

ॐ वामनेत्रायै नमः ।

ॐ शशिप्रभायै नमः ।

ॐ शर्मदायै नमः ।

ॐ शङ्कर्यै नमः । 

ॐ सीतायै नमः । (140)

ॐ रवीन्दुशिखिलोचनायै नमः ।

ॐ मदिरायै नमः ।

ॐ वारुण्यै नमः ।

ॐ वीणागीतिज्ञायै नमः ।

ॐ मदिरावत्यै नमः ।

ॐ वटस्थायै नमः ।

ॐ वारुणीशक्त्यै नमः ।

ॐ वटजायै नमः ।

ॐ वटवासिन्यै नमः ।

ॐ वटुक्यै नमः । (150)

ॐ वीरसुवे नमः ।

ॐ वन्द्यायै नमः ।

ॐ स्तम्भिन्यै नमः ।

ॐ मोहिन्यै नमः ।

ॐ चमवे नमः ।

ॐ मुद्गराङ्कुशहस्तायै नमः ।

ॐ वराभयकरायै नमः ।

ॐ कुट्यै नमः ।

ॐ पाटीरद्रुमवल्ल्यै नमः ।

ॐ वटुकायै नमः । (160)

ॐ वटुकेश्वर्यै नमः ।

ॐ इष्टदायै नमः ।

ॐ कृषिभुवे नमः ।

ॐ कीर्यै नमः ।

ॐ रेवतीरमणप्रियायै नमः ।

ॐ रोहिण्यै नमः ।

ॐ रेवत्यै नमः ।

ॐ रम्यायै नमः ।

ॐ रमणायै नमः ।

ॐ रोमहर्षिण्यै नमः । (170)

ॐ रसोल्लासायै नमः ।

ॐ रसासारायै नमः ।

ॐ सारिण्यै नमः ।

ॐ तारिण्यै नमः ।

ॐ तडिते नमः ।

ॐ तर्यै नमः ।

ॐ तरित्रहस्तायै नमः ।

ॐ तोतुलायै नमः ।

ॐ तरणिप्रभायै नमः ।

ॐ रत्नाकरप्रियायै नमः । (180)

ॐ रम्भायै नमः ।

ॐ रत्नालङ्कारशोभितायै नमः ।

ॐ रुक्माङ्गदायै नमः ।

ॐ गदाहस्तायै नमः ।

ॐ गदाधरवरप्रदायै नमः ।

ॐ षड्रसायै नमः ।

ॐ द्विरसायै नमः ।

ॐ मालायै नमः ।

ॐ मालाभरणभूषितायै नमः ।

ॐ मालत्यै नमः । (190)

ॐ मल्लिकामोदायै नमः ।

ॐ मोदकाहारवल्लभायै नमः ।

ॐ वल्लभ्यै नमः ।

ॐ मधुरायै नमः ।

ॐ मायायै नमः ।

ॐ काश्यै नमः ।

ॐ काञ्च्यै नमः ।

ॐ ललन्तिकायै नमः ।

ॐ हसन्तिकायै नमः ।

ॐ हसन्त्यै नमः । (200)

ॐ भ्रमन्त्यै नमः ।

ॐ वसन्तिकायै नमः ।

ॐ क्षेमायै नमः ।

ॐ क्षेमङ्कर्यै नमः ।

ॐ क्षामायै नमः ।

ॐ क्षौमवस्त्रायै नमः ।

ॐ क्षणेश्वर्यै नमः ।

ॐ क्षणदायै नमः ।

ॐ क्षेमदायै नमः ।

ॐ सीरायै नमः । (210)

ॐ सीरपाणिसमर्चितायै नमः ।

ॐ क्रीतायै नमः ।

ॐ क्रीतातपायै नमः ।

ॐ क्रूरायै नमः ।

ॐ कमनीयायै नमः ।

ॐ कुलेश्वर्यै नमः ।

ॐ कूर्चबीजायै नमः ।

ॐ कुठाराढ्यायै नमः ।

ॐ कूर्मिर्ण्यै नमः ।

ॐ कूर्मसुन्दर्यै नमः । (220)

ॐ कारुण्यायै नमः ।

ॐ काश्मीर्यै नमः ।

ॐ दूत्यै नमः ।

ॐ द्वारवत्यै नमः ।

ॐ ध्रुवायै नमः ।

ॐ ध्रुवस्तुतायै नमः ।

ॐ ध्रुवगत्यै नमः ।

ॐ पीठेश्यै नमः ।

ॐ बगलामुख्यै नमः ।

ॐ सुमुख्यै नमः । (230)

ॐ शोभनाज्योतिषे नमः ।

ॐ रत्नज्वालामुख्यै नमः ।

ॐ नत्यै नमः ।

ॐ अलकायै नमः ।

ॐ उज्जयिन्यै नमः ।

ॐ भोग्यायै नमः ।

ॐ भङ्ग्यै नमः ।

ॐ भोगावत्यै नमः ।

ॐ बलायै नमः ।

ॐ धर्मराजपुर्यै नमः । (240)

ॐ पूतायै नमः ।

ॐ पूर्णसत्त्वायै नमः ।

ॐ अमरावत्यै नमः ।

ॐ अयोध्यायै नमः ।

ॐ बोधनीयायै नमः ।

ॐ युगमात्रे नमः ।

ॐ यक्षिण्यै नमः ।

ॐ यज्ञेश्वर्यै नमः ।

ॐ योगगम्यायै नमः ।

ॐ योगिध्येयायै नमः । (250)

ॐ यशस्विन्यै नमः ।

ॐ यशोवत्यै नमः ।

ॐ चार्वङ्ग्यै नमः ।

ॐ चारुहासायै नमः ।

ॐ चलाचलायै नमः ।

ॐ हरीश्वर्यै नमः ।

ॐ हरेर्मायायै नमः ।

ॐ मायिन्यै नमः ।

ॐ वायुवेगिन्यै नमः ।

ॐ अम्बालिकायै नमः । (260)

ॐ अम्बायै नमः ।

ॐ भर्गेश्यै नमः ।

ॐ भृगुकूटायै नमः ।

ॐ महामत्यै नमः ।

ॐ कोशेश्वर्यै नमः ।

ॐ कमलायै नमः ।

ॐ कीर्तिदायै नमः ।

ॐ कीर्तिवर्धिन्यै नमः ।

ॐ कठोरवाचे नमः ।

ॐ कुहूमूर्त्यै नमः । (270)

ॐ चन्द्रबिम्बसमाननायै नमः ।

ॐ चन्द्रकुङ्कुमलिप्ताङ्ग्यै नमः ।

ॐ कनकाचलवासिन्यै नमः ।

ॐ मलयाचलसानुस्थायै नमः ।

ॐ हिमाद्रितनयातनवे नमः ।

ॐ हिमाद्रिकुक्षिदेशस्थायै नमः ।

ॐ कुब्जिकायै नमः ।

ॐ कोसलेश्वर्यै नमः ।

ॐ कारैकनिगलायै नमः ।

ॐ गूढायै नमः । (280)

ॐ गूढगुल्फातिगोपितायै नमः ।

ॐ तनुजायै नमः ।

ॐ तनुरूपायै नमः ।

ॐ बाणचापधरायै नमः ।

ॐ नुत्यै नमः ।

ॐ धुरीणायै नमः ।

ॐ धूम्रवाराह्यै नमः ।

ॐ धूम्रकेशायै नमः ।

ॐ अरुणाननायै नमः ।

ॐ अरुणेश्यै नमः । (290)

ॐ रत्यै नमः ।

ॐ स्वात्यै नमः ।

ॐ गरिष्ठायै नमः ।

ॐ गरीयस्यै नमः ।

ॐ महानस्यै नमः ।

ॐ महाकारायै नमः ।

ॐ सुरासुरभयङ्कर्यै नमः ।

ॐ अणुरूपायै नमः ।

ॐ महज्ज्योतिषे नमः ।

ॐ अनिरुद्धायै नमः । (300)

ॐ सरस्वत्यै नमः ।

ॐ श्यामायै नमः ।

ॐ श्याममुख्यै नमः ।

ॐ शान्तायै नमः ।

ॐ श्रान्तसन्तापहारिण्यै नमः ।

ॐ गवे नमः ।

ॐ गण्यायै नमः ।

ॐ गोमय्यै नमः ।

ॐ गुह्यायै नमः ।

ॐ गोमत्यै नमः । (310)

ॐ गुरुवागगयायै नमः ।

ॐ गीतसन्तोषसंसक्तायै नमः ।

ॐ गृहिण्यै नमः ।

ॐ ग्राहिण्यै नमः ।

ॐ गुहायै नमः ।

ॐ गणप्रियायै नमः ।

ॐ गजगत्यै नमः ।

ॐ गान्धार्यै नमः ।

ॐ गन्धमोदिन्यै नमः ।

ॐ गन्धमोहिन्यै नमः । (320)

ॐ गन्धमादनसानुस्थायै नमः ।

ॐ सह्याचलकृतालयायै नमः ।

ॐ गजाननप्रियायै नमः ।

ॐ गम्यायै नमः ।

ॐ ग्राहिकायै नमः ।

ॐ ग्राहवाहनायै नमः ।

ॐ गुहप्रसुवे नमः ।

ॐ गुहावासायै नमः ।

ॐ ग्रहमालाविभूषणायै नमः ।

ॐ कौबेर्यै नमः । (330)

ॐ कुहकायै नमः ।

ॐ भ्रान्त्यै नमः ।

ॐ तर्कविद्याप्रियङ्कर्यै नमः ।

ॐ पीताम्बरायै नमः ।

ॐ पटाकारायै नमः ।

ॐ पताकायै नमः ।

ॐ सृष्टिजायै नमः ।

ॐ सुधायै नमः ।

ॐ दाक्षायण्यै नमः ।

ॐ दक्षसुतायै नमः । (340)

ॐ दक्षयज्ञविनाशिन्यै नमः ।

ॐ ताराचक्रस्थितायै नमः ।

ॐ तारायै नमः ।

ॐ तुर्यै नमः ।

ॐ तुर्यायै नमः ।

ॐ तुट्यै नमः ।

ॐ तुलायै नमः ।

ॐ सन्ध्यात्रय्यै नमः ।

ॐ सन्धिजरायै नमः ।

ॐ सन्ध्यायै नमः । (350)

ॐ तारुण्यलालितायै नमः ।

ॐ ललितायै नमः ।

ॐ लोहितायै नमः ।

ॐ लम्पायै नमः ।

ॐ चम्पायै नमः ।

ॐ कम्पाकुलायै नमः ।

ॐ सृण्यै नमः ।

ॐ सृत्यै नमः ।

ॐ सत्यवत्यै नमः ।

ॐ स्वस्थायै नमः । (360)

ॐ असमानायै नमः ।

ॐ मानवर्धिन्यै नमः ।

ॐ महोमय्यै नमः ।

ॐ मनस्तुष्ट्यै नमः ।

ॐ कामधेनवे नमः ।

ॐ सनातन्यै नमः ।

ॐ सूक्ष्मरूपायै नमः ।

ॐ सूक्ष्ममुख्यै नमः ।

ॐ स्थूलरूपायै नमः ।

ॐ कलावत्यै नमः । (370)

ॐ तलातलाश्रयायै नमः ।

ॐ सिन्धवे नमः ।

ॐ त्र्यम्बिकायै नमः ।

ॐ लम्पिकायै नमः ।

ॐ जयायै नमः ।

ॐ सौदामिन्यै नमः ।

ॐ सुधादेव्यै नमः ।

ॐ सनकादिसमर्चितायै नमः ।

ॐ मन्दाकिन्यै नमः ।

ॐ यमुनायै नमः । (380)

ॐ विपाशायै नमः ।

ॐ नर्मदानद्यै नमः ।

ॐ गण्डक्यै नमः ।

ॐ ऐरावत्यै नमः ।

ॐ सिप्रायै नमः ।

ॐ वितस्तायै नमः ।

ॐ सरस्वत्यै नमः ।

ॐ रेवायै नमः ।

ॐ इक्षुमत्यै नमः ।

ॐ सागरवासिन्यै नमः । (390)

ॐ देवक्यै नमः ।

ॐ देवमात्रे नमः ।

ॐ देवेश्यै नमः ।

ॐ देवसुन्दर्यै नमः ।

ॐ दैत्यघ्न्यै नमः ।

ॐ दमन्यै नमः ।

ॐ दात्र्यै नमः ।

ॐ दितये नमः ।

ॐ दितिजसुन्दर्यै नमः ।

ॐ विद्याधर्यै नमः । (400)

ॐ विद्येश्यै नमः ।

ॐ विद्याधरजसुन्दर्यै नमः ।

ॐ मेनकायै नमः ।

ॐ चित्रलेखायै नमः ।

ॐ चित्रिण्यै नमः ।

ॐ तिलोत्तमायै नमः ।

ॐ उर्वश्यै नमः ।

ॐ मोहिन्यै नमः ।

ॐ रम्भायै नमः ।

ॐ अप्सरोगणसुन्दर्यै नमः । (410)

ॐ यक्षिण्यै नमः ।

ॐ यक्षलोकेश्यै नमः ।

ॐ नरवाहनपूजितायै नमः ।

ॐ यक्षेन्द्रतनयायै नमः ।

ॐ योग्यायै नमः ।

ॐ यक्षनायकसुन्दर्यै नमः ।

ॐ गन्धवत्यर्चितायै नमः ।

ॐ गन्धायै नमः ।

ॐ सुगन्धायै नमः ।

ॐ गीततत्परायै नमः । (420)

ॐ गन्धर्वतनयायै नमः ।

ॐ नम्रायै नमः ।

ॐ गीत्यै नमः ।

ॐ गन्धर्वसुन्दर्यै नमः ।

ॐ मन्दोदर्यै नमः ।

ॐ करालाक्ष्यै नमः ।

ॐ मेघनादवरप्रदायै नमः ।

ॐ मेघवाहनसन्तुष्टायै नमः ।

ॐ मेघमूर्त्यै नमः ।

ॐ राक्षस्यै नमः । (430)

ॐ रक्षोहर्त्र्यै नमः ।

ॐ केकस्यै नमः ।

ॐ रक्षोनायकसुन्दर्यै नमः ।

ॐ किन्नर्यै नमः ।

ॐ कम्बुकण्ठ्यै नमः ।

ॐ कलकण्ठस्वनायै नमः ।

ॐ सुधायै नमः ।

ॐ किम्मुख्यै नमः ।

ॐ हयवक्त्रायै नमः ।

ॐ खेलायै नमः । (440)

ॐ किन्नरसुन्दर्यै नमः ।

ॐ पिशाच्यै नमः ।

ॐ राजमातङ्ग्यै नमः ।

ॐ उच्छिष्टपदसंस्थितायै नमः ।

ॐ महापिशाचिन्यै नमः ।

ॐ चान्द्र्यै नमः ।

ॐ पिशाचकुलसुन्दर्यै नमः ।

ॐ गुह्येश्वर्यै नमः ।

ॐ गुह्यरूपायै नमः ।

ॐ गुर्व्यै नमः । (450)

ॐ गुह्यकसुन्दर्यै नमः ।

ॐ सिद्धिप्रदायै नमः ।

ॐ सिद्धवध्वै नमः ।

ॐ सिद्धेश्यै नमः ।

ॐ सिद्धसुन्दर्यै नमः ।

ॐ भूतेश्वर्यै नमः ।

ॐ भूतालयायै नमः ।

ॐ भूतधात्र्यै नमः ।

ॐ भयापहायै नमः ।

ॐ भूतभीतिहर्यै नमः । (460)

ॐ भव्यायै नमः ।

ॐ भूतजायै नमः ।

ॐ भूतसुन्दर्यै नमः ।

ॐ पृथ्व्यै नमः ।

ॐ पार्थिवलोकेश्यै नमः ।

ॐ प्रथायै नमः ।

ॐ विष्णुसमर्चितायै नमः ।

ॐ वसुन्धरायै नमः ।

ॐ वसुनतायै नमः ।

ॐ पृथिव्यै नमः । (470)

ॐ भूमिसुन्दर्यै नमः ।

ॐ अम्भोधितनयायै नमः ।

ॐ अलुब्धायै नमः ।

ॐ जलजाक्ष्यै नमः ।

ॐ जलेश्वर्यै नमः ।

ॐ अमूर्त्यै नमः ।

ॐ अम्मय्यै नमः ।

ॐ मार्यै नमः ।

ॐ जलस्थायै नमः ।

ॐ जलसुन्दर्यै नमः । (480)

ॐ तेजस्विन्यै नमः ।

ॐ महोधात्र्यै नमः ।

ॐ तैजस्यै नमः ।

ॐ सूर्यबिम्बगायै नमः ।

ॐ सूर्यकान्त्यै नमः ।

ॐ सूर्यतेजसे नमः ।

ॐ तेजोरूपैकसुन्दर्यै नमः ।

ॐ वायुवाहायै नमः ।

ॐ वायुमुख्यै नमः ।

ॐ वायुलोकैकसुन्दर्यै नमः । (490)

ॐ गगनस्थायै नमः ।

ॐ खेचरेश्यै नमः ।

ॐ शून्यरूपायै नमः ।

ॐ शूररूपायै नमः ।

ॐ निराकृत्यै नमः ।

ॐ निराभासायै नमः ।

ॐ भासमानायै नमः ।

ॐ द्युत्यै नमः ।

ॐ आकाशसुन्दर्यै नमः ।

ॐ क्षितिमूर्त्यै नमः । (500)

ॐ धरायै नमः । 

ॐ अनन्तायै नमः ।

ॐ क्षितिभृल्लोकसुन्दर्यै नमः ।

ॐ अब्धियानायै नमः ।

ॐ रत्नशोभायै नमः ।

ॐ वरुणेश्यै नमः ।

ॐ वरायुधायै नमः ।

ॐ पाशहस्तायै नमः ।

ॐ पोषणायै नमः ।

ॐ वरुणेश्वरसुन्दर्यै नमः । (510)

ॐ अनलैकरुचये नमः ।

ॐ ज्योतिषे नमः ।

ॐ पञ्चानिलगतिस्थित्यै नमः ।

ॐ प्राणापानसमानेच्छायै नमः ।

ॐ उदानव्यानरूपिण्यै नमः ।

ॐ पञ्चवातगतये नमः ।

ॐ नाडीरूपिण्यै नमः ।

ॐ वातसुन्दर्यै नमः ।

ॐ अग्निरूपायै नमः ।

ॐ वह्निशिखायै नमः । (520)

ॐ वडवानलसन्निम्नायै नमः ।

ॐ हेतये नमः ।

ॐ हविषे नमः ।

ॐ हुतज्योतिषे नमः ।

ॐ अग्निजायै नमः ।

ॐ वह्निसुन्दर्यै नमः ।

ॐ सोमेश्वर्यै नमः ।

ॐ सोमकलायै नमः ।

ॐ सोमपानपरायणायै नमः ।

ॐ सौम्याननायै नमः । (530)

ॐ सौम्यरूपायै नमः ।

ॐ सोमस्थायै नमः ।

ॐ सोमसुन्दर्यै नमः ।

ॐ सूर्यप्रभायै नमः ।

ॐ सूर्यमुख्यै नमः ।

ॐ सूर्यजायै नमः ।

ॐ सूर्यसुन्दर्यै नमः ।

ॐ याज्ञिक्यै नमः ।

ॐ यज्ञभागेच्छायै नमः ।

ॐ यजमानवरप्रदायै नमः । (540)

ॐ याजक्यै नमः ।

ॐ यज्ञविद्यायै नमः ।

ॐ यजमानैकसुन्दर्यै नमः ।

ॐ आकाशगामिन्यै नमः ।

ॐ वन्द्यायै नमः ।

ॐ शब्दजायै नमः ।

ॐ आकाशसुन्दर्यै नमः ।

ॐ मीनप्रियायै नमः ।

ॐ मीननेत्रायै नमः ।

ॐ मीनास्यायै नमः । (550)

ॐ मीनसुन्दर्यै नमः ।

ॐ कूर्मपृष्ठगतायै नमः ।

ॐ कूर्म्यै नमः ।

ॐ कूर्मजायै नमः ।

ॐ कूर्मरूपिण्यै नमः ।

ॐ वाराह्यै नमः ।

ॐ वीरसुवे नमः ।

ॐ वन्द्यायै नमः ।

ॐ वरारोहायै नमः ।

ॐ मृगेक्षणायै नमः । (560)

ॐ वराहमूर्तये नमः ।

ॐ वाचालायै नमः ।

ॐ दंष्ट्रायै नमः ।

ॐ वराहसुन्दर्यै नमः ।

ॐ नरसिंहाकृतये नमः ।

ॐ देव्यै नमः ।

ॐ दुष्टदैत्यनिषूदिन्यै नमः ।

ॐ प्रद्युम्नवरदायै नमः ।

ॐ नार्यै नमः ।

ॐ नरसिंहैकसुन्दर्यै नमः । (570)

ॐ वामजायै नमः ।

ॐ वामनाकारायै नमः ।

ॐ नारायणपरायणायै नमः ।

ॐ बलिदानवदर्पघ्न्यै नमः ।

ॐ वाम्यायै नमः ।

ॐ वामनसुन्दर्यै नमः ।

ॐ रामप्रियायै नमः ।

ॐ रामकलायै नमः ।

ॐ क्षत्रवंशक्षययङ्कर्यै नमः ।

ॐ दगुपुत्र्यै नमः । (580)

ॐ राजकन्यायै नमः ।

ॐ रामायै नमः ।

ॐ परशुधारिण्यै नमः ।

ॐ भार्गव्यै नमः ।

ॐ भार्गवेष्टायै नमः ।

ॐ जामदग्न्यवरप्रदायै नमः ।

ॐ कुठारधारिण्यै नमः ।

ॐ रात्र्यै नमः ।

ॐ जामदग्न्यैकसुन्दर्यै नमः ।

ॐ सीतालक्ष्मणसेव्यायै नमः । (590)

ॐ रक्षःकुलविनाशिन्यै नमः ।

ॐ रामप्रियायै नमः ।

ॐ शत्रुघ्न्यै नमः ।

ॐ शत्रुघ्नभरतेष्टदायै नमः ।

ॐ लावण्यामृतधाराढ्यायै नमः ।

ॐ लवणासुरघातिन्यै नमः ।

ॐ लोहितास्यायै नमः ।

ॐ प्रसन्नास्यायै नमः ।

ॐ स्वात्मारामायै नमः ।

ॐ रामसुन्दर्यै नमः । (600)

ॐ कृष्णकेशायै नमः ।

ॐ कृष्णमुख्यै नमः ।

ॐ यादवान्तकर्यै नमः ।

ॐ लयायै नमः ।

ॐ यादोगणार्चितायै नमः ।

ॐ योज्यायै नमः ।

ॐ राधायै नमः ।

ॐ श्रीकृष्णसुन्दर्यै नमः ।

ॐ बुद्धप्रसुवे नमः ।

ॐ बुद्धदेव्यै नमः । (610)

ॐ जिनमार्गपरायणायै नमः ।

ॐ जितक्रोधायै नमः ।

ॐ जितालस्यायै नमः ।

ॐ जिनसेव्यायै नमः ।

ॐ जितेन्द्रियायै नमः ।

ॐ जिनवंशधरायै नमः ।

ॐ उग्रायै नमः ।

ॐ नीलान्तायै नमः ।

ॐ बुद्धसुन्दर्यै नमः ।

ॐ काल्यै नमः । (620)

ॐ कोलाहलप्रीतायै नमः ।

ॐ प्रेतवाहायै नमः ।

ॐ सुरेश्वर्यै नमः ।

ॐ कल्किप्रियायै नमः ।

ॐ कम्बुधरायै नमः ।

ॐ कलिकालैकसुन्दर्यै नमः ।

ॐ विष्णुमायायै नमः ।

ॐ ब्रह्ममायायै नमः ।

ॐ शाम्भव्यै नमः ।

ॐ शिववाहनायै नमः । (630)

ॐ इन्द्रावरजवक्षःस्थायै नमः ।

ॐ स्थाणुपत्न्यै नमः ।

ॐ पलालिन्यै नमः ।

ॐ जृम्भिण्यै नमः ।

ॐ जृम्भहर्त्र्यै नमः ।

ॐ जृम्भमाणालकाकुलायै नमः ।

ॐ कुलाकुलपदेशान्यै नमः ।

ॐ पददानफलप्रदायै नमः ।

ॐ कुलवागीश्वर्यै नमः ।

ॐ कुल्यायै नमः । (640)

ॐ कुलजायै नमः ।

ॐ कुलसुन्दर्यै नमः ।

ॐ पुरन्दरेष्टायै नमः ।

ॐ तारुण्यालयायै नमः ।

ॐ पुण्यजनेश्वर्यै नमः ।

ॐ पुण्योत्साहायै नमः ।

ॐ पापहन्त्र्यै नमः ।

ॐ पाकशासनसुन्दर्यै नमः ।

ॐ सूयर्कोटिप्रतीकाशायै नमः ।

ॐ सूर्यतेजोमय्यै नमः । (650)

ॐ मत्यै नमः ।

ॐ लेखिन्यै नमः ।

ॐ भ्राजिन्यै नमः ।

ॐ रज्जुरूपिण्यै नमः ।

ॐ सूर्यसुन्दर्यै नमः ।

ॐ चन्द्रिकायै नमः ।

ॐ सुधाधारायै नमः ।

ॐ ज्योत्स्नायै नमः ।

ॐ शीतांशुसुन्दर्यै नमः ।

ॐ लोलाक्ष्यै नमः । (660)

ॐ शताक्ष्यै नमः ।

ॐ सहस्राक्ष्यै नमः ।

ॐ सहस्रपदे नमः ।

ॐ सहस्रशीर्षायै नमः ।

ॐ इन्द्राक्ष्यै नमः ।

ॐ सहस्रभुजवल्लिकायै नमः ।

ॐ कोटिरत्नांशुशोभायै नमः ।

ॐ शुभ्रवस्त्रायै नमः ।

ॐ शताननायै नमः ।

ॐ शतानन्दायै नमः । (670)

ॐ श्रुतिधरायै नमः ।

ॐ पिङ्गलायै नमः ।

ॐ उग्रनादिन्यै नमः ।

ॐ सुषुम्नायै नमः ।

ॐ हारकेयूरनूपुरारावसङ्कुलायै नमः ।

ॐ घोरनादायै नमः ।

ॐ अघोरमुख्यै नमः ।

ॐ उन्मुख्यै नमः ।

ॐ उल्मुकायुधायै नमः ।

ॐ गोपीतायै नमः । (680)

ॐ गूर्जर्यै नमः ।

ॐ गाथायै नमः ।

ॐ गायत्र्यै नमः ।

ॐ वेदवल्लभायै नमः ।

ॐ वल्लकीस्वननादायै नमः ।

ॐ नादविद्यायै नमः ।

ॐ नदीतट्यै नमः ।

ॐ बिन्दुरूपायै नमः ।

ॐ चक्रयोनये नमः ।

ॐ बिन्दुनादस्वरूपिण्यै नमः । (690)

ॐ चक्रेश्वर्यै नमः ।

ॐ भैरवेश्यै नमः ।

ॐ महाभैरववल्लभायै नमः ।

ॐ कालभैरवभार्यायै नमः ।

ॐ कल्पान्ते रङ्गनर्तक्यै नमः ।

ॐ प्रलयानलधूम्राभायै नमः ।

ॐ योनिमध्यकृतालयायै नमः ।

ॐ भूचर्यै नमः ।

ॐ खेचरीमुद्रायै नमः ।

ॐ नवमुद्राविलासिन्यै नमः । (700)

ॐ वियोगिन्यै नमः ।

ॐ श्मशानस्थायै नमः ।

ॐ श्मशानार्चनतोषितायै नमः ।

ॐ भास्वराङ्ग्यै नमः ।

ॐ भर्गशिखायै नमः ।

ॐ भर्गवामाङ्गवासिन्यै नमः ।

ॐ भद्रकाल्यै नमः ।

ॐ विश्वकाल्यै नमः ।

ॐ श्रीकाल्यै नमः ।

ॐ मेघकालिकायै नमः । (710)

ॐ नीरकाल्यै नमः ।

ॐ कालरात्र्यै नमः ।

ॐ काल्यै नमः ।

ॐ कामेशकालिकायै नमः ।

ॐ इन्द्रकाल्यै नमः ।

ॐ पूर्वकाल्यै नमः ।

ॐ पश्चिमाम्नायकालिकायै नमः ।

ॐ श्मशानकालिकायै नमः ।

ॐ शुभ्रकाल्यै नमः ।

ॐ श्रीकृष्णकालिकायै नमः । (720)

ॐ क्रीङ्कारोत्तरकाल्यै नमः ।

ॐ श्रीं हुं ह्रीं दक्षिणकालिकायै नमः ।

ॐ सुन्दर्यै नमः ।

ॐ त्रिपुरेशान्यै नमः ।

ॐ त्रिकूटायै नमः ।

ॐ त्रिपुरार्चितायै नमः ।

ॐ त्रिनेत्रायै नमः ।

ॐ त्रिपुराध्यक्षायै नमः ।

ॐ त्रिकुटायै नमः ।

ॐ कूटभैरव्यै नमः । (730)

ॐ त्रिलोकजनन्यै नमः ।

ॐ नेत्र्यै नमः ।

ॐ महात्रिपूरसुन्दर्यै नमः ।

ॐ कामेश्वर्यै नमः ।

ॐ कामकलायै नमः ।

ॐ कालकामेशसुन्दर्यै नमः ।

ॐ त्र्यक्षर्य्यै नमः ।

ॐ त्र्यक्षरीदेव्यै नमः ।

ॐ भावनायै नमः ।

ॐ भुवनेश्वर्यै नमः । (740)

ॐ एकाक्षर्यै नमः ।

ॐ चतुष्कूटायै नमः ।

ॐ त्रिकूटेश्यै नमः ।

ॐ लयेश्वर्यै नमः ।

ॐ चतुर्वर्णायै नमः ।

ॐ वर्णेश्यै नमः ।

ॐ वर्णाढ्यायै नमः ।

ॐ चतुरक्षर्यै नमः ।

ॐ पञ्चाक्षर्यै नमः ।

ॐ षड्वक्त्रायै नमः । (750)

ॐ षट्कूटायै नमः ।

ॐ षडक्षर्यै नमः ।

ॐ सप्ताक्षर्यै नमः ।

ॐ नवार्णेश्यै नमः ।

ॐ परमाष्टाक्षरेश्वर्यै नमः ।

ॐ नवम्यै नमः ।

ॐ पञ्चम्यै नमः ।

ॐ षष्ट्यै नमः ।

ॐ नागेश्यै नमः ।

ॐ नवाक्षर्यै नमः । (760)

ॐ दशाक्षर्यै नमः ।

ॐ दशास्येश्यै नमः ।

ॐ देविकायै नमः ।

ॐ एकादशाक्षर्यै नमः ।

ॐ द्वादशादित्यसङ्काशायै नमः ।

ॐ द्वादश्यै नमः ।

ॐ द्वादशाक्षर्यै नमः ।

ॐ त्रयोदश्यै नमः ।

ॐ वेदगर्भायै नमः ।

ॐ वाद्यायै नमः । (770)

ॐ त्रयोदशाक्षर्यै नमः ।

ॐ चतुर्दशाक्षरीविद्यायै नमः ।

ॐ पञ्चदशाक्षर्यै नमः ।

ॐ श्रीषोडश्यै नमः ।

ॐ सर्वविद्येश्यै नमः ।

ॐ महाश्रीषोडशाक्षर्यै नमः ।

ॐ महाश्रीषोडशीरूपायै नमः ।

ॐ चिन्तामणिमनुप्रियायै नमः ।

ॐ द्वाविंशत्यक्षर्यै नमः ।

ॐ श्यामायै नमः । (780)

ॐ महाकालकुटुम्बिन्यै नमः ।

ॐ वज्रतारायै नमः ।

ॐ कालतारायै नमः ।

ॐ नारीतारायै नमः ।

ॐ उग्रतारिण्यै नमः ।

ॐ कामतारायै नमः ।

ॐ शब्दतारायै नमः ।

ॐ स्पर्शतारायै नमः ।

ॐ रसाश्रयायै नमः ।

ॐ रूपतारायै नमः । (790)

ॐ गन्धतारायै नमः ।

ॐ महानीलसरस्वत्यै नमः ।

ॐ कालज्वालायै नमः ।

ॐ वह्निज्वालायै नमः ।

ॐ ब्रह्मज्वालायै नमः ।

ॐ जटाकुलायै नमः ।

ॐ विष्णुज्वालायै नमः ।

ॐ विष्णुशिखायै नमः ।

ॐ भद्रज्वालायै नमः ।

ॐ करालिन्यै नमः । (800)

ॐ विकरालमुखीदेव्यै नमः । 

ॐ कराल्यै नमः ।

ॐ भूतिभूषणायै नमः ।

ॐ चिताशयासनायै नमः ।

ॐ चिन्त्यायै नमः ।

ॐ चितामण्डलमध्यगायै नमः ।

ॐ भूतभैरवसेव्यायै नमः ।

ॐ भूतभैरवपालिन्यै नमः ।

ॐ बन्धक्यै नमः ।

ॐ बद्धसन्मुद्रायै नमः । (810)

ॐ भवबन्धविनाशिन्यै नमः ।

ॐ भवान्यै नमः ।

ॐ देवदेवेश्यै नमः ।

ॐ दीक्षायै नमः ।

ॐ दीक्षितपूजितायै नमः ।

ॐ साधकेश्यै नमः ।

ॐ सिद्धिदात्र्यै नमः ।

ॐ साधकानन्दवर्धिन्यै नमः ।

ॐ साधकाश्रयभूतायै नमः ।

ॐ साधकेष्टफलप्रदायै नमः । (820)

ॐ रजोवत्यै नमः ।

ॐ राजस्यै नमः ।

ॐ रजक्यै नमः ।

ॐ रजस्वलायै नमः ।

ॐ पुष्पप्रियायै नमः ।

ॐ पुष्पवत्यै नमः ।

ॐ स्वयम्भू पुष्पमालिकायै नमः ।

ॐ स्वयम्भू पुष्पगन्धाढ्यायै नमः ।

ॐ पुलस्त्यसुतनाशिन्यै नमः ।

ॐ पात्रहस्तायै नमः । (830)

ॐ परायै नमः ।

ॐ पौत्र्यै नमः ।

ॐ पीतास्यायै नमः ।

ॐ पीतभूषणायै नमः ।

ॐ पिङ्गाननायै नमः ।

ॐ पिङ्गकेश्यै नमः ।

ॐ पिङ्गलायै नमः ।

ॐ पिङ्गलेश्वर्यै नमः ।

ॐ मङ्गलायै नमः ।

ॐ मङ्गलेशान्यै नमः । (840)

ॐ सर्वमङ्गलमङ्गलायै नमः ।

ॐ पुरूरवेश्वर्यै नमः ।

ॐ पाशधरायै नमः ।

ॐ चापधरायै नमः ।

ॐ अधुरायै नमः ।

ॐ पुण्यधात्र्यै नमः ।

ॐ पुण्यमय्यै नमः ।

ॐ पुण्यलोकनिवासिन्यै नमः ।

ॐ होतृसेव्यायै नमः ।

ॐ हकारस्थायै नमः । (850)

ॐ सकारस्थायै नमः ।

ॐ सुखावत्यै नमः ।

ॐ सख्यै नमः ।

ॐ शोभावत्यै नमः ।

ॐ सत्यायै नमः ।

ॐ सत्याचारपरायणायै नमः ।

ॐ सत्यै नमः ।

ॐ ईशानकलेशान्यै नमः ।

ॐ वामदेवकलाश्रितायै नमः ।

ॐ सद्योजातकलादेव्यै नमः । (860)

ॐ शिवायै नमः ।

ॐ अघोरकलाकृत्यै नमः ।

ॐ शर्वर्यै नमः ।

ॐ क्षीरसदृश्यै नमः ।

ॐ क्षीरनीरविवेचिन्यै नमः ।

ॐ वितर्कनिलयायै नमः ।

ॐ नित्यायै नमः ।

ॐ नित्यक्लिन्नायै नमः ।

ॐ पराम्बिकायै नमः ।

ॐ पुरारिदयितायै नमः । (870)

ॐ दीर्घायै नमः ।

ॐ दीर्घनासायै नमः ।

ॐ अल्पभाषिण्यै नमः ।

ॐ काशिकायै नमः ।

ॐ कौशिक्यै नमः ।

ॐ कोश्यायै नमः ।

ॐ कोशदायै नमः ।

ॐ रूपवर्धिन्यै नमः ।

ॐ तुष्ट्यै नमः ।

ॐ पुष्ट्यै नमः । (880)

ॐ प्रजाप्रीतायै नमः ।

ॐ पूजितायै नमः ।

ॐ पूजकप्रियायै नमः ।

ॐ प्रजावत्यै नमः ।

ॐ गर्भवत्यै नमः ।

ॐ गर्भपोषणपोषितायै नमः ।

ॐ शुक्लवाससे नमः ।

ॐ शुक्लरूपायै नमः ।

ॐ शुचिवासायै नमः ।

ॐ जयावहायै नमः । (890)

ॐ जानक्यै नमः ।

ॐ जन्यजनकायै नमः ।

ॐ जनतोषणतत्परायै नमः ।

ॐ वादप्रियायै नमः ।

ॐ वाद्यरतायै नमः ।

ॐ वादिन्यै नमः ।

ॐ वादसुन्दर्यै नमः ।

ॐ वाक्स्तम्भिन्यै नमः ।

ॐ कीरवाण्यै नमः ।

ॐ धीराधीरायै नमः । (900)

ॐ धुरन्धरायै नमः ।

ॐ स्तनन्धय्यै नमः ।

ॐ सामिधेन्यै नमः ।

ॐ निरानन्दायै नमः ।

ॐ निरालयायै नमः ।

ॐ समस्तसुखदायै नमः ।

ॐ सारायै नमः ।

ॐ वारान्निधिवरप्रदायै नमः ।

ॐ वालुक्यै नमः ।

ॐ वीरपानेष्टायै नमः । (910)

ॐ वसुधात्र्यै नमः ।

ॐ वसुप्रियायै नमः ।

ॐ शुक्रानन्दायै नमः ।

ॐ शुक्ररसायै नमः ।

ॐ शुक्रपूज्यायै नमः ।

ॐ शुकप्रियायै नमः ।

ॐ शुक्यै नमः ।

ॐ शुकहस्तायै नमः ।

ॐ समस्तनरकान्तकायै नमः ।

ॐ समस्ततत्त्वनिलयायै नमः । (920)

ॐ भगरूपायै नमः ।

ॐ भगेश्वर्यै नमः ।

ॐ भगबिम्बायै नमः ।

ॐ भगायै नमः ।

ॐ हृद्यायै नमः ।

ॐ भगलिङ्गस्वरूपिण्यै नमः ।

ॐ भगलिङ्गेश्वर्यै नमः ।

ॐ श्रीदायै नमः ।

ॐ भगलिङ्गामृतस्रवायै नमः ।

ॐ क्षीराशनायै नमः । (930)

ॐ क्षीररुच्यै नमः ।

ॐ आज्यपानपरायणायै नमः ।

ॐ मधुपानपरायै नमः ।

ॐ प्रौढायै नमः ।

ॐ पीवरांसायै नमः ।

ॐ परावरायै नमः ।

ॐ पिलम्पिलायै नमः ।

ॐ पटोलेशायै नमः ।

ॐ पाटलारुणलोचनायै नमः ।

ॐ क्षीराम्बुधिप्रियायै नमः । (940)

ॐ क्षिप्रायै नमः ।

ॐ सरलायै नमः ।

ॐ सरलायुधायै नमः ।

ॐ सङ्ग्रामायै नमः ।

ॐ सुनयायै नमः ।

ॐ स्रस्तायै नमः ।

ॐ संसृत्यै नमः ।

ॐ सनकेश्वर्यै नमः ।

ॐ कन्यायै नमः ।

ॐ कनकरेखायै नमः । (950)

ॐ कान्यकुब्जनिवासिन्यै नमः ।

ॐ काञ्चनोभतनवे नमः ।

ॐ काष्ठायै नमः ।

ॐ कुष्ठरोगनिवारिण्यै नमः ।

ॐ कठोरमूर्धजायै नमः ।

ॐ कुन्त्यै नमः ।

ॐ कृन्तायुधधरायै नमः ।

ॐ धृत्यै नमः ।

ॐ चर्माम्बरायै नमः ।

ॐ क्रूरनखायै नमः । (960)

ॐ चकोराक्ष्यै नमः ।

ॐ चतुर्भुजायै नमः ।

ॐ चतुर्वेदप्रियायै नमः ।

ॐ चाट्व्यै नमः ।

ॐ चतुर्वर्गफलप्रदायै नमः ।

ॐ ब्रह्माण्डचारिण्यै नमः ।

ॐ स्फुर्त्यै नमः ।

ॐ ब्रह्माण्यै नमः ।

ॐ ब्रह्मसम्मतायै नमः ।

ॐ सत्कारकारिण्यै नमः । (970)

ॐ सूत्यै नमः ।

ॐ सूतिकायै नमः ।

ॐ लतिकालयायै नमः ।

ॐ कल्पवल्ल्यै नमः ।

ॐ कृषाङ्ग्यै नमः ।

ॐ कल्पपादपवासिन्यै नमः ।

ॐ कल्पपाशायै नमः ।

ॐ महाविद्यायै नमः ।

ॐ विद्याराज्ञ्यै नमः ।

ॐ सुखाश्रयायै नमः । (980)

ॐ भूतिराज्ञ्यै नमः ।

ॐ विश्वराज्ञ्यै नमः ।

ॐ लोकराज्ञ्यै नमः ।

ॐ शिवाश्रयायै नमः ।

ॐ ब्रह्मराज्ञ्यै नमः ।

ॐ विष्णुराज्ञ्यै नमः ।

ॐ रुद्रराज्ञ्यै नमः ।

ॐ जटाश्रयायै नमः ।

ॐ नागराज्ञ्यै नमः ।

ॐ वंशराज्ञ्यै नमः । (900)

ॐ वीरराज्ञ्यै नमः ।

ॐ रजःप्रियायै नमः ।

ॐ सत्त्वराज्ञ्यै नमः ।

ॐ तमोराज्ञ्यै नमः ।

ॐ गणराज्ञ्यै नमः ।

ॐ चलाचलायै नमः ।

ॐ वसुराज्ञ्यै नमः ।

ॐ सत्यराज्ञ्यै नमः ।

ॐ तपोराज्ञ्यै नमः ।

ॐ जपप्रियायै नमः । (1000)

ॐ मन्त्रराज्ञ्यै नमः ।

ॐ वेदराज्ञ्यै नमः ।

ॐ तन्त्रराज्ञ्यै नमः ।

ॐ श्रुतिप्रियायै नमः ।

ॐ वेदराज्ञ्यै नमः ।

ॐ मन्त्रिराज्ञ्यै नमः ।

ॐ दैत्यराज्ञ्यै नमः ।

ॐ दयाकरायै नमः ।

ॐ कालराज्ञ्यै नमः ।

ॐ प्रजाराज्ञ्यै नमः । (1010)

ॐ तेजोराज्ञ्यै नमः ।

ॐ हराश्रयायै नमः ।

ॐ पृथ्वीराज्ञ्यै नमः ।

ॐ पयोराज्ञ्यै नमः ।

ॐ वायुराज्ञ्यै नमः ।

ॐ मदालसायै नमः ।

ॐ सुधाराज्ञ्यै नमः ।

ॐ सुराराज्ञ्यै नमः ।

ॐ भीमराज्ञ्यै नमः ।

ॐ भयोज्झितायै नमः । (1020)

ॐ तथ्यराज्ञ्यै नमः ।

ॐ जयाराज्ञ्यै नमः ।

ॐ महाराज्ञ्यै नमः ।

ॐ कुलाकृत्यै नमः ।

ॐ वामराज्ञ्यै नमः ।

ॐ चीनराज्ञ्यै नमः ।

ॐ हरिराज्ञ्यै नमः ।

ॐ हरीश्वर्यै नमः ।

ॐ पराराज्ञ्यै नमः ।

ॐ यक्षराज्ञ्यै नमः । (1030)

ॐ भूतराज्ञ्यै नमः ।

ॐ शिवासनायै नमः ।

ॐ वटुराज्ञ्यै नमः ।

ॐ प्रेतराज्ञ्यै नमः ।

ॐ शेषराज्ञ्यै नमः ।

ॐ शमप्रदायै नमः ।

ॐ आकाशराज्ञ्यै नमः ।

ॐ राजेश्यै नमः ।

ॐ राजराज्ञ्यै नमः ।

ॐ रतिप्रियायै नमः । (1040)

ॐ पातालराज्ञ्यै नमः ।

ॐ भूराज्ञ्यै नमः ।

ॐ प्रेतराज्ञ्यै नमः ।

ॐ विषापहायै नमः ।

ॐ सिद्धराज्ञ्यै नमः ।

ॐ विभाराज्ञ्यै नमः ।

ॐ तेजोराज्ञ्यै नमः ।

ॐ विभामय्यै नमः ।

ॐ भास्वद्राज्ञ्यै नमः ।

ॐ चन्द्रराज्ञ्यै नमः । (1050)

ॐ ताराराज्ञ्यै नमः ।

ॐ सुवासिन्यै नमः ।

ॐ ग्रहराज्ञ्यै नमः ।

ॐ लताराज्ञ्यै नमः ।

ॐ वृक्षराज्ञ्यै नमः ।

ॐ मतिप्रदायै नमः ।

ॐ वीरराज्ञ्यै नमः ।

ॐ मनोराज्ञ्यै नमः ।

ॐ मनुराज्ञ्यै नमः ।

ॐ काश्यप्यै नमः । (1060)

ॐ मुनिराज्ञ्यै नमः ।

ॐ रत्नराज्ञ्यै नमः ।

ॐ युगराज्ञ्यै नमः ।

ॐ मणिप्रमायै नमः ।

ॐ सिन्धुराज्ञ्यै नमः ।

ॐ नदीराज्ञ्यै नमः ।

ॐ नदराज्ञ्यै नमः ।

ॐ दरीस्थितायै नमः ।

ॐ बिन्दुराज्ञ्यै नमः ।

ॐ नादराज्ञ्यै नमः । (1070)

ॐ आत्मराज्ञ्यै नमः ।

ॐ सद्गत्यै नमः ।

ॐ पुत्रराज्ञ्यै नमः ।

ॐ ध्यानराज्ञ्यै नमः ।

ॐ लयराज्ञ्यै नमः ।

ॐ सदेश्वर्यै नमः ।

ॐ ईशानराज्ञ्यै नमः ।

ॐ राजेश्यै नमः ।

ॐ स्वाहाराज्ञ्यै नमः ।

ॐ महत्तरायै नमः । (1080)

ॐ वह्निराज्ञ्यै नमः ।

ॐ योगिराज्ञ्यै नमः ।

ॐ यज्ञराज्ञ्यै नमः ।

ॐ चिदाकृत्यै नमः ।

ॐ जगद्राज्ञ्यै नमः ।

ॐ तत्त्वराज्ञ्यै नमः ।

ॐ वाग्राज्ञ्यै नमः ।

ॐ विश्वरूपिण्यै नमः ।

ॐ पञ्चदशाक्षरीराज्ञ्यै नमः ।

ॐ ह्रीं भूतेश्वरेश्वर्यै नमः । (1090)

॥ इति श्री महाराज्ञी सहस्रनामावलिः सम्पुर्णम् ॥

[/toggle]

॥ श्री शक्त्यष्टोत्तरशत दिव्यस्थानीयनाम स्तोत्रम् ॥

[toggle]

दक्ष उवाच

 

एवमुक्तोऽब्रवीद्दक्षः केषु केषु मयाऽनघे ।

तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः ॥

 

देव्युवाच –

 

देवीः सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि ।

सप्तलोकेषु यत्किञ्चिद्रहितं न मया हि तत् ॥

 

तथापि येषु स्थानेषु द्रष्टव्या सिद्धि मीप्सुभिः ।

स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः ॥

 

वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।

प्रयागे ललिता देवी कामाक्षी गन्धमादने ॥ 1 ॥

 

मानसे कुमुदा नाम विश्वकाया तथाम्बरे ।

गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥ 2 ॥

 

मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ।

कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते ॥ 3 ॥

 

एकाम्रके कीर्तिमती विश्वे विश्वेश्वरीं विदुः ।

पुष्करे पुरुहूतेति केदारे मार्गदायी ॥ 4 ॥

 

नन्दा हिमवतःपृष्ठे गोकर्णे भद्रकर्णिका ।

स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्रिका ॥ 5 ॥

 

श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ।

जया वराहशैले तु कमला कमलालये ॥ 6 ॥

 

रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ ।

महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी ॥ 7 ॥

 

शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।

मायापुर्यां कुमारी तु सन्ताने ललिता तथा ॥ 8 ॥

 

उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला ।

गङ्गायां मङ्गला नाम विमला पुरुषोत्तमे ॥ 9 ॥

 

विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ।

नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी ॥ 10 ॥

 

विपुले विपुला नाम कल्याणी मलयाचले ।

कोटवी कोटितीर्थे तु सुगन्धा माधवे वने ॥ 11 ॥

 

कुब्जाम्रके त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ।

शिवकुण्डे सुनन्दा तु नन्दिनी देविकातटे ॥ 12 ॥

 

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।

देविका मथूरायां तु पाताले परमेश्वरी ॥ 13 ॥

 

चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ।

सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ॥ 14 ॥

 

रमणा रामतीर्थे तु यमुनायां मृगावती ।

करवीरे महालक्ष्मीरुमादेवी विनायके ॥ 15 ॥

 

अरोगा वैद्यनाथे तु महाकाले महेश्वरी ।

अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे ॥ 16 ॥

 

माण्डव्ये माण्डवी नाम स्वाहा महेश्वरे पुरे ।

छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके ॥ 17 ॥

 

सोमेश्वरे वरारोहा प्रभासे पुष्करावती ।

देवमाता सरस्वत्यां पारावारतटे मता ॥ 18 ॥

 

महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ।

सिंहिका कृतशौचे तु कार्तिकेये यशस्करी ॥ 19 ॥

 

उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ।

माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे ॥ 20 ॥

 

जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ।

देवदारुवने पुष्टिर्मेधा काश्मीर मण्डले ॥ 21 ॥

 

भीमादेवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा ।

कपालमोचने शुद्धिर्माता कायावरोहणे ॥ 22 ॥

 

शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ।

काला तु चद्रभागायामच्चोदे शिवकारिणी ॥ 23 ॥

 

वेणायाममृता नाम बदर्यां उर्वशी तथा ।

औषधी चोत्तरकुरौ कृशद्वीपे कुशोदका ॥ 24 ॥

 

मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी ।

अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ॥ 25 ॥

 

गायत्री वेदवदने पार्वती शिवसन्निधौ ।

देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ॥ 26 ॥

 

सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी तथा ।

अरुन्धती सतीनां तु रामासु च तिलोत्तमा ॥ 27 ॥

 

चित्ते ब्रह्मकलानामशक्तिः सर्वशरीरिणाम् ।

एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ॥ 28 ॥

 

अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ।

यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ॥ 29 ॥

 

एषु तीर्थेषु यः कृत्वा स्नानं पश्यन्ति मां नरः ।

सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् ॥ 30 ॥

 

॥ इति श्रीमत्स्यमहापुराणे श्रीशक्त्यष्टोत्तरशत दिव्यस्थानीयनामस्तोत्रं सम्पूर्णम्॥

[/toggle]

॥ श्री शक्त्यष्टोत्तरशत दिव्यस्थानीय नामावलिः ॥

[toggle]

ओं वाराणस्यां विशालाक्ष्यै नमः ।

ओं नैमिषे लिङ्गधारिण्यै नमः ।

ओं प्रयागे ललितादेव्यै नमः ।

ओं गन्धमादने कामाक्ष्यै नमः ।

ओं मानसे कुमुदायै नमः ।

ओं अम्बरे विश्वकायायै नमः ।

ओं गोमन्ते गोमत्यै नमः ।

ओं मन्दरे कामचारिण्यै नमः ।

ओं चैत्ररथे मदोत्कटायै नमः ।

ओं हस्तिनापुरे जयन्त्यै नमः । (10)

 

ओं कान्यकुब्जे गौर्यै नमः ।

ओं मलयपर्वते रम्भायै नमः ।

ओं एकाम्रके कीर्तिमत्यै नमः ।

ओं विश्वे विश्वेश्वर्यै नमः ।

ओं पुष्करे पुरुहूतायै नमः ।

ओं केदारे मार्गदायिन्यै नमः ।

ओं हिमवतःपृष्ठे नन्दायै नमः ।

ओं गोकर्णे भद्रकर्णिकायै नमः ।

ओं स्थानेश्वरे भवान्यै नमः ।

ओं बिल्वके बिल्वपत्रिकायै नमः । (20)

 

ओं श्रीशैले माधव्यै नमः ।

ओं भद्रेश्वरे भद्रायै नमः ।

ओं वराहशैले जयायै नमः ।

ओं कमलालये कमलायै नमः ।

ओं रुद्रकोट्यां रुद्राण्यै नमः ।

ओं कालञ्जरे गिरौ काल्यै नमः ।

ओं महालिङ्गे कपिलायै नमः ।

ओं मर्कोटे मुकुटेश्वर्यै नमः ।

ओं शालग्रामे महादेव्यै नमः ।

ओं शिवलिङ्गे जलप्रियायै नमः । (30)

 

ओं मायापुर्यां कुमार्यै नमः ।

ओं सन्ताने ललितायै नमः ।

ओं सहस्राक्षे उत्पलाक्ष्यै नमः ।

ओं कमलाक्षे महोत्पलायै नमः ।

ओं गङ्गायां मङ्गलायै नमः ।

ओं पुरुषोत्तमे विमलायै नमः ।

ओं विपाशायां अमोघाक्ष्यै नमः ।

ओं पुण्ड्रवर्धने पाटलायै नमः ।

ओं सुपार्श्वे नारायण्यै नमः ।

ओं विकूटे भद्रसुन्दर्यै नमः । (50)

 

ओं विपुले विपुलायै नमः ।

ओं मलयाचले कल्याण्यै नमः ।

ओं कोटितीर्थे कोटव्यै नमः ।

ओं माधवे वने सुगन्धायै नमः ।

ओं कुब्जाम्रके त्रिसन्ध्यायै नमः ।

ओं गङ्गाद्वारे रतिप्रियायै नमः ।

ओं शिवकुण्डे सुनन्दायै नमः ।

ओं देविकातटे नन्दिन्यै नमः ।

ओं द्वारवत्यां रुक्मिण्यै नमः ।

ओं वृन्दावने वने राधायै नमः । (50)

 

ओं मयूरायां देविकायै नमः ।

ओं पाताले परमेश्वर्यै नमः ।

ओं चित्रकूटे सीतायै नमः ।

ओं विन्ध्ये विन्ध्याधिवासिन्यै नमः ।

ओं सह्याद्रौ एकवीरायै नमः ।

ओं हरिश्चन्द्रे चन्द्रिकायै नमः ।

ओं रामतीर्थे रमणायै नमः ।

ओं यमुनायां मृगावत्यै नमः ।

ओं करवीरे महालक्ष्म्यै नमः ।

ओं विनायके उमादेव्यै नमः । (60)

 

ओं वैद्यनाथे अरोगायै नमः ।

ओं महाकाले महेश्वर्यै नमः ।

ओं उष्णतीर्थेषु अभयायै नमः ।

ओं विन्ध्यकन्दरे अमृतायै नमः ।

ओं माण्डव्ये माण्डव्यै नमः ।

ओं महेश्वरे पुरे स्वाहायै नमः ।

ओं छागलाण्डे प्रचण्डायै नमः ।

ओं मकरन्दके चण्डिकायै नमः ।

ओं सोमेश्वरे वरारोहायै नमः ।

ओं प्रभासे पुष्करावत्यै नमः । (70)

 

ओं सरस्वत्यां पारावारतटे देवमात्रे नमः ।

ओं महालये महाभागायै नमः ।

ओं पयोष्ण्यां पिङ्गलेश्वर्यै नमः ।

ओं कृतशौचे सिंहिकायै नमः ।

ओं कार्तिकेये यशस्कर्यै नमः ।

ओं उत्पलावर्तके लोलायै नमः ।

ओं शोणसङ्गमे सुभद्रायै नमः ।

ओं सिद्धपुरे मात्रे लक्ष्म्यै नमः ।

ओं भरताश्रमे अङ्गनायै नमः ।

ओं जालन्धरे विश्वमुख्यै नमः । (80)

 

ओं किष्किन्धपर्वते तारायै नमः ।

ओं देवदारुवने पुष्ट्यै नमः ।

ओं काश्मीर मण्डले मेधायै नमः ।

ओं हिमाद्रौ भीमादेव्यै नमः ।

ओं विश्वेश्वरे पुष्ट्यै नमः ।

ओं कपालमोचने शुद्ध्यै नमः ।

ओं कायावरोहणे मात्रे नमः ।

ओं शङ्खोद्धारे ध्वन्यै नमः ।

ओं पिण्डारके धृत्यै नमः ।

ओं चद्रभागायां कालायै नमः । (90)

 

ओं अच्चोदे शिवकारिण्यै नमः ।

ओं वेणायां अमृतायै नमः ।

ओं बदर्यां उर्वश्यै नमः ।

ओं उत्तरकुरौ औषध्यै नमः ।

ओं कृशद्वीपे कुशोदकायै नमः ।

ओं हेमकूटे मन्मथायै नमः ।

ओं मुकुटे सत्यवादिन्यै नमः ।

ओं अश्वत्थे वन्दनीयायै नमः ।

ओं वैश्रवणालये निधये नमः ।

ओं वेदवदने गायत्र्यै नमः । (100)

 

ओं शिवसन्निधौ पार्वत्यै नमः ।

ओं देवलोके इन्द्राण्यै नमः ।

ओं ब्रह्मास्येषु सरस्वत्यै नमः ।

ओं सूर्यबिम्बे प्रभायै नमः ।

ओं मातॄणां वैष्णव्यै नमः ।

ओं सतीनां अरुन्धत्यै नमः ।

ओं रामासु तिलोत्तमायै नमः ।

ओं सर्वशरीरिणां चित्ते ब्रह्मकलानामशक्त्यै नमः । (108)

[/toggle]