॥ श्री लक्ष्मीनारायण पूजा विधानम् ॥
॥ श्री लक्ष्मीनारायण महामन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्री लक्ष्मीनारायण महामन्त्रस्य सदाशिव ऋषिः (शिरसि)।
त्रिष्टुप् छन्दः (मुखे)। श्री लक्ष्मीनारायणो देवता (हृदये)।
श्रीं बीजं (गुह्ये)। ह्सौः शक्तिः (पादयोः)। ओं कीलकं (नाभौ)।
श्री लक्ष्मीनारायण महामन्त्र प्रसाद सिद्ध्यर्थे जपे विनियोगः सर्वाङ्गे। (मूलेन त्रिः व्यापकं कुर्यात्)
करन्यासः –
ह्रां श्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं श्रीं तर्जनीभ्यां नमः ।
ह्रूं श्रूं मध्यमाभ्यां नमः ।
ह्रैं श्रैं अनामिकाभ्यां नमः ।
ह्रौं श्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः श्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां श्रां हृदयाय नमः ।
ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् ।
ह्रैं श्रैं कवचाय हुं ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् ।
ह्रः श्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ॥
उत्कीलनम् – ॐ ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय ह्रीं नमः ॐ ॥ (दशवारं)
सञ्जीवनम् – ह्रीं ह्रीं श्रीं ॐ नमो लक्ष्मीनारायणाय ॥ (दशवारं)
शापविमोचनं – ॐ ह्रीं ह्सौः ब्रह्मशापं मोचय मोचय ह्रीं श्रीं स्वाहा ॥ (दशवारं)
ध्यानम् –
पूर्णेन्दुवदनं पीतवाससं कमलासनम् ।
लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
मूलं – ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । (चतुर्दशाक्षरी) (108 वारं)
गायत्री मन्त्रः – ओं ह्रीं लक्ष्मीनारायणाय विद्महे ह्सौः परब्रह्मणे धीमहि ह्रीं श्रीं तन्नः परमात्मा प्रचोदयात् ।
अङ्गन्यासः –
ह्रां श्रां हृदयाय नमः ।
ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् ।
ह्रैं श्रैं कवचाय हुं ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् ।
ह्रः श्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ॥
ध्यानम् –
पूर्णेन्दुवदनं पीतवाससं कमलासनम् ।
लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
पुरश्चरण विधिः –
अर्धरात्रे च मध्याह्ने पुरश्चरणमाचरेत् । वर्णलक्षं पुरश्चर्यां तदर्धं वा महेश्वरि ॥
ततः स्वयं चरेद्वह्वीः पुरश्चर्याविधानतः । जपाद् दशांशतो होमस्तद्दशांशेन तर्पणम् ॥
मार्जनं तद्दशांशेन तद्दशांशेन भोजनम् । विना दशांशहोमेन न तत्फलमवाप्नुयात् ॥
पञ्चरत्नेश्वरीं विद्यां लक्ष्मीनारायणस्य हि । जपेत् तां पञ्चभिः सार्धं पुरश्चर्याफलं लभेत् ॥
यन्त्रः –
बिन्दु त्रिकोण अष्टकोण अष्टदलकमल षोडशदलकमल वृत्तत्रय तद्बहिः भूपुरं ।
॥ श्री लक्ष्मीनारायण आवरण पूजा क्रमः ॥
Click to show/hide
न्यासजालं –
केशवादि मातृका न्यासः
अस्य श्री केशवादिमातृका महामन्त्रस्य साध्यनारायण ऋषिः (शिरसि)।
गायत्री छन्दः (मुखे)। श्रीलक्ष्मीनारायणो देवता (हृदये)।
श्रीलक्ष्मीनारायणनवावरणपूजाङ्गत्वेन न्यासे विनियोगः (सर्वाङ्गे)॥
करन्यासः
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं अं कं खं गं घं ङं आं ह्रीं हंसः सोऽहं ॐ नमो नारायणाय क्रुद्धोल्काय स्वाहा । श्रां देव्यै अङ्गुष्ठाभ्यां नमः ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं इं चं छं जं झं ञं ईं ह्रीं हंसः सोऽहं ॐ नमो नारायणाय महोल्काय स्वाहा । श्रीं पद्मिन्यै तर्जनीभ्यां नमः ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं उं टं ठं डं ढं णं ऊं ह्रीं हंसः सोऽहं ॐ नमो नारायणाय वीरोल्काय स्वाहा । श्रूं विष्णुपत्न्यै मध्यमाभ्यां नमः ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं एं तं थं दं धं नं ऐं ह्रीं हंसः सोऽहं ॐ नमो नारायणाय विध्याद्युल्काय स्वाहा । श्रैं वरदायै अनामिकाभ्यां नमः ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं ओं पं फं बं भं मं औं ह्रीं हंसः सोऽहं ॐ नमो नारायणाय सहस्रोल्काय स्वाहा । श्रौं कमलरूपायै कनिष्ठिकाभ्यां नमः ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं अं यं रं लं वं शं षं सं हं ळं क्षं अः ह्रीं हंसः सोऽहं ॐ नमो नारायणाय अनन्तोल्काय स्वाहा । श्रः शूलिन्यै करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं अं कं खं गं घं ङं आं ह्रीं हंसः सोऽहं ॐ नमो नारायणाय क्रुद्धोल्काय स्वाहा । श्रां देव्यै हृदयाय नमः ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं इं चं छं जं झं ञं ईं ह्रीं हंसः सोऽहं ॐ नमो नारायणाय महोल्काय स्वाहा । श्रीं पद्मिन्यै शिरसे स्वाहा ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं उं टं ठं डं ढं णं ऊं ॐ ह्रीं हंसः सोऽहं ॐ नमो नारायणाय वीरोल्काय स्वाहा । श्रूं विष्णुपत्न्यै शिखायै वषट् ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं एं तं थं दं धं नं ऐं ह्रीं हंसः सोऽहं ॐ नमो नारायणाय विध्याद्युल्काय स्वाहा । श्रैं वरदायै कवचाय हुं ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं ओं पं फं बं भं मं औं ह्रीं हंसः सोऽहं ॐ नमो नारायणाय सहस्रोल्काय स्वाहा । श्रौं कमलरूपायै नेत्रत्रयाय वौषट् ॥
ॐ ऐं ह्रीं श्रीं ॐ श्रीं ॐ नमो नारायणाय हंसः सोऽहं अं यं रं लं वं शं षं सं हं ळं क्षं अः ह्रीं हंसः सोऽहं ॐ नमो नारायणाय अनन्तोल्काय स्वाहा । श्रः शूलिन्यै अस्त्राय फट् ॥
ओं भूर्भुवस्वरों इति दिग्बन्धः ॥
ध्यानम्
विद्यारवीन्दुमुकुरामृत कुम्भ पद्म मामोदकदरः सुदर्शन शोभि हस्तम् ।
सौदामिनी मदरकात्रिविभाति लक्ष्मीनारायणात्मक मखण्डितमात मूर्तैः वपुरिति शेषः ॥
(वामाधः करमारभ्य दक्षादः करपर्यन्तं आयुध ध्यानं)
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं अं क्लीं श्रीं ह्रीं केशवाय कीर्त्यै नमः – शिरसि ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं आं क्लीं श्रीं ह्रीं नारायणाय कान्त्यै नमः – मुखवृते ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं इं क्लीं श्रीं ह्रीं माधवाय तुष्ट्यै नमः – दक्षनेत्रे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ईं क्लीं श्रीं ह्रीं गोविन्दाय पुष्ट्यै नमः – वामनेत्रे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं उं क्लीं श्रीं ह्रीं विष्णवे धृत्यै नमः – दक्षकर्णे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ऊं क्लीं श्रीं ह्रीं मधुसूदनाय शान्त्यै नमः – वामकर्णे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ऋं क्लीं श्रीं ह्रीं त्रिविक्रमाय क्रियायै नमः – दक्षनासापुटे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ॠं क्लीं श्रीं ह्रीं वामनाय दयायै नमः – वामनासापुटे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ऌं क्लीं श्रीं ह्रीं श्रीधराय मेधायै नमः – दक्षकपोले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ॡं क्लीं श्रीं ह्रीं हृषिकेशाय हर्षायै नमः – वामकपोले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं एं क्लीं श्रीं ह्रीं पद्मनाभाय श्रद्धायै नमः – ऊर्ध्वोष्ठे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ऐं क्लीं श्रीं ह्रीं दामोदराय लज्जायै नमः – अधरोष्ठे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ओं क्लीं श्रीं ह्रीं वासुदेवाय लक्ष्म्यै नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं औं क्लीं श्रीं ह्रीं सङ्कर्षणाय सरस्वत्यै नमः – अधोदन्तपङ्क्तौ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं अं क्लीं श्रीं ह्रीं प्रद्युम्नाय प्रीत्यै नमः – जिह्वाग्रे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं अः क्लीं श्रीं ह्रीं अनिरुद्धाय रत्यै नमः – कण्ठे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं कं क्लीं श्रीं ह्रीं चक्रिणे जयायै नमः – दक्षबाहुमूले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं खं क्लीं श्रीं ह्रीं गदिने दुर्गायै नमः – दक्षकूर्परे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं गं क्लीं श्रीं ह्रीं शार्ङ्गिणे प्रभायै नमः – दक्षमणिबन्धे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं घं क्लीं श्रीं ह्रीं खड्गिने सत्यायै नमः – दक्षकराङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ङं क्लीं श्रीं ह्रीं शङ्खिने चण्डिकायै नमः – दक्षकराङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं चं क्लीं श्रीं ह्रीं हलिने वाण्यै नमः – वामबाहुमूले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं छं क्लीं श्रीं ह्रीं मुसलिने विलासिन्यै नमः – वामकूर्परे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं जं क्लीं श्रीं ह्रीं शूलधृते विजयायै नमः – वाममणिबन्धे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं झं क्लीं श्रीं ह्रीं पाशिने विरजायै नमः – वामकराङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ञं क्लीं श्रीं ह्रीं अङ्कुशिने विश्वायै नमः – वामकराङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं टं क्लीं श्रीं ह्रीं मुकुन्दाय विनदायै नमः – दक्षोरुमूले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ठं क्लीं श्रीं ह्रीं नन्दजाय सुनदायै नमः – दक्षजानुनी ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं डं क्लीं श्रीं ह्रीं नन्दिने स्मृत्यै नमः – दक्षगुल्फे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ढं क्लीं श्रीं ह्रीं नराय ऋद्ध्यै नमः – दक्षपादाङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं णं क्लीं श्रीं ह्रीं नरकजिते समृद्ध्यै नमः – दक्षपादाङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं तं क्लीं श्रीं ह्रीं हरये शुद्ध्यै नमः – वामोरुमूले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं थं क्लीं श्रीं ह्रीं कृष्णाय भुक्त्यै नमः – वामजानुनी ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं दं क्लीं श्रीं ह्रीं सत्याय बुद्ध्यै नमः – वामगुल्फे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं धं क्लीं श्रीं ह्रीं सात्वताय मत्यै नमः – वामपादाङ्गुलिमूले ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं नं क्लीं श्रीं ह्रीं शौराय क्षमायै नमः – वामपादाङ्गुल्यग्रे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं पं क्लीं श्रीं ह्रीं शूराय रमायै नमः – दक्षपार्श्वे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं फं क्लीं श्रीं ह्रीं जनार्दनाय उमायै नमः – वामपार्श्वे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं बं क्लीं श्रीं ह्रीं भूधराय क्लेदिन्यै नमः – पृष्ठे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं भं क्लीं श्रीं ह्रीं विश्वमूर्तये क्लिन्नायै नमः – नाभौ ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं मं क्लीं श्रीं ह्रीं वैकुण्ठाय वसुदायै नमः – जठरे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं यं क्लीं श्रीं ह्रीं त्वगात्मने पुरुषोत्तमाय वसुधायै नमः – हृदये।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं रं क्लीं श्रीं ह्रीं असृगात्मने बलिने परायै नमः – दक्षकक्षे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं लं क्लीं श्रीं ह्रीं मांसात्मने बलानुजाय परायणायै नमः – गलपृष्ठे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं वं क्लीं श्रीं ह्रीं मेदात्मने बलाय सूक्ष्मायै नमः – वामकक्षे ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं शं क्लीं श्रीं ह्रीं अस्त्यात्मने वृषघ्नाय सन्ध्यायै नमः – हृदयादि-दक्षकरान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं षं क्लीं श्रीं ह्रीं मज्जात्मने वृषभाय प्रज्ञायै नमः – हृदयादि-वामकरान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं सं क्लीं श्रीं ह्रीं शुक्लात्मने हंसाय प्रभायै नमः – हृदयादि-वामकरान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं हं क्लीं श्रीं ह्रीं प्राणात्मने वराहाय निशायै नमः – हृदयादि-वामपादान्ङ्गुल्यन्ते ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं ळं क्लीं श्रीं ह्रीं शक्त्यात्मने विमलाय अमोघायै नमः – कट्यादि-पादाङ्गुल्यन्तं ।
ॐ ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं क्षं क्लीं श्रीं ह्रीं परमात्मने नृसिंहाय विद्युतायै नमः – कट्यादि-ब्रह्मरन्ध्रान्तं ।
पीठन्यासः –
ॐ कामरूपपीठाय नमः अङ्गुष्ठाभ्यां नमः ।
ह्रीं जालन्धरपीठाय नमः तर्जनीभ्यां नमः ।
ह्सौः पूर्णगिरिपीठाय नमः मध्यमाभ्यां नमः ।
ह्रीं अवन्तीपीठाय नमः अनामिकाभ्यां नमः ।
श्रीं सप्तपुरीपीठाय नमः कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं ह्सौः ह्रीं श्रीं वाराणसीपीठाय नमः करतलकरपृष्ठाभ्यां नमः ।
ॐ कामरूपपीठाय नमः हृदयाय नमः ।
ह्रीं जालन्धरपीठाय नमः शिरसे स्वाहा ।
ह्सौः पूर्णगिरिपीठाय नमः शिखायै वषट् ।
ह्रीं अवन्तीपीठाय नमः कवचाय हुं ।
श्रीं सप्तपुरीपीठाय नमः नेत्रत्रयाय वौषट् ।
ॐ ह्रीं ह्सौः ह्रीं श्रीं वाराणसीपीठाय नमः अस्त्राय फट् ।
अं आं इं ईं उं ऊं ऋं ॠं – वामपादादि गुल्फान्तं ।
ऌं ॡं एं ऐं ओं औं अं अः – दक्षपादादि गुल्फान्तं ।
कं खं गं घं ङं – गुल्फादि वामपादमूलान्तं ।
चं छं जं झं ञं – गुल्फादि दक्षपादमूलान्तं ।
टं ठं डं ढं णं – नाभ्यादि वामबाहुमूलान्तं ।
तं थं दं धं नं – नाभ्यादि दक्षबाहुमूलान्तं ।
पं फं बं भं मं – कट्यादि स्कन्धान्तं ।
यं रं लं वं – वामस्कन्धादि वामकर्णान्तं ।
शं षं सं हं – दक्षस्कन्धादि दक्षकर्णान्तं ।
ळं क्षं – शिरसः पादपर्यन्तं । एवं त्रिवारं व्यापकं कुर्यात् ।
कराङ्गन्यासः –
ओं ह्रीं ह्सौः अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं ह्सौः इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः ।
ओं ह्रीं ह्सौः उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः ।
ओं ह्रीं ह्सौः एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः ।
ओं ह्रीं ह्सौः ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः ।
ओं ह्रीं ह्सौः अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः ।
ओं ह्रीं ह्सौः अं कं खं गं घं ङं आं हृदयाय नमः ।
ओं ह्रीं ह्सौः इं चं छं जं झं ञं ईं शिरसे स्वाहा ।
ओं ह्रीं ह्सौः उं टं ठं डं ढं णं ऊं शिखायै वषट् ।
ओं ह्रीं ह्सौः एं तं थं दं धं नं ऐं कवचाय हुं ।
ओं ह्रीं ह्सौः ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् ।
ओं ह्रीं ह्सौः अं यं रं लं वं शं षं सं हं ळं क्षं अः अस्त्राय फट् ।
मातृका षोढान्यासः –
अं नमः – शिरसि ।
आं नमः – मुखवृते ।
इं नमः – दक्षनेत्रे ।
ईं नमः – वामनेत्रे ।
उं नमः – दक्षकर्णे ।
ऊं नमः – वामकर्णे ।
ऋं नमः – दक्षनासापुटे ।
ॠं नमः – वामनासापुटे ।
ऌं नमः – दक्षकपोले ।
ॡं नमः – वामकपोले ।
एं नमः – ऊर्ध्वोष्ठे ।
ऐं नमः – अधरोष्ठे ।
ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
औं नमः – अधोदन्तपङ्क्तौ।
अं नमः – जिह्वाग्रे ।
अः नमः – कण्ठे ।
कं खं गं घं ङं नमः – दक्षबाहुसन्धिषु ।
चं छं जं झं ञं नमः – वामबाहुसन्धिषु ।
टं ठं डं ढं णं नमः – दक्षपादसन्धिषु ।
तं थं दं धं नं नमः – वामपादसन्धिषु ।
पं नमः – दक्षपार्श्वे ।
फं नमः – वामपार्श्वे ।
बं नमः – पृष्ठे ।
भं नमः – नाभौ ।
मं नमः – जठरे ।
यं नमः – हृदि ।
रं नमः – दक्षांसे ।
लं नमः – ककुदि ।
वं नमः – वामांसे ।
शं नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
षं नमः – हृदयादिवामहस्ताग्रान्तम् ।
सं नमः – हृदयादिदक्षपादाग्रान्तम् ।
हं नमः – हृदयादिवामपादाग्रान्तम् ।
लं नमः – पादादिशिरः पर्यन्तम् ।
क्षं नमः – शिरसः पादपर्यन्तम् । (एवं त्रिर्व्यापयेत् )
सम्पुट न्यासः
अं ॐ अं नमः – शिरसि ।
आं ॐ आं नमः – मुखवृते ।
इं ॐ इं नमः – दक्षनेत्रे ।
ईं ॐ ईं नमः – वामनेत्रे ।
उं ॐ उं नमः – दक्षकर्णे ।
ऊं ॐ ऊं नमः – वामकर्णे ।
ऋं ॐ ऋं नमः – दक्षनासापुटे ।
ॠं ॐ ॠं नमः – वामनासापुटे ।
ऌं ॐ ऌं नमः – दक्षकपोले ।
ॡं ॐ ॡं नमः – वामकपोले ।
एं ॐ एं नमः – ऊर्ध्वोष्ठे ।
ऐं ॐ ऐं नमः – अधरोष्ठे ।
ओं ॐ ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
औं ॐ ओं नमः – अधोदन्तपङ्क्तौ।
अं ॐ अं नमः – जिह्वाग्रे ।
अः ॐ अः नमः – कण्ठे ।
कं खं गं घं ङं ॐ कं खं गं घं ङं नमः – दक्षबाहुसन्धिषु ।
चं छं जं झं ञं ॐ चं छं जं झं ञं नमः – वामबाहुसन्धिषु ।
टं ठं डं ढं णं ॐ टं ठं डं ढं णं नमः – दक्षपादसन्धिषु ।
तं थं दं धं नं ॐ तं थं दं धं नं नमः – वामपादसन्धिषु ।
पं ॐ पं नमः – दक्षपार्श्वे ।
फं ॐ फं नमः – वामपार्श्वे ।
बं ॐ बं नमः – पृष्ठे ।
भं ॐ भं नमः – नाभौ ।
मं ॐ मं नमः – जठरे ।
यं ॐ यं नमः – हृदि ।
रं ॐ रं नमः – दक्षांसे ।
लं ॐ लं नमः – ककुदि ।
वं ॐ वं नमः – वामांसे ।
शं ॐ शं नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
षं ॐ षं नमः – हृदयादिवामहस्ताग्रान्तम् ।
सं ॐ सं नमः – हृदयादिदक्षपादाग्रान्तम् ।
हं ॐ हं नमः – हृदयादिवामपादाग्रान्तम् ।
लं ॐ लं नमः – पादादिशिरः पर्यन्तम् ।
क्षं ॐ क्षं नमः – शिरसः पादपर्यन्तम् ।
ॐ अं ॐ नमः – शिरसि ।
ॐ आं ॐ नमः – मुखवृते ।
ॐ इं ॐ नमः – दक्षनेत्रे ।
ॐ ईं ॐ नमः – वामनेत्रे ।
ॐ उं ॐ नमः – दक्षकर्णे ।
ॐ ऊं ॐ नमः – वामकर्णे ।
ॐ ऋं ॐ नमः – दक्षनासापुटे ।
ॐ ॠं ॐ नमः – वामनासापुटे ।
ॐ ऌं ॐ नमः – दक्षकपोले ।
ॐ ॡं ॐ नमः – वामकपोले ।
ॐ एं ॐ नमः – ऊर्ध्वोष्ठे ।
ॐ ऐं ॐ नमः – अधरोष्ठे ।
ॐ ओं ॐ नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ॐ ओं ॐ नमः – अधोदन्तपङ्क्तौ।
ॐ अं ॐ नमः – जिह्वाग्रे ।
ॐ अः ॐ नमः – कण्ठे ।
ॐ कं खं गं घं ङं ॐ नमः – दक्षबाहुसन्धिषु ।
ॐ चं छं जं झं ञं ॐ नमः – वामबाहुसन्धिषु ।
ॐ टं ठं डं ढं णं ॐ नमः – दक्षपादसन्धिषु ।
ॐ तं थं दं धं नं ॐ नमः – वामपादसन्धिषु ।
ॐ पं ॐ नमः – दक्षपार्श्वे ।
ॐ फं ॐ नमः – वामपार्श्वे ।
ॐ बं ॐ नमः – पृष्ठे ।
ॐ भं ॐ नमः – नाभौ ।
ॐ मं ॐ नमः – जठरे ।
ॐ यं ॐ नमः – हृदि ।
ॐ रं ॐ नमः – दक्षांसे ।
ॐ लं ॐ नमः – ककुदि ।
ॐ वं ॐ नमः – वामांसे ।
ॐ शं ॐ नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
ॐ षं ॐ नमः – हृदयादिवामहस्ताग्रान्तम् ।
ॐ सं ॐ नमः – हृदयादिदक्षपादाग्रान्तम् ।
ॐ हं ॐ नमः – हृदयादिवामपादाग्रान्तम् ।
ॐ लं ॐ नमः – पादादिशिरः पर्यन्तम् ।
ॐ क्षं ॐ नमः – शिरसः पादपर्यन्तम् ।
अं ह्रीं अं नमः – शिरसि ।
आं ह्रीं आं नमः – मुखवृते ।
इं ह्रीं इं नमः – दक्षनेत्रे ।
ईं ह्रीं ईं नमः – वामनेत्रे ।
उं ह्रीं उं नमः – दक्षकर्णे ।
ऊं ह्रीं ऊं नमः – वामकर्णे ।
ऋं ह्रीं ऋं नमः – दक्षनासापुटे ।
ॠं ह्रीं ॠं नमः – वामनासापुटे ।
ऌं ह्रीं ऌं नमः – दक्षकपोले ।
ॡं ह्रीं ॡं नमः – वामकपोले ।
एं ह्रीं एं नमः – ऊर्ध्वोष्ठे ।
ऐं ह्रीं ऐं नमः – अधरोष्ठे ।
ओं ह्रीं ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
औं ह्रीं ओं नमः – अधोदन्तपङ्क्तौ।
अं ह्रीं अं नमः – जिह्वाग्रे ।
अः ह्रीं अः नमः – कण्ठे ।
कं खं गं घं ङं ह्रीं कं खं गं घं ङं नमः – दक्षबाहुसन्धिषु ।
चं छं जं झं ञं ह्रीं चं छं जं झं ञं नमः – वामबाहुसन्धिषु ।
टं ठं डं ढं णं ह्रीं टं ठं डं ढं णं नमः – दक्षपादसन्धिषु ।
तं थं दं धं नं ह्रीं तं थं दं धं नं नमः – वामपादसन्धिषु ।
पं ह्रीं पं नमः – दक्षपार्श्वे ।
फं ह्रीं फं नमः – वामपार्श्वे ।
बं ह्रीं बं नमः – पृष्ठे ।
भं ह्रीं भं नमः – नाभौ ।
मं ह्रीं मं नमः – जठरे ।
यं ह्रीं यं नमः – हृदि ।
रं ह्रीं रं नमः – दक्षांसे ।
लं ह्रीं लं नमः – ककुदि ।
वं ह्रीं वं नमः – वामांसे ।
शं ह्रीं शं नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
षं ह्रीं षं नमः – हृदयादिवामहस्ताग्रान्तम् ।
सं ह्रीं सं नमः – हृदयादिदक्षपादाग्रान्तम् ।
हं ह्रीं हं नमः – हृदयादिवामपादाग्रान्तम् ।
लं ह्रीं लं नमः – पादादिशिरः पर्यन्तम् ।
क्षं ह्रीं क्षं नमः – शिरसः पादपर्यन्तम् ।
ह्रीं अं ह्रीं नमः – शिरसि ।
ह्रीं आं ह्रीं नमः – मुखवृते ।
ह्रीं इं ह्रीं नमः – दक्षनेत्रे ।
ह्रीं ईं ह्रीं नमः – वामनेत्रे ।
ह्रीं उं ह्रीं नमः – दक्षकर्णे ।
ह्रीं ऊं ह्रीं नमः – वामकर्णे ।
ह्रीं ऋं ह्रीं नमः – दक्षनासापुटे ।
ह्रीं ॠं ह्रीं नमः – वामनासापुटे ।
ह्रीं ऌं ह्रीं नमः – दक्षकपोले ।
ह्रीं ॡं ह्रीं नमः – वामकपोले ।
ह्रीं एं ह्रीं नमः – ऊर्ध्वोष्ठे ।
ह्रीं ऐं ह्रीं नमः – अधरोष्ठे ।
ह्रीं ओं ह्रीं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ह्रीं ओं ह्रीं नमः – अधोदन्तपङ्क्तौ।
ह्रीं अं ह्रीं नमः – जिह्वाग्रे ।
ह्रीं अः ह्रीं नमः – कण्ठे ।
ह्रीं कं खं गं घं ङं ह्रीं नमः – दक्षबाहुसन्धिषु ।
ह्रीं चं छं जं झं ञं ह्रीं नमः – वामबाहुसन्धिषु ।
ह्रीं टं ठं डं ढं णं ह्रीं नमः – दक्षपादसन्धिषु ।
ह्रीं तं थं दं धं नं ह्रीं नमः – वामपादसन्धिषु ।
ह्रीं पं ह्रीं नमः – दक्षपार्श्वे ।
ह्रीं फं ह्रीं नमः – वामपार्श्वे ।
ह्रीं बं ह्रीं नमः – पृष्ठे ।
ह्रीं भं ह्रीं नमः – नाभौ ।
ह्रीं मं ह्रीं नमः – जठरे ।
ह्रीं यं ह्रीं नमः – हृदि ।
ह्रीं रं ह्रीं नमः – दक्षांसे ।
ह्रीं लं ह्रीं नमः – ककुदि ।
ह्रीं वं ह्रीं नमः – वामांसे ।
ह्रीं शं ह्रीं नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
ह्रीं षं ह्रीं नमः – हृदयादिवामहस्ताग्रान्तम् ।
ह्रीं सं ह्रीं नमः – हृदयादिदक्षपादाग्रान्तम् ।
ह्रीं हं ह्रीं नमः – हृदयादिवामपादाग्रान्तम् ।
ह्रीं लं ह्रीं नमः – पादादिशिरः पर्यन्तम् ।
ह्रीं क्षं ह्रीं नमः – शिरसः पादपर्यन्तम् ।
अं ह्सौः अं नमः – शिरसि ।
आं ह्सौः आं नमः – मुखवृते ।
इं ह्सौः इं नमः – दक्षनेत्रे ।
ईं ह्सौः ईं नमः – वामनेत्रे ।
उं ह्सौः उं नमः – दक्षकर्णे ।
ऊं ह्सौः ऊं नमः – वामकर्णे ।
ऋं ह्सौः ऋं नमः – दक्षनासापुटे ।
ॠं ह्सौः ॠं नमः – वामनासापुटे ।
ऌं ह्सौः ऌं नमः – दक्षकपोले ।
ॡं ह्सौः ॡं नमः – वामकपोले ।
एं ह्सौः एं नमः – ऊर्ध्वोष्ठे ।
ऐं ह्सौः ऐं नमः – अधरोष्ठे ।
ओं ह्सौः ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
औं ह्सौः ओं नमः – अधोदन्तपङ्क्तौ।
अं ह्सौः अं नमः – जिह्वाग्रे ।
अः ह्सौः अः नमः – कण्ठे ।
कं खं गं घं ङं ह्सौः कं खं गं घं ङं नमः – दक्षबाहुसन्धिषु ।
चं छं जं झं ञं ह्सौः चं छं जं झं ञं नमः – वामबाहुसन्धिषु ।
टं ठं डं ढं णं ह्सौः टं ठं डं ढं णं नमः – दक्षपादसन्धिषु ।
तं थं दं धं नं ह्सौः तं थं दं धं नं नमः – वामपादसन्धिषु ।
पं ह्सौः पं नमः – दक्षपार्श्वे ।
फं ह्सौः फं नमः – वामपार्श्वे ।
बं ह्सौः बं नमः – पृष्ठे ।
भं ह्सौः भं नमः – नाभौ ।
मं ह्सौः मं नमः – जठरे ।
यं ह्सौः यं नमः – हृदि ।
रं ह्सौः रं नमः – दक्षांसे ।
लं ह्सौः लं नमः – ककुदि ।
वं ह्सौः वं नमः – वामांसे ।
शं ह्सौः शं नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
षं ह्सौः षं नमः – हृदयादिवामहस्ताग्रान्तम् ।
सं ह्सौः सं नमः – हृदयादिदक्षपादाग्रान्तम् ।
हं ह्सौः हं नमः – हृदयादिवामपादाग्रान्तम् ।
लं ह्सौः लं नमः – पादादिशिरः पर्यन्तम् ।
क्षं ह्सौः क्षं नमः – शिरसः पादपर्यन्तम् ।
ह्सौः अं ह्सौः नमः – शिरसि ।
ह्सौः आं ह्सौः नमः – मुखवृते ।
ह्सौः इं ह्सौः नमः – दक्षनेत्रे ।
ह्सौः ईं ह्सौः नमः – वामनेत्रे ।
ह्सौः उं ह्सौः नमः – दक्षकर्णे ।
ह्सौः ऊं ह्सौः नमः – वामकर्णे ।
ह्सौः ऋं ह्सौः नमः – दक्षनासापुटे ।
ह्सौः ॠं ह्सौः नमः – वामनासापुटे ।
ह्सौः ऌं ह्सौः नमः – दक्षकपोले ।
ह्सौः ॡं ह्सौः नमः – वामकपोले ।
ह्सौः एं ह्सौः नमः – ऊर्ध्वोष्ठे ।
ह्सौः ऐं ह्सौः नमः – अधरोष्ठे ।
ह्सौः ओं ह्सौः नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ह्सौः ओं ह्सौः नमः – अधोदन्तपङ्क्तौ।
ह्सौः अं ह्सौः नमः – जिह्वाग्रे ।
ह्सौः अः ह्सौः नमः – कण्ठे ।
ह्सौः कं खं गं घं ङं ह्सौः नमः – दक्षबाहुसन्धिषु ।
ह्सौः चं छं जं झं ञं ह्सौः नमः – वामबाहुसन्धिषु ।
ह्सौः टं ठं डं ढं णं ह्सौः नमः – दक्षपादसन्धिषु ।
ह्सौः तं थं दं धं नं ह्सौः नमः – वामपादसन्धिषु ।
ह्सौः पं ह्सौः नमः – दक्षपार्श्वे ।
ह्सौः फं ह्सौः नमः – वामपार्श्वे ।
ह्सौः बं ह्सौः नमः – पृष्ठे ।
ह्सौः भं ह्सौः नमः – नाभौ ।
ह्सौः मं ह्सौः नमः – जठरे ।
ह्सौः यं ह्सौः नमः – हृदि ।
ह्सौः रं ह्सौः नमः – दक्षांसे ।
ह्सौः लं ह्सौः नमः – ककुदि ।
ह्सौः वं ह्सौः नमः – वामांसे ।
ह्सौः शं ह्सौः नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
ह्सौः षं ह्सौः नमः – हृदयादिवामहस्ताग्रान्तम् ।
ह्सौः सं ह्सौः नमः – हृदयादिदक्षपादाग्रान्तम् ।
ह्सौः हं ह्सौः नमः – हृदयादिवामपादाग्रान्तम् ।
ह्सौः लं ह्सौः नमः – पादादिशिरः पर्यन्तम् ।
ह्सौः क्षं ह्सौः नमः – शिरसः पादपर्यन्तम् ।
अं ह्रीं अं नमः – शिरसि ।
आं ह्रीं आं नमः – मुखवृते ।
इं ह्रीं इं नमः – दक्षनेत्रे ।
ईं ह्रीं ईं नमः – वामनेत्रे ।
उं ह्रीं उं नमः – दक्षकर्णे ।
ऊं ह्रीं ऊं नमः – वामकर्णे ।
ऋं ह्रीं ऋं नमः – दक्षनासापुटे ।
ॠं ह्रीं ॠं नमः – वामनासापुटे ।
ऌं ह्रीं ऌं नमः – दक्षकपोले ।
ॡं ह्रीं ॡं नमः – वामकपोले ।
एं ह्रीं एं नमः – ऊर्ध्वोष्ठे ।
ऐं ह्रीं ऐं नमः – अधरोष्ठे ।
ओं ह्रीं ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
औं ह्रीं ओं नमः – अधोदन्तपङ्क्तौ।
अं ह्रीं अं नमः – जिह्वाग्रे ।
अः ह्रीं अः नमः – कण्ठे ।
कं खं गं घं ङं ह्रीं कं खं गं घं ङं नमः – दक्षबाहुसन्धिषु ।
चं छं जं झं ञं ह्रीं चं छं जं झं ञं नमः – वामबाहुसन्धिषु ।
टं ठं डं ढं णं ह्रीं टं ठं डं ढं णं नमः – दक्षपादसन्धिषु ।
तं थं दं धं नं ह्रीं तं थं दं धं नं नमः – वामपादसन्धिषु ।
पं ह्रीं पं नमः – दक्षपार्श्वे ।
फं ह्रीं फं नमः – वामपार्श्वे ।
बं ह्रीं बं नमः – पृष्ठे ।
भं ह्रीं भं नमः – नाभौ ।
मं ह्रीं मं नमः – जठरे ।
यं ह्रीं यं नमः – हृदि ।
रं ह्रीं रं नमः – दक्षांसे ।
लं ह्रीं लं नमः – ककुदि ।
वं ह्रीं वं नमः – वामांसे ।
शं ह्रीं शं नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
षं ह्रीं षं नमः – हृदयादिवामहस्ताग्रान्तम् ।
सं ह्रीं सं नमः – हृदयादिदक्षपादाग्रान्तम् ।
हं ह्रीं हं नमः – हृदयादिवामपादाग्रान्तम् ।
लं ह्रीं लं नमः – पादादिशिरः पर्यन्तम् ।
क्षं ह्रीं क्षं नमः – शिरसः पादपर्यन्तम् ।
ह्रीं अं ह्रीं नमः – शिरसि ।
ह्रीं आं ह्रीं नमः – मुखवृते ।
ह्रीं इं ह्रीं नमः – दक्षनेत्रे ।
ह्रीं ईं ह्रीं नमः – वामनेत्रे ।
ह्रीं उं ह्रीं नमः – दक्षकर्णे ।
ह्रीं ऊं ह्रीं नमः – वामकर्णे ।
ह्रीं ऋं ह्रीं नमः – दक्षनासापुटे ।
ह्रीं ॠं ह्रीं नमः – वामनासापुटे ।
ह्रीं ऌं ह्रीं नमः – दक्षकपोले ।
ह्रीं ॡं ह्रीं नमः – वामकपोले ।
ह्रीं एं ह्रीं नमः – ऊर्ध्वोष्ठे ।
ह्रीं ऐं ह्रीं नमः – अधरोष्ठे ।
ह्रीं ओं ह्रीं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ह्रीं ओं ह्रीं नमः – अधोदन्तपङ्क्तौ।
ह्रीं अं ह्रीं नमः – जिह्वाग्रे ।
ह्रीं अः ह्रीं नमः – कण्ठे ।
ह्रीं कं खं गं घं ङं ह्रीं नमः – दक्षबाहुसन्धिषु ।
ह्रीं चं छं जं झं ञं ह्रीं नमः – वामबाहुसन्धिषु ।
ह्रीं टं ठं डं ढं णं ह्रीं नमः – दक्षपादसन्धिषु ।
ह्रीं तं थं दं धं नं ह्रीं नमः – वामपादसन्धिषु ।
ह्रीं पं ह्रीं नमः – दक्षपार्श्वे ।
ह्रीं फं ह्रीं नमः – वामपार्श्वे ।
ह्रीं बं ह्रीं नमः – पृष्ठे ।
ह्रीं भं ह्रीं नमः – नाभौ ।
ह्रीं मं ह्रीं नमः – जठरे ।
ह्रीं यं ह्रीं नमः – हृदि ।
ह्रीं रं ह्रीं नमः – दक्षांसे ।
ह्रीं लं ह्रीं नमः – ककुदि ।
ह्रीं वं ह्रीं नमः – वामांसे ।
ह्रीं शं ह्रीं नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
ह्रीं षं ह्रीं नमः – हृदयादिवामहस्ताग्रान्तम् ।
ह्रीं सं ह्रीं नमः – हृदयादिदक्षपादाग्रान्तम् ।
ह्रीं हं ह्रीं नमः – हृदयादिवामपादाग्रान्तम् ।
ह्रीं लं ह्रीं नमः – पादादिशिरः पर्यन्तम् ।
ह्रीं क्षं ह्रीं नमः – शिरसः पादपर्यन्तम् ।
अं श्रीं अं नमः – शिरसि ।
आं श्रीं आं नमः – मुखवृते ।
इं श्रीं इं नमः – दक्षनेत्रे ।
ईं श्रीं ईं नमः – वामनेत्रे ।
उं श्रीं उं नमः – दक्षकर्णे ।
ऊं श्रीं ऊं नमः – वामकर्णे ।
ऋं श्रीं ऋं नमः – दक्षनासापुटे ।
ॠं श्रीं ॠं नमः – वामनासापुटे ।
ऌं श्रीं ऌं नमः – दक्षकपोले ।
ॡं श्रीं ॡं नमः – वामकपोले ।
एं श्रीं एं नमः – ऊर्ध्वोष्ठे ।
ऐं श्रीं ऐं नमः – अधरोष्ठे ।
ओं श्रीं ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
औं श्रीं ओं नमः – अधोदन्तपङ्क्तौ।
अं श्रीं अं नमः – जिह्वाग्रे ।
अः श्रीं अः नमः – कण्ठे ।
कं खं गं घं ङं श्रीं कं खं गं घं ङं नमः – दक्षबाहुसन्धिषु ।
चं छं जं झं ञं श्रीं चं छं जं झं ञं नमः – वामबाहुसन्धिषु ।
टं ठं डं ढं णं श्रीं टं ठं डं ढं णं नमः – दक्षपादसन्धिषु ।
तं थं दं धं नं श्रीं तं थं दं धं नं नमः – वामपादसन्धिषु ।
पं श्रीं पं नमः – दक्षपार्श्वे ।
फं श्रीं फं नमः – वामपार्श्वे ।
बं श्रीं बं नमः – पृष्ठे ।
भं श्रीं भं नमः – नाभौ ।
मं श्रीं मं नमः – जठरे ।
यं श्रीं यं नमः – हृदि ।
रं श्रीं रं नमः – दक्षांसे ।
लं श्रीं लं नमः – ककुदि ।
वं श्रीं वं नमः – वामांसे ।
शं श्रीं शं नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
षं श्रीं षं नमः – हृदयादिवामहस्ताग्रान्तम् ।
सं श्रीं सं नमः – हृदयादिदक्षपादाग्रान्तम् ।
हं श्रीं हं नमः – हृदयादिवामपादाग्रान्तम् ।
लं श्रीं लं नमः – पादादिशिरः पर्यन्तम् ।
क्षं श्रीं क्षं नमः – शिरसः पादपर्यन्तम् ।
श्रीं अं श्रीं नमः – शिरसि ।
श्रीं आं श्रीं नमः – मुखवृते ।
श्रीं इं श्रीं नमः – दक्षनेत्रे ।
श्रीं ईं श्रीं नमः – वामनेत्रे ।
श्रीं उं श्रीं नमः – दक्षकर्णे ।
श्रीं ऊं श्रीं नमः – वामकर्णे ।
श्रीं ऋं श्रीं नमः – दक्षनासापुटे ।
श्रीं ॠं श्रीं नमः – वामनासापुटे ।
श्रीं ऌं श्रीं नमः – दक्षकपोले ।
श्रीं ॡं श्रीं नमः – वामकपोले ।
श्रीं एं श्रीं नमः – ऊर्ध्वोष्ठे ।
श्रीं ऐं श्रीं नमः – अधरोष्ठे ।
श्रीं ओं श्रीं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
श्रीं ओं श्रीं नमः – अधोदन्तपङ्क्तौ।
श्रीं अं श्रीं नमः – जिह्वाग्रे ।
श्रीं अः श्रीं नमः – कण्ठे ।
श्रीं कं खं गं घं ङं श्रीं नमः – दक्षबाहुसन्धिषु ।
श्रीं चं छं जं झं ञं श्रीं नमः – वामबाहुसन्धिषु ।
श्रीं टं ठं डं ढं णं श्रीं नमः – दक्षपादसन्धिषु ।
श्रीं तं थं दं धं नं श्रीं नमः – वामपादसन्धिषु ।
श्रीं पं श्रीं नमः – दक्षपार्श्वे ।
श्रीं फं श्रीं नमः – वामपार्श्वे ।
श्रीं बं श्रीं नमः – पृष्ठे ।
श्रीं भं श्रीं नमः – नाभौ ।
श्रीं मं श्रीं नमः – जठरे ।
श्रीं यं श्रीं नमः – हृदि ।
श्रीं रं श्रीं नमः – दक्षांसे ।
श्रीं लं श्रीं नमः – ककुदि ।
श्रीं वं श्रीं नमः – वामांसे ।
श्रीं शं श्रीं नमः – हृदयादिदक्षहस्ताग्रान्तम् ।
श्रीं षं श्रीं नमः – हृदयादिवामहस्ताग्रान्तम् ।
श्रीं सं श्रीं नमः – हृदयादिदक्षपादाग्रान्तम् ।
श्रीं हं श्रीं नमः – हृदयादिवामपादाग्रान्तम् ।
श्रीं लं श्रीं नमः – पादादिशिरः पर्यन्तम् ।
श्रीं क्षं श्रीं नमः – शिरसः पादपर्यन्तम् ।
पीठ पूजा –
ॐ ह्रीं मण्डूकाय नमः ।
ॐ ह्रीं कालाग्निरुद्राय नमः ।
ॐ ह्रीं मूलप्रकृत्यै नमः ।
ॐ ह्रीं आधारशक्त्यै नमः ।
ॐ ह्रीं कूर्माय नमः ।
ॐ ह्रीं अनन्ताय नमः ।
ॐ ह्रीं वाराहाय नमः ।
ॐ ह्रीं पृथिव्यै नमः ।
ॐ ह्रीं क्षीरसमुद्राय नमः ।
ॐ ह्रीं मणिमयद्वीपाय नमः ।
ॐ ह्रीं नवरत्नखण्डेभ्यो नमः ।
ॐ ह्रीं स्वर्णपर्वताय नमः ।
ॐ ह्रीं नन्दनोद्यानाय नमः ।
ॐ ह्रीं कल्पवनाय नमः ।
ॐ ह्रीं पद्मवनाय नमः ।
ॐ ह्रीं विचित्ररत्नखचितभूमिकायै नमः।
ॐ ह्रीं चिन्तामणिमण्डपाय नमः ।
ॐ ह्रीं नवरत्नवेदिकायै नमः ।
ॐ ह्रीं रत्नसिम्हासनाय नमः ।
ॐ ह्रीं उच्चैःश्वेतच्छत्राय नमः ।
ॐ ह्रीं धर्माय नमः ।
ॐ ह्रीं ज्ञानाय नमः ।
ॐ ह्रीं वैराग्याय नमः ।
ॐ ह्रीं ऐश्वर्याय नमः ।
ॐ ह्रीं अधर्माय नमः ।
ॐ ह्रीं अज्ञानाय नमः ।
ॐ ह्रीं अवैराग्याय नमः ।
ॐ ह्रीं अनैश्वर्याय नमः ।
ॐ ह्रीं सं सत्वाय नमः ।
ॐ ह्रीं रं रजसे नमः ।
ॐ ह्रीं तं तमसे नमः ।
ॐ ह्रीं तत्त्वेभ्यो नमः ।
ॐ ह्रीं ह्सौः मन्त्रवर्णभूषितकर्णिकायै नमः ।
ॐ ह्रीं प्रकृतिमयपत्रेभ्यो नमः ।
ॐ ह्रीं विकृतिमयकेसरेभ्यो नमः ।
ॐ ह्रीं गरुडाय नमः ।
ॐ ह्रीं पञ्चाशद्वर्णविभूषित-पद्मासनाय नमः ।
ॐ ह्रीं आं आत्मने नमः ।
ॐ ह्रीं अं अन्तरात्मने नमः ।
ॐ ह्रीं पं परमात्मने नमः ।
ॐ ह्रीं ज्ञानात्मने नमः ।
ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्म सम्योग योगपद्मपीठात्मने नमः।
ध्यानम् –
पूर्णेन्दुवदनं पीतवाससं कमलासनम् ।
लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥
हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑ज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि शङ्ख चक्र गद पद्म मुद्राञ्श्च प्रदर्श्य ।
ओं जय जय जगन्नाथ यावत् पूजावसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
षोडश उपचार पूजा –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । आसनं कल्पयामि नमः ।
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द प्र॒बोधी॑नीम् ।
श्रियं॑ दे॒वीमुप॑ ह्वये॒ श्रीर्मा॑ दे॒वी जु॒षताम् ॥
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । पादयोः पाद्यं कल्पयामि नमः ।
कां॒ सो॒स्मि॒ताम् हिर॑ण्यप्राकारां आ॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
च॒न्द्रां प्र॑भा॒साम् य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे॥
तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । मुखे आचमनीयं कल्पयामि नमः ।
यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
श्री लक्ष्मीनारायणाय नमः । मधुपर्कं समर्पयामि ।
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑लक्ष्मीः ॥
स॒प्तास्या॑सन्परि॒धय॑: । त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षं प॒शुम् ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । वस्त्राणि कल्पयामि नमः ।
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: । सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: । सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । आभरणानि कल्पयामि नमः ।
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: । ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ।
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ꣳ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । दिव्य परिमल गन्धं कल्पयामि नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।
मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । पुष्पाक्षतानि कल्पयामि नमः ।
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥
यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । धूपं कल्पयामि नमः ।
आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: । प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । घृतदीपं कल्पयामि नमः ।
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॒द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । नैवेद्यं कल्पयामि नमः । अमृतपानीयं कल्पयामि नमः ।
आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ।
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन् ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: । नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
यः शुचिः॒ प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य मन्व॑हम् ।
सूक्तं प॒ञ्चद॑शर्चं॒ च श्री॒कामः॑ सत॒तं ज॑पेत् ॥
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । प्रदक्षिण कल्पयामि नमः ।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।
ॐ ओं ह्रीं लक्ष्मीनारायणाय विद्महे ह्सौः परब्रह्मणे धीमहि ह्रीं श्रीं तन्नः परमात्मा प्रचोदयात् ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायणाय नमः । नमस्कारान् कल्पयामि नमः ।
ॐ संविन्मये परेदेव परामृतरुचिप्रिय ।
अनुज्ञां देहि कमलाक्ष परिवारार्चनाय मे ॥
षडङ्ग तर्पणम् –
ह्रां श्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रीं श्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रूं श्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रैं श्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रः श्रः अस्त्राय फट् । अस्त्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
लयाङ्ग तर्पणम् –
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (१० वारं)
प्रथमावरणम् – बिन्दौ
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मक श्री लक्ष्मीनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
द्वितीयावरणम् – त्रिकोणे
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्रीमहालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । महाराज्यलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । महासिद्धलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः द्वितियावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री लक्ष्मीनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
तृतीयावरणम् – त्रिकोणाग्रेषु
ओं ह्रीं ह्सौः गं गङ्गायै नमः । गङ्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः यं यमुनायै नमः । यमुना श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः सं सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री लक्ष्मीनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
तुरीयावरणम् – ततोऽन्तरालचक्रे
ओं ह्रीं ह्सौः शङ्खाय नमः । शङ्ख श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री लक्ष्मीनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
पञ्चमावरणम् – अष्टकोणे
ओं ह्रीं ह्सौः लक्ष्मीविष्णवे नमः । लक्ष्मीविष्णु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः लक्ष्मीवासुदेवाय नमः । लक्ष्मीवासुदेव श्रीपादुकां पूजयामि तर्पयामि नमः।
ओं ह्रीं ह्सौः लक्ष्मीदामोदराय नमः । लक्ष्मीदामोदर श्रीपादुकां पूजयामि तर्पयामि नमः।
ओं ह्रीं ह्सौः लक्ष्मीनृसिम्हाय नमः । लक्ष्मीनृसिम्ह श्रीपादुकां पूजयामि तर्पयामि नमः।
ओं ह्रीं ह्सौः लक्ष्मीसङ्ककर्षणाय नमः । लक्ष्मीसङ्कर्षण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः लक्ष्मीत्रिविक्रमाय नमः । लक्ष्मीत्रिविक्रम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः लक्ष्मीअनिरुद्धाय नमः । लक्ष्मीअनिरुद्ध श्रीपादुकां पूजयामि तर्पयामि नमः।
ओं ह्रीं ह्सौः लक्ष्मीविश्वक्सेनाय नमः । लक्ष्मीविश्वक्सेन श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मक श्री लक्ष्मीनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
षष्ठावरणम् – अष्टदले
ओं ह्रीं ह्सौः संहार भैरवाय नमः । संहार भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः रुरु भैरवाय नमः । रुरु भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः चण्ड भैरवाय नमः । चण्ड भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः भूतेश भैरवाय नमः । भूतेश भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः काल भैरवाय नमः । काल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः कपाल भैरवाय नमः । कपाल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः भीषण भैरवाय नमः । भीषण भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः श्मशान भैरवाय नमः । श्मशान भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥
अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवात्मक श्री लक्ष्मीनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
सप्तमावरणम् – ततो दलाग्रेषु
ओं ह्रीं ह्सौः अमृताङ्गाय नमः । अमृताङ्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः हंसकेतवे नमः । हंसकेतु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः वंशपाणये नमः । वंशपाणि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः श्रीपतये नमः । श्रीपति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः श्रीगुरवे नमः । श्रीगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः परमगुरवे नमः । परमगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः परापरगुरवे नमः । परापरगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः परमेष्ठिगुरवे नमः । परमेष्ठिगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥
अनेन सप्तमावरणार्चनेन भगवान् सर्वदेवात्मक श्री लक्ष्मीनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
अष्टमावरणम् – षोडशदले
ओं ह्रीं ह्सौः केशवाय नमः । केशव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः माधवाय नमः । माधव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः कृष्णाय नमः । कृष्ण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः गोविन्दाय नमः । गोविन्द श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः मधुसूदनाय नमः । मधुसूदन श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः गदाधराय नमः । गदाधर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः शङ्खधराय नमः । शङ्खधर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः चक्रपाणये नमः । चक्रपाणि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः चतुर्भुजाय नमः । चतुर्भुज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः पद्मायुधाय नमः । पद्मायुध श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः कैटभारिणे नमः । कैटभारि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः घोरदंष्ट्राय नमः । घोरदंष्ट्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः जनार्दनाय नमः । जनार्दन श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः वैकुण्ठाय नमः । वैकुण्ठ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः वामनाय नमः । वामन श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं ह्सौः गरुडध्वजाय नमः । गरुडध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥
अनेन अष्टमावरणार्चनेन भगवान् सर्वदेवात्मक श्री लक्ष्मीनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
नवमावरणम् – भूपुरे
ॐ लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ क्षां निर्ऋतये नमः । निरृति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
भूपुरस्य बहिः
ॐ वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं ह्रीं ह्सौः ह्रीं श्रीं नमो लक्ष्मीनारायणाय । श्री लक्ष्मीनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥
अनेन नवमावरणार्चनेन भगवान् सर्वदेवात्मक श्री लक्ष्मीनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
॥ श्रीलक्ष्मीनारायण वज्रपञ्जरकवच स्तोत्रम् ॥
Click to show/hide
श्रीभैरव उवाच –
अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।
कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ 1 ॥
श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।
रहस्यं सर्वदेवानां साधकानां विशेषतः ॥ 2 ॥
यं धृत्वा भगवान् देवः प्रसीदति परः पुमान् ।
यस्य धारणमात्रेण ब्रह्मा लोकपितामहः ॥ 3 ॥
ईश्वरोऽहं शिवो भीमो वासवोऽपि दिवस्पतिः ।
सूर्यस्तेजोनिधिर्देवि चन्द्रमास्तारकेश्वरः ॥ 4 ॥
वायुश्च बलवांल्लोके वरुणो यादसाम्पतिः ।
कुबेरोऽपि धनाध्यक्षो धर्मराजो यमः स्मृतः ॥ 5 ॥
यं धृत्वा सहसा विष्णुः संहरिष्यति दानवान् ।
जघान रावणादींश्च किं वक्ष्येऽहमतः परम् ॥ 6 ॥
कवचस्यास्य सुभगे कथितोऽयं मुनिः शिवः ।
त्रिष्टुप् छन्दो देवता च लक्ष्मीनारायणो मतः ॥ 7 ॥
रमा बीजं परा शक्तिस्तारं कीलकमीश्वरि ।
भोगापवर्गसिद्ध्यर्थं विनियोग इति स्मृतः ॥ 8 ॥
ॐ अस्य श्रीलक्ष्मीनारायणकवचस्तोत्रमहामन्त्रस्य सदाशिव ऋषिः शिरसि ।
त्रिष्टुप् छन्दः मुखे । श्रीलक्ष्मीनारायणो देवता हृदये ।
श्रीं बीजं । ह्रीं शक्तिः । ॐ कीलकं ।
भोगापवर्गसिद्ध्यर्थे कवचस्तोत्रजपे विनियोगः ॥
करन्यासः –
ह्रां श्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं श्रीं तर्जनीभ्यां नमः ।
ह्रूं श्रूं मध्यमाभ्यां नमः ।
ह्रैं श्रैं अनामिकाभ्यां नमः ।
ह्रौं श्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः श्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां श्रां हृदयाय नमः ।
ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् ।
ह्रैं श्रैं कवचाय हुं ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् ।
ह्रः श्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ॥
ध्यानम् –
पूर्णेन्दुवदनं पीतवाससं कमलासनम् ।
लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥ 9 ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचारपूजान् कल्पयामि ।
ॐ वासुदेवोऽवतु मे मस्तकं सशिरोरुहम् ।
ह्रीं ललाटं सदा पातु लक्ष्मीविष्णुः समन्ततः ॥ 10 ॥
ह्सौः नेत्रेऽवताल्लक्ष्मीगोविन्दो जगतां पतिः ।
ह्रीं नासां सर्वदा पातु लक्ष्मीदामोदरः प्रभुः ॥ 11 ॥
श्रीं मुखं सततं पातु देवो लक्ष्मीत्रिविक्रमः ।
लक्ष्मी कण्ठं सदा पातु देवो लक्ष्मीजनार्दनः ॥ 12 ॥
नारायणाय बाहू मे पातु लक्ष्मीगदाग्रजः ।
नमः पार्श्वौ सदा पातु लक्ष्मीनन्दैकनन्दनः ॥ 13 ॥
अं आं इं ईं पातु वक्षो ॐ लक्ष्मीत्रिपुरेश्वरः ।
उं ऊं ऋं ॠं पातु कुक्षिं ह्रीं लक्ष्मीगरुडध्वजः ॥ 14 ॥
ऌं ॡं एं ऐं पातु पृष्ठं ह्सौः लक्ष्मीनृसिंहकः ।
ओं औं अं अः पातु नाभिं ह्रीं लक्ष्मीविष्टरश्रवः ॥ 15 ॥
कं खं गं घं गुदं पातु श्रीं लक्ष्मीकैटभान्तकः ।
चं छं जं झं पातु शिश्नं लक्ष्मी लक्ष्मीश्वरः प्रभुः ॥ 16 ॥
टं ठं डं ढं कटिं पातु नारायणाय नायकः ।
तं थं दं धं पातु चोरू नमो लक्ष्मीजगत्पतिः ॥ 17 ॥
पं फं बं भं पातु जानू ॐ ह्रीं लक्ष्मीचतुर्भुजः ।
यं रं लं वं पातु जङ्घे ह्सौः लक्ष्मीगदाधरः ॥ 18 ॥
शं षं सं हं पातु गुल्फौ ह्रीं श्रीं लक्ष्मीरथाङ्गभृत् ।
ळं क्षः पादौ सदा पातु मूलं लक्ष्मीसहस्रपात् ॥ 19 ॥
ङं ञं णं नं मं मे पातु लक्ष्मीशः सकलं वपुः ।
इन्द्रो मां पूर्वतः पातु वह्निर्वह्नौ सदावतु ॥ 20 ॥
यमो मां दक्षिणे पातु नैरृत्यां निरृतिश्च माम् ।
वरुणः पश्चिमेऽव्यान्मां वायव्येऽवतु मां मरुत् ॥ 21 ॥
उत्तरे धनदः पायादैशान्यामीश्वरोऽवतु ।
वज्रशक्तिदण्डखड्ग पाशयष्टिध्वजाङ्किताः ॥ 22 ॥
सशूलाः सर्वदा पान्तु दिगीशाः परमार्थदाः ।
अनन्तः पात्वधो नित्यमूर्ध्वे ब्रह्मावताच्च माम् ॥ 23 ॥
दशदिक्षु सदा पातु लक्ष्मीनारायणः प्रभुः ।
प्रभाते पातु मां विष्णुर्मध्याह्ने वासुदेवकः ॥ 24 ॥
दामोदरोऽवतात् सायं निशादौ नरसिंहकः ।
सङ्कर्षणोऽर्धरात्रेऽव्यात् प्रभातेऽव्यात् त्रिविक्रमः ॥ 25 ॥
अनिरुद्धः सर्वकालं विश्वक्सेनश्च सर्वतः ।
रणे राजकुले द्युते विवादे शत्रुसङ्कटे ।
ॐ ह्रीं ह्सौः ह्रीं श्रीं मूलं लक्ष्मीनारायणोऽवतु ॥ 26 ॥
ॐॐॐरणराजचौररिपुतः पायाच्च मां केशवः
ह्रींह्रींह्रींहहहाह्सौः हसह्सौः वह्नेर्वतान्माधवः ।
ह्रींह्रींह्रींजलपर्वताग्रभयतः पायादनन्तो विभुः
श्रींश्रींश्रींशशशाललं प्रतिदिनं लक्ष्मीधवः पातु माम् ॥ 27 ॥
अङ्गन्यासः –
ह्रां श्रां हृदयाय नमः ।
ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् ।
ह्रैं श्रैं कवचाय हुं ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् ।
ह्रः श्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ॥
ध्यानम् –
पूर्णेन्दुवदनं पीतवाससं कमलासनम् ।
लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचारपूजान् कल्पयामि ।
इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।
लक्ष्मीनारायणस्येष्टं चतुर्वर्गफलप्रदम् ॥ 28 ॥
सर्वसौभाग्यनिलयं सर्वसारस्वतप्रदम् ।
लक्ष्मीसंवननं तत्वं परमार्थरसायनम् ॥ 29 ॥
मन्त्रगर्भं जगत्सारं रहस्यं त्रिदिवौकसाम् ।
दशवारं पठेद्रात्रौ रतान्ते वैष्णवोत्तमः ॥ 30 ॥
स्वप्ने वरप्रदं पश्येल्लक्ष्मीनारायणं सुधीः ।
त्रिसन्ध्यं यः पठेन्नित्यं कवचं मन्मुखोदितम् ॥ 31 ॥
स याति परमं धाम वैष्णवं वैष्णवोत्तमः ।
महाचीनपदस्थोऽपि यः पठेदात्मचिन्तकः ॥ 32 ॥
आनन्दपरितस्तूर्णं लभेद् मोक्षं स साधकः ।
गन्धाष्टकेन विलिखेद्रवौ भूर्जे जपन्मनुम् ॥ 33 ॥
पीतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् ।
धारयेद्गुटिकां मूर्ध्नि लक्ष्मीनारायणं स्मरन् ॥ 34 ॥
रणे रिपुन् विजित्याशु कल्याणी गृहमाविशेत् ।
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ 35 ॥
सा बध्नीयान् कण्ठदेशे लभेत् पुत्रांश्चिरायुषः ।
गुरूपदेशतो धृत्वा गुरुं ध्यात्वा मनुं जपन् ॥ 36 ॥
वर्णलक्षपुरश्चर्या फलमाप्नोति साधकः ।
बहुनोक्तेन किं देवि कवचस्यास्य पार्वति ॥ 37 ॥
विनानेन न सिद्धिः स्यान्मन्त्रस्यास्य महेश्वरि ।
सर्वागमरहस्याढ्यं तत्त्वात् तत्त्वं परात् परम् ॥ 38 ॥
अभक्ताय न दातव्यं कुचैलाय दुरात्मने ।
दीक्षिताय कुलीनाय स्वशिष्याय महात्मने ॥ 39 ॥
महाचीनपदस्थाय दातव्यं कवचोत्तमम् ।
गुह्यं गोप्यं महादेवि लक्ष्मीनारायणप्रियम् ।
वज्रपञ्जरकं वर्म गोपनीयं स्वयोनिवत् ॥ 40 ॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीलक्ष्मीनारायणवज्रपञ्जरकवचं सम्पूर्णम् ॥
॥ श्री लक्ष्मीनारायण हृदय स्तोत्रम् ॥
Click to show/hide
अस्य श्रीलक्ष्मीनारायणहृदयस्तोत्रमन्त्रस्य भार्गव ऋषिः (शिरसि) ।
अनुष्टुप् छन्दः (मुखे) । श्रीलक्ष्मीनारायणो देवता (हृदये) ।
ओं बीजं (गुह्ये)। नमः शक्तिः (पादयोः) । नारायणायेति कीलकं (नाभौ) ।
श्रीमन्नारायण प्रसाद सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे)॥
करन्यासः –
नारायणः परं ज्योतिरात्मा नारायणः परः अङ्गुष्ठाभ्यां नमः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते तर्जनीभ्यां नमः ।
नारायणः परो देवो धाता नारायणः परः मध्यमाभ्यां नमः ।
नारायणः परं धाम ध्यानं नारायणः परः अनामिकाभ्यां नमः ।
नारायण परो धर्मो नारायण नमोऽस्तु ते कनिष्ठिकाभ्यां नमः ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
नारायणः परं ज्योतिरात्मा नारायणः परः हृदयाय नमः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते शिरसे स्वाहा ।
नारायणः परो देवो धाता नारायणः परः शिखायै वौषट् ।
नारायणः परं धाम ध्यानं नारायणः परः कवचाय हुम् ।
नारायण परो धर्मो नारायण नमोऽस्तु ते नेत्रत्रयाय वौषट् ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानम् –
उद्यदादित्यसङ्काशं पीतवासं चतुर्भुजम् ।
शङ्ख-चक्र-गदा-पाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥
त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानन्तभोगी
तन्मध्ये भूमिपद्माङ्कुशशिखरदलं कर्णिकाभूत-मेरुम् ।
तत्रस्थं शान्तमूर्तिं मणिमयमकुटं कुण्डलोद्भासिताङ्गं
लक्ष्मीनारायणाख्यं सरसिजनयनं सन्ततं चिन्तयामः ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचारपूजान् कल्पयामि ।
अस्य श्रीनारायणहृदयस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।
अनुष्टुप् छन्दः (मुखे) । श्रीमन्नारायणो देवता (हृदये) ।
ओं बीजं (गुह्ये)। नमः शक्तिः (पादयोः) । नारायणायेति कीलकं (नाभौ) ।
श्रीमन्नारायण प्रसाद सिद्ध्यर्थे हृदयजपे विनियोगः (सर्वाङ्गे) ॥
ॐ नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ 1 ॥
नारायणः परो देवो धाता नारायणः परः ।
नारायणः परो ध्याता नारायण नमोऽस्तु ते ॥ 2 ॥
नारायणः परं धाम ध्यानं नारायणः परः ।
नारायण परो धर्मो नारायण नमोऽस्तु ते ॥ 3 ॥
नारायणः परो देवो विद्या नारायणः परः ।
विश्वं नारायणः साक्षात् नारायण नमोऽस्तु ते ॥ 4 ॥
नारायणाद् विधिर्जातो जातो नारायणाद् भवः ।
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥ 5 ॥
रविर्नारायणस्तेजः चन्द्रो नारायणो महः ।
वह्निर्नारायणः साक्षात् नारायण नमोऽस्तु ते ॥ 6 ॥
नारायण उपास्यः स्याद् गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥ 7 ॥
नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् ।
हरिर्नारायणः शुद्धो नारायण नमोऽस्तु ते ॥ 8 ॥
निगमावेदितानन्तकल्याणगुणवारिधे ।
नारायण नमस्तेऽस्तु नरकार्णवतारक ॥ 9 ॥
जन्ममृत्युजराव्याधिपारतन्त्र्यादिभिः सदा ।
दोषैरस्पृष्टरूपाय नारायण नमोऽस्तु ते ॥ 10 ॥
वेदशास्त्रार्थविज्ञान साध्यभक्त्येकगोचर ।
नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ॥ 11 ॥
नित्यानन्द महोदार परात्पर जगत्पते ।
नारायण नमस्तेऽस्तु मोक्षसाम्राज्यदायिने ॥ 12 ॥
आब्रह्म–स्थम्बपर्यन्तं अखिलात्ममहाश्रय ।
सर्वभूतात्म भूतात्मन् नारायण नमोऽस्तु ते ॥ 13 ॥
पालिताशेष–लोकाय पुण्यश्रवण कीर्तन ।
नारायण नमस्तेऽस्तु प्रलयोदक शायिने ॥ 14 ॥
निरस्त सर्वदोषाय भक्त्यादि गुणदायिने ।
नारायण नमस्तेऽस्तु त्वां विना न हि मे गतिः ॥ 15 ॥
धर्मार्थ–काम–मोक्षाख्य पुरुषार्थ प्रदायिने ।
नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमः ॥ 16 ॥
प्रार्थना –
नारायण त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरिता प्रेर्यमाणानां त्वया प्रेरित मानसः ॥ 17 ॥
त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् ।
नानोपासन मार्गाणां भवकृद् भावबोधकः ॥ 18 ॥
भावार्थकृद् भवातीतो भव सौख्यप्रदो मम ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ 19 ॥
त्वदधिष्ठान मात्रेण सा वै सर्वार्थकारिणी ।
त्वमेव तां पुरस्कृत्य मम कामान् समर्थय ॥ 20 ॥
न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् ।
त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥ 21 ॥
यावत्सांसारिको भावो मनस्स्थो भावनात्मकः ।
तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ॥ 22 ॥
पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ 23 ॥
त्वयाहं नैव सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेत् औषधस्य वृथोदयः ॥ 24 ॥
पापसङ्ग परिश्रान्तः पापात्मा पापरूपधृक् ।
त्वदन्यः कोऽत्र पापेभ्यः त्रातास्ति जगतीतले ॥ 25 ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव सेव्यश्च गुरुस्त्वमेव त्वमेव सर्वं मम देव देव ॥ 26 ॥
अस्य श्री आद्यादिमहालक्ष्मीहृदयस्तोत्र महामन्त्रस्य भार्गव ऋषिः (शिरसि) ।
अनुष्टुबादी-नानाछन्दांसि (मुखे) । आद्यादि श्रीमहालक्ष्मी सहित श्रीमन्नारायणो देवता (हृदये) ॥
श्रीं बीजं (गुह्ये) । ह्रीं शक्तिः (पादयोः) । ऐं कीलकं (नाभौ) ।
आद्यादिश्रीमहालक्ष्मी प्रसादसिद्ध्यर्थं जपे विनियोगः (सर्वाङ्गे) ॥
करन्यासः –
ओं श्रीं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं श्रीं अनामिकाभ्यां नमः ।
ओं ह्रीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतलकरपृष्ठाभ्यां नमः ।
ओं श्रीं ह्रीं ऐं करतलकरपार्श्वयोः ।
अङ्गन्यासः –
ओं श्रीं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं श्रीं कवचाय हुम् ।
ओं ह्रीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानम् –
हस्तद्वयेन कमले धारयन्तीं स्वलीलया ।
हारनूपुरसम्युक्तां लक्ष्मीं देवीं विचिन्तये ॥
कौशेय-पीतवसना-मरविन्दनेत्रां
पद्मद्वयाभय-वरोद्यत-पद्महस्ताम् ।
उद्यच्छशाङ्क-सदृशीं परमाङ्क-संस्थां
ध्यायेद्विधीशनत-पादयुगां जनित्रीम् ॥
ॐ श्रीं ह्रीं ऐं महालक्ष्म्यै कमलधारिण्यै सिंहवाहिन्यै स्वाहा ॥ (108 वारं जपित्वा)
पीतवस्त्रां सुवर्णाङ्गीं पद्महस्तद्वायान्विताम् ।
लक्ष्मीं ध्यात्वेति मन्त्रेण स भवेत्पृथिवीपतिः ॥
मातुलुङ्गं गदां खेटं पाणौ पात्रं च बिभ्रती ।
नागं लिङ्गं च योनिं च बिभ्रतीं चैव मूर्धनि ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ ॐ श्रीं ह्रीं ऐं ॥
वन्दे लक्ष्मीं परमशिवमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मं दधानां
आद्यां शक्तिं सकलजननीं सर्वमाङ्गल्ययुक्ताम् ॥ 1 ॥
श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् ।
सर्वकाम-फलावाप्ति-साधनैक-सुखावहाम् ॥ 2 ॥
स्मरामि नित्यं देवेशि त्वया प्रेरितमानसः ।
त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ 3 ॥
समस्तसम्पत्सुखदां महाश्रियं
समस्तकल्याणकरीं महाश्रियम् ।
समस्तसौभाग्यकरीं महाश्रियं
भजाम्यहं ज्ञानकरीं महाश्रियम् ॥ 4 ॥
विज्ञानसम्पत्सुखदां महाश्रियम्
विचित्रवाग्भूतिकरीं मनोरमाम् ।
अनन्तसौभाग्यसुखप्रदायिनीं
नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ 5 ॥
समस्तभूतान्तरसंस्थिता त्वं
समस्तभक्तेश्वरि विश्वरूपे ।
तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु
त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ 6 ॥
दारिद्र्य दुःखौघ तमोपहन्त्री
त्वत्पादपद्मं मयि सन्निधत्स्व ।
दीनार्तिविच्छेदन हेतुभूतैः
कृपाकटाक्षैरभिषिञ्च मां श्रीः ॥ 7 ॥
विष्णुस्तुति परां लक्ष्मीं स्वर्णवर्णस्तुतिप्रियाम् ।
वरदाभयदां देवीं वन्दे त्वां कमलेक्षणे ॥ 8 ॥
अम्ब प्रसीद करुणापरिपूर्णदृष्ट्या
मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व ।
आलोकय प्रणतहृद्रतशोकहन्त्री
त्वत्पादपद्मयुगळं प्रणमाम्यहं श्रीः ॥ 9 ॥
शान्त्यै नमोऽस्तु शरणागतरक्षणायै
कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै ।
क्षान्त्यै नमोऽस्तु दुरितक्षयकारणायै
दात्र्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ 10 ॥
शक्त्यै नमोऽस्तु शशिशेखरसंस्थितायै
रत्यै नमोऽस्तु रजनीकरसोदरायै ।
भक्त्यै नमोऽस्तु भवसागरतारकायै
मत्यै नमोऽस्तु मधुसूदनवल्लभायै ॥ 11 ॥
लक्ष्म्यै नमोऽस्तु शुभलक्षणलक्षितायै
सिद्ध्यै नमोऽस्तु सुरसिद्धसुपूजितायै ।
धृत्यै नमोऽस्तु मम दुर्गतिभञ्जनायै
गत्यै नमोऽस्तु वरसद्गतिदायिकायै ॥ 12 ॥
देव्यै नमोऽस्तु दिवि देवगणार्चितायै
भूत्यै नमोऽस्तु भुवनार्तिविनाशकायै ।
शान्त्यै नमोऽस्तु धरणीधरवल्लभायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ 13 ॥
सुतीव्र-दारिद्र्य-तमोपहन्त्र्यै
नमोऽस्तु ते सर्वभयापहन्त्र्यै ।
श्रीविष्णुवक्षःस्थल संस्थितायै
नमो नमः सर्वविभूतिदायै ॥ 14 ॥
जयतु जयतु लक्ष्मीर्लक्षणालङ्कृताङ्गी
जयतु जयतु पद्मा पद्मसद्माभिवन्द्या ।
जयतु जयतु विद्या विष्णुवामाङ्कसंस्था
जयतु जयतु सम्यक्सर्वसम्पत्करा श्रीः ॥ 15 ॥
जयतु जयतु देवी देवसङ्घाभिपूज्या
जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।
जयतु जयतु नित्या निर्मलज्ञानवेद्या
जयतु जयतु सत्या सर्वभूतान्तरस्था ॥ 16 ॥
जयतु जयतु रम्या रत्नगर्भान्तरस्था
जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा ।
जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी
जयतु जयतु शान्ता शीघ्रमागच्छ सौम्ये ॥ 17 ॥
यस्याः कलायाः कमलोद्भवाद्या रुद्राश्च शक्र प्रमुखाश्च देवाः ।
जीवन्ति सर्वेऽपि सशक्तयस्ते प्रभुत्वमाप्ताः परमायुषस्ते ॥ 18 ॥
॥ मुखबीजं – ॐ ह्रां ह्रीं अं आं यं दुं लं वं ॥
विलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं
त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
तदन्तिकफलेस्फुटं कमलवासिनी श्रीरिमां
समर्पय स्वमुद्रिकां सकलभाग्य संसूचिकाम् ॥ 19 ॥
॥ पादबीजं – ॐ अं आं इं एं ऐं कं लं रं ॥
कलया ते यथा देवि जीवन्ति सचराचराः ।
तथा सम्पत्करि लक्ष्मि सर्वदा सम्प्रसीद मे ॥ 20 ॥
यथा विष्णुर्ध्रुवं नित्यं स्वकलां संन्यवेशयत् ।
तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ॥ 21 ॥
सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे ।
अचलां कुरु यत्नेन कलां मयि निवेशिताम् ॥ 22 ॥
मुदास्तां मत्फाले परमपदलक्ष्मीः स्फुटकला
सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः ।
वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला
श्रियः श्वेतद्वीपे निवसतु कलामेऽस्तुकरयोः ॥ 23 ॥
॥ नेत्रबीजं – ॐ घ्रां घ्रीं घ्रें घ्रैं घ्रों घ्रौं घ्रं घ्रः ॥
तावन्नित्यं ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् ।
सूर्याचन्द्रमसौ यावत् तावल्लक्ष्मीपतिः श्रियौ ॥ 24 ॥
सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता ।
आद्यादि श्रीर्महालक्ष्मी त्वत्कला मयि तिष्ठतु ॥ 25 ॥
अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका ।
सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ॥ 26 ॥
अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा ।
वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ 27 ॥
ऐश्वर्यमङ्गलोत्पत्तिः त्वत्कलायां निधीयते ।
मयि तस्मात् कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ 28 ॥
भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि ।
त्वत्प्रसादात् पवित्रोऽहं लोकमातः नमोऽस्तु ते ॥ 29 ॥
पुनासि मां त्वत्कलयैव यस्मादतः समागच्छ ममाग्रतस्त्वम् ।
परं पदं श्रीर्भव सुप्रसन्ना मय्यच्युतेन प्रविशादिलक्ष्मीः ॥ 30 ॥
श्रीवैकुण्ठ स्थिते लक्ष्मि समागच्छ ममाग्रतः ।
नारायणेन सह मां कृपादृष्ट्याऽवलोकय ॥ 31 ॥
सत्यलोक स्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् ।
वासुदेवेन सहिता प्रसीद वरदा भव ॥ 32 ॥
श्वेतद्वीप स्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते ।
विष्णुना सहिते देवि जगन्मातः प्रसीद मे ॥ 33 ॥
क्षीराम्बुधि स्थिते लक्ष्मि समागच्छ समाधवे ।
त्वत्कृपादृष्टिसुधया सततं मां विलोकय ॥ 34 ॥
रत्नगर्भ स्थिते लक्ष्मि परिपूर्णे हिरण्मये ।
समागच्छ समागच्छ स्थित्वाशु पुरतो मम ॥ 35 ॥
स्थिरा भव महालक्ष्मि निश्चला भव निर्मले ।
प्रसन्ने कमले देवि प्रसन्न हृदया भव ॥ 36 ॥
श्रीधरे श्रीमहाभूते त्वदन्तःस्थं महानिधिम् ।
शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ 37 ॥
वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामयि ।
त्वत्कुक्षिगत सर्वस्वं शीघ्रं मे सम्प्रदर्शय ॥ 38 ॥
विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे ।
त्वत् गर्भगत-हेमादीन् सम्प्रदर्शय दर्शय ॥ 39 ॥
रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः ।
न जाने परमं रूपं मातर्मे सम्प्रदर्शय ॥ 40 ॥
आविर्भव मनोवेगात् शीघ्रमागच्छ मे पुरः ।
मा वत्स भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् ॥ 41 ॥
देवि शीघ्रं ममागच्छ धरणीगर्भ-संस्थिते ।
मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ 42 ॥
उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि ।
अक्षय्यान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ 43 ॥
निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः ।
समुन्नतानना भूत्वा सम्यग्देहि धरातलात् ॥ 44 ॥
मत्सन्निधिं समागच्छ मदाहित-कृपारसात् ।
प्रसीद श्रेयसां दोग्ध्री लक्ष्मीर्मे नयनाग्रतः ॥ 45 ॥
अत्रोपविश्य लक्ष्मि त्वं स्थिरा भव हिरण्मये ।
सुस्थिरा भव सम्प्रीत्या प्रसीद वरदा भव ॥ 46 ॥
आनीतांस्तु त्वया देवि निधीन्मे सम्प्रदर्शय ।
अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ 47 ॥
मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि ।
अभयं कुरु मे देवि महालक्ष्मिः नमोऽस्तु ते ॥ 48 ॥
समागच्छ महालक्ष्मि शुद्धजाम्बूनदप्रभे ।
प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ 49 ॥
लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्मयी ।
तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ 50 ॥
क्रीडन्ती बहुधा भूमौ परिपूर्णकृपामयि ।
मम मूर्धनि ते हस्तमविलम्बितमर्पय ॥ 51 ॥
फलभाग्योदये लक्ष्मि समस्तपुरवासिनी ।
प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ 52 ॥
अयोध्यादिषु सर्वेषु नगरेषु समास्थिते ।
वैभवैर्विविधैर्युक्तैः समागच्छ मुदान्विते ॥ 53 ॥
समागच्छ समागच्छ ममाग्रे भव सुस्थिरा ।
करुणारस-निष्यन्द-नेत्रद्वय विलासिनी ॥ 54 ॥
सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके ।
करुणासुधया मां त्वमभिषिञ्च्य स्थिरं कुरु ॥ 55 ॥
सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते ।
स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाऽभयं कुरु ॥ 56 ॥
सादरं मस्तके हस्तं मम त्वं कृपयाऽर्पय ।
सर्वराजस्थिते लक्ष्मि त्वत्कला मयि तिष्ठतु ॥ 57 ॥
आद्यादि श्रीमहालक्ष्मि विष्णुवामाङ्कसंस्थिते ।
प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ॥ 58 ॥
प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे ।
अचला भव सुप्रीता सुस्थिरा भव मद्गृहे ॥ 59 ॥
यावत्तिष्ठन्ति वेदाश्च यावच्चन्द्रदिवाकरौ ।
यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि ॥ 60 ॥
चान्द्री कला यथा शुक्ले वर्धते सा दिने दिने ।
तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ 61 ॥
यथा वैकुण्ठनगरे यथा वै क्षीरसागरे ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ 62 ॥
योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ 63 ॥
नारायणस्य हृदये भवती यथास्ते
नारायणोऽपि तव हृत्कमले यथास्ते ।
नारायणस्त्वमपि नित्यविभू तथैव
तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ॥ 64 ॥
विज्ञानवृद्धिं हृदये कुरु श्रीः
सौभाग्यवृद्धिं कुरु मे गृहे श्रीः ।
दयासुवृष्टिं कुरुतां मयि श्रीः
सुवर्णवृष्टिं कुरु मे गृहे श्रीः ॥ 65 ॥
न मां त्यजेथाः श्रितकल्पवल्लि
सद्भक्ति चिन्तामणि कामधेनो ।
विश्वस्य मातर्भव सुप्रसन्ना
गृहे कलत्रेषु च पुत्रवर्गे ॥ 66 ॥
॥ कुक्षिबीजं – ओं अं आं ईं एं ऐं ॥
आद्यादिमाये त्वमजाण्डबीजं
त्वमेव साकार-निराकृतिस्त्वम् ।
त्वया धृताश्चाब्जभवाण्डसङ्घाः
चित्रं चरित्रं तव देवि विष्णोः ॥ 67 ॥
ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः ।
महिमानं तव स्तोतुं मन्दोऽहं शक्नुयां कथम् ॥ 68 ॥
अम्ब त्वद्वत्सवाक्यानि सूक्तासूक्तानि यानि च ।
तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् ॥ 69 ॥
भवतीं शरणं गत्वा कृतार्थाः स्युः पुरातनाः ।
इति सञ्चिन्त्य मनसा त्वामहं शरणं व्रजे ॥ 70 ॥
अनन्ता नित्यसुखिनः त्वद्भक्तास्त्वत्परायणाः ।
इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ॥ 71 ॥
तव प्रतिज्ञा मद्भक्ता न नश्यन्तीत्यपि क्वचित् ।
इति सञ्चिन्त्य सञ्चिन्त्य प्राणान् सन्धारयाम्यहम् ॥ 72 ॥
त्वदधीनस्त्वहं मातः त्वत्कृपा मयि विद्यते ।
यावत् सम्पूर्णकामः स्यां तावद्देहि दयानिधे ॥ 73 ॥
क्षणमात्रं न शक्नोमि जीवितुं त्वत्कृपां विना ।
न हि जीवन्ति जलजा जलं त्यक्त्वा जलग्रहाः ॥ 74 ॥
यथा हि पुत्रवात्सल्यात् जननी प्रस्नुतस्तनी ।
वत्सं त्वरितमागत्य सम्प्रीणयति वत्सला ॥ 75 ॥
यदि स्यां तव पुत्रोऽहं माता त्वं यदि मामकी ।
दयापयोधरस्तन्य सुधाभिरभिषिञ्च माम् ॥ 76 ॥
मृग्यो न गुणलेशोऽपि मयि दोषैकमन्दिरे ।
पांसूनां वृष्टिबिन्दूनां दोषाणां च न मे मतिः ॥ 77 ॥
पापिनामहमेकाग्रे दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ 78 ॥
विधिनाहं न सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ 79 ॥
कृपा मदग्रजा किं ते अहं किं वा तदग्रजः ।
विचार्य देहि मे वित्तं तव देवि दयानिधे ॥ 80 ॥
माता पिता त्वं गुरुः सद्गतिः श्रीः त्वमेव सञ्जीवनहेतुभूता ।
अन्यं न मन्ये जगदेकनाथे त्वमेव सर्वं मम देवि सत्यम् ॥ 81 ॥
॥ हृदयबीजं – ॐ घ्रां घ्रीं घ्रूं घ्रैं घ्रौं घ्रः हुं फट् कुरु कुरु स्वाहा ॥
आद्यादि-लक्ष्मीर्भव सुप्रसन्ना
विशुद्धविज्ञान-सुखैकदोग्ध्री ।
अज्ञानहन्त्री त्रिगुणाति-रिक्ता
प्रज्ञाननेत्री भव सुप्रसन्ना ॥ 82 ॥
अशेष-वाग्जाड्य मलापहन्त्री नवं नवं स्पष्ट-सुवाक्प्रदायिनी ।
ममेह जिह्वाग्र सुरङ्ग-वर्तनी भव प्रसन्ना वदने च मे श्रीः ॥ 83 ॥
समस्त-सम्पत् सुविराजमाना समस्ततेजः सुविभासमाना ।
विष्णुप्रिये त्वं भव दीप्यमाना वाग्देवता मे भवने प्रसन्ना ॥ 84 ॥
सर्वप्रदर्शे सकलार्थदे त्वं प्रभासु-लावण्य-दयाप्रदोग्ध्री ।
सुवर्णदे त्वं सुमुखी भव श्रीः हिरण्मयी मे नयने प्रसन्ना ॥ 85 ॥
सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्त्री ।
सर्वोन्नता त्वं सुमुखी भव श्रीः हिरण्मयी मे वदने प्रसन्ना ॥ 86 ॥
समस्त-विघ्नौघ विनाशकारिणी समस्त-भक्तोद्धरणे विचक्षणा ।
अनन्त-सौभाग्य-सुखप्रदायिनी हिरण्मयी मे नयने प्रसन्ना ॥ 87 ॥
देवि प्रसीद दयनीयतमाय मह्यं
देवाधिनाथ भव देवगणाभि-वन्द्ये ।
मातस्तथैव भव सन्निहिता दृशोर्मे
पत्या समं मम मुखे भव सुप्रसन्ना ॥ 88 ॥
मा वत्स भैर भयदानकरोर्पितस्ते
मौलौ ममेति मयि दीनदयानुकम्पे ।
मातः समर्पय मुदा करुणाकटाक्षं
माङ्गल्यबीजमिह नः सृज जन्म मातः ॥ 89 ॥
॥ कण्ठबीजं – ॐ श्रां श्रीं श्रूं श्रैं श्रौं श्रः ॥
कटाक्ष इह कामधुक्तव मनस्तु चिन्तामणिः
करः सुरतरुः सदा नवनिधिस्त्वमेवेन्दिरे ।
भवेत्तव दयारसो मम रसायनं चान्वहं
मुखं तव कलानिधिः विविधवाञ्छितार्थप्रदम् ॥ 90 ॥
यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता स्यात् कमले तथा ते ।
कटाक्षसंस्पर्शनतो जनानां अमङ्गलानामपि मङ्गलत्वम् ॥ 91 ॥
देहीति नास्तीति वचः प्रवेशाद् भीतो रमे त्वां शरणं प्रपद्ये ।
अतः सदाऽस्मिन्नभयप्रदा त्वं सहैव पत्या मयि सन्निधेहि ॥ 92 ॥
कल्पद्रुमेण मणिना सहिता सुरम्या
श्रीस्ते कला मयि रसेन रसायनेन ।
आस्तां यतो मम च दृक्करपाणिपाद
स्पृष्ट्याः सुवर्णवपुषः स्थिरजङ्गमाः स्युः ॥ 93 ॥
आद्यादिविष्णोः स्थिरधर्मपत्नी त्वमेव पत्या मयि सन्निधेहि ।
आद्यादिलक्ष्मि त्वदनुग्रहेण पदे पदे मे निधिदर्शनं स्यात् ॥ 94 ॥
आद्यादिलक्ष्मीहृदयं पठेद्यः स राज्यलक्ष्मीमचलां तनोति ।
महादरिद्रोऽपि भवेद्धनाड्यः तदन्वये श्रीः स्थिरतां प्रयाति ॥ 95 ॥
यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा ।
तस्याभीष्टं ददत्याशु तं पालयति पुत्रवत् ॥ 96 ॥
इदं रहस्यं हृदयं सर्वकामफलप्रदम् ।
जपः पञ्चसहस्रं तु पुरश्चरणमुच्यते ॥ 97 ॥
त्रिकालमेककालं वा नरो भक्तिसमन्वितः ।
यः पठेत् शृणुयाद्वापि स याति परमां श्रियम् ॥ 98 ॥
महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे ।
इदं श्रीहृदयं जप्त्वा पञ्चवारं धनी भवेत् ॥ 99 ॥
अनेन हृदयेनान्नं गर्भिण्या अभिमन्त्रितम् ।
ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ॥ 100 ॥
नरेणाप्यथवा नार्या लक्ष्मीहृदयमन्त्रिते ।
जले पीते च तद्वंशे मन्दभाग्यो न जायते ॥ 101 ॥
य आश्वयुङ्मासि च शुक्लपक्षे रमोत्सवे सन्निहिते सुभक्त्या ।
पठेत्तथैकोत्तरवारवृद्ध्या लभेत् सौवर्णमयीं सुवृष्टिम् ॥ 102 ॥
य एकभक्त्यान्वहमेकवर्षं विशुद्धधीः सप्ततिवारजापी ।
स मन्दभाग्योऽपि रमाकटाक्षाद् भवेत् सहस्राक्ष-शताधिकश्रीः ॥ 103 ॥
श्रीशाङ्घ्रिभक्तिं हरिदासदास्यं प्रसन्नमन्त्रार्थदृढैकनिष्ठाम् ।
गुरोः स्मृतिं निर्मलबोधबुद्धिं प्रदेहि मातः परमं पदं श्रीः ॥ 104 ॥
पृथ्वीपतित्वं पुरुषोत्तमत्वं विभूतिवासं विविधार्थसिद्धिम् ।
सम्पूर्णकीर्तिं बहुवर्षभोगं प्रदेहि मे लक्ष्मि पुनः पुनस्त्वम् ॥ 105 ॥
वादार्थसिद्धिं बहुलोकवश्यं वयः स्थिरत्वं ललनासु भोगम् ।
पौत्रादिलब्धिं सकलार्थसिद्धिं प्रदेहि मे भार्गवि जन्मजन्मनि ॥ 106 ॥
सुवर्णवृद्धिं कुरु मे गृहे श्रीः
सुधान्यवृद्धिं कुरू मे गृहे श्रीः ।
कल्याणवृद्धिं कुरु मे गृहे श्रीः
विभूतिवृद्धिं कुरु मे गृहे श्रीः ॥ 107 ॥
॥ शिरो बीजं – ॐ यं हं कं लं वं श्रीं ॥
ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां
विद्युद्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् ।
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं
भर्त्रायुक्तां मुहुरभयदां मह्यमप्यच्युत श्रीः ॥ 108 ॥
॥ ॐ नमो नारायणाय ॥
ॐ नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ 1 ॥
नारायणः परो देवो धाता नारायणः परः ।
नारायणः परो ध्याता नारायण नमोऽस्तु ते ॥ 2 ॥
नारायणः परं धाम ध्यानं नारायणः परः ।
नारायण परो धर्मो नारायण नमोऽस्तु ते ॥ 3 ॥
नारायणः परो देवो विद्या नारायणः परः ।
विश्वं नारायणः साक्षात् नारायण नमोऽस्तु ते ॥ 4 ॥
नारायणाद् विधिर्जातो जातो नारायणाद् भवः ।
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥ 5 ॥
रविर्नारायणस्तेजः चन्द्रो नारायणो महः ।
वह्निर्नारायणः साक्षात् नारायण नमोऽस्तु ते ॥ 6 ॥
नारायण उपास्यः स्याद् गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥ 7 ॥
नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् ।
हरिर्नारायणः शुद्धो नारायण नमोऽस्तु ते ॥ 8 ॥
निगमावेदितानन्तकल्याणगुणवारिधे ।
नारायण नमस्तेऽस्तु नरकार्णवतारक ॥ 9 ॥
जन्ममृत्युजराव्याधिपारतन्त्र्यादिभिः सदा ।
दोषैरस्पृष्टरूपाय नारायण नमोऽस्तु ते ॥ 10 ॥
वेदशास्त्रार्थविज्ञान साध्यभक्त्येकगोचर ।
नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ॥ 11 ॥
नित्यानन्द महोदार परात्पर जगत्पते ।
नारायण नमस्तेऽस्तु मोक्षसाम्राज्यदायिने ॥ 12 ॥
आब्रह्मस्थम्बपर्यन्तं अखिलात्ममहाश्रय ।
सर्वभूतात्म भूतात्मन् नारायण नमोऽस्तु ते ॥ 13 ॥
पालिताशेष–लोकाय पुण्यश्रवण कीर्तन ।
नारायण नमस्तेऽस्तु प्रलयोदक शायिने ॥ 14 ॥
निरस्त सर्वदोषाय भक्त्यादि गुणदायिने ।
नारायण नमस्तेऽस्तु त्वां विना न हि मे गतिः ॥ 15 ॥
धर्मार्थ–काम–मोक्षाख्य पुरुषार्थ प्रदायिने ।
नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमः ॥ 16 ॥
प्रार्थना –
नारायण त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरिता प्रेर्यमाणानां त्वया प्रेरित मानसः ॥ 17 ॥
त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् ।
नानोपासन मार्गाणां भवकृद् भावबोधकः ॥ 18 ॥
भावार्थकृद् भवातीतो भव सौख्यप्रदो मम ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ 19 ॥
त्वदधिष्ठान मात्रेण सा वै सर्वार्थकारिणी ।
त्वमेव तां पुरस्कृत्य मम कामान् समर्थय ॥ 20 ॥
न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् ।
त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥ 21 ॥
यावत्सांसारिको भावो मनस्स्थो भावनात्मकः ।
तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ॥ 22 ॥
पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ 23 ॥
त्वयाहं नैव सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेत् औषधस्य वृथोदयः ॥ 24 ॥
पापसङ्ग परिश्रान्तः पापात्मा पापरूपधृक् ।
त्वदन्यः कोऽत्र पापेभ्यः त्रातास्ति जगतीतले ॥ 25 ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव सेव्यश्च गुरुस्त्वमेव त्वमेव सर्वं मम देव देव ॥ 26 ॥
करन्यासः –
नारायणः परं ज्योतिरात्मा नारायणः परः अङ्गुष्ठाभ्यां नमः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते तर्जनीभ्यां नमः ।
नारायणः परो देवो धाता नारायणः परः मध्यमाभ्यां नमः ।
नारायणः परं धाम ध्यानं नारायणः परः अनामिकाभ्यां नमः ।
नारायण परो धर्मो नारायण नमोऽस्तु ते कनिष्ठिकाभ्यां नमः ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
नारायणः परं ज्योतिरात्मा नारायणः परः हृदयाय नमः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते शिरसे स्वाहा ।
नारायणः परो देवो धाता नारायणः परः शिखायै वौषट् ।
नारायणः परं धाम ध्यानं नारायणः परः कवचाय हुम् ।
नारायण परो धर्मो नारायण नमोऽस्तु ते नेत्रत्रयाय वौषट् ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ।
ध्यानम् –
उद्यदादित्यसङ्काशं पीतवासं चतुर्भुजम् ।
शङ्ख-चक्र-गदा-पाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥
त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानन्तभोगी
तन्मध्ये भूमिपद्माङ्कुशशिखरदलं कर्णिकाभूत-मेरुम् ।
तत्रस्थं शान्तमूर्तिं मणिमयमकुटं कुण्डलोद्भासिताङ्गं
लक्ष्मीनारायणाख्यं सरसिजनयनं सन्ततं चिन्तयामः ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचारपूजान् कल्पयामि ।
फलस्तुतिः –
प्रार्थनादशकं चैव मूलाष्टकमतः परम् ।
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ 27 ॥
नारायणस्य हृदयं सर्वाभीष्ट फलप्रदम् ।
लक्ष्मीहृदयकं स्तोत्रम् यदि चैत्तद्विनाकृतम् ॥ 28 ॥
तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुद्ध्यति सर्वदा ।
एतत्सङ्कलितं स्तोत्रम् सर्वकामफलप्रदम् ॥ 29 ॥
जपेत् सङ्कलितं कृत्वा सर्वाभीष्टमवाप्नुयात् ।
नारायणस्य हृदयमादौ जप्त्वा ततः परम् ॥ 30 ॥
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ।
पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ॥ 31 ॥
तद्वद्धोमादिकं कुर्यादेतत् सङ्कलितं शुभम् ।
एवं मध्ये द्विवारेण जपेत्सङ्कलितं शुभम् ॥ 32 ॥
लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् ।
सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् ॥ 33 ॥
गोप्यमेतत् सदा कुर्यात् न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रं प्रोक्त ब्रह्मादिभिः पुरा ॥ 34 ॥
लक्ष्मीहृदय प्रोक्तेन विधिना साधयेत् सुधीः ।
तस्मात् सर्व प्रयत्नेन साधयेत् गोपयेत् सुधीः ॥ 35 ॥
यत्रैतत्पुस्तकं तिष्ठेत् लक्ष्मीनारायणात्मकम् ।
भूतपैशाचवेताल भयं नैव तु सर्वदा ॥ 36 ॥
भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वयम् ।
सर्वथा सर्वदा सत्यं गोपयेत् साधयेत् सुधीः ।
गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ॥ 37 ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ 38 ॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिता ॥ 39 ॥
॥ इति श्रीअथर्वणरहस्ये उत्तरखण्डे श्रीलक्ष्मीनारायणहृदयस्तोत्रं सम्पूर्णम् ॥
॥ श्री लक्ष्मीनारायण मूलमन्त्र स्तोत्रम् ॥
Click to show/hide
श्री भैरव उवाच –
अद्याहं तत्त्वसर्वस्वं रहस्यं परमार्थदम् ।
मन्त्रस्तोत्रं प्रवक्ष्यामि लक्ष्मीनारायणस्य ते ॥ 1 ॥
पञ्चमाङ्गं महादेवि परमार्थप्रकाशकम् ।
चतुवेदागमस्तुत्यं भोगमोक्षैककारणम् ॥ 2 ॥
गुह्यं गुप्ततरं तत्त्वं मन्त्रराजस्य पार्वति ।
कौलिकाकानां सदा संविदानन्दरसकारणम् ॥ 3 ॥
ॐ अस्य श्रीलक्ष्मीनारायणमन्त्रस्तोत्रराजस्य सदाशिव ऋषिः (शिरसि)।
त्रिष्टुप् छन्दः (मुखे) । श्रीलक्ष्मीनारायणो देवता (हृदये) ।
श्रीं बीजं (गुह्ये) । ह्रीं शक्तिः (पादयोः) । ॐ कीलकं (नाभौ) ।
श्री लक्ष्मीनारायण प्रसादेन भोगापवर्ग सिद्ध्यर्थे स्तवपाठे विनियोगः सर्वाङ्गे ॥
करन्यासः –
ह्रां श्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं श्रीं तर्जनीभ्यां नमः ।
ह्रूं श्रूं मध्यमाभ्यां नमः ।
ह्रैं श्रैं अनामिकाभ्यां नमः ।
ह्रौं श्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः श्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां श्रां हृदयाय नमः ।
ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् ।
ह्रैं श्रैं कवचाय हुं ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् ।
ह्रः श्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ॥
ध्यानम् –
पूर्णेन्दुवदनं पीतवाससं कमलासनम् ।
लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥ 4 ॥
किरीटिनं कुण्डलहारमण्डितं पद्मासनं श्याममुखं चतुर्भुजम् ।
पीताम्बरं शङ्खगदाब्जचक्रपाणिं पुराणं पुरुषं भजे विभुम् ॥ 5 ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचारपूजान् कल्पयामि ।
ॐ प्रणवं यदि मानवो जपेद्धरिपादाम्बुजसेवनाकुलः ।
दनुजान्तकधाम याति नूनं परमानन्दमयो गतस्मयः ॥ 6 ॥
पराबीजं नुत्यं यदि जपति जन्तुर्जपभुवि
स्मराक्रान्तः स्मार्तागमकुटिलमार्गोज्झतभयः ।
भवेत् कौलेशानः सकलरिपुदावाग्निजलदः
सुरस्त्रीभिः सार्धं सुरविटपिवाटीषु रमते ॥ 7 ॥
विबीजं यो महामन्त्रं जपेदानन्दनिर्भरः ।
आनन्दरूपो भविता लक्ष्मीनारायणप्रियः ॥ 8 ॥
विभूतिबीजं मनुराजतत्त्वं जपेद्रतान्ते यदि कौलिकेन्द्रः ।
स याति देवासुरपूजिताङ्घ्रिः परं पदं सर्वसुरैरलभ्यम् ॥ 9 ॥
माबीजमन्तः परमार्थतत्त्वं सत्त्वैकरूपं मनसा जपेद्यः ।
स कामिनीकामरणप्रवीणो भवेदरीणामुरूदर्पहारी ॥ 10 ॥
रमाबीजं नामाक्षरपदमयं मन्त्रमुकुटं
जपेद्यो यन्त्राग्रे हरचरणपद्मार्पितमनाः ।
भवेद् भूभृन्मौलिस्फुरितमणिमालाम्शुनिवह
प्रभाभास्वत्पादः स धरणिधरेन्द्रो विजयवान् ॥ 11 ॥
नारायणायेति जपेन्मनुं यो
रात्रै प्रभाते परमार्थबीजम् ।
स वैरिदावानलवारिवाहो
भवेत् स गीर्भिर्गुरुगर्वहारी ॥ 12 ॥
विश्वं जपेद्यो हिदु विश्वसारं
विश्वम्भरध्यानपरः प्रभाते ।
साम्राज्यलक्ष्मीं स रिपून् विजित्य
मभेद् भुवि स्वर्गमतः परासुः ॥ 13 ॥
चतुरश्रवृत्तषोडशारवसुपत्राञ्चितकाश्रराश्रबिन्दौ ।
कमलाश्रितमीश्वरं निविष्टं परमानन्दमयं भजाम्यनन्तम् ॥ 14 ॥
अङ्गन्यासः –
ह्रां श्रां हृदयाय नमः ।
ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् ।
ह्रैं श्रैं कवचाय हुं ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् ।
ह्रः श्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ॥
ध्यानम् –
पूर्णेन्दुवदनं पीतवाससं कमलासनम् ।
लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥
किरीटिनं कुण्डलहारमण्डितं पद्मासनं श्याममुखं चतुर्भुजम् ।
पीताम्बरं शङ्खगदाब्जचक्रपाणिं पुराणं पुरुषं भजे विभुम् ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचारपूजान् कल्पयामि ।
इति मन्त्रमयं पठेत् स्तवं यो हृदि नारायणवल्लभं प्रभाते ।
कमला विमलाशयस्य तस्य श्रुतिशीलस्य वशीभवत्यवश्यम् ॥ 15 ॥
इतीदं स्तोत्रमीशानि मूलमन्त्रमयं परम् ।
तव भक्त्या मयाख्यातं न चाख्येयं मुमुक्षुभिः ॥ 16 ॥
पञ्चाङ्गमिदमाद्यन्तं लक्ष्मीनारायणास्य ते ।
वर्णितं गोप्यमर्चाढ्यं गोपनीयं स्वयोनिवत् ॥ 17 ॥
श्रीदेव्युवाच –
भगवन् सर्वत्त्वज्ञ सर्वलोकहिते रत ।
क्रीतास्मि भवतानेन कथनेनास्य शङ्कर ॥ 18 ॥
लक्ष्मीनारायणस्याद्य श्रुवा पञ्चाङ्गमुत्तमम् ।
मयाप्तः परमानन्दो दास्यहं ते ब्रवीमि किम् ॥ 19 ॥
श्रीभैरव उवाच –
एतद्रहस्यमखिलं सर्वतत्रेषु गोपितम् ।
वेदानालोड्य तन्त्रांश्च देवि ते कथितं मया ॥ 20 ॥
देवानां दुलभं तत्त्वं पञ्चाङ्गं वैष्ण्वार्चिते ।
रहस्यं सर्वलोकानां सर्वस्वं मम पार्वति ॥ 21 ॥
अप्रकाश्यमवक्तव्यमदातव्यं दुरात्मने ।
देयं शिष्याय शान्ताय गुरुभक्तिपराय च ॥ 22 ॥
दानशीलाय भक्ताय कौलमार्गरताय च ।
महाचीनपदस्थाय वैष्ण्वाय महात्मने ॥ 23 ॥
दत्त्वा मुक्तिं लभेद् देवि भक्तानां परात्परम् ।
गोप्यं गुह्यं गोपनीयं चेत्याज्ञा पारमेश्वरी ॥ 24 ॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीलक्ष्मीनारायणस्तवाख्यानं संपूर्णम् ॥
॥ श्री लक्ष्मीनारायण सहस्रनाम स्तोत्रम् ॥
Click to show/hide
ओं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
श्री भैरव उवाच –
अधुना कथयिष्यामि विद्यां साहस्रनामिकाम् ।
भोगदां मोक्षदां लोके लक्ष्मीनारायणस्य ते ॥ 1 ॥
श्रीभरवी उवाच –
भगवन् करुणाम्भोधे लक्ष्मीनारायणस्य मे ।
भोगापवर्गदं दिव्यं वद नामसहस्रकम् ॥ 2 ॥
सर्वमन्त्रमयं तत्त्वं सर्वपूजाफलप्रदम् ।
सर्वागमरहस्याढ्यं सर्वदेवैकवन्दितम् ॥ 3 ॥
श्री भैरव उवाच –
एतद्रहस्यं परमं मन्त्रनामसहस्रकम् ।
लक्ष्मीनारायणस्येष्टं सर्वस्वं तत्त्वतो मम ॥ 4 ॥
गुह्यं गोप्यतमं देवि सुखदं धर्मवर्धनम् ।
लक्ष्मीसंवननं लोके परत्र परमार्थदम् ॥ 5 ॥
महाचीनपदस्थानां कौलिकानामभीष्टदम् ।
उपपातकपापानां शमनं दमकारकम् ॥ 6 ॥
सर्वतीर्थफलाद्रिक्तं सर्वयज्ञाफलप्रदम् ।
सर्वदेवस्तुतं साध्यं चतुर्वर्गफलप्रदम् ॥ 7 ॥
अवाच्यं मार्गहीनानामश्रवं दुष्टचेतसाम् ।
वैष्णवः कौलिकश्रेष्ठः पठेन्नामसहस्रकम् ।
गुरूपदेशतो देवि सर्वसिद्धिमवाप्नुयात् ॥ 8 ॥
ॐ अस्य श्रीलक्ष्मीनारायणदिव्यसहस्रनामस्तोत्रमालामन्त्रस्य सदाशिव ऋषिः (शिरसि) ।
त्रिष्टुप् छन्दः (मुखे)। भगवान् श्रीलक्ष्मीनारायणो देवता (हृदये)।
श्रीं बीजं (गुह्ये) । ह्रीं शक्तिः (पादयोः) । ॐ कीलकं (नाभौ) ।
श्रीलक्ष्मनारायण प्रसादेन धर्मार्थकाममोक्षार्थे सहस्रनामजपे विनियोगः (सर्वाङ्गे) ॥
करन्यासः –
ह्रां श्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं श्रीं तर्जनीभ्यां नमः ।
ह्रूं श्रूं मध्यमाभ्यां नमः ।
ह्रैं श्रैं अनामिकाभ्यां नमः ।
ह्रौं श्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः श्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां श्रां हृदयाय नमः ।
ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् ।
ह्रैं श्रैं कवचाय हुं ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् ।
ह्रः श्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ॥
ध्यानम् –
पूर्णेन्दुवदनं पीतवाससं कमलासनम् ।
लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥
वेदानुद्धरते जगन्तिवहते भूगोलमुद्विभ्रते
दैत्यान् दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान् मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचारपूजान् कल्पयामि ।
ॐ लक्ष्मीविष्णुरीशानो लक्ष्मीकान्तो विनायकः ।
विश्वम्भरो विश्वनाथो विश्वसूर्विश्वसूदनः ॥ 1 ॥
लक्ष्मीराजो महात्मा च परमात्मा परापरः ।
अपारविभवो भव्यो भवभूतिमयो भवः ॥ 2 ॥
लक्ष्मीधवो महांल्लक्ष्मीदेवो लक्ष्मीभवोत्तमः ।
लक्ष्मीधराधरो लक्ष्मीधाराधरसमद्युतिः ॥ 3 ॥
विश्रुतो विकलो व्यग्रो विलासी गीतवल्लभः ।
विद्याधरप्रियो विद्यावादी विद्याविशारदः ॥ 4 ॥
पट्टभृत् पाटलद्योतः पीतपट्टधरो भगः ।
भाग्यवान् भोगदो भार्गो भृगुभावविवर्धनः ॥ 5 ॥
लक्ष्मीकौलेश्वरो लक्ष्मीगुह्यो लक्ष्मीविभावसुः ।
लक्ष्मीवीरेश्वरो लक्ष्मीधन्यो लक्ष्मीविभाकरः ॥ 6 ॥
अचिन्त्यो नित्यसंयोगी संयमी यमभीतिहृत् ।
यामिनीशप्रियकरो राहुध्वंसी विषापहः ॥ 7 ॥
धीरो भ्रमहरो भीमो भीमास्यो भीमवल्लभः ।
हारकङ्कणभूषाढ्यो मौलिमान् नूपुराञ्चितः ॥ 8 ॥
किङ्किणीरवसन्तुष्टो वंशीवादनतत्परः ।
स्थाणुरूपश्चरगतिश्चारुवक्त्रो जयी नयी ॥ 9 ॥
लक्ष्मीविनयवांल्लक्ष्मीजयवांल्ललिताकृतिः ।
लक्ष्मीनेत्रवशी लक्ष्मीहासवश्यो विनर्तकः ॥ 10 ॥
नाट्याप्रियो नटी नन्दी सर्ववित् सर्वसारभृत् ।
वासवो गोप्यमार्गेष्टो वैष्णवाचारतत्परः ॥ 11 ॥
आत्मा परात्मा ज्ञानात्मा लोकाध्यक्षः सुरेश्वरः ।
सत्यः स्तुत्यः शुचिर्नित्यो नित्यात्मा नित्यदर्शनः ॥ 12 ॥
पञ्चानादमयोऽनन्तः पञ्चमाचारवल्लभः ।
पञ्चमस्वरसङ्गीतः कीर्तिदो मोहनाशनः ॥ 13 ॥
लक्ष्मीपरः पुमांल्लक्ष्मीशक्तीभृद् भक्तितोषितः ।
लक्ष्मीयोगीश्वरो लक्ष्मीयोगदो भोगिनायकः ॥ 14॥
लक्ष्मीलोकेश्वरो लक्ष्मीवसुर्लक्ष्मीमनोहरः ।
अचिन्त्यमहिमाऽचिन्त्यगरिमा घोरनिस्वनः ॥ 15 ॥
सुखी सुखप्रदो दिव्यरूपो देवेश्वरेश्वरः ।
कामदेवो विश्ववैद्यो वेदविद् वेदनायकः ॥ 16 ॥
ऋग्रूपः सामगीतज्ञो यजुर्यज्ञभुजाम्पतिः ।
याज्ञिको यमिनां त्राता त्रिलोकजनजकोऽजरः ॥ 17 ॥
कामप्रदः कामिवरः कमनीयाकृतिः कुरुः ।
लक्ष्मीपृथुर्वसुप्रीतो लक्ष्मीश्रीदः श्रियःपतिः ॥ 18 ॥
लक्ष्मीकामो लक्ष्मणेशो लक्ष्मीरामोऽतिसुन्दरः ।
अनिर्वर्ती च निःसङ्गो निर्भयो निरुपद्रवः ॥ 19 ॥
निराभासो निराधारो निर्लेपो निरहङ्कृतिः ।
निराश्रयो निर्गुणश्च गुणातीतो गणेश्वरः ॥ 20 ॥
ब्रह्मस्वरूपो ब्रह्मज्ञो ब्रह्मणो ब्रह्मवर्धनः ।
महाक्रतुर्यज्ञवपुर्वराहो यज्ञनायकः ॥ 21 ॥
महारुद्रो महादेवो माधवो मधुसूदनः ।
लक्ष्मीनिरञ्जनो लक्ष्मीसिद्धिदः सिद्धिवर्धनः ॥ 22 ॥
लक्ष्मीश्रीवत्सवक्षाश्च लक्ष्मीकौस्तुभभूषितः ।
सर्वलोकधरो दान्तो दन्तिदन्तायुधो दमी ॥ 23 ॥
अप्रमेयगतिः शान्तः शमी कामी कृतागमः ।
महाकर्मा महाचीनो मकारशिवपूजितः ॥ 24 ॥
वाममार्गरसोद्रिक्तः सर्वाचारैकमध्यगः ।
मांसाहारी नित्यसङ्गी मीनासवरसाकुलः ॥ 25 ॥
मुद्राप्रियो रतानन्दरतो रतिपतिप्रियः ।
अघोरदेवो दैत्यारिर्जितदेवो दिवाकरः ॥ 26 ॥
निशानाथोऽमृतमयो नवग्रहसमर्चितः ।
सत्स्वरूपो विरूपाक्षो विभाकरशतप्रभः ॥ 27 ॥
निग्रहो विग्रही वामो वारांनिधिनिवासकः ।
पीनबाहुः स्थूलपादो दीर्घचक्षुरलम्भुजः ॥ 28 ॥
पादामिलक्रमातीतः सत्यसन्धः सनातनः ।
लक्ष्मीसनातनो लक्ष्मीधर्माध्यक्षो धनेश्वरः ॥ 29 ॥
लक्ष्मीधनप्रदो लक्ष्मीधर्मभागी च धर्मवान् ।
वीरहा पुण्डरीकाक्षः पद्मनाभो जगत्प्रभुः ॥ 30 ॥
पद्मासनो ब्रह्ममयो विस्मयी विगतस्मयः ।
समान समदृष्टिश्च विषमो विषमेक्षणः ॥ 31 ॥
चतुर्मूर्तिस्त्रिमूर्तिश्च चिन्तितश्चिञ्चिणीपतिः ।
सहस्रबाहुः क्षेत्रेशो ब्राह्मणो वणिजां पतिः ॥ 32 ॥
सर्वव्यापी सर्वमुखः सर्वमध्यगतः सखा ।
चक्रार्चितो नक्रपतिर्वरुणः शक्रसोदरः ॥ 33 ॥
दर्पहा सर्पशयनः सर्पाशनवरप्रदः ।
अमानी मानदो मान्यो मानवेन्द्रो मनूत्तमः ॥ 34 ॥
मनुवश्योऽमराध्यक्षो लक्ष्यो लोकैकरक्षकः ।
शोकहा दुर्गमो दृप्तो बलिहा कलिनाशनः ॥ 35 ॥
शुभाङ्गो मदिराक्षीबः शुभकृत् शोभनाकृतिः ।
अतिथिस्तिथिनाथश्च नक्षत्रपरिवेषगः ॥ 36 ॥
चतुर्बाहुश्चतुःश्रोत्रो विश्रवा विलयप्रदः ।
प्रलयान्तकरः प्राज्यो जननीजनकप्रियः ॥ 37 ॥
यशस्वी श्रीधरः शान्तः शङ्काशतविनाशकः ।
अक्रूरवरदः क्रूरः कीरवाग् गणनायकः ॥ 38 ॥
सुवर्णमुकुटो मारो मारसूर्मणिभूषणः ।
मान्त्रिको मञ्जुलो मन्त्री मान्त्रिकेष्टवरप्रदः ॥ 39 ॥
लक्ष्मीवितर्कवांल्लक्ष्मीसुन्दरो बन्धुरोऽभयः ।
अर्जितः सुखितस्तारस्तार्तीयः कार्तवीर्यकः ॥ 40 ॥
लक्ष्मीपद्मधरो लक्ष्मीचन्द्रहासो विकत्थनः ।
लक्ष्मीगोवर्धनधरो लक्ष्मीकम्बुधरो विराट् ॥ 41 ॥
स्कन्दाश्रयो रिपुध्वंसी देवसेनाधिनायकः ।
अनुकूलोऽनुकूटश्च सानुमान् सोमसुन्दरः ॥ 42 ॥
तामसः सात्त्विकः सभ्यः सोमराजो मरीचिमान् ।
अर्चिष्मान् विकलः कुल्यकल्पः सज्जनपोषकः ॥ 43 ॥
विराजो वामनो वेणुर्वानरो वारिवाहनः ।
वाल्मीकिवरदो वन्दी वन्द्यो बन्धूकसन्निभः ॥ 44 ॥
वर्णेश्वरो वर्णमाली वनमालातिसुन्दरः ।
भृगुर्भास्वद्वपुर्भोक्ता कर्ता हर्ता शतक्रतुः ॥ 45 ॥
अतुल्यः कोमलः कोपी रमणो मणिकुण्डलः ।
लक्ष्मीकेयूरवांल्लक्ष्मीमणिदामविराजितः ॥ 46 ॥
लक्ष्मीनूपुरवांल्लक्ष्मीमुक्तामाल्यविभूषणः ।
लक्ष्मीगोधाङ्गुलित्राणो लक्ष्मीसौवर्णकङ्कणः ॥ 47 ॥
लक्ष्मीविराजितो लक्ष्मीविविधाभरणोज्ज्वलः ।
ककारादिक्षकारान्तविद्याभूषणभूषितः ॥ 48 ॥
अकाराद्यक्षरस्फीतो निःशेषस्वरमण्डितः ।
वर्णमान्यो महाविद्यामातृकाक्षरतत्त्ववान् ॥ 49 ॥
लक्ष्मीकामेश्वरो लक्ष्मीकामुको निर्जरेश्वरः ।
कलावान् कीर्तिमान् कूतः कुम्भाण्डप्राणहारकः ॥ 50 ॥
केशान्तकः कालसूश्च कारकः कष्टहा कठी ।
क्रीतः कुब्जः कम्बुधरः कलकण्ठः कुलालकः ॥ 51 ॥
कुलाध्यक्षः कुलाचारी कुलाकुलपदार्चितः ।
करञ्जकः कर्तरीशः कनकः कर्तरीकरः ॥ 52 ॥
कलङ्करहितः कोकः कोकशोकनिवर्हणः ।
कपिलः कलशी कोलः कालिकः कुलमानसः ॥ 53 ॥
लक्ष्मीकुलाकुलो लक्ष्मीकुलजः कर्मवर्धनः ।
लक्ष्मीकाशीश्वरो लक्ष्मीनवनाथविनायकः ॥ 54 ॥
लक्ष्मीकनिष्ठो निष्पिष्टो लक्ष्मीयोगीन्द्रयोगदः ।
खपरः खेचरः खेटः खगगामी खलान्तकः ॥ 55 ॥
खरूपः खगरूपश्च खनित्रः खेटनायकः ।
खगायुधः खण्डधारी खञ्जनेक्षणभञ्जनः ॥ 56 ॥
खरध्वंसी खरारावः खर्खुराकारभीषणः ।
खंखटोलः खगगतिः खेचरेश्वरसेवितः ॥ 57 ॥
खेचरीगणसेव्यश्च खण्डमुद्रानियन्त्रितः ।
खड्गहस्तः खड्गपालः खेतः खवर्णभूषणः ॥ 58 ॥
लक्ष्मीखेशः खोकरूपो लक्ष्मीभास्वरमूर्तिमान् ।
लक्ष्मीखट्वाङ्गभृल्लक्ष्मीखेचरः खाश्मलेपितः ॥ 59 ॥
लक्ष्मीचिताग्निनिलयो लक्ष्मीभस्मीकृतानलः ।
लक्ष्मीभूतिप्रदो लक्ष्मीज्योतिष्मान् गाक्षराञ्चितः ॥ 60 ॥
लक्ष्मीगीतः स्वरालापी गोपतिर्गोकुलेश्वरः ।
गङ्गाधरप्रियो गोष्ठी गोपालो गन्धवर्धनः ॥ 61 ॥
गन्धवाहप्रियो गीतो गीतिज्ञो गीतलालसः ।
गुञ्जाहारप्रियो गण्डी गुरुर्गोवाहनोऽगदः ॥ 62 ॥
गाम्भीर्यवान् गुरुतरो गुरुशब्दविवर्धनः ।
गुरुभक्तिप्रियो गोलो गण्डशैलनिवासकः ॥ 63 ॥
गर्जन्नादो गोत्रपतिर्गोलमार्गप्रियोऽङ्गवान् ।
निरङ्गो गजवक्त्रेशो गणनायकनायकः ॥ 64 ॥
गन्धर्वनाथवरदो गगनेचरपूजितः ।
गर्भहीनो गर्भवाही गुणेयो गुणसागरः ॥ 65 ॥
गुणातीतवपुर्गुण्यो गुप्तमार्गप्रवर्तकः ।
गुप्तमन्त्रप्रियो गोप्यो गुह्यो गुह्यकवल्लभः ॥ 66 ॥
गोपीतो गिरिनाथश्च गिरिधारी जगन्निधिः ।
लक्ष्मीप्रियः प्रियः प्रीतो लक्ष्मीगरुडवाहनः ॥ 67 ॥
लक्ष्मीकपोतनिलयो लक्ष्मीकल्पद्रुमो रविः ।
लक्ष्मीसन्तानकः सारो लक्ष्मीसारो लतापतिः ॥ 68 ॥
लक्ष्मीग्राह्योऽसुलक्ष्मा च लक्ष्मीसागरनन्दनः ।
घृणी घृणिमयो घृष्टो घुसृणारक्त ईश्वरः ॥ 69 ॥
घृणामयोऽघहर्ता च घृणिनाथो घवर्णभाक् ।
लक्ष्मीचिन्तामणिः साधुर्लक्ष्मीवीरो वरोत्तमः ॥ 70 ॥
लक्ष्मीचतुर्भुजो लक्ष्मीविश्वनाथो विनायकः ।
ङवर्णोऽनन्तरूपश्च जानुज्ञो ङोणरूपवान् ॥ 71 ॥
ङवर्णरूपो विश्वेशो ङकाराक्षरमण्डनः ।
लक्ष्मीसेव्यो निर्गुणात्मा लक्ष्मीशानः शिवार्चितः ॥ 72 ॥
चारुरूपश्चारुगतिश्चारुमूर्तिश्चमत्कृतिः ।
चारुनेत्रश्चारुमुखश्चारुबाहुश्चतुर्भुजः ॥ 73 ॥
चारुहस्तश्चारुनखश्चारुकेशश्चमूपतिः ।
चितावासी चरोऽचेलश्चीनाम्बरधरोऽच्युतः ॥ 74 ॥
चारुहासश्चारुदन्दश्च्यवनश्चन्द्रवासितः ।
चन्द्रश्चन्द्रकलानाथश्चारुपादश्चतुर्गतिः ॥ 75 ॥
चतुरात्मा चतुर्थात्मा चतुर्भूमिधरो धरः ।
चतुःसमुद्रशयनः चतुस्सागरलङ्घनः ॥ 76 ॥
चतुर्द्युतिश्चतुःशय्याचतुर्वीरवरोऽवरः ।
चतुर्वेदमयो वैद्यश्चार्वङ्गश्चारुभाषणः ॥ 77 ॥
चतुर्वक्त्रश्चतुर्वक्त्रपूजितः परमेश्वरः ।
चलच्चन्द्रकशोभाढ्यश्चलन्नूपुरकूजितः ॥ 78 ॥
चलदम्भोदसदृशश्चलदम्भोजलोचनः ।
चलदम्भोदवदनश्चलदम्भोदशोभितः ॥ 79 ॥
चलत्कनककेयूरश्चलत्काञ्चनकुण्डलः ।
चलत्कनकशृङ्गाभश्चलत्कनकशेखरः ॥ 80 ॥
चकाररूपश्चारेशश्चकारार्णविभूषितः ।
लक्ष्मीशान्तो महादक्षो लक्ष्मीपीताम्बरः पविः ॥ 81 ॥
छत्री च्छत्रधरश्छान्तः छिन्नमस्ताप्रियः पिता ।
छन्नच्छेदी छिन्नमुखः छकाराक्षररूपवान् ॥ 82 ॥
लक्ष्मीकान्तः कान्तियुक्तो लक्ष्मीसाधक ईश्वरः ।
जगन्नाथो जगद्भर्ता जगत्कर्ता जगत्स्थितिः ॥ 83 ॥
जगत्क्षयकरो जेता जगतां पतिरुत्तमः ।
जगत्स्वामी जगद्धाता जगत्संहारकारकः ॥ 84 ॥
जीवात्मा परमात्मा च जगद्भूतिप्रदो भवः ।
जगद्गुणी जगत्स्तुत्यो जगदानन्ददायकः ॥ 85 ॥
जगत्सन्तोषभूतात्मा जगत्क्रोधदयान्वितः ।
जगद्दीप्तिकरो वेदोपासितो जगदीश्वरः ॥ 86 ॥
जवी जवान्वितो जारो जगदाडम्बरप्रदः ।
जगत्सेव्यो जगत्प्रीतो जगदिष्टो जगन्मयः ॥ 87 ॥
जृम्भणो जटिलो जीवो जम्भारातिवरप्रदः ।
जामाता जलधेर्जान्तो जटामुकुटमण्डितः ॥ 88 ॥
जितारिर्जयदोऽजेयो जयकृद्वीरतापनः ।
लक्ष्मीकुचतटासीनो लक्ष्मीनयनगोचरः ॥ 89 ॥
झल्लरीझोत्कृतो झाडी झण्डी शण्ठप्रतापनः ।
झाङ्कारी झङ्कृतिर्झिल्लीरवो झाङ्कारिनूपुरः ॥ 90 ॥
लक्ष्मीवरो महालक्ष्मीसेवितो देववन्दितः ।
ञकारो ञारलो ञेशो ञवर्णामृतरूपवान् ॥ 91 ॥
लक्ष्मीस्वभूः स्वर्गपतिर्लक्ष्मीवन्द्यो विधुन्तुदः ।
टकारो टङ्कहस्तश्च टान्तष्टीत्कारकूजितः ॥ 92 ॥
लक्ष्मीदेवो देवदेवो लक्ष्मीदान्तः कृपानिधिः ।
ठकुरो ठालको ठास्यो ठवर्णसुषमानिधिः ॥ 93 ॥
लक्ष्मीविधुर्वितर्काख्यो वैनतेयध्वजो ध्वजः ।
डमरुर्डामरेशानो डकाराक्षरसंयुतः ॥ 94 ॥
लक्ष्मीपतिः पावराङ्गो लक्ष्मीनायकनायकः ।
डकारवाग् ढक्कभेद्यो ढक्कासुरनिसूदनः ॥ 95 ॥
लक्ष्मीजेता जयकरो लक्ष्मीशो लम्बमूर्धजः ।
लक्ष्मीजगत्स्थितिर्लक्ष्मीशौरिर्लक्ष्मीगदाधरः ॥ 96 ॥
णान्तो णवर्णको णेशो णवर्णामृतसाधितः ।
लक्ष्मीदामोदरो लक्ष्मीप्राणो लक्ष्मीरथाङ्गभृत् ॥ 97 ॥
तुल्योऽतुल्यो महातुल्यचित्तस्तारार्णमण्डितः ।
तोतुलस्तुलसीनाथस्तन्त्रज्ञो मन्त्रनायकः ॥ 98 ॥
तपःफलप्रदस्ताम्ररूपोऽतुलपराक्रमः ।
तुटिरूपस्तुटिगतिस्तपस्वी तापसप्रियः ॥ 99 ॥
तुहिनांशुस्तुहिनजस्तुषारकरशोभितः ।
तुरीसेव्यस्तुलाभश्च तकाराक्षरमण्डनः ॥ 100 ॥
लक्ष्मीशङ्खायुधो लक्ष्मीनन्दकेशस्तवर्णभृत् ।
स्थविरः स्थूलगात्रश्च स्थाणुसेव्यस्थशब्दकृत् ॥ 101 ॥
स्थालीरसप्रियो स्थूलः स्थकारेश्वर ईश्वरः ।
लक्ष्मीजीवेश्वरो लक्ष्मीधरो लक्ष्मीनृसिंहकः ॥ 102 ॥
दयावान् द्युपतिर्दक्षो द्यूतो दम्भविवर्जितः ।
दारिद्र्यहा दुःखहर्ता दौर्भाग्यक्षयकृद् दयी ॥ 103 ॥
दीनो दीनप्रभुर्दम्भी दयितोदयवाञ्छकः ।
दानकृद् दातृफलदो दनुजेन्द्रक्षयङ्करः ॥ 104 ॥
दैत्यहा दैत्यदर्पघ्नो दर्पवादिक्षयङ्करः ।
दारप्रियो दीर्घनखो दुष्टासुरनिसूदनः ॥ 105 ॥
देवदेवो यशोवन्द्यो दकाराक्षरमण्डितः ।
लक्ष्मीदयाकरो लक्ष्मीदेवो लक्ष्मीदयानिधिः ॥ 106 ॥
धनदो धनकृद्धन्यो धनदेशो धनप्रदः ।
धृतिमान् धर्मवान् धर्मी धर्मकर्मविचक्षणः ॥ 107 ॥
धर्माध्यक्षो धनाध्यक्षो धवलो धैर्यवान् धनी ।
धीरो धैर्यकरो धर्मदक्षो धनदपूजितः ॥ 108 ॥
लक्ष्मीधनी महालक्ष्मीधवो लक्ष्मीमनोभवः ।
नवीनो नूतनो नम्रो नटनो नाट्यतोषितः ॥ 109 ॥
नगो नागनगश्रेष्ठो नृगम्यो नागमण्डनः ।
नृसिंहो नृवरोऽनन्तो नरनारायणो नवः ॥ 110 ॥
नागराजो नागपतिर्नागान्तकध्वजोऽनलः ।
नगारूढो निम्ननाभिर्नन्दिसेव्यो नटेश्वरः ॥ 111 ॥
नलिनाक्षो नृवन्द्योऽपि नायको नागनायकः ।
नर्मदातीरक्रीडाकृन्नलिनीपतिलोचनः ॥ 112 ॥
नरेशो नृपपूज्यश्च नागशायी नगोत्तमः ।
नारायणो निष्कलङ्को नवर्णाकृतिरात्मवान् ॥ 113 ॥
लक्ष्मीनागो नगधरो लक्ष्मीनाथो नरूपवान् ।
पुष्पप्रियः पुष्पशययाशयानः पुष्पशेखरः ॥ 114 ॥
पुष्पधन्वा प्रद्युम्नश्च पुष्पेषुपुष्पपूजितः ।
पूज्यः पवित्रं परमं परमेष्ठी पितामहः ॥ 115 ॥
परं पदं परं पुण्यं परमायुः परात्परः ।
पारावारसुताभर्ता परमेशः परं महः ॥ 116 ॥
पुण्यदः पुण्यकृत् पूतः पुराणागमपूजितः ।
पुराणपुरुषः पीनः पीनवक्षा जितेन्द्रियः ॥ 117 ॥
पीतवासाः पीतमालः पीतवर्णः पराङ्कुशः ।
पत्रगो विश्रुतः पान्थः पथिकः पान्थतोषदः ॥ 118 ॥
पूर्वः पौरजनस्तुत्यः पवर्णाक्षरमण्डनः ।
लक्ष्मीपीताम्बरो लक्ष्मीपीतो लक्ष्मीपरः परम् ॥ 119 ॥
फलं फणिवरः स्फीतः फलकृत् फलदः फणी ।
फणिशय्याशयानश्च फकारामृतमण्डनः ॥ 120 ॥
बालको बुद्धिमान् बौद्धो बन्धुर्बान्धव ईश्वरः ।
लक्ष्मीबन्धुर्महालक्ष्मीबान्धवो लक्षणान्वितः ॥ 121 ॥
भद्रपदो भास्वराङ्गो भास्करो भानुरव्ययः ।
भानिधिर्भगवान् भीतो भीतिहाऽभयदायकः ॥ 122 ॥
लक्ष्मीभयहरो लक्ष्मीभयदो भयघातनः ।
महेश्वरो महामान्यो महामात्यो मनोरमः ॥ 123 ॥
मनोहारी महाशान्तो महातेजा मनोजवः ।
महोत्साही माधवश्च मायाधारी मनोन्मनः ॥ 124 ॥
मानदो मुरघाती च मानवेष्टफलप्रदः ।
मदिरामोदमुदितो मारमोहविवर्जितः ॥ 125 ॥
लक्ष्मीमहोदयो लक्ष्मीमान्यो लक्ष्मीमदालसः ।
यशोदानन्दनो यान्तो यशस्वी योधसैनिकः ॥ 126 ॥
यशोधरो यमो योगी योगिनां योगदायकः ।
योगेन्द्रो यागपूज्यश्च यादवो यादवेश्वरः ॥ 127 ॥
यज्ञप्रीतो यज्ञनिधिर्याजको याज्ञिकप्रियः ।
यज्वा यज्ञो यशोजातो यकाराक्षररूपवान् ॥ 128 ॥
लक्ष्मीयज्ञकरो लक्ष्मीयाज्ञिको यज्ञसेवितः ।
राजा रमापतिर्देवो रामो राजा रजोरजः ॥ 129 ॥
राजसो रात्रिकृद्रामो रामानन्दप्रदायकः ।
रेवतीरमणो राकापतिः सर्वकलाधरः ॥ 130 ॥
लक्ष्मीरामो महालक्ष्मीराजा लक्ष्मीत्रिविक्रमः ।
लाक्षारुणो लीतराक्षो ललज्जिह्वो लतापतिः ॥ 131 ॥
लङ्केशो लासिको लान्तो लम्बोदरप्रियः परः ।
लक्ष्मीलीनोऽलिवर्णश्च लकाराकार ईश्वरः ॥ 132 ॥
वान्तदो वारसेनानीर्वराहो विग्रही विराट् ।
विष्णुर्वसुन्धरानाथो वसुदो वसुधाधिपः ॥ 133 ॥
वागीश्वरो वेणुहस्तो वेतालो विरसो वियत् ।
विद्वान् विशालनयनो विकारोऽविकृतिः पुमान् ॥ 134 ॥
वितर्की विनयी विद्याराजमान्यो विचारकः ।
वाग्मी वानीरमूलस्थो वाचाटो वीरनायकः ॥ 135 ॥
लक्ष्मीवराहो वीरेशो लक्ष्मीवीरो वनेचरः ।
शङ्करः श्रीधरः श्रीलः श्रमी शीतांशुशीतलः ॥ 136 ॥
शशिमौलिः शरन्नागः शम्भुः शङ्खनिमूदनः ।
शक्रः शत्रुक्षयकरः शत्रुकालकरः शिवः ॥ 137 ॥
लक्ष्मीशिवः श्रीपतिः श्रीवरो लक्ष्मीशिवप्रदः ।
षोडशस्वररूपश्च षोडशार्णविभूषणः ॥ 138 ॥
षडङ्गविद्यावेत्ता च षकाराक्षरभूषितः ।
लक्ष्मीषडङ्गधारी च लक्ष्मीषोडशवर्णभृत् ॥ 139 ॥
सुन्दरः स्वर्गवसतिः सर्वेशः सर्वतोमुखः ।
सप्तसप्तिः सदाचारः साधुः साधुजनप्रियः ॥ 140 ॥
सरमः सरलः सालः सुखी सुखविवर्धनः ।
सप्तद्वीपवतीनाथः सप्तसागरनायकः ॥ 141 ॥
सप्तस्वरमयः सप्तपातालतलवासकः ।
सात्त्विकः सत्त्वसंपन्नः समस्तदुरितापहः ॥ 142 ॥
समस्तरिपुविध्वंसी समस्तासुरघातनः ।
समस्तपातकध्वंसी समस्तसुरवन्दितः ॥ 143 ॥
लक्ष्मीसनातनो लक्ष्मीसनकः साधुपूजितः ।
हरिर्हरो हरिहरो हाटकेशो हटापहः ॥ 144 ॥
हरिद्रवर्णो हसितो हारी हरितलोचनः ।
लक्ष्मीहरिर्हृषीकेशो लक्ष्मीहारधरोऽनघः ॥ 145 ॥
क्षमी क्षमापतिः क्षत्ता क्षमेशश्च क्षवर्णभाक् ।
क्षणकृत् क्षणदानाथः क्षमावान् क्षुभितासुरः ॥ 146 ॥
लक्ष्मीक्षमायुतो लक्ष्मीक्षत्ता लक्ष्मीक्षवर्णभृत् ।
अनन्तोऽनन्तपूज्यश्चाप्यादिरादित्यसन्निभः ॥ 147 ॥
इन्दिरावल्लभो देव ईश्वरश्चोग्ररूपवान् ।
ऊष्मोज्ज्वलोऽपि ऋणहा ॠकारोज्ज्वलमातृकः ॥ 148 ॥
ऌवर्णवर्णो ॡकार एनवर्णसमन्वितः ।
ऐश्वर्यसहितश्चोष्ठस्तथौन्मत्तस्वरार्चितः ॥ 149 ॥
अंकारश्चैवमःकारस्वरूपः स्वरभूषितः ।
ओंह्रींहसौः ह्रींश्रींदेवो लक्ष्मीनारायणः शिवः ॥ 150 ॥
अङ्गन्यासः –
ह्रां श्रां हृदयाय नमः ।
ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् ।
ह्रैं श्रैं कवचाय हुं ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् ।
ह्रः श्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ॥
ध्यानम् –
पूर्णेन्दुवदनं पीतवाससं कमलासनम् ।
लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥
वेदानुद्धरते जगन्तिवहते भूगोलमुद्विभ्रते
दैत्यान् दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान् मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचारपूजान् कल्पयामि ।
इति मन्त्रमयं नाम्नां सहस्रं तत्त्वमुत्तमम् ।
अकारादिक्षकारान्तविद्यानिलयमीश्वरि ॥ 151 ॥
सर्वतीर्थमयं सर्वदेवदानवपूजितम् ।
अश्वमेधसहस्राणि वाजपेयस्य कोटयः ॥ 152 ॥
चन्द्रायणायुतं देवि महादानान्यनेकशः ।
मन्त्रनामसहस्रस्य कलां नार्हन्ति षोडशीम् ॥ 153 ॥
अर्धरात्रे पठेद्वीरः शक्तिवक्षः स्थितः शनैः ।
स्वप्ने लक्ष्मीप्रियं देवं वरदं सोऽपि पश्यति ॥ 154 ॥
महाचीनार्चं कृत्वा पठेद्वीरार्चने सकृत् ।
शतवर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥ 155 ॥
एकवारं पठेद्यस्तु संपूज्य गुरुंसन्निधौ ।
स भवेत् साधकः श्रीमान् परत्र त्रिविदं व्रजेत् ॥ 156 ॥
पुण्यदं वरदं नुत्यं तीर्थसाधनमुत्तमम् ।
योगिनां योगदं पूज्यं भोगिनां भोगवर्धनम् ॥ 157 ॥
रोगिणां रोगशमनं सर्वदुष्कृतनाशनम् ।
वैष्णवानां प्रियतरं मुक्तानां परमार्थदम् ॥ 158 ॥
अदातव्यमश्रोतव्यमन्यशिष्याय पार्वति ।
विना दानं न गृह्णीयान्न दद्याद् दक्षिणां विना ॥ 159 ॥
दत्वा गृहीत्वाप्युभयोः सिद्धिहानिर्भवेद् धृवम् ।
इदं नामसहस्रं तु लक्ष्मीनारायणस्य ते ।
तव भक्त्या मयाख्यातं गोपनीयं स्वयोनिवत् ॥ 160 ॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीलक्ष्मीनारायण सहस्रनाम स्तोत्रं सम्पूर्णम् ॥
॥ श्रीलक्ष्मीनारायण सहस्रनामावलिः ॥
Click to show/hide
ओं लक्ष्मीविष्णवे नमः ।
ओं ईशानाय नमः ।
ओं लक्ष्मीकान्ताय नमः ।
ओं विनायकाय नमः ।
ओं विश्वम्भराय नमः ।
ओं विश्वनाथाय नमः ।
ओं विश्वसुवे नमः ।
ओं विश्वसूदनाय नमः ।
ओं लक्ष्मीराजाय नमः ।
ओं महात्मने नमः । (10)
ओं परमात्मने नमः ।
ओं परापराय नमः ।
ओं अपारविभवाय नमः ।
ओं भव्याय नमः ।
ओं भवभूतिमयाय नमः ।
ओं भवाय नमः ।
ओं लक्ष्मीधवाय नमः ।
ओं महालक्ष्मीदेवाय नमः ।
ओं लक्ष्मीभवोत्तमाय नमः ।
ओं लक्ष्मीधराधराय नमः । (20)
ओं लक्ष्मीधाराधराय नमः ।
ओं समद्युतये नमः ।
ओं विश्रुताय नमः ।
ओं विकलव्यग्राय नमः ।
ओं विलासिने नमः ।
ओं गीतवल्लभाय नमः ।
ओं विद्याधरप्रियाय नमः ।
ओं विद्यावादिने नमः ।
ओं विद्याविशारदाय नमः ।
ओं पट्टभृते नमः । (30)
ओं पाटलद्योताय नमः ।
ओं पीतपट्टधराय नमः ।
ओं भगाय नमः ।
ओं भाग्यवते नमः ।
ओं भोगदत् भार्गाय नमः ।
ओं भृगुभावविवर्धनाय नमः ।
ओं लक्ष्मीकौलेश्वराय नमः ।
ओं लक्ष्मीगुह्याय नमः ।
ओं लक्ष्मीविभावसे नमः ।
ओं लक्ष्मीवीरेश्वराय नमः । (40)
ओं लक्ष्मीधन्याय नमः ।
ओं लक्ष्मीविभाकराय नमः ।
ओं अचिन्त्याय नमः ।
ओं नित्यसंयोगिने नमः ।
ओं संयमिने नमः ।
ओं यमभीतिहृदे नमः ।
ओं यामिनीशप्रियकराय नमः ।
ओं राहुध्वंसिने नमः ।
ओं विषापहाय नमः ।
ओं धीराय नमः । (50)
ओं भ्रमहराय नमः ।
ओं भीमभीमास्याय नमः ।
ओं भीमवल्लभाय नमः ।
ओं हारकङ्कणभूषाढ्याय नमः ।
ओं मौलिमते नमः ।
ओं नूपुराञ्चिताय नमः ।
ओं किङ्किणीरवसन्तुष्टाय नमः ।
ओं वंशीवादनतत्पराय नमः ।
ओं स्थाणुरूपाय नमः ।
ओं चरगतिने नमः । (60)
ओं चारुवक्त्राय नमः ।
ओं जयिने नमः ।
ओं नयिने नमः ।
ओं लक्ष्मीविनयवते नमः ।
ओं लक्ष्मीजयवते नमः ।
ओं ललिताकृतिने नमः ।
ओं लक्ष्मीनेत्रवशिने नमः ।
ओं लक्ष्मीहासवश्याय नमः ।
ओं विनर्तकाय नमः ।
ओं नाट्याप्रियाय नमः । (70)
ओं नट्याय नमः ।
ओं नन्दिने नमः ।
ओं सर्वविदे नमः ।
ओं सर्वसारभृते नमः ।
ओं वासवाय नमः ।
ओं गोप्यमार्गेष्टाय नमः ।
ओं वैष्णवाचारतत्पराय नमः ।
ओं आत्मने नमः ।
ओं परात्मने नमः ।
ओं ज्ञानात्मने नमः । (80)
ओं लोकाध्यक्षाय नमः ।
ओं सुरेश्वराय नमः ।
ओं सत्यस्तुत्याय नमः ।
ओं शुचिनित्याय नमः ।
ओं नित्यात्मने नमः ।
ओं नित्यदर्शनाय नमः ।
ओं पञ्चानादमयाय नमः ।
ओं अनन्ताय नमः ।
ओं पञ्चमाचार-वल्लभाय नमः ।
ओं पञ्चमस्वर-सङ्गीताय नमः । (90)
ओं कीर्तिदाय नमः ।
ओं मोहनाशनाय नमः ।
ओं लक्ष्मीपराय नमः ।
ओं पुमवते नमः ।
ओं लक्ष्मीशक्तीभृते नमः ।
ओं भक्तितोषिताय नमः ।
ओं लक्ष्मीयोगीश्वराय नमः ।
ओं लक्ष्मीयोगदाय नमः ।
ओं भोगिनायकाय नमः ।
ओं लक्ष्मीलोकेश्वराय नमः । (100)
ओं लक्ष्मीवसवे नमः ।
ओं लक्ष्मीमनोहराय नमः ।
ओं अचिन्त्यमहिमाय नमः ।
ओं अचिन्त्यगरिमाय नमः ।
ओं घोरनिस्वनाय नमः ।
ओं सुखी सुखप्रदाय नमः ।
ओं दिव्यरूपाय नमः ।
ओं देवेश्वरेश्वराय नमः ।
ओं कामदेवाय नमः ।
ओं विश्ववैद्याय नमः । (110)
ओं वेदविदे नमः ।
ओं वेदनायकाय नमः ।
ओं ऋग्रूपाय नमः ।
ओं सामगीतज्ञाय नमः ।
ओं यजुर्यज्ञभुजाम्पतये नमः ।
ओं याज्ञिकाय नमः ।
ओं यमिनां त्राताय नमः ।
ओं त्रिलोकजनजकाय नमः ।
ओं अजराय नमः ।
ओं कामप्रदाय नमः । (120)
ओं कामिवराय नमः ।
ओं कमनीयाकृतिने नमः ।
ओं कुरवे नमः ।
ओं लक्ष्मीपृथवे नमः ।
ओं वसुप्रीताय नमः ।
ओं लक्ष्मीश्रीदाय नमः ।
ओं श्रियःपतये नमः ।
ओं लक्ष्मीकामाय नमः ।
ओं लक्ष्मणेशाय नमः ।
ओं लक्ष्मीरामाय नमः । (130)
ओं अतिसुन्दराय नमः ।
ओं अनिर्वर्तिने नमः ।
ओं निःसङ्गाय नमः ।
ओं निर्भयाय नमः ।
ओं निरुपद्रवाय नमः ।
ओं निराभासाय नमः ।
ओं निराधाराय नमः ।
ओं निर्लेपाय नमः ।
ओं निरहङ्कृत्याय नमः ।
ओं निराश्रयाय नमः । (140)
ओं निर्गुणाय नमः ।
ओं गुणातीताय नमः ।
ओं गणेश्वराय नमः ।
ओं ब्रह्मस्वरूपाय नमः ।
ओं ब्रह्मज्ञाय नमः ।
ओं ब्रह्मणाय नमः ।
ओं ब्रह्मवर्धनाय नमः ।
ओं महाक्रतवे नमः ।
ओं यज्ञवपु नमः ।
ओं वराहाय नमः । (150)
ओं यज्ञनायकाय नमः ।
ओं महारुद्राय नमः ।
ओं महादेवाय नमः ।
ओं माधवाय नमः ।
ओं मधुसूदनाय नमः ।
ओं लक्ष्मीनिरञ्जनाय नमः ।
ओं लक्ष्मीसिद्धिदाय नमः ।
ओं सिद्धिवर्धनाय नमः ।
ओं लक्ष्मीश्रीवत्सवक्षाय नमः ।
ओं लक्ष्मीकौस्तुभभूषिताय नमः । (160)
ओं सर्वलोकधराय नमः ।
ओं दान्ताय नमः ।
ओं दन्तिदन्तायुधाय नमः ।
ओं दमिने नमः ।
ओं अप्रमेयगतिने नमः ।
ओं शान्तः शमिने नमः ।
ओं कामिने नमः ।
ओं कृतागमाय नमः ।
ओं महाकर्माय नमः ।
ओं महाचीनाय नमः । (170)
ओं मकारशिवपूजिताय नमः ।
ओं वाममार्गरसोद्रिक्ताय नमः ।
ओं वामाचारैकमध्यगाय नमः ।
ओं मांसाहारिणे नमः ।
ओं नित्यसङ्गीने नमः ।
ओं मीनासवरसाकुलाय नमः ।
ओं मुद्राप्रियाय नमः ।
ओं रतानन्दरताय नमः ।
ओं रतिपतिप्रियाय नमः ।
ओं अघोरदेवाय नमः । (180)
ओं दैत्यारिणे नमः ।
ओं जितदेवाय नमः ।
ओं दिवाकराय नमः ।
ओं निशानाथाय नमः ।
ओं अमृतमयाय नमः ।
ओं नवग्रहसमर्चिताय नमः ।
ओं सत्स्वरूपाय नमः ।
ओं विरूपाक्षाय नमः ।
ओं विभाकरशतप्रभाय नमः ।
ओं निग्रहविग्रहाय नमः । (190)
ओं वामाय नमः ।
ओं वारांनिधिनिवासकाय नमः ।
ओं पीनबाहवे नमः ।
ओं स्थूलपादाय नमः ।
ओं दीर्घचक्षुरलम्भुजाय नमः ।
ओं पादामिलक्रमातीताय नमः ।
ओं सत्यसन्धाय नमः ।
ओं सनातनाय नमः ।
ओं लक्ष्मीसनातनाय नमः ।
ओं लक्ष्मीधर्माध्यक्षाय नमः । (200)
ओं धनेश्वराय नमः ।
ओं लक्ष्मीधनप्रदाय नमः ।
ओं लक्ष्मीधर्मभागाय नमः ।
ओं धर्मवते नमः ।
ओं वीरहाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं पद्मनाभाय नमः ।
ओं जगत्प्रभवे नमः ।
ओं पद्मासनाय नमः ।
ओं ब्रह्ममयाय नमः । (210)
ओं विस्मयिने नमः ।
ओं विगतस्मयाय नमः ।
ओं समान समदृष्टिने नमः ।
ओं विषमाय नमः ।
ओं विषमेक्षणाय नमः ।
ओं चतुर्मूतये नमः ।
ओं त्रिमूर्तये नमः ।
ओं चिन्तिताय नमः ।
ओं चिञ्चिणीपतये नमः ।
ओं सहस्रबाहवे नमः । (220)
ओं क्षेत्रेशाय नमः ।
ओं ब्राह्मणाय नमः ।
ओं वणिजांपतये नमः ।
ओं सर्वव्यापिने नमः ।
ओं सर्वमुखाय नमः ।
ओं सर्वमध्यगताय नमः ।
ओं सखाय नमः ।
ओं चक्रार्चिताय नमः ।
ओं नक्रपतये नमः ।
ओं वरुणाय नमः । (230)
ओं शक्रसोदराय नमः ।
ओं दर्पहाय नमः ।
ओं सर्पशयनाय नमः ।
ओं सर्पाशनवरप्रदाय नमः ।
ओं अमानिने नमः ।
ओं मानदाय नमः ।
ओं मान्याय नमः ।
ओं मानवेद्राय नमः ।
ओं मनूत्तमाय नमः ।
ओं मनुवश्याय नमः । (240)
ओं अमराध्यक्षाय नमः ।
ओं लक्ष्याय नमः ।
ओं लोकैकरक्षकाय नमः ।
ओं शोकहाय नमः ।
ओं दुर्गमाय नमः ।
ओं दृप्ताय नमः ।
ओं बलिहाय नमः ।
ओं कलिनाशनाय नमः ।
ओं शुभाङ्गाय नमः ।
ओं मदिराक्षीबाय नमः । (250)
ओं शुभकृते नमः ।
ओं शोभनाकृतिने नमः ।
ओं अतिथ्याय नमः ।
ओं तिथिनाथाय नमः ।
ओं नक्षत्रपरिवेषगाय नमः ।
ओं चतुर्बाहवे नमः ।
ओं चतुःश्रोत्राय नमः ।
ओं विश्रवाय नमः ।
ओं विलयप्रदाय नमः ।
ओं प्रलयान्तकराय नमः । (260)
ओं प्राज्याय नमः ।
ओं जननीजनकप्रियाय नमः ।
ओं यशस्विने नमः ।
ओं श्रीधराय नमः ।
ओं शान्ताय नमः ।
ओं शङ्काशतविनाशकाय नमः ।
ओं अक्रूरवरदाय नमः ।
ओं क्रूराय नमः ।
ओं कीरवागिणे नमः ।
ओं गणनायकाय नमः । (270)
ओं सुवर्णमुकुटाय नमः ।
ओं माराय नमः ।
ओं मारसुवे नमः ।
ओं मणिभूषणाय नमः ।
ओं मान्त्रिकाय नमः ।
ओं मञ्जुलाय नमः ।
ओं मन्त्रिणे नमः ।
ओं मान्त्रिकेष्टवरप्रदाय नमः ।
ओं लक्ष्मीवितर्कवानये नमः ।
ओं लक्ष्मीसुन्दराय नमः । (280)
ओं बन्धुराय नमः ।
ओं अभयाय नमः ।
ओं अर्जिताय नमः ।
ओं सुखिताय नमः ।
ओं तारस्तार्तीयाय नमः ।
ओं कार्तवीर्यकाय नमः ।
ओं लक्ष्मीपद्मधराय नमः ।
ओं लक्ष्मीचन्द्रहासाय नमः ।
ओं विकत्थनाय नमः ।
ओं लक्ष्मीगोवर्धनधराय नमः । (290)
ओं लक्ष्मीकम्बुधराय नमः ।
ओं विराजे नमः ।
ओं स्कन्दाश्रयाय नमः ।
ओं रिपुध्वंसिने नमः ।
ओं देवसेनाधिनायकाय नमः ।
ओं अनुकूलाय नमः ।
ओं अनुकूटाय नमः ।
ओं सानुमाते नमः ।
ओं सोमसुन्दराय नमः ।
ओं तामसाय नमः । (300)
ओं सात्त्विकाय नमः ।
ओं सभ्याय नमः ।
ओं सोमराजाय नमः ।
ओं मरीचिमते नमः ।
ओं अर्चिष्मते नमः ।
ओं विकलाय नमः ।
ओं कुल्यकल्पाय नमः ।
ओं सज्जनपोषकाय नमः ।
ओं विराजाय नमः ।
ओं वामनाय नमः । (310)
ओं वेणुर्वानराय नमः ।
ओं वारिवाहनाय नमः ।
ओं वाल्मीकिवरदाय नमः ।
ओं वन्दिने नमः ।
ओं वन्द्याय नमः ।
ओं बन्धूकसन्निभाय नमः ।
ओं वर्णेश्वराय नमः ।
ओं वर्णमालिने नमः ।
ओं वनमालातिसुन्दराय नमः ।
ओं भृगुर्भास्वद्वपुर्भोक्ताय नमः । (320)
ओं कर्ताय नमः ।
ओं हर्ताय नमः ।
ओं शतक्रतवे नमः ।
ओं अतुल्यकोमलाय नमः ।
ओं कोपिने नमः ।
ओं रमणाय नमः ।
ओं मणिकुण्डलाय नमः ।
ओं लक्ष्मीकेयूरवते नमः ।
ओं लक्ष्मीमणिदामविराजिताय नमः ।
ओं लक्ष्मीनूपुरवते नमः । (330)
ओं लक्ष्मी-मुक्तामाल्य-विभूषणाय नमः ।
ओं लक्ष्मी-गोधाङ्गुलित्राणाय नमः ।
ओं लक्ष्मी-सौवर्णकङ्कणाय नमः ।
ओं लक्ष्मी-विराजिताय नमः ।
ओं लक्ष्मी-विविधाभरणोज्ज्वलाय नमः ।
ओं ककारादि-क्षकारान्त-विद्याभूषण-भूषिताय नमः ।
ओं अकाराद्यक्षरस्फीताय नमः ।
ओं निःशेषस्वरमण्डिताय नमः ।
ओं वर्णमन्याय नमः ।
ओं महाविद्या-मातृकाक्षर-तत्त्ववते नमः । (340)
ओं लक्ष्मीकामेश्वराय नमः ।
ओं लक्ष्मीकामुकाय नमः ।
ओं निर्जरेश्वराय नमः ।
ओं कलावते नमः ।
ओं कीर्तिमते नमः ।
ओं कूताय नमः ।
ओं कुम्भाण्ड-प्राणहारकाय नमः ।
ओं केशान्तकाय नमः ।
ओं कालसुवे नमः ।
ओं कारकाय नमः । (350)
ओं कष्टहा कठ्याय नमः ।
ओं क्रीताय नमः ।
ओं कुब्जाय नमः ।
ओं कम्बुधराय नमः ।
ओं कलकण्ठाय नमः ।
ओं कुलालकाय नमः ।
ओं कुलाध्यक्षाय नमः ।
ओं कुलाचारिणे नमः ।
ओं कुलाकुलपदार्चिताय नमः ।
ओं करञ्जकाय नमः । (360)
ओं कर्तरीशाय नमः ।
ओं कनकाय नमः ।
ओं कर्तरीकराय नमः ।
ओं कलङ्करहिताय नमः ।
ओं कोकाय नमः ।
ओं कोकशोकनिवर्हणाय नमः ।
ओं कपिलाय नमः ।
ओं कलशिने नमः ।
ओं कोलाय नमः ।
ओं कालिकाय नमः । (370)
ओं कुलमानसाय नमः ।
ओं लक्ष्मीकुलाकुलाय नमः ।
ओं लक्ष्मीकुलजाय नमः ।
ओं कर्मवर्धनाय नमः ।
ओं लक्ष्मीकाशीश्वराय नमः ।
ओं लक्ष्मीनवनाथविनायकाय नमः ।
ओं लक्ष्मीकनिष्ठाय नमः ।
ओं निष्पिष्टाय नमः ।
ओं लक्ष्मी-योगीन्द्र-योगदाय नमः ।
ओं खपराय नमः । (380)
ओं खेचराय नमः ।
ओं खेटाय नमः ।
ओं खगगामिने नमः ।
ओं खलान्तकाय नमः ।
ओं खरूपाय नमः ।
ओं खगरूपाय नमः ।
ओं खनित्राय नमः ।
ओं खेटनायकाय नमः ।
ओं खगायुधाय नमः ।
ओं खण्डधारिणे नमः । (390)
ओं खञ्जनेक्षणभञ्जनाय नमः ।
ओं खरध्वंसिने नमः ।
ओं खरारावाय नमः ।
ओं खर्खुराकारभीषणाय नमः ।
ओं खङ्खटोलाय नमः ।
ओं खगगतिने नमः ।
ओं खेचरेश्वरसेविताय नमः ।
ओं खेचरीगणसेव्याय नमः ।
ओं खण्डमुद्रानियन्त्रिताय नमः ।
ओं खड्गहस्ताय नमः । (400)
ओं खड्गपालाय नमः ।
ओं खेताय नमः ।
ओं खवर्णभूषणाय नमः ।
ओं लक्ष्मीखेशाय नमः ।
ओं खोकरूपाय नमः ।
ओं लक्ष्मीभास्वरमूर्तिमते नमः ।
ओं लक्ष्मीखट्वाङ्गभृते नमः ।
ओं लक्ष्मीखेचराय नमः ।
ओं खाश्मलेपितः नमः ।
ओं लक्ष्मीचिताग्निनिलयाय नमः । (410)
ओं लक्ष्मीभस्मीकृतानलाय नमः ।
ओं लक्ष्मीभूतिप्रदाय नमः ।
ओं लक्ष्मीज्योतिष्मते नमः ।
ओं गाक्षराञ्चिताय नमः ।
ओं लक्ष्मीगीताय नमः ।
ओं स्वरालापिने नमः ।
ओं गोपतये नमः ।
ओं गोकुलेश्वराय नमः ।
ओं गङ्गाधरप्रियाय नमः ।
ओं गोष्ठिणे नमः । (420)
ओं गोपालाय नमः ।
ओं गन्धवर्धनाय नमः ।
ओं गन्धवाहप्रियाय नमः ।
ओं गीतगीतिज्ञाय नमः ।
ओं गीतलालसाय नमः ।
ओं गुञ्जाहारप्रियाय नमः ।
ओं गण्डिणे नमः ।
ओं गुरवे नमः ।
ओं गोवाहनाय नमः ।
ओं अगदाय नमः । (430)
ओं गाम्भीर्यवते नमः ।
ओं गुरुतराय नमः ।
ओं गुरुशब्दविवर्धनाय नमः ।
ओं गुरुभक्तिप्रियाय नमः ।
ओं गोलाय नमः ।
ओं गण्डशैलनिवासकाय नमः ।
ओं गर्जन्नादगोत्रपतये नमः ।
ओं र्गोलमार्गप्रियाय नमः ।
ओं अङ्गवते नमः ।
ओं निरङ्गाय नमः । (440)
ओं गजवक्त्रेशाय नमः ।
ओं गणनायकनायकाय नमः ।
ओं गन्धर्वनाथवरदाय नमः ।
ओं गगनेचरपूजिताय नमः ।
ओं गर्भहीनाय नमः ।
ओं गर्भवाहिने नमः ।
ओं गुणेय्गुणसागराय नमः ।
ओं गुणातीतवपुषे नमः ।
ओं गुण्याय नमः ।
ओं गुप्तमार्गप्रवर्तकाय नमः । (450)
ओं गुप्तमन्त्रप्रियाय नमः ।
ओं गोप्यगुह्याय नमः ।
ओं गुह्यकवल्लभाय नमः ।
ओं गोपीतात नमः ।
ओं गिरिनाथाय नमः ।
ओं गिरिधारिण नमः ।
ओं जगन्निधये नमः ।
ओं लक्ष्मीप्रियाय नमः ।
ओं प्रियः प्रीताय नमः ।
ओं लक्ष्मी-गरुडवाहनाय नमः । (460)
ओं लक्ष्मी-कपोतनिलयाय नमः ।
ओं लक्ष्मी-कल्पद्रुमाय नमः ।
ओं रवये नमः ।
ओं लक्ष्मीसन्तानकाय नमः ।
ओं साराय नमः ।
ओं लक्ष्मीसार-लतापतये नमः ।
ओं लक्ष्मीग्रह्याय नमः ।
ओं असुलक्ष्माय नमः ।
ओं लक्ष्मीसागरनन्दनाय नमः ।
ओं घृणिने नमः । (470)
ओं घृणिमयाय नमः ।
ओं घृष्टाय नमः ।
ओं घुसृणारक्ताय नमः ।
ओं ईश्वराय नमः ।
ओं घृणामयाय नमः ।
ओं अघहर्त्रे नमः ।
ओं घृणिनाथाय नमः ।
ओं घवर्णभाकाय नमः ।
ओं लक्ष्मीचिन्तामणये नमः ।
ओं साधुर्लक्ष्मीवीराय नमः । (480)
ओं वरोत्तमः ।
ओं लक्ष्मीचतुर्भुजाय नमः ।
ओं लक्ष्मीविश्वनाथाय नमः ।
ओं विनायकाय नमः ।
ओं ङवर्णाय नमः ।
ओं अनन्तरूपाय नमः ।
ओं जानुज्ञाय नमः ।
ओं ङोणरूपवते नमः ।
ओं ङवर्णरूपाय नमः ।
ओं विश्वेशाय नमः । (490)
ओं ङकाराक्षरमण्डनाय नमः ।
ओं लक्ष्मीसेव्याय नमः ।
ओं निर्गुणात्मने नमः ।
ओं लक्ष्मीशानाय नमः ।
ओं शिवार्चिताय नमः ।
ओं चारुरूपाय नमः ।
ओं चारुगतये नमः ।
ओं चारुमूर्तये नमः ।
ओं चमत्कृतिने नमः ।
ओं चारुनेत्राय नमः । (500)
ओं चारुमुखाय नमः ।
ओं चारुबाहवे नमः ।
ओं चतुर्भुजाय नमः ।
ओं चारुहस्ताय नमः ।
ओं चारुनखाय नमः ।
ओं चारुकेशाय नमः ।
ओं चामूपतये नमः ।
ओं चितावासिने नमः ।
ओं चराय नमः ।
ओं अचेलाय नमः । (510)
ओं चीनाम्बरधराय नमः ।
ओं अच्युताय नमः ।
ओं चारुहासाय नमः ।
ओं चारुदन्दाय नमः ।
ओं च्यवनाय नमः ।
ओं चन्द्रवासिताय नमः ।
ओं चन्द्राय नमः ।
ओं चन्द्रकलानाथाय नमः ।
ओं चारुपादाय नमः ।
ओं चतुर्गतये नमः । (520)
ओं चतुरात्मने नमः ।
ओं चतुर्थात्मने नमः ।
ओं चतुर्भूमिधराय नमः ।
ओं धराय नमः ।
ओं चतुःसमुद्रशयनाय नमः ।
ओं चतुस्सागरलङ्घनाय नमः ।
ओं चतुर्द्युतये नमः ।
ओं चतुःशय्याय नमः ।
ओं चतुर्वीरवराय नमः ।
ओं अवराय नमः । (530)
ओं चतुर्वेदमयाय नमः ।
ओं वैद्याय नमः ।
ओं चार्वङ्गाय नमः ।
ओं चारुभाषणाय नमः ।
ओं चतुर्वक्त्राय नमः ।
ओं चतुर्वक्त्रपूजिताय नमः ।
ओं परमेश्वराय नमः ।
ओं चलच्चन्द्रकशोभाढ्याय नमः ।
ओं चलन्नूपुरकूजिताय नमः ।
ओं चलदम्भोदसदृशाय नमः । (540)
ओं चलदम्भोजलोचनाय नमः ।
ओं चलदम्भोदवदनाय नमः ।
ओं चलदम्भोदशोभिताय नमः ।
ओं चलत्कनककेयूराय नमः ।
ओं चलत्काञ्चनकुण्डलाय नमः ।
ओं चलत्कनकशृङ्गाभाय नमः ।
ओं चलत्कनकशेखराय नमः ।
ओं चकाररूपाय नमः ।
ओं चारेशाय नमः ।
ओं चकारार्णविभूषिताय नमः । (550)
ओं लक्ष्मीशान्ताय नमः ।
ओं महादक्षाय नमः ॥
ओं लक्ष्मीपीताम्बराय नमः ।
ओं पवये नमः ।
ओं छत्राय नमः ।
ओं छत्रधराय नमः ।
ओं छान्ताय नमः ।
ओं छिन्नमस्ताप्रियाय नमः
ओं पित्रे नमः ।
ओं छन्नच्छेदिने नमः । (560)
ओं छिन्नमुखाय नमः ।
ओं छकाराक्षररूपवते नमः ।
ओं लक्ष्मीकान्ताय नमः ।
ओं कान्तियुक्ताय नमः ।
ओं लक्ष्मीसाधक ईश्वरः ।
ओं जगन्नाथाय नमः ।
ओं जगद्भर्त्रे नमः ।
ओं जगत्कर्त्रे नमः ।
ओं जगत्स्थिताय नमः ।
ओं जगत्क्षयकराय नमः । (570)
ओं जेत्रे नमः ।
ओं जगतांपतिरुत्तमाय नमः ।
ओं जगत्स्वामिने नमः ।
ओं जगद्धात्रे नमः ।
ओं जगत्संहारकारकाय नमः ।
ओं जीवात्मने नमः ।
ओं परमात्मने नमः ।
ओं जगद्भूतिप्रदाय नमः ।
ओं भवाय नमः ।
ओं जगद्गुणिने नमः । (580)
ओं जगत्स्तुत्याय नमः ।
ओं जगदानन्ददायकाय नमः ।
ओं जगत्सन्तोषभूतात्मने नमः ।
ओं जगत्क्रोधदयान्विताय नमः ।
ओं जगद्दीप्तिकराय नमः ।
ओं वेदोपासिताय नमः ।
ओं जगदीश्वराय नमः ।
ओं जविने नमः ।
ओं जवान्वितजाराय नमः ।
ओं जगदाडम्बरप्रदाय नमः । (590)
ओं जगत्सेव्याय नमः ।
ओं जगत्प्रीताय नमः ।
ओं जगदिष्टाय नमः ।
ओं जगन्मयाय नमः ।
ओं जृम्भणाय नमः ।
ओं जटिलाय नमः ।
ओं जीवाय नमः ।
ओं जम्भारातिवरप्रदाय नमः ।
ओं जामाताय नमः ।
ओं जलधाय नमः । (600)
ओं जान्ताय नमः ।
ओं जटामुकुटमण्डिताय नमः ।
ओं जितारिणे नमः ।
ओं ययदाय नमः ।
ओं अजेयाय नमः ।
ओं जयकृद्वीरतापनाय नमः ।
ओं लक्ष्मीकुचतटासीनाय नमः ।
ओं लक्ष्मीनयनगोचराय नमः ।
ओं झल्लरीझोत्कृताय नमः ।
ओं झाडिने नमः । (610)
ओं झण्डिने नमः ।
ओं झण्ठप्रतापनाय नमः ।
ओं झाङ्कारिने नमः ।
ओं झङ्कृतये नमः ।
ओं झिल्लीरवाय नमः ।
ओं झाङ्कारिनूपुराय नमः ।
ओं लक्ष्मीवराय नमः ।
ओं महालक्ष्मीसेविताय नमः ।
ओं देववन्दिताय नमः ।
ओं ञकाराय नमः । (620)
ओं ञारलाय नमः ।
ओं ञेशाय नमः ।
ओं ञवर्णामृतरूपवते नमः ।
ओं लक्ष्मीस्वभवे नमः ।
ओं स्वर्गपतये नमः ।
ओं लक्ष्मीवन्द्याय नमः ।
ओं विधुन्तुदाय नमः ।
ओं टकाराय नमः ।
ओं टङ्कहस्ताय नमः ।
ओं टान्तष्टाय नमः । (630)
ओं ईंकारकूजिताय नमः ।
ओं लक्ष्मीदेवाय नमः ।
ओं देवदेवाय नमः ।
ओं लक्ष्मीदान्ताय नमः ।
ओं कृपानिधये नमः ।
ओं ठकुराय नमः ।
ओं ठालकाय नमः ।
ओं ठास्याय नमः ।
ओं ठवर्णसुषमानिधये नमः ।
ओं लक्ष्मीविधे नमः । (640)
ओं वितर्काख्याय नमः ।
ओं वैनतेयध्वजाय नमः ।
ओं ध्वजाय नमः ।
ओं डमरुडामरेशानाय नमः
ओं डकाराक्षरसंयुताय नमः ।
ओं लक्ष्मीपतये नमः ।
ओं पावराङ्गाय नमः ।
ओं लक्ष्मीनायकनायकाय नमः ।
ओं डकारवाकाय नमः ।
ओं ढक्कभेद्याय नमः । (650)
ओं ढक्कासुरनिसूदनाय नमः ।
ओं लक्ष्मीजेत्रे नमः ।
ओं जयकराय नमः ।
ओं लक्ष्मीशाय नमः ।
ओं लम्बमूर्धजाय नमः ।
ओं लक्ष्मीजगत्स्थिताय नमः ।
ओं लक्ष्मीशौरये नमः ।
ओं लक्ष्मीगदाधराय नमः ।
ओं णान्ताय नमः ।
ओं णवर्णकाय नमः । (660)
ओं णेशाय नमः ।
ओं णवर्णामृतसाधिताय नमः ।
ओं लक्ष्मीदामोदराय नमः ।
ओं लक्ष्मीप्राणाय नमः ।
ओं लक्ष्मीरथाङ्गभृते नमः ।
ओं तुल्याय नमः ।
ओं अतुल्याय नमः ।
ओं महातुल्यचित्ताय नमः ।
ओं तारार्णमण्डिताय नमः ।
ओं तोतुलाय नमः । (670)
ओं तुलसीनाथाय नमः ।
ओं तन्त्रज्ञमन्त्रनायकाय नमः ।
ओं तपःफलप्रदाय नमः ।
ओं ताम्ररूपाय नमः ।
ओं अतुलपराक्रमाय नमः ।
ओं तुटिरूपाय नमः ।
ओं तुटिगतये नमः ।
ओं तपस्विने नमः ।
ओं तापसप्रियाय नमः ।
ओं तुहिनांशवे नमः । (680)
ओं तुहिनजाय नमः ।
ओं तुषारकरशोभिताय नमः ।
ओं तुरीसेव्याय नमः ।
ओं तुलाभाय नमः ।
ओं तकाराक्षरमण्डनाय नमः ।
ओं लक्ष्मीशङ्खायुधाय नमः ।
ओं लक्ष्मीनन्दकेशाय नमः ।
ओं स्ववर्णभृते नमः ।
ओं स्थविराय नमः ।
ओं स्थूलगात्राय नमः । (690)
ओं स्थाणुसेव्याय नमः ।
ओं स्थशब्दकृते नमः ।
ओं स्थालीरसप्रियाय नमः ।
ओं स्थूलाय नमः ।
ओं स्थकारेश्वर ईश्वराय नमः ।
ओं लक्ष्मीजीवेश्वराय नमः ।
ओं लक्ष्मीधराय नमः ।
ओं लक्ष्मीनृसिंहाय नमः ।
ओं दयावते नमः ।
ओं द्युपतिदक्षाय नमः । (700)
ओं द्यूताय नमः ।
ओं दम्भविवर्जिताय नमः ।
ओं दारिद्र्यहाय नमः ।
ओं दुःखहर्त्रे नमः ।
ओं दौर्भाग्यक्षयकृते नमः ।
ओं दयिने नमः ।
ओं दीनादीनप्रभवे नमः ।
ओं दम्भिने नमः ।
ओं दयितोदयवाञ्छकाय नमः ।
ओं दानकृते नमः । (710)
ओं दातृफलदाय नमः ।
ओं दनुजेन्द्रक्षयङ्कराय नमः ।
ओं दैत्यहाय नमः ।
ओं दैत्यदर्पघ्नाय नमः ।
ओं दर्पवादिक्षयङ्कराय नमः ।
ओं दारप्रियाय नमः ।
ओं दीर्घनखाय नमः ।
ओं दुष्टासुरनिसूदनाय नमः ।
ओं देवदेवाय नमः ।
ओं यशोवन्द्याय नमः । (720)
ओं दकाराक्षरमण्डिताय नमः ।
ओं लक्ष्मीदयाकराय नमः ।
ओं लक्ष्मीदेवाय नमः ।
ओं लक्ष्मीदयानिधये नमः ।
ओं धनदाय नमः ।
ओं धनकृते नमः ।
ओं धन्याय नमः ।
ओं धनदेशाय नमः ।
ओं धनप्रदाय नमः ।
ओं धृतिमते नमः । (730)
ओं धर्मवते नमः ।
ओं धर्मिणे नमः ।
ओं धर्मकर्मविचक्षणाय नमः ।
ओं धर्माध्यक्षाय नमः ।
ओं धनाध्यक्षाय नमः ।
ओं धवलाय नमः ।
ओं धैर्यवते नमः ।
ओं धनिने नमः ।
ओं धीराय नमः ।
ओं धैर्यकराय नमः । (740)
ओं धर्मदक्षाय नमः ।
ओं धनदपूजिताय नमः ।
ओं लक्ष्मीधनिने नमः ।
ओं महालक्ष्मीधवाय नमः ।
ओं लक्ष्मीमनोभवाय नमः ।
ओं नवीनाय नमः ।
ओं नूतनाय नमः ।
ओं नम्राय नमः ।
ओं नटनाय नमः ।
ओं नाट्यतोषिताय नमः । (750)
ओं नगाय नमः ।
ओं नागनगश्रेष्ठाय नमः ।
ओं नृगम्याय नमः ।
ओं नागमण्डनाय नमः ।
ओं नृसिंहनृवराय नमः ।
ओं अनन्ताय नमः ।
ओं नरनारायणाय नमः ।
ओं नवाय नमः ।
ओं नागराजाय नमः ।
ओं नागपतये नमः । (760)
ओं नागान्तकध्वजाय नमः ।
ओं अनलाय नमः ।
ओं नगारूढाय नमः ।
ओं निम्ननाभिने नमः ।
ओं नन्दिसेव्य नटेश्वराय नमः ।
ओं नलिनाक्षाय नमः ।
ओं नृवन्द्याय नमः ।
ओं नायकाय नमः ।
ओं नागनायकाय नमः ।
ओं नर्मदातीरक्रीडाकृते नमः । (770)
ओं नलिनीपतिलोचनाय नमः ।
ओं नरेशनृपपूज्याय नमः ।
ओं नागशायिने नमः ।
ओं नगोत्तमाय नमः ।
ओं नारायणाय नमः ।
ओं निष्कलङ्काय नमः ।
ओं नवर्णाकृतिरात्मवते नमः ।
ओं लक्ष्मीनागाय नमः ।
ओं नगधराय नमः ।
ओं लक्ष्मीनाथाय नमः । (780)
ओं नरूपवते नमः ।
ओं पुष्पप्रियाय नमः ।
ओं पुष्पशय्याशयानाय नमः ।
ओं पुष्पशेखराय नमः ।
ओं पुष्पधन्वाय नमः ।
ओं प्रद्युम्नाय नमः ।
ओं पुष्पेषुपुष्पपूजिताय नमः ।
ओं पूज्याय नमः ।
ओं पवित्रपरमाय नमः ।
ओं परमेष्ठिने नमः । (790)
ओं पितामहाय नमः ।
ओं परंपदाय नमः ।
ओं परंपुण्याय नमः ।
ओं परमायुषे नमः ।
ओं परात्पराय नमः ।
ओं पारावारसुताभर्त्रे नमः ।
ओं परमेशाय नमः ।
ओं परं महते नमः ।
ओं पुण्यदाय नमः ।
ओं पुण्यकृत् पूताय नमः । (800)
ओं पुराणागमपूजिताय नमः ।
ओं पुराणपुरुषाय नमः ।
ओं पीनाय नमः ।
ओं पीनवक्षाय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं पीतवासाय नमः ।
ओं पीतमालाय नमः ।
ओं पीतवर्णाय नमः ।
ओं पराङ्कुशाय नमः ।
ओं पत्रगाय नमः । (810)
ओं विश्रुताय नमः ।
ओं पान्थाय नमः ।
ओं पथिकाय नमः ।
ओं पान्थतोषदाय नमः ।
ओं पूर्वाय नमः ।
ओं पौरजनस्तुत्याय नमः ।
ओं पवर्णाक्षरमण्डनाय नमः ।
ओं लक्ष्मीपीताम्बराय नमः ।
ओं लक्ष्मीपीताय नमः ।
ओं लक्ष्मीपराय नमः । (820)
ओं परमफलाय नमः ।
ओं फणिवराय नमः ।
ओं स्फीतः फलकृते नमः ।
ओं फलदाय नमः ।
ओं फणिने नमः ।
ओं फणिशय्याशयानाय नमः ।
ओं फकारामृतमण्डनाय नमः ।
ओं बालकाय नमः ।
ओं बुद्धिमते नमः ।
ओं बौद्धाय नमः । (830)
ओं बन्धवे नमः ।
ओं बान्धवेश्वराय नमः ।
ओं लक्ष्मीबन्धवे नमः ।
ओं महालक्ष्मीबान्धवाय नमः ।
ओं लक्षणान्विताय नमः ।
ओं भद्रपदाय नमः ।
ओं भास्वराङ्गाय नमः ।
ओं भास्कराय नमः ।
ओं भानुरव्ययाय नमः ।
ओं भानिधिर्भगवते नमः । (840)
ओं भीताय नमः ।
ओं भीतिहाय नमः ।
ओं अभयदायकाय नमः ।
ओं लक्ष्मीभयहराय नमः ।
ओं लक्ष्मीभयदाय नमः ।
ओं भयघातनाय नमः ।
ओं महेश्वराय नमः ।
ओं महामान्याय नमः ।
ओं महामात्याय नमः ।
ओं मनोरमाय नमः । (850)
ओं मनोहारिणे नमः ।
ओं महाशान्ताय नमः ।
ओं महातेजाय नमः ।
ओं मनोजवाय नमः ।
ओं महोत्साहिणे नमः ।
ओं माधवाय नमः ।
ओं मायाधारिणे नमः ।
ओं मनोन्मनाय नमः ।
ओं मानदाय नमः ।
ओं मुरघातिने नमः । (860)
ओं मानवेष्टफलप्रदाय नमः ।
ओं मदिरामोदमुदिताय नमः ।
ओं मारमोहविवर्जिताय नमः ।
ओं लक्ष्मीमहोदयाय नमः ।
ओं लक्ष्मीमान्याय नमः ।
ओं लक्ष्मीमदालसाय नमः ।
ओं यशोदानन्दनाय नमः ।
ओं यान्ताय नमः ।
ओं यशस्वी योधसैनिकाय नमः ।
ओं यशोधराय नमः । (870)
ओं यमयोगिने नमः ।
ओं योगिनां योगदायकाय नमः ।
ओं योगेन्द्राय नमः ।
ओं यागपूज्याय नमः ।
ओं यादवाय नमः ।
ओं यादवेश्वराय नमः ।
ओं यज्ञप्रीताय नमः ।
ओं यज्ञनिधये नमः ।
ओं याजकाय नमः ।
ओं याज्ञिकप्रियाय नमः । (880)
ओं यज्वाय नमः ।
ओं यज्ञाय नमः ।
ओं यशोजाताय नमः ।
ओं यकाराक्षररूपवते नमः ।
ओं लक्ष्मीयज्ञकराय नमः ।
ओं लक्ष्मीयाज्ञिकाय नमः ।
ओं यज्ञसेविताय नमः ।
ओं राजाय नमः ।
ओं रमापतिर्देवाय नमः ।
ओं रामराजाय नमः । (890)
ओं अजोरजाय नमः ।
ओं राजसाय नमः ।
ओं रात्रिकृते नमः ।
ओं रामाय नमः ।
ओं रामानन्दप्रदायकाय नमः ।
ओं रेवतीरमणाय नमः ।
ओं राकापतये नमः ।
ओं सर्वकलाधराय नमः ।
ओं लक्ष्मीरामाय नमः ।
ओं महालक्ष्मीराजाय नमः । (900)
ओं लक्ष्मीत्रिविक्रमाय नमः ।
ओं लाक्षारुणाय नमः ।
ओं लीतराक्षाय नमः ।
ओं ललज्जिह्वाय नमः ।
ओं लतापतये नमः ।
ओं लङ्केशाय नमः ।
ओं लासिकाय नमः ।
ओं लान्ताय नमः ।
ओं लम्बोदरप्रियपराय नमः ।
ओं लक्ष्मीलीनाय नमः । (910)
ओं अलिवर्णाय नमः ।
ओं लकाराकार ईश्वराय नमः ।
ओं वान्तदाय नमः ।
ओं वारसेनानिने नमः ।
ओं वराहाय नमः ।
ओं विग्रहिणे नमः ।
ओं विराजे नमः ।
ओं विष्णवे नमः ।
ओं वसुन्धरानाथाय नमः ।
ओं वसुदाय नमः । (920)
ओं वसुधाधिपाय नमः ।
ओं वागीश्वराय नमः ।
ओं वेणुहस्ताय नमः ।
ओं वेतालाय नमः ।
ओं विरसे नमः ।
ओं वियते नमः ।
ओं विद्वते नमः ।
ओं विशालनयनाय नमः ।
ओं विकाराय नमः ।
ओं विकृतये नमः । (930)
ओं पुम्ने नमः ।