॥ श्री वटुक भैरव मन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्री वटुक भैरव महामन्त्रस्य बृहदारण्यक ऋषिः ।
अनुष्टुप् छन्दः । श्री वटुक भैरवो देवता ।
ह्रीं बीजं । वटुकाय शक्तिः । ॐ कीलकं ।
श्री वटुक भैरव महामन्त्र प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
करन्यासः –
ॐ ह्रौं वौं ईशानाय अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रैं वैं तत्पुरुषाय तर्जनीभ्यां नमः ।
ॐ aह्रूं वूं अघोराय मध्यमाभ्यां नमः ।
ॐ ह्रीं वीं वामदेवाय अनामिकाभ्यां नमः ।
ॐ ह्रां वां सद्योजाताय कनिष्ठिकाभ्यां नमः ।
मूर्ति न्यासः –
ॐ ह्रौं वौं ईशानाय ऊर्ध्ववक्त्राय नमः – शिरसि ।
ॐ ह्रैं वैं तत्पुरुषाय पूर्ववक्त्राय नमः – मुखे ।
ॐ ह्रूं वूं अघोराय दक्षिणवक्त्राय नमः – दक्षकर्णे ।
ॐ ह्रीं वीं वामदेवाय उत्तरवक्त्राय नमः – वामकर्णे ।
ॐ ह्रां वां सद्योजाताय पश्चिमवक्त्राय नमः – चूडाधः ।
पञ्चब्रह्म न्यासः –
ॐ ह्रौं वौं ईशानाय नमः – शिरसि ।
ॐ ह्रैं वैं तत्पुरुषाय नमः – मुखे ।
ॐ ह्रूं वूं अघोराय नमः – हृदये ।
ॐ ह्रीं वीं वामदेवाय नमः – गुह्ये ।
ॐ ह्रां वां सद्योजाताय नमः – पादयोः ।
षडङ्ग न्यासः –
ॐ ह्रां वां हृदयाय नमः ।
ॐ ह्रीं वीं शिरसे स्वाहा ।
ॐ ह्रूं वूं शिखायै वषट् ।
ॐ ह्रैं वैं कवचाय हुं ।
ॐ ह्रौं वौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः वः अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानम्
ॐ शुद्धस्फटीकसङ्काशं सहस्रादित्यवर्चसम् ।
नीलजीमूतसंकाशं नीलांजनसमप्रभम् ॥
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
दंष्ट्राकरालवदनं नूपुरारावसंकुलम् ॥
भुजङ्गमेखलं देवं अग्निवर्णशिरोरुहम् ।
दिगंबरं कुमारेशं वटुकाख्यं महाबलम् ॥
खढ्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।
डमरुं च कपालं च वरदं भुजगं तथा ॥
अग्निवर्णसमोपेतं सारमेयसमन्वितम् ॥
सात्विक ध्यानम् –
वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिताङ्गं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ।
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताग्राभ्यां बटुकसदृशं शूलदण्डोपधानम् ॥
राजस ध्यानम् –
उद्यद्भास्करसन्निभं त्रिनयनं रक्तांगरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणयुतं शीतांशुखंडोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥
तामस ध्यानम् –
ध्यायेन्नीलादिकान्तं शशिशकलधरं मुण्डमालां महेशं
दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गपाशाभयानि ।
नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं
दिव्याकल्पं त्रिनेत्रं मणीमयविलसकिङ्किणीनूपुराढ्यं ॥
साधारण ध्यानम्
करकलितकपालः कुण्डलीदण्डपाणिस्तरुणतिमिरनीलो व्यालयज्ञोपवीती ।
ऋतुसमयसपर्याविघ्नविच्छेदहेतुर्जयति बटुकनाथः सिद्धिदः साधकानाम् ॥
आनीलकुंतलमलक्तकरक्तवर्णं मौनीकृतं कृतमनोज्ञ मुखारविन्दम् ।
कल्याणकीर्तिकमनीयकपालपाणिं वन्दे महावटूकनाथमभीष्टसिद्धयै ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
मूलमन्त्रः ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरुकुरु वटुकाय ह्रीं ॐ ॥ (108 वारं)
गायत्री मन्त्रः – ॐ आपदुद्धरणाय विद्महे वटुकेश्वराय धीमहि तन्नो वीरः प्रचोदयात् ।
अङ्गन्यासः
ॐ ह्रां वां हृदयाय नमः ।
ॐ ह्रीं वीं शिरसे स्वाहा ।
ॐ ह्रूं वूं शिखायै वषट् ।
ॐ ह्रैं वैं कवचाय हुं ।
ॐ ह्रौं वौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः वः अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्विमोकः ।
ध्यानम्
ॐ शुद्धस्फटीकसङ्काशं सहस्रादित्यवर्चसम् ।
नीलजीमूतसंकाशं नीलांजनसमप्रभम् ॥
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
दंष्ट्राकरालवदनं नूपुरारावसंकुलम् ॥
भुजङ्गमेखलं देवं अग्निवर्णशिरोरुहम् ।
दिगंबरं कुमारेशं वटुकाख्यं महाबलम् ॥
खढ्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।
डमरुं च कपालं च वरदं भुजगं तथा ॥
अग्निवर्णसमोपेतं सारमेयसमन्वितम् ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री वटुक भैरव आवरण पूजा क्रमः ॥
Click to show/hide
न्यास विधानम्
1. प्रेतबीज न्यासः
ॐ हसहौं हृदयाय नमः ।
ॐ हसहौं शिरसे स्वाहा ।
ॐ हसहौं शिखायै वषट् ।
ॐ हसहौं कवचाय हुं ।
ॐ हसहौं नेत्रत्रयाय वौषट् ।
ॐ हसहौं अस्त्राय फट् ।
2. सिंहबीज न्यासः
ॐ हसर्क्षं नमः – बाह्वोः ।
ॐ हसर्क्षं नमः – लिङ्गे ।
ॐ हसर्क्षं नमः – नाभौ ।
ॐ हसर्क्षं नमः – हस्ताङ्गुलीषु ।
ॐ हसर्क्षं नमः – पादाङ्गुलीषु ।
3. काणबीज न्यासः
ॐ झ्रौं नमः – ब्रह्मरन्ध्रे ।
ॐ झ्रौं नमः – मुखे ।
ॐ झ्रौं नमः – नेत्रद्वये ।
ॐ झ्रौं नमः – ग्रीवायाम् ।
ॐ झ्रौं नमः – नासापुटयोः ।
ॐ झ्रौं नमः – कपोलयोः ।
ॐ झ्रौं नमः – चिबुके ।
ॐ झ्रौं नमः – ब्रह्मरन्ध्रे ।
4. सत्याबीज न्यासः
ॐ मलहों नमः – पादयोः ।
ॐ मलहों नमः – हस्तयोः ।
ॐ मलहों नमः – करयोः ।
ॐ मलहों नमः – नेत्रयोः ।
ॐ मलहों नमः – कर्णयोः ।
ॐ मलहों नमः – मुखे ।
ॐ मलहों नमः – कुक्षिद्वये ।
ॐ मलहों नमः – लिङ्गे ।
5. महाबीज न्यासः
ॐ श्रूं नमः – चिबुके ।
ॐ श्रूं नमः – पादयोः ।
ॐ श्रूं नमः – कर्णयोः ।
ॐ श्रूं नमः – हृदये ।
ॐ श्रूं नमः – मुखे ।
ॐ श्रूं नमः – पादयोः ।
ॐ श्रूं नमः – नाभौ ।
ॐ श्रूं नमः – पादयोः ।
6. प्राणबीज न्यासः
ॐ प्रं नमः – हृदये ।
ॐ प्रं नमः – सव्यकुक्षौ ।
ॐ प्रं नमः – हृदये ।
ॐ प्रं नमः – वामकुक्षौ ।
ॐ प्रं नमः – हृदये ।
ॐ प्रं नमः – दक्षपादतले ।
ॐ प्रं नमः – हृदये ।
ॐ प्रं नमः – वामपादतले ।
ॐ प्रं नमः – हृदये ।
7. घण्टाबीज न्यासः
ॐ घ्रूं नमः – गलघण्टिकायां ।
ॐ घ्रूं नमः – नाभौ ।
ॐ घ्रूं नमः – घण्टिकायां ।
ॐ घ्रूं नमः – हृदये ।
8. ख्यातिबीज न्यासः
ॐ ख्यूं नमः – मस्तके ।
ॐ ख्यूं नमः – पादयोः ।
ॐ ख्यूं नमः – ग्रीवायां ।
ॐ ख्यूं नमः – नाभिमण्डले ।
ॐ ख्यूं नमः – गले ।
ॐ ख्यूं नमः – हृदये ।
ॐ ख्यूं नमः – जङ्घयोः ।
ॐ ख्यूं नमः – नेत्रयोः ।
ॐ ख्यूं नमः – कर्णयोः ।
ॐ ख्यूं नमः – बाह्वोः ।
ॐ ख्यूं नमः – स्तनयोः ।
9. मूलबीज न्यासः
ॐ ॐ नमः – हृदये ।
ॐ ॐ नमः – मुखे ।
ॐ ॐ नमः – पादयोः ।
ॐ ॐ नमः – हस्तयोः ।
ॐ ॐ नमः – कर्णयोः ।
ॐ ॐ नमः – नासापुटयोः ।
10. भ्रामरीबीज न्यासः
ॐ भरलसहीं नमः – मुखे ।
ॐ भरलसहीं नमः – नेत्रद्वये ।
ॐ भरलसहीं नमः – कर्णद्वये ।
ॐ भरलसहीं नमः – कपोलयोः ।
ॐ भरलसहीं नमः – गण्डयोः ।
ॐ भरलसहीं नमः – कण्ठदेशे ।
ॐ भरलसहीं नमः – स्तनयोः ।
ॐ भरलसहीं नमः – हृदये ।
ॐ भरलसहीं नमः – पादयोः ।
ॐ भरलसहीं नमः – चिबुके ।
ॐ भरलसहीं नमः – मस्तके ।
ॐ भरलसहीं नमः – बाह्वोः ।
ॐ भरलसहीं नमः – स्कन्धयोः ।
ॐ भरलसहीं नमः – दन्तपङ्क्तयोः ।
ॐ भरलसहीं नमः – ब्रह्मरन्ध्रे ।
ॐ भरलसहीं नमः – आधारे ।
ॐ भरलसहीं नमः – भ्रूमध्ये ।
11. आकूतीबीज न्यासः
ॐ नमरलमरक्षरशरहसीं नमः – शिरसि ।
ॐ नमरलमरक्षरशरहसीं नमः – गण्डयोः ।
ॐ नमरलमरक्षरशरहसीं नमः – वक्त्रे ।
12. कालबीज न्यासः
ॐ करलसरमरीं नमः – नेत्रयोः ।
ॐ करलसरमरीं नमः – कर्णयोः ।
ॐ करलसरमरीं नमः – नाभौ ।
ॐ करलसरमरीं नमः – लिङ्गे ।
ॐ करलसरमरीं नमः – गुदे ।
13. विद्याबीज न्यासः
ॐ क्षरशरहसीं नमः – कपोलयोः ।
ॐ क्षरशरहसीं नमः – ब्रह्मरन्ध्रे ।
ॐ क्षरशरहसीं नमः – दन्तपङ्क्त्योः ।
14. शृङ्खलामहापराख्यबीज न्यासः
ॐ सहसहलकल इशरवरवलवऊईं नमः – मस्तके ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षनेत्रे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामनेत्रे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षकर्णे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामकर्णे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षिणकपोले ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामकपोले ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षगण्डके ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामगण्डके ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – चिबुके ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – गले ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षस्कन्धे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामस्कन्धे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षस्तने ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामस्तने ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – हृदये ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षकुक्षौ ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामकुक्षौ ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – नाभौ ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वक्षसि ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षजङ्घायाम् ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामजङ्घायाम् ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – लिङ्गे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षमेढ्रे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वाममेढ्रे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – मूलाधारे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षगुल्फे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामगुल्फे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षपादे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामपादे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – दक्षपादाङ्गुलीषु ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – वामपादाङ्गुलीषु ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – ब्रह्मरन्ध्रे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – मूलाधारे ।
ॐ सहसहलकल इशरवरवलवऊईं नमः – ब्रह्मरन्ध्रे ।
15. महासरस्वतीबीज मातृका न्यासः
ॐ कलडरसहरक्षशरईं नमः – ललाटे ।
ॐ कलडरसहरक्षशरईं नमः – मुखवृते ।
ॐ कलडरसहरक्षशरईं नमः – दक्ष नेत्रे ।
ॐ कलडरसहरक्षशरईं नमः – वाम नेत्रे ।
ॐ कलडरसहरक्षशरईं नमः – दक्ष कर्णे ।
ॐ कलडरसहरक्षशरईं नमः – वाम कर्णे ।
ॐ कलडरसहरक्षशरईं नमः – दक्ष नासापुटे ।
ॐ कलडरसहरक्षशरईं नमः – वाम नासापुटे ।
ॐ कलडरसहरक्षशरईं नमः – दक्षगण्डे ।
ॐ कलडरसहरक्षशरईं नमः – वामगण्डे ।
ॐ कलडरसहरक्षशरईं नमः – ऊर्ध्वोष्ठे ।
ॐ कलडरसहरक्षशरईं नमः – अधरोष्ठे ।
ॐ कलडरसहरक्षशरईं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ॐ कलडरसहरक्षशरईं नमः – अधोदन्तपङ्क्तौ ।
ॐ कलडरसहरक्षशरईं नमः – जिह्वायां ।
ॐ कलडरसहरक्षशरईं नमः – गले ।
ॐ कलडरसहरक्षशरईं नमः – दक्षबाहुमूले ।
ॐ कलडरसहरक्षशरईं नमः – दक्षकूर्परे ।
ॐ कलडरसहरक्षशरईं नमः – दक्षमणिबन्धे ।
ॐ कलडरसहरक्षशरईं नमः – दक्षकराङ्गुलिमूले ।
ॐ कलडरसहरक्षशरईं नमः – दक्षकराङ्गुल्यग्रे ।
ॐ कलडरसहरक्षशरईं नमः – वामबाहुमूले ।
ॐ कलडरसहरक्षशरईं नमः – वामकूर्परे ।
ॐ कलडरसहरक्षशरईं नमः – वाममणिबन्धे ।
ॐ कलडरसहरक्षशरईं नमः – वामकराङ्गुलिमूले ।
ॐ कलडरसहरक्षशरईं नमः – वामकराङ्गुल्यग्रे ।
ॐ कलडरसहरक्षशरईं नमः – दक्षपादमूले ।
ॐ कलडरसहरक्षशरईं नमः – दक्षजानुनी ।
ॐ कलडरसहरक्षशरईं नमः – दक्षगुल्फे ।
ॐ कलडरसहरक्षशरईं नमः – दक्षपादाङ्गुलिमूले ।
ॐ कलडरसहरक्षशरईं नमः – दक्षपादाङ्गुल्यग्रे ।
ॐ कलडरसहरक्षशरईं नमः – वामपादमूले ।
ॐ कलडरसहरक्षशरईं नमः – वामजानुनी ।
ॐ कलडरसहरक्षशरईं नमः – वामगुल्फे ।
ॐ कलडरसहरक्षशरईं नमः – वामपादाङ्गुलिमूले ।
ॐ कलडरसहरक्षशरईं नमः – वामपादाङ्गुल्यग्रे ।
ॐ कलडरसहरक्षशरईं नमः – दक्षपार्श्वे ।
ॐ कलडरसहरक्षशरईं नमः – वामपार्श्वे ।
ॐ कलडरसहरक्षशरईं नमः – पृष्ठवंशे ।
ॐ कलडरसहरक्षशरईं नमः – नाभौ ।
ॐ कलडरसहरक्षशरईं नमः – जठरे ।
ॐ कलडरसहरक्षशरईं नमः – हृदि ।
ॐ कलडरसहरक्षशरईं नमः – दक्षांसे ।
ॐ कलडरसहरक्षशरईं नमः – वामांसे ।
ॐ कलडरसहरक्षशरईं नमः – ककुदि ।
ॐ कलडरसहरक्षशरईं नमः – हृदयादिदक्षकराङ्गुल्यग्रे ।
ॐ कलडरसहरक्षशरईं नमः – हृदयादिवामकराङ्गुल्यग्रे ।
ॐ कलडरसहरक्षशरईं नमः – हृदयादिदक्षपादाङ्गुल्यग्रे ।
ॐ कलडरसहरक्षशरईं नमः – हृदयादिवामपादाङ्गुल्यग्रे ।
ॐ कलडरसहरक्षशरईं नमः – पादादिहृदयान्तं ।
ॐ कलडरसहरक्षशरईं नमः – हृदयादिमस्तकान्तं ।
पीठपूजा
ॐ वां वामायै नमः ।
ॐ ज्यें ज्येष्ठायै नमः ।
ॐ रौं रौध्र्यै नमः ।
ॐ कां काल्यै नमः ।
ॐ कं कलविकरण्यै नमः ।
ॐ बं बलविकरण्यै नमः ।
ॐ बं बलप्रमथिण्यै नमः ।
ॐ सं सर्वभूतदमन्यै नमः ।
ॐ मं मनोन्मन्यै नमः ।
श्री वटुक भैरव आवाहनम् –
ॐ शुद्धस्फटीकसङ्काशं सहस्रादित्यवर्चसम् ।
नीलजीमूतसंकाशं नीलांजनसमप्रभम् ॥
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
दंष्ट्राकरालवदनं नूपुरारावसंकुलम् ॥
भुजङ्गमेखलं देवं अग्निवर्णशिरोरुहम् ।
दिगंबरं कुमारेशं वटुकाख्यं महाबलम् ॥
खढ्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।
डमरुं च कपालं च वरदं भुजगं तथा ॥
अग्निवर्णसमोपेतं सारमेयसमन्वितम् ॥
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।
ओं जय जय जगन्नाथ यावत् पूजावसनाकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । आसनं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । पादयोः पाद्यं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । मुखे आचमनीयं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । वस्त्राणि कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । आभरणानि कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । पुष्पाक्षतान् कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । धूपं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । दीपं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । नैवेद्यं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । अमृतपानीयं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ॐ संविन्मये परोदेव परामृतरसप्रिय ।
अनुज्ञां देहि वटुकं परिवारार्चनाय मे ॥
षडङ्ग तर्पणम्
ॐ ह्रां वां हृदयाय नमः । हृदय शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं वीं शिरसे स्वाहा । शिरो शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रूं वूं शिखायै वषट् । शिखा शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रैं वैं कवचाय हुं । कवच शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रौं वौं नेत्रत्रयाय वौषट् । नेत्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रः वः अस्त्राय फट् । अस्त्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
लयाङ्ग तर्पणम्
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (10 वारं)
प्रथमावरणम्
ॐ ह्रां वां हृदयाय नमः । हृदय शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं वीं शिरसे स्वाहा । शिरो शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रूं वूं शिखायै वषट् । शिखा शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रैं वैं कवचाय हुं । कवच शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रौं वौं नेत्रत्रयाय वौषट् । नेत्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रः वः अस्त्राय फट् । अस्त्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
द्वितीयावरणम्
ॐ ह्रीं आं असिताङ्ग भैरवाय नमः । असिताङ्ग भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ईं रुरु भैरवाय नमः । रुरु भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ऊं चण्ड भैरवाय नमः । चण्ड भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ॠं क्रोध भैरवाय नमः । क्रोध भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ॡं उन्मत्त भैरवाय नमः । उन्मत्त भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ऐं कापाल भैरवाय नमः । कापाल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं औं भीषण भैरवाय नमः । भीषण भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अः संहार भैरवाय नमः । संहार भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सं सत्वाय नमः । सत्वगुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रं रजसे नमः । रजोगुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ तं तमसे नमः । तमोगुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
तृतीयावरणम्
ॐ ह्रीं भूतनाथाय नमः । भूतनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं आदिनाथाय नमः । आदिनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं आनन्दनाथाय नमः । आनन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं सिद्धशाबरनाथाय नमः । सिद्धशाबरनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं सहजानन्दनाथाय नमः । सहजानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं निःसीमानन्दनाथाय नमः । निःसीमानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
तुरीयावरणम्
ॐ ह्रीं डाकिनीपुत्रेभ्योः नमः । डकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं राकिनीपुत्रेभ्योः नमः । राकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं लाकिनी पुत्रेभ्योः नमः । लाकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं काकिनी पुत्रेभ्योः नमः । काकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं शाकिनी पुत्रेभ्योः नमः । शाकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं हाकिनी पुत्रेभ्योः नमः । हाकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं याकिनी पुत्रेभ्योः नमः । याकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं देवीपुत्रेभ्योः नमः । देवी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं उमापुत्रेभ्योः नमः । उमापुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं रुद्रपुत्रेभ्योः नमः । रुद्रपुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं मातृपुत्रेभ्योः नमः । मातृपुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ऊर्ध्वमुखीपुत्रेभ्योः नमः । ऊर्ध्वमुखीपुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अधोमुखीपुत्रेभ्योः नमः । अधोमुखीपुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
पञ्चमावरणम्
ॐ ह्रीं ब्रह्माणी पुत्र वटुकाय नमः । ब्रह्माणी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं माहेश्वरी पुत्र वटुकाय नमः । माहेश्वरी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं वैष्णवी पुत्र वटुकाय नमः । वैष्णवी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं कौमारी पुत्र वटुकाय नमः । कौमारी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं इन्द्राणी पुत्र वटुकाय नमः । इन्द्राणी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं महालक्ष्मी पुत्र वटुकाय नमः । महालक्ष्मी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं वाराही पुत्र वटुकाय नमः । वाराही पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं चामुण्डा पुत्र वटुकाय नमः । चामुण्डा पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
षष्ठावरणम्
ॐ ह्रीं हेतुक भैरवाय नमः । हेतुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं त्रिपुरान्तक भैरवाय नमः । त्रिपुरान्तक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं वेताल भैरवाय नमः । वेताल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अग्निजिह्वा भैरवाय नमः । अग्निजिह्वा भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं कालान्तक भैरवाय नमः । कालान्तक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं कराल भैरवाय नमः । कराल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं एकपाद भैरवाय नमः । एकपाद भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं भीमरूप भैरवाय नमः । भीमरूप भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अचल भैरवाय नमः । अचल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं हाटकेश्वर भैरवाय नमः । हाटकेश्वर भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥
अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
सप्तमावरणम्
ॐ ह्रीं अं श्रीकण्ठेशपूर्णोदरीभ्यां नमः । श्रीकण्ठपूर्णोदरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं आं अनन्तेशविरजाभ्यां नमः । अनन्तेशविरजा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं इं सूक्ष्मेशशाल्मलीभ्यां नमः । सूक्षेशशाल्मली श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ईं त्रिमूर्तीशलोलाक्षीभ्यां नमः । त्रिमूर्तीशलोलाक्षी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं उं अमरेशवर्तुलाक्षीभ्यां नमः । अमरेशवर्तुलाक्षी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ऊं अर्धीशदीर्घघोणाभ्यां नमः । अर्धीशदीर्घघोणा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ऋं भारभूतीशदीर्घमुखीभ्यां नमः । भारतीशदीर्घमुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ॠं अतिथीशगोमुखीभ्यां नमः । अतिथीशगोमुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ऌं स्थाण्वीशदीर्घजिह्वाभ्यां नमः । स्थाण्वीशदीर्घजिह्वा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ॡं हरेशकुण्डोदरीभ्यां नमः । हरेशकुण्डोदरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं एं झिण्टीशोर्ध्वकेशीभ्यां नमः । झिण्टीशोर्ध्वकेशी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ऐं भौतिकेशविकृतमुखीभ्यां नमः । भौतिकेशविकृतमुखी श्रीपादुकां पूजयामि तर्पयामि नमः।
ॐ ह्रीं ओं सद्योजातेशज्वालामुखीभ्यां नमः । सद्योजातेशज्वालामुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं औं अनुग्रहेशोल्कामुखीभ्यां नमः । अनुग्रहेशोल्कामुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अं अक्रूरेशश्रीमुखीभ्यां नमः । अक्रूरेशश्रीमुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अः महासेनेशविद्यामुखीभ्यां नमः । महासेनेशविद्यामुखी श्रीपादुकां पूजयामि तर्पयामि नमः।
ओं एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥
अनेन सप्तमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
अष्टमावरणम्
ॐ ह्रीं कं क्रोधीशमहाकालीभ्यां नमः । क्रोधीशमहाकाली श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं खं चण्डीशसरस्वतीभ्यां नमः । चण्डीशसरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं गं पञ्चान्तकेशसर्वासिद्धिगौरीभ्यां नमः । पञ्चान्तकेशसर्वासिद्धिगौरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं घं शिवोत्तमेशत्रैलोक्यविजयाभ्यां नमः । शिवोत्तमेशत्रैलोक्यविजया श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ङं एकरुद्रेशमन्त्रशक्तीभ्यां नमः । एकरुद्रेशमन्त्रशक्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं चं कूर्मेशात्मशक्तीभ्यां नमः । कूर्मेशात्मशक्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं छं एकनेत्रेशभूतमातृभ्यां नमः । एकनेतेशभूतमातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं जं चतुराननेशलम्बोदरीभ्यां नमः । चतुराननेशलम्बोदरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं झं अजेशद्राविणीभ्यां नमः । अजेशद्राविणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ञं सर्वेशनागरीभ्यां नमः । सर्वेशनागरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं टं सोमेशखेचरीभ्यां नमः । सोमेशखेचरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ठं लाङ्गलीशमञ्जरीभ्यां नमः । लाङ्गलीशमञ्जरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं डं दारुकेशरूपिणीभ्यां नमः । दारुकेशरूपिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ढं अर्धनारीशवीरणीभ्यां नमः । अर्धनारीशवीरणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं णं उमाकान्तेशकाकोदरीभ्यां नमः । उमाकान्तेशकाकोदरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं तं आषाढेशपूतनाभ्यां नमः । आषाढेशपूतना श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥
अनेन अष्टमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
नवमावरणम्
ॐ ह्रीं थं दण्डीशभद्रकालीभ्यां नमः । दण्डीशभद्रकाली श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं दं अत्रीशयोगिनीभ्यां नमः । अत्रीशयोगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं धं मीनेशशङ्खिनीभ्यां नमः । मीनेशशङ्खिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं नं मेषेशगर्जनीभ्यां नमः । मेषेशगर्जनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं पं लोहितेशकालरात्रिभ्यां नमः । लोहितेशकालरात्री श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं फं शिखीशकुब्जिकाभ्यां नमः । शिखीशकुब्जिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं बं छागलेशकपर्दिनीभ्यां नमः । छागलेशकपर्दिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं भं द्विरण्डेशवज्रिणीभ्यां नमः । द्विरण्डेशवज्रिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं मं महाकालेशजयाभ्यां नमः । महाकालेशजया श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं यं त्वगात्मभ्यां बालेशसुमुखेश्वरीभ्यां नमः । बालेशसुमुखेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं रं असृगात्मभ्यां भुजङ्गेशरेवतीभ्यां नमः । भुजङ्गेशरेवती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं लं मांसात्मभ्यां पिनाकीशमाधवीभ्यां नमः । पिनाकीशमाधवी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीम् वं वेदात्मभ्यां खड्गीशवारुणीभ्यां नमः । खड्गीशवारुणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं शं अस्थ्यात्मभ्यां बकेशवायवीभ्यां नमः । बकेशवायवी श्रीपादुकां पूजयामि तर्पयामि नमः।
ॐ ह्रीं षं मज्जात्मभ्यां श्वेतेशरक्षोवधारिणीभ्यां नमः । श्वेतेशरक्षोवधारिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं सं शुक्रात्मभ्यां भृग्वीशसहजाभ्यां नमः । भृग्वीशसहजा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं हं प्राणात्मभ्यां लकुलीशलक्ष्मीभ्यां नमः । लकुलीशलक्षमी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ळं शक्त्यात्मभ्यां शिवेशव्यापिनीभ्यां नमः । शिवेशव्यापिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं क्षं क्रोधात्मभ्यां संवर्तकेशमहामायाभ्यां नमः । संवर्तकेशमहामाया श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं योगिनीसहितेभ्योः दिव्ययोगीश्वरेभ्योः नमः । योगिनी सहित दिव्ययोगीश्वर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं योगिनीसहितेभ्योः अन्तरिक्षयोगीश्वरेभ्योः नमः । योगिनी सहित अन्तरिक्षयोगीश्वर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं योगिनीसहितेभ्योः भूमिस्थयोगीश्वरेभ्योः नमः । योगिनी सहित भूमिस्थयोगीश्वर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं गं गणपतये नमः । गणपति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं भं भैरवाय नमः । भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं क्षं क्षेत्रपालाय नमः । क्षेत्रपाल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं दुं दुर्गायै नमः । दुर्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥
अनेन नवमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
दशमावरणम्
ॐ ह्रीं लं इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं रं अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं टं यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं क्षं निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं वं वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं यं वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः दशमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं दशमावरणार्चनम् ॥
अनेन दशमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
एकादशावरणम्
ॐ ह्रीं वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं घ्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः एकादशावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं एकादशावरणार्चनम् ॥
अनेन एकादशावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री वटुक भैरव अष्टोत्तरशत नामावलिः ॥
Click to show/hide
ध्यानं
शुद्धस्फटीकसङ्काशं सहस्रादित्यवर्चसम् ।
नीलजीमूतसंकाशं नीलांजनसमप्रभम् ॥
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
दंष्ट्राकरालवदनं नूपुरारावसंकुलम् ॥
भुजङ्गमेखलं देवं अग्निवर्णशिरोरुहम् ।
दिगंबरं कुमारेशं वटुकाख्यं महाबलम् ॥
खढ्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।
डमरुं च कपालं च वरदं भुजगं तथा ॥
अग्निवर्णसमोपेतं सारमेयसमन्वितम् ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ।
ॐ भैरवाय नमः ।
ॐ भूतनाथाय नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतभावनाय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षेत्रपालाय नमः ।
ॐ क्षेत्रदाय नमः ।
ॐ क्षत्रियाय नमः ।
ॐ विरजि नमः ।
ॐ श्मशानवासिने नमः । (10)
ॐ मांसाशिने नमः ।
ॐ खर्वराशिने नमः ।
ॐ स्मरांतकाय नमः ।
ॐ रक्तपाय नमः ।
ॐ पानपाय नमः ।
ॐ सिद्धाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सिद्धिसेविताय नमः ।
ॐ कंकालाय नमः ।
ॐ कालाशमनाय नमः । (20)
ॐ कलाकाष्ठाय नमः ।
ॐ तनये नमः ।
ॐ कवये नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ बहुनेत्राय नमः ।
ॐ पिंगललोचनाय नमः ।
ॐ शूलपाणये नमः ।
ॐ खङ्गपाणये नमः ।
ॐ कपालिने नमः ।
ॐ धूम्रलोचनाय नमः । (30)
ॐ अभिरेव नमः ।
ॐ भैरवीनाथाय नमः ।
ॐ भूतपाय नमः ।
ॐ योगिनीपतये नमः ।
ॐ धनदाय नमः ।
ॐ धनहारिणे नमः ।
ॐ धनवते नमः ।
ॐ प्रीतिवर्धनाय नमः ।
ॐ नागहाराय नमः ।
ॐ नागपाशाय नमः । (40)
ॐ व्योमकेशाय नमः ।
ॐ कपालभृते नमः ।
ॐ कालाय नमः ।
ॐ कपालमालिने नमः ।
ॐ कमनीयाय नमः ।
ॐ कलानिधये नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ ज्वलन्नेत्राय नमः ।
ॐ त्रिशिखिने नमः ।
ॐ त्रिलोकषाय नमः । (50)
ॐ त्रिनेत्रयतनयाय नमः ।
ॐ डिंभाय नमः ।
ॐ शान्ताय नमः ।
ॐ शान्तजनप्रियाय नमः ।
ॐ बटुकाय नमः ।
ॐ बटुवेशाय नमः ।
ॐ खट्वांगधारकाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ पशुपतये नमः ।
ॐ भिक्षुकाय नमः । (60)
ॐ परिचारकाय नमः ।
ॐ धूर्ताय नमः ।
ॐ दिगम्बराय नमः ।
ॐ शूराय नमः ।
ॐ हरिणे नमः ।
ॐ पांडुलोचनाय नमः ।
ॐ प्रशांताय नमः ।
ॐ शांतिदाय नमः ।
ॐ सिद्धाय नमः ।
ॐ शङ्करप्रियबान्धवाय नमः । (70)
ॐ अष्टभूतये नमः ।
ॐ निधीशाय नमः ।
ॐ ज्ञानचक्षुशे नमः ।
ॐ तपोमयाय नमः ।
ॐ अष्टाधाराय नमः ।
ॐ षडाधाराय नमः ।
ॐ सर्पयुक्ताय नमः ।
ॐ शिखिसखाय नमः ।
ॐ भूधराय नमः ।
ॐ भुधराधीशाय नमः । (80)
ॐ भूपतये नमः ।
ॐ भूधरात्मजाय नमः ।
ॐ कंकालधारिणे नमः ।
ॐ मुण्दिने नमः ।
ॐ नागयज्ञोपवीतवते नमः ।
ॐ जृम्भणाय नमः ।
ॐ मोहनाय नमः ।
ॐ स्तंभिने नमः ।
ॐ मरणाय नमः ।
ॐ क्षोभणाय नमः । (90)
ॐ शुद्धनीलाञ्जनप्रख्याय नमः ।
ॐ दैत्यघ्ने नमः ।
ॐ मुण्डभूषिताय नमः ।
ॐ बलिभुजं नमः ।
ॐ बलिभुङ्नाथाय नमः ।
ॐ बालाय नमः ।
ॐ बालपराक्रमाय नमः ।
ॐ सर्वापित्तारणाय नमः ।
ॐ दुर्गाय नमः ।
ॐ दुष्टभूतनिषेविताय नमः । (100)
ॐ कामिने नमः ।
ॐ कलानिधये नमः ।
ॐ कांताय नमः ।
ॐ कामिनीवशकृद्वशिने नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ वैद्याय नमः ।
ॐ प्रभवे नमः ।
ॐ विष्णवे नमः । (108)
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं नैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचार पूजां कल्पयामि ।
॥ श्री वटुक भैरव पञ्जर कवचम् ॥
Click to show/hide
पार्वत्युवाच –
देव देव महादेव संसार प्रियकारक ।
पञ्जरं वटुकस्यास्य कथनीयं मम प्रभो ॥ 1 ॥
श्रीशिव उवाच –
पूर्वं भस्मासुरत्रासाद् भय विह्वलतां स्वयम् ।
पठनादेव मे प्राणा रक्षितः परमेश्वरि ॥ 2 ॥
सर्वदुष्टविनाशाय सर्वरोगनिवारणम् ।
दुःखशान्तिकरं देवि ह्यल्पमृत्युभयापहम् ॥ 3 ॥
राज्ञां वश्यकरं चैव त्रैलोक्य विजयप्रदम् ।
सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ॥ 4 ॥
अनुष्ठानं कृतं देवि पूजनं च दिने दिने ।
विना पञ्जरपाठेन तत्सर्वं निष्फलं भवेत् ॥ 5 ॥
अस्य श्रीवटुकभैरवपञ्जरकवचमन्त्रस्य कालाग्निरुद्रः ऋषिः ।
अनुष्टुप्छन्दः । श्रीवटुकभैरवो देवता ।
ह्रां बीजं । भैरवी वल्लभा शक्तिः । दण्डपाणये नमः कीलकम् ।
मम सकलकामनासिद्ध्यर्धे जपे विनियोगः ॥
ॐ ह्रां प्राच्यां डमरुहस्तो रक्तवर्णो महाबलः ।
प्रत्यक्षमहमीशान वटुकाय नमो नमः ॥ 1 ॥
ॐ ह्रीं दण्डधारी दक्षिणे च पश्चिमे खड्गधारिणे ।
ॐ ह्रूं घटावादी मूर्तिरुत्तरस्यां दिशिस्तथा ॥ 2 ॥
ॐ ह्रैं अग्निरूपो ह्याग्नेय्यां नैरृत्यां च दिगम्बरः ।
ॐ ह्रौं सर्वभूतस्थो वायव्ये भूतानां हितकारकः ॥ 3 ॥
ॐ ह्रश्चवाष्टसिद्धिश्च ईशाने सर्वसिद्धिकरः परः ।
प्रत्यक्षमहमीशान वटुकाय नमो नमः ॥ 4 ॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा ऊर्ध्वं खेचरिणं न्यसेत् ।
रुद्ररूपस्तु पाताले वटुकाय नमो नमः ॥ 5 ॥
ॐ ह्रीं बटुकाय मूर्ध्नि ललाटे भीमरूपिणम् ।
आपदुद्धरणं नेत्रे मुखे च बटुकं न्यसेत् ॥ 6 ॥
कुरु कुरु सर्वसिद्धिर्देहे गेहे व्यवस्थितः ।
बटुकाय ह्रीं सर्वदेहे विश्वस्य सर्वतो दिशि ॥ 7 ॥
आपदुद्धारकः पातु ह्यापादतलमस्तकम् ।
हसक्षमलवरयुं पातु पूर्वे दण्डहस्तस्तु दक्षिणे ॥ 8 ॥
हसक्षमलवरयुं नैरृत्ये हसक्षमलवरयुं पश्चिमेऽवतु ।
सर्वभूतस्थो वायव्ये हसक्षमलवरयुं घटावादिन उत्तरे ॥ 9 ॥
हंसः सोहं तु ईशाने चाष्टसिद्धिकरः परः ।
शंक्षेत्रपाल ऊर्ध्वे तु पाताले शिव सन्निभः ॥ 10 ॥
एवं दशदिशो रक्षेद्बटुकाय नमो नमः ।
इति ते कथितं ह्रीं श्रीं क्लीं ऐं सदाऽवतु ॥ 11 ॥
ॐ फ्रें हुं फट् च सर्वत्र त्रैलोक्ये विजयी भवेत् ।
लक्ष्मीं ऐं श्रीं लं पृथिव्यां च आकाशो हं ममावतु ॥ 12 ॥
स्रौं प्रौं ज्रौं ऊँ यं वायव्यां रं रं रं तेजोरूपिणम् ।
ॐ कं खं गं घं ङं बटुकं चं छं जं झं ञं कपालिनम् ॥ 13 ॥
टं ठं डं ढं णं क्षेत्रेशं तं थं दं धं नं उमाप्रियम् ।
पं फं बं भं मं ममरक्ष यं रं लं भैरवोत्तमम् ॥ 14 ॥
वं शं षं सं आदिनाथं हं लं क्षं वै क्षेत्रपालकम् ।
फलश्रुतिः
एवं पञ्जरमाख्यातं सर्वसिद्धिकरं भवेत् ॥ 15 ॥
दुःखदारिद्रयशमनं रक्षकः सर्वतो दिशः ।
आवश्यं सर्वतो वक्ष्यं सर्वबीजैश्च सम्पुटम् ॥ 16 ॥
सर्वरोगहरं दिव्यं सर्वत्र सुखमाप्नुयात् ।
एवं रहस्यमाख्यातं देवानामपि दुर्लभम् ॥ 17 ॥
वज्रपञ्जरनामेदं ये शृण्वन्ति वरानने ।
आयुरारोग्यमैश्वर्यं कीर्तिलाभः सुखं जयः ॥ 18 ॥
लक्ष्मी मनोरमा बुद्धिस्तेषां गेहे व्यवस्थिता ।
सुशीलाय सुदान्ताय गुरुभक्तिपराय च ॥ 19 ॥
तस्य शीघ्रं च दातव्यमन्यथा न कदाचन ।
गोपनीयं प्रयत्नेन सर्वगोप्यमयं भवेत् ॥ 20 ॥
यस्मै कस्मै न दातव्यं न दातव्यं कदाचन ।
राज्यं देयं शिरो देयं न देयं भैरवाक्षरम् ॥ 21 ॥
एककालं द्विकालं वा त्रिकालं पठते नरः ।
सर्वपापविनिर्मुक्तो शिवेन सह मोदते ॥ 22 ॥
॥ इति श्री वटुक भैरव पञ्जर कवच स्तोत्रं संपूर्णम् ॥