prakAsha bhAskara nakShatra nAmAvali

१. (अश्विनि – अश्विनी देवता) भौमाश्विन्यौ भवरोगहर देव्याथर्वशीर्ष पारायण प्रियाय नमः ।
२. (भरणि – यम) वेद तन्त्र शास्त्र भरणीय यम नियम पालकाय नमः ।
३. (कृत्तिका – अग्नि) अग्निगर्भ संभूत कृत्तिकासुत सम तेजसे नमः ।
४. (रोहिणी – प्रजापति/ब्रह्मा) रोहिणीश सदृश शीतल ब्रह्मज्ञान प्रदात्रे नमः ।
५. (मृगशीर्ष – सोम) सदा वेदान्त तत्वार्थ म्रिगयत् सोमपाय नमः ।
६. (आर्द्रा – रुद्र) एकादशरुद्र पारायण आर्द्र मानसाय नमः ।
७. (पुनर्वसु – अदिति) अदितेर्पुनर्वसु प्रदात्रे नमः ।
८. (पुष्य – बृहस्पति ) बृहस्पतिरिव ब्रह्मज्ञानपुष्यते नमः ।
९. (आश्लेषा – सर्प ) कुण्डलिनी सर्प जागृति साधनाश्लेषयते नमः ।
१०. (मख – पितृ) पितृप्रसू जप मख प्रियाय नमः ।
११. (पूर्वफाल्गुनि – भग) फाल्गुणेरिव भगवत्भक्ति प्रपूरक मानसाय नमः ।
१२. (उत्तरफाल्गुनि – अर्यमान्) उद्यतार्यमान फाल्गुण सम कीर्तये नमः ।
१३. (हस्त – सवितृ) सवितृ मन्त्र जप मोक्ष हस्तामलकाय नमः ।
१४. (चित्र – त्वष्ठा/विश्वकर्म) शिष्यगण चित्त देवीचरणारविन्द भक्तिसाम्राज्य विनिर्मित त्वष्ट्रे नमः ।
१५. (स्वाति – वायु) वायुविद्या विघ्नछेदक स्वाती स्वरूपकाय नमः ।
१६. (विशाखा – इन्द्राणि) वासव विशाखादि देवगण शक्ति पूजा तत्पराय नमः ।
१७. (अनुराधा – मितृ) शिष्य मनोचित्त अनूराधा कारक मित्रस्वरूपाय नमः ।
१८. (ज्येष्ठा – इन्द्र) देवगण ज्येष्ठ इंद्र सदृश आनन्दानन्दनाथ प्रिय ज्येष्ठ शिष्याय नमः ।
१९. (मूला – निऋति) सकल संशय निरृति कारक मूल ज्ञान स्वरूपाय नमः ।
२०. (पूर्वाषाढा – अप्) पूर्वाषाडा नक्षत्रोजात अमृततत्त्व स्वरूपाय नमः ।
२१. (उत्तराषाढा – विश्वदेव) आषाढ सदृश विश्वेदेव स्वरूपाय नमः ।
२२. (श्रवण – विष्णु) गोविन्दादि देव गुण गान श्रवण प्रियाय नमः ।
२३. (धनिष्टा – वसु) श्रीविद्याज्ञान धनिष्ठा वसुरूचसे नमः ।
२४. (शतभिषा – वरुण) वरुणादि अष्ट दिक्पालक, नवग्रह , नक्षत्रादि दोष भय निवारक शत भिषक् स्वरूपाय नमः ।
२५. (पूर्वभद्रपाद – अजैकपाद) सर्वभद्र प्रदायक त्रिमूर्त्यात्मक अजेकपद गुरुरूपिणे नमः ।
२६. (उत्तरभद्रपाद – अहिर्बुधन्य) अहिर्बुध्न्य उत्तर भद्रदायकाय नमः ।
२७. (रेवती – पूषन्) श्री रेवातीर निवास पूषभास महालिङ्ग स्वरूपाय नमः ।