test2

॥ श्री मङ्गल चण्डिका महामन्त्र जप क्रमः ॥

 

अस्य श्री मङ्गलचण्डिका महा मन्त्रस्य भैरव ऋषिः ।
त्रिष्टुप् छन्दः । श्री मङ्गल चण्डिकाम्बा देवता ।
ह्रीं बीजं । स्वाहा शक्तिः । क्लीं कीलकं ।
मम श्री मङ्गल चण्डिकाम्बा प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

करन्यासः

ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हूं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

ध्यानम्

 

देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ।

सर्वरूपगुणाढ्यां च कोमलांगीं मनोहराम् ॥

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।

वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् ।

बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥

ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।

जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ।

संसारसागरे घोरे पोतरूपां वरां भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाव्यात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मन्त्रः – ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ऐं क्रूं फट् स्वाहा । (108 वारं)

 

अङ्गन्यासः

 

ह्रां हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ह्रूं शिखायै वषट् ।

ह्रैं कवचाय हूं ।

ह्रौं नेत्रत्रयाय वौषट् ।

ह्रः अस्त्राय फट् ।

 

ॐ भूर्भुवसुवरों इति दिग्विमोकः ।

 

ध्यानम्

 

देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ।

सर्वरूपगुणाढ्यां च कोमलांगीं मनोहराम् ॥

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।

वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् ।

बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥

ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।

जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ।

संसारसागरे घोरे पोतरूपां वरां भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाव्यात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।