vaTuka bhairavar

श्री वटुक भैरव मन्त्र जप क्रमः ॥

[toggle]

अस्य श्री वटुक भैरव महामन्त्रस्य बृहदारण्यक ऋषिः ।

अनुष्टुप् छन्दः । श्री वटुक भैरवो देवता ।

ह्रीं बीजं । वटुकाय शक्तिः । ॐ कीलकं ।

 

श्री वटुक भैरव महामन्त्र प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

 

करन्यासः  –

 

ॐ ह्रौं वौं ईशानाय अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रैं वैं तत्पुरुषाय तर्जनीभ्यां नमः ।

ॐ aह्रूं वूं अघोराय मध्यमाभ्यां नमः ।

ॐ ह्रीं वीं वामदेवाय अनामिकाभ्यां नमः ।

ॐ ह्रां वां सद्योजाताय कनिष्ठिकाभ्यां नमः ।

 

मूर्ति न्यासः –

 

ॐ ह्रौं वौं ईशानाय ऊर्ध्ववक्त्राय नमः – शिरसि ।

ॐ ह्रैं वैं तत्पुरुषाय पूर्ववक्त्राय नमः – मुखे ।

ॐ ह्रूं वूं अघोराय दक्षिणवक्त्राय नमः – दक्षकर्णे ।

ॐ ह्रीं वीं वामदेवाय उत्तरवक्त्राय नमः – वामकर्णे ।

ॐ ह्रां वां सद्योजाताय पश्चिमवक्त्राय नमः – चूडाधः ।

 

पञ्चब्रह्म न्यासः –

 

ॐ ह्रौं वौं ईशानाय नमः – शिरसि ।

ॐ ह्रैं वैं तत्पुरुषाय नमः – मुखे ।

ॐ ह्रूं वूं अघोराय नमः – हृदये ।

ॐ ह्रीं वीं वामदेवाय नमः – गुह्ये ।

ॐ ह्रां वां सद्योजाताय नमः – पादयोः ।

 

षडङ्ग न्यासः –

 

ॐ ह्रां वां हृदयाय नमः ।

ॐ ह्रीं वीं शिरसे स्वाहा ।

ॐ ह्रूं वूं शिखायै वषट् ।

ॐ ह्रैं वैं कवचाय हुं ।

ॐ ह्रौं वौं नेत्रत्रयाय वौषट् ।

ॐ ह्रः वः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

ध्यानम्

 

ॐ शुद्धस्फटीकसङ्काशं सहस्रादित्यवर्चसम् ।

नीलजीमूतसंकाशं नीलांजनसमप्रभम् ॥

अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।

दंष्ट्राकरालवदनं नूपुरारावसंकुलम् ॥

भुजङ्गमेखलं देवं अग्निवर्णशिरोरुहम् ।

दिगंबरं कुमारेशं वटुकाख्यं महाबलम् ॥

खढ्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।

डमरुं च कपालं च वरदं भुजगं तथा ॥

अग्निवर्णसमोपेतं सारमेयसमन्वितम् ॥

 

सात्विक ध्यानम् –

 

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिताङ्गं

        दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ।

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

        हस्ताग्राभ्यां बटुकसदृशं शूलदण्डोपधानम् ॥

 

राजस ध्यानम् –

 

उद्यद्भास्करसन्निभं त्रिनयनं रक्तांगरागस्रजं

        स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।

नीलग्रीवमुदारभूषणयुतं शीतांशुखंडोज्ज्वलं

        बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥

 

तामस ध्यानम् –

 

ध्यायेन्नीलादिकान्तं शशिशकलधरं मुण्डमालां महेशं

        दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गपाशाभयानि ।

नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं

        दिव्याकल्पं त्रिनेत्रं मणीमयविलसकिङ्किणीनूपुराढ्यं ॥

 

साधारण ध्यानम्

 

करकलितकपालः कुण्डलीदण्डपाणिस्तरुणतिमिरनीलो व्यालयज्ञोपवीती ।

ऋतुसमयसपर्याविघ्नविच्छेदहेतुर्जयति बटुकनाथः सिद्धिदः साधकानाम् ॥

आनीलकुंतलमलक्तकरक्तवर्णं मौनीकृतं कृतमनोज्ञ मुखारविन्दम् ।

कल्याणकीर्तिकमनीयकपालपाणिं वन्दे महावटूकनाथमभीष्टसिद्धयै ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मूलमन्त्रः  ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरुकुरु वटुकाय ह्रीं ॐ ॥ (108 वारं)

 

गायत्री मन्त्रःॐ आपदुद्धरणाय विद्महे वटुकेश्वराय धीमहि तन्नो वीरः प्रचोदयात् ।

 

अङ्गन्यासः 

 

ॐ ह्रां वां हृदयाय नमः ।

ॐ ह्रीं वीं शिरसे स्वाहा ।

ॐ ह्रूं वूं शिखायै वषट् ।

ॐ ह्रैं वैं कवचाय हुं ।

ॐ ह्रौं वौं नेत्रत्रयाय वौषट् ।

ॐ ह्रः वः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्विमोकः ।

 

ध्यानम्

 

ॐ शुद्धस्फटीकसङ्काशं सहस्रादित्यवर्चसम् ।

नीलजीमूतसंकाशं नीलांजनसमप्रभम् ॥

अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।

दंष्ट्राकरालवदनं नूपुरारावसंकुलम् ॥

भुजङ्गमेखलं देवं अग्निवर्णशिरोरुहम् ।

दिगंबरं कुमारेशं वटुकाख्यं महाबलम् ॥

खढ्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।

डमरुं च कपालं च वरदं भुजगं तथा ॥

अग्निवर्णसमोपेतं सारमेयसमन्वितम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

॥ श्री वटुक भैरव आवरण पूजा क्रमः ॥

[toggle]

न्यास विधानम्

 

1. प्रेतबीज न्यासः

 

ॐ हसहौं हृदयाय नमः ।

ॐ हसहौं शिरसे स्वाहा ।

ॐ हसहौं शिखायै वषट् ।

ॐ हसहौं कवचाय हुं ।

ॐ हसहौं नेत्रत्रयाय वौषट् ।

ॐ हसहौं अस्त्राय फट् ।

 

2. सिंहबीज न्यासः

 

ॐ हसर्क्षं नमः – शिरसि

ॐ हसर्क्षं नमः – बाह्वोः ।

ॐ हसर्क्षं नमः – लिङ्गे ।

ॐ हसर्क्षं नमः – नाभौ ।

ॐ हसर्क्षं नमः – हस्ताङ्गुलीषु ।

ॐ हसर्क्षं नमः – पादाङ्गुलीषु ।

 

3. काणबीज न्यासः

 

ॐ झ्रौं नमः – ब्रह्मरन्ध्रे ।

ॐ झ्रौं नमः – मुखे ।

ॐ झ्रौं नमः – नेत्रद्वये ।

ॐ झ्रौं नमः – ग्रीवायाम् ।

ॐ झ्रौं नमः – नासापुटयोः ।

ॐ झ्रौं नमः – कपोलयोः ।

ॐ झ्रौं नमः – चिबुके ।

ॐ झ्रौं नमः – ब्रह्मरन्ध्रे ।

 

4. सत्याबीज न्यासः

 

ॐ मलहों नमः – पादयोः ।

ॐ मलहों नमः – हस्तयोः ।

ॐ मलहों नमः – करयोः ।

ॐ मलहों नमः – नेत्रयोः ।

ॐ मलहों नमः – कर्णयोः ।

ॐ मलहों नमः – मुखे ।

ॐ मलहों नमः – कुक्षिद्वये ।

ॐ मलहों नमः – लिङ्गे ।

 

5. महाबीज न्यासः

 

ॐ श्रूं नमः – चिबुके ।

ॐ श्रूं नमः – पादयोः ।

ॐ श्रूं नमः – कर्णयोः ।

ॐ श्रूं नमः – हृदये ।

ॐ श्रूं नमः – मुखे ।

ॐ श्रूं नमः – पादयोः ।

ॐ श्रूं नमः – नाभौ ।

ॐ श्रूं नमः – पादयोः ।

 

6. प्राणबीज न्यासः

 

ॐ प्रं नमः – हृदये ।

ॐ प्रं नमः – सव्यकुक्षौ ।

ॐ प्रं नमः – हृदये ।

ॐ प्रं नमः – वामकुक्षौ ।

ॐ प्रं नमः – हृदये ।

ॐ प्रं नमः – दक्षपादतले ।

ॐ प्रं नमः – हृदये ।

ॐ प्रं नमः – वामपादतले ।

ॐ प्रं नमः – हृदये ।

 

7. घण्टाबीज न्यासः

 

ॐ घ्रूं नमः – गलघण्टिकायां ।

ॐ घ्रूं नमः – नाभौ ।

ॐ घ्रूं नमः – घण्टिकायां ।

ॐ घ्रूं नमः – हृदये ।

 

8. ख्यातिबीज न्यासः

 

ॐ ख्यूं नमः – मस्तके ।

ॐ ख्यूं नमः – पादयोः ।

ॐ ख्यूं नमः – ग्रीवायां ।

ॐ ख्यूं नमः – नाभिमण्डले ।

ॐ ख्यूं नमः – गले ।

ॐ ख्यूं नमः – हृदये ।

ॐ ख्यूं नमः – जङ्घयोः ।

ॐ ख्यूं नमः – नेत्रयोः ।

ॐ ख्यूं नमः – कर्णयोः ।

ॐ ख्यूं नमः – बाह्वोः ।

ॐ ख्यूं नमः – स्तनयोः ।

 

9. मूलबीज न्यासः

 

ॐ ॐ नमः – हृदये ।

ॐ ॐ नमः – मुखे ।

ॐ ॐ नमः – पादयोः ।

ॐ ॐ नमः – हस्तयोः ।

ॐ ॐ नमः – कर्णयोः ।

ॐ ॐ नमः – नासापुटयोः ।

 

10. भ्रामरीबीज न्यासः

 

ॐ भरलसहीं नमः – मुखे ।

ॐ भरलसहीं नमः – नेत्रद्वये ।

ॐ भरलसहीं नमः – कर्णद्वये ।

ॐ भरलसहीं नमः – कपोलयोः ।

ॐ भरलसहीं नमः – गण्डयोः ।

ॐ भरलसहीं नमः – कण्ठदेशे ।

ॐ भरलसहीं नमः – स्तनयोः ।

ॐ भरलसहीं नमः – हृदये ।

ॐ भरलसहीं नमः – पादयोः ।

ॐ भरलसहीं नमः – चिबुके ।

ॐ भरलसहीं नमः – मस्तके ।

ॐ भरलसहीं नमः – बाह्वोः ।

ॐ भरलसहीं नमः – स्कन्धयोः ।

ॐ भरलसहीं नमः – दन्तपङ्क्तयोः ।

ॐ भरलसहीं नमः – ब्रह्मरन्ध्रे ।

ॐ भरलसहीं नमः – आधारे ।

ॐ भरलसहीं नमः – भ्रूमध्ये ।

 

11. आकूतीबीज न्यासः

 

ॐ नमरलमरक्षरशरहसीं नमः – शिरसि ।

ॐ नमरलमरक्षरशरहसीं नमः – गण्डयोः ।

ॐ नमरलमरक्षरशरहसीं नमः – वक्त्रे ।

 

12. कालबीज न्यासः

 

ॐ करलसरमरीं नमः – नेत्रयोः ।

ॐ करलसरमरीं नमः – कर्णयोः ।

ॐ करलसरमरीं नमः – नाभौ ।

ॐ करलसरमरीं नमः – लिङ्गे ।

ॐ करलसरमरीं नमः – गुदे ।

 

13. विद्याबीज न्यासः

 

ॐ क्षरशरहसीं नमः – कपोलयोः ।

ॐ क्षरशरहसीं नमः – ब्रह्मरन्ध्रे ।

ॐ क्षरशरहसीं नमः – दन्तपङ्क्त्योः ।

 

14. शृङ्खलामहापराख्यबीज न्यासः

 

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – मस्तके ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षनेत्रे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामनेत्रे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षकर्णे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामकर्णे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षिणकपोले ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामकपोले ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षगण्डके ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामगण्डके ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – चिबुके ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – गले ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षस्कन्धे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामस्कन्धे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षस्तने ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामस्तने ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – हृदये ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षकुक्षौ ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामकुक्षौ ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – नाभौ ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वक्षसि ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षजङ्घायाम् ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामजङ्घायाम् ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – लिङ्गे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षमेढ्रे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वाममेढ्रे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – मूलाधारे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षगुल्फे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामगुल्फे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षपादे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामपादे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – दक्षपादाङ्गुलीषु ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – वामपादाङ्गुलीषु ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – ब्रह्मरन्ध्रे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – मूलाधारे ।

ॐ सहसहलकल इशरवरवलव‌ऊ‌ईं नमः – ब्रह्मरन्ध्रे ।

 

15. महासरस्वतीबीज मातृका न्यासः

 

ॐ कलडरसहरक्षशर‌ईं नमः – ललाटे ।

ॐ कलडरसहरक्षशर‌ईं नमः – मुखवृते ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्ष नेत्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वाम नेत्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्ष कर्णे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वाम कर्णे ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्ष नासापुटे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वाम नासापुटे ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षगण्डे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामगण्डे ।

ॐ कलडरसहरक्षशर‌ईं नमः – ऊर्ध्वोष्ठे ।

ॐ कलडरसहरक्षशर‌ईं नमः – अधरोष्ठे ।

ॐ कलडरसहरक्षशर‌ईं नमः – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ कलडरसहरक्षशर‌ईं नमः – अधोदन्तपङ्क्तौ ।

ॐ कलडरसहरक्षशर‌ईं नमः – जिह्वायां ।

ॐ कलडरसहरक्षशर‌ईं नमः – गले ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षबाहुमूले ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षकूर्परे ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षमणिबन्धे ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षकराङ्गुलिमूले ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षकराङ्गुल्यग्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामबाहुमूले ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामकूर्परे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वाममणिबन्धे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामकराङ्गुलिमूले ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामकराङ्गुल्यग्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षपादमूले ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षजानुनी ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षगुल्फे ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षपादाङ्गुलिमूले ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षपादाङ्गुल्यग्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामपादमूले ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामजानुनी ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामगुल्फे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामपादाङ्गुलिमूले ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामपादाङ्गुल्यग्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षपार्श्वे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामपार्श्वे ।

ॐ कलडरसहरक्षशर‌ईं नमः – पृष्ठवंशे ।

ॐ कलडरसहरक्षशर‌ईं नमः – नाभौ ।

ॐ कलडरसहरक्षशर‌ईं नमः – जठरे ।

ॐ कलडरसहरक्षशर‌ईं नमः – हृदि ।

ॐ कलडरसहरक्षशर‌ईं नमः – दक्षांसे ।

ॐ कलडरसहरक्षशर‌ईं नमः – वामांसे ।

ॐ कलडरसहरक्षशर‌ईं नमः – ककुदि ।

ॐ कलडरसहरक्षशर‌ईं नमः – हृदयादिदक्षकराङ्गुल्यग्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – हृदयादिवामकराङ्गुल्यग्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – हृदयादिदक्षपादाङ्गुल्यग्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – हृदयादिवामपादाङ्गुल्यग्रे ।

ॐ कलडरसहरक्षशर‌ईं नमः – पादादिहृदयान्तं ।

ॐ कलडरसहरक्षशर‌ईं नमः – हृदयादिमस्तकान्तं ।

 

पीठपूजा

 

ॐ वां वामायै नमः ।

ॐ ज्यें ज्येष्ठायै नमः ।

ॐ रौं रौध्र्यै नमः ।

ॐ कां काल्यै नमः ।

ॐ कं कलविकरण्यै नमः ।

ॐ बं बलविकरण्यै नमः ।

ॐ बं बलप्रमथिण्यै नमः ।

ॐ सं सर्वभूतदमन्यै नमः ।

ॐ मं मनोन्मन्यै नमः ।

 

श्री वटुक भैरव आवाहनम् –

 

ॐ शुद्धस्फटीकसङ्काशं सहस्रादित्यवर्चसम् ।

नीलजीमूतसंकाशं नीलांजनसमप्रभम् ॥

अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।

दंष्ट्राकरालवदनं नूपुरारावसंकुलम् ॥

भुजङ्गमेखलं देवं अग्निवर्णशिरोरुहम् ।

दिगंबरं कुमारेशं वटुकाख्यं महाबलम् ॥

खढ्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।

डमरुं च कपालं च वरदं भुजगं तथा ॥

अग्निवर्णसमोपेतं सारमेयसमन्वितम् ॥

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ओं जय जय जगन्नाथ यावत् पूजावसनाकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । आसनं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । पादयोः पाद्यं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । मुखे आचमनीयं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । वस्त्राणि कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । आभरणानि कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । धूपं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । दीपं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । नैवेद्यं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । अमृतपानीयं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरवाय नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परोदेव परामृतरसप्रिय ।

अनुज्ञां देहि वटुकं परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

ॐ ह्रां वां हृदयाय नमः । हृदय शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं वीं शिरसे स्वाहा । शिरो शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रूं वूं शिखायै वषट् । शिखा शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रैं वैं कवचाय हुं । कवच शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रौं वौं नेत्रत्रयाय वौषट् । नेत्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रः वः अस्त्राय फट् । अस्त्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणम्

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (10 वारं)

 

प्रथमावरणम्

 

ॐ ह्रां वां हृदयाय नमः । हृदय शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं वीं शिरसे स्वाहा । शिरो शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रूं वूं शिखायै वषट् । शिखा शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रैं वैं कवचाय हुं । कवच शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रौं वौं नेत्रत्रयाय वौषट् । नेत्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रः वः अस्त्राय फट् । अस्त्र शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

द्वितीयावरणम्

 

ॐ ह्रीं आं असिताङ्ग भैरवाय नमः । असिताङ्ग भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ईं रुरु भैरवाय नमः । रुरु भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ऊं चण्ड भैरवाय नमः । चण्ड भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ॠं क्रोध भैरवाय नमः । क्रोध भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ॡं उन्मत्त भैरवाय नमः । उन्मत्त भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ऐं कापाल भैरवाय नमः । कापाल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं औं भीषण भैरवाय नमः । भीषण भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अः संहार भैरवाय नमः । संहार भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ सं सत्वाय नमः । सत्वगुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रं रजसे नमः । रजोगुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ तं तमसे नमः । तमोगुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

तृतीयावरणम्

 

ॐ ह्रीं भूतनाथाय नमः । भूतनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं आदिनाथाय नमः । आदिनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं आनन्दनाथाय नमः । आनन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं सिद्धशाबरनाथाय नमः । सिद्धशाबरनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं सहजानन्दनाथाय नमः । सहजानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं निःसीमानन्दनाथाय नमः । निःसीमानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

तुरीयावरणम्

 

ॐ ह्रीं डाकिनीपुत्रेभ्योः नमः । डकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं राकिनीपुत्रेभ्योः नमः । राकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं लाकिनी पुत्रेभ्योः नमः । लाकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं काकिनी पुत्रेभ्योः नमः । काकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शाकिनी पुत्रेभ्योः नमः । शाकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं हाकिनी पुत्रेभ्योः नमः । हाकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं याकिनी पुत्रेभ्योः नमः । याकिनी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ह्रीं देवीपुत्रेभ्योः नमः । देवी पुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं उमापुत्रेभ्योः नमः । उमापुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं रुद्रपुत्रेभ्योः नमः । रुद्रपुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं मातृपुत्रेभ्योः नमः । मातृपुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ऊर्ध्वमुखीपुत्रेभ्योः नमः । ऊर्ध्वमुखीपुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अधोमुखीपुत्रेभ्योः नमः । अधोमुखीपुत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

पञ्चमावरणम्

 

ॐ ह्रीं ब्रह्माणी पुत्र वटुकाय नमः । ब्रह्माणी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं माहेश्वरी पुत्र वटुकाय नमः । माहेश्वरी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं वैष्णवी पुत्र वटुकाय नमः । वैष्णवी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं कौमारी पुत्र वटुकाय नमः । कौमारी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं इन्द्राणी पुत्र वटुकाय नमः । इन्द्राणी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं महालक्ष्मी पुत्र वटुकाय नमः । महालक्ष्मी पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं वाराही पुत्र वटुकाय नमः । वाराही पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं चामुण्डा पुत्र वटुकाय नमः । चामुण्डा पुत्रवटुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

षष्ठावरणम्

 

ॐ ह्रीं हेतुक भैरवाय नमः । हेतुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं त्रिपुरान्तक भैरवाय नमः । त्रिपुरान्तक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं वेताल भैरवाय नमः । वेताल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अग्निजिह्वा भैरवाय नमः । अग्निजिह्वा भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं कालान्तक भैरवाय नमः । कालान्तक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं कराल भैरवाय नमः । कराल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं एकपाद भैरवाय नमः । एकपाद भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं भीमरूप भैरवाय नमः । भीमरूप भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अचल भैरवाय नमः । अचल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं हाटकेश्वर भैरवाय नमः । हाटकेश्वर भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥

 

अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

सप्तमावरणम्

 

ॐ ह्रीं अं श्रीकण्ठेशपूर्णोदरीभ्यां नमः । श्रीकण्ठपूर्णोदरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं आं अनन्तेशविरजाभ्यां नमः । अनन्तेशविरजा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं इं सूक्ष्मेशशाल्मलीभ्यां नमः । सूक्षेशशाल्मली श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ईं त्रिमूर्तीशलोलाक्षीभ्यां नमः । त्रिमूर्तीशलोलाक्षी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं उं अमरेशवर्तुलाक्षीभ्यां नमः । अमरेशवर्तुलाक्षी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ऊं अर्धीशदीर्घघोणाभ्यां नमः । अर्धीशदीर्घघोणा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ऋं भारभूतीशदीर्घमुखीभ्यां नमः । भारतीशदीर्घमुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ॠं अतिथीशगोमुखीभ्यां नमः । अतिथीशगोमुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ऌं स्थाण्वीशदीर्घजिह्वाभ्यां नमः । स्थाण्वीशदीर्घजिह्वा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ॡं हरेशकुण्डोदरीभ्यां नमः । हरेशकुण्डोदरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं एं झिण्टीशोर्ध्वकेशीभ्यां नमः । झिण्टीशोर्ध्वकेशी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ऐं भौतिकेशविकृतमुखीभ्यां नमः । भौतिकेशविकृतमुखी श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ ह्रीं ओं सद्योजातेशज्वालामुखीभ्यां नमः । सद्योजातेशज्वालामुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं औं अनुग्रहेशोल्कामुखीभ्यां नमः । अनुग्रहेशोल्कामुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अं अक्रूरेशश्रीमुखीभ्यां नमः । अक्रूरेशश्रीमुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अः महासेनेशविद्यामुखीभ्यां नमः । महासेनेशविद्यामुखी श्रीपादुकां पूजयामि तर्पयामि नमः।

 

ओं एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥

 

अनेन सप्तमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

अष्टमावरणम्

 

ॐ ह्रीं कं क्रोधीशमहाकालीभ्यां नमः । क्रोधीशमहाकाली श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं खं चण्डीशसरस्वतीभ्यां नमः । चण्डीशसरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं गं पञ्चान्तकेशसर्वासिद्धिगौरीभ्यां नमः । पञ्चान्तकेशसर्वासिद्धिगौरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं घं शिवोत्तमेशत्रैलोक्यविजयाभ्यां नमः । शिवोत्तमेशत्रैलोक्यविजया श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ङं एकरुद्रेशमन्त्रशक्तीभ्यां नमः । एकरुद्रेशमन्त्रशक्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं चं कूर्मेशात्मशक्तीभ्यां नमः । कूर्मेशात्मशक्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं छं एकनेत्रेशभूतमातृभ्यां नमः । एकनेतेशभूतमातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं जं चतुराननेशलम्बोदरीभ्यां नमः । चतुराननेशलम्बोदरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं झं अजेशद्राविणीभ्यां नमः । अजेशद्राविणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ञं सर्वेशनागरीभ्यां नमः । सर्वेशनागरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं टं सोमेशखेचरीभ्यां नमः । सोमेशखेचरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ठं लाङ्गलीशमञ्जरीभ्यां नमः । लाङ्गलीशमञ्जरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं डं दारुकेशरूपिणीभ्यां नमः । दारुकेशरूपिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ढं अर्धनारीशवीरणीभ्यां नमः । अर्धनारीशवीरणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं णं उमाकान्तेशकाकोदरीभ्यां नमः । उमाकान्तेशकाकोदरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं तं आषाढेशपूतनाभ्यां नमः । आषाढेशपूतना श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥

 

अनेन अष्टमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

नवमावरणम्

 

ॐ ह्रीं थं दण्डीशभद्रकालीभ्यां नमः । दण्डीशभद्रकाली श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं दं अत्रीशयोगिनीभ्यां नमः । अत्रीशयोगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं धं मीनेशशङ्खिनीभ्यां नमः । मीनेशशङ्खिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं नं मेषेशगर्जनीभ्यां नमः । मेषेशगर्जनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं पं लोहितेशकालरात्रिभ्यां नमः । लोहितेशकालरात्री श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं फं शिखीशकुब्जिकाभ्यां नमः । शिखीशकुब्जिका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं बं छागलेशकपर्दिनीभ्यां नमः । छागलेशकपर्दिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं भं द्विरण्डेशवज्रिणीभ्यां नमः । द्विरण्डेशवज्रिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं मं महाकालेशजयाभ्यां नमः । महाकालेशजया श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं यं त्वगात्मभ्यां बालेशसुमुखेश्वरीभ्यां नमः । बालेशसुमुखेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं रं असृगात्मभ्यां भुजङ्गेशरेवतीभ्यां नमः । भुजङ्गेशरेवती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं लं मांसात्मभ्यां पिनाकीशमाधवीभ्यां नमः । पिनाकीशमाधवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीम् वं वेदात्मभ्यां खड्गीशवारुणीभ्यां नमः । खड्गीशवारुणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शं अस्थ्यात्मभ्यां बकेशवायवीभ्यां नमः । बकेशवायवी श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ ह्रीं षं मज्जात्मभ्यां श्वेतेशरक्षोवधारिणीभ्यां नमः । श्वेतेशरक्षोवधारिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं सं शुक्रात्मभ्यां भृग्वीशसहजाभ्यां नमः । भृग्वीशसहजा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं हं प्राणात्मभ्यां लकुलीशलक्ष्मीभ्यां नमः । लकुलीशलक्षमी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं ळं शक्त्यात्मभ्यां शिवेशव्यापिनीभ्यां नमः । शिवेशव्यापिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं क्षं क्रोधात्मभ्यां संवर्तकेशमहामायाभ्यां नमः । संवर्तकेशमहामाया श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ह्रीं योगिनीसहितेभ्योः दिव्ययोगीश्वरेभ्योः नमः । योगिनी सहित दिव्ययोगीश्वर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं योगिनीसहितेभ्योः अन्तरिक्षयोगीश्वरेभ्योः नमः । योगिनी सहित अन्तरिक्षयोगीश्वर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं योगिनीसहितेभ्योः भूमिस्थयोगीश्वरेभ्योः नमः । योगिनी सहित भूमिस्थयोगीश्वर श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ह्रीं गं गणपतये नमः । गणपति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं भं भैरवाय नमः । भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं क्षं क्षेत्रपालाय नमः । क्षेत्रपाल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं दुं दुर्गायै नमः । दुर्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥

 

अनेन नवमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

दशमावरणम्

 

ॐ ह्रीं लं इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं रं अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं टं यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं क्षं निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं वं वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं यं वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः दशमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं दशमावरणार्चनम् ॥

 

अनेन दशमावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

एकादशावरणम्

 

ॐ ह्रीं वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं घ्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः एकादशावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ॐ । श्री वटुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं एकादशावरणार्चनम् ॥

 

अनेन एकादशावरणार्चनेन भगवान् सर्वदेवात्मक श्रीवटुकभैरव प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

॥ श्री वटुक भैरव अष्टोत्तरशत नामावलिः ॥

[toggle]

ध्यानं

 

शुद्धस्फटीकसङ्काशं सहस्रादित्यवर्चसम् ।

नीलजीमूतसंकाशं नीलांजनसमप्रभम् ॥

अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।

दंष्ट्राकरालवदनं नूपुरारावसंकुलम् ॥

भुजङ्गमेखलं देवं अग्निवर्णशिरोरुहम् ।

दिगंबरं कुमारेशं वटुकाख्यं महाबलम् ॥

खढ्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।

डमरुं च कपालं च वरदं भुजगं तथा ॥

अग्निवर्णसमोपेतं सारमेयसमन्वितम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ।

 

ॐ भैरवाय नमः ।

ॐ भूतनाथाय नमः ।

ॐ भूतात्मने नमः ।

ॐ भूतभावनाय नमः ।

ॐ क्षेत्रज्ञाय नमः ।

ॐ क्षेत्रपालाय नमः ।

ॐ क्षेत्रदाय नमः ।

ॐ क्षत्रियाय नमः ।

ॐ विरजि नमः ।

ॐ श्मशानवासिने नमः । (10)

ॐ मांसाशिने नमः ।

ॐ खर्वराशिने नमः ।

ॐ स्मरांतकाय नमः ।

ॐ रक्तपाय नमः ।

ॐ पानपाय नमः ।

ॐ सिद्धाय नमः ।

ॐ सिद्धिदाय नमः ।

ॐ सिद्धिसेविताय नमः ।

ॐ कंकालाय नमः ।

ॐ कालाशमनाय नमः । (20)

ॐ कलाकाष्ठाय नमः ।

ॐ तनये नमः ।

ॐ कवये नमः ।

ॐ त्रिनेत्राय नमः ।

ॐ बहुनेत्राय नमः ।

ॐ पिंगललोचनाय नमः ।

ॐ शूलपाणये नमः ।

ॐ खङ्गपाणये नमः ।

ॐ कपालिने नमः ।

ॐ धूम्रलोचनाय नमः । (30)

ॐ अभिरेव नमः ।

ॐ भैरवीनाथाय नमः ।

ॐ भूतपाय नमः ।

ॐ योगिनीपतये नमः ।

ॐ धनदाय नमः ।

ॐ धनहारिणे नमः ।

ॐ धनवते नमः ।

ॐ प्रीतिवर्धनाय नमः ।

ॐ नागहाराय नमः ।

ॐ नागपाशाय नमः । (40)

ॐ व्योमकेशाय नमः ।

ॐ कपालभृते नमः ।

ॐ कालाय नमः ।

ॐ कपालमालिने नमः ।

ॐ कमनीयाय नमः ।

ॐ कलानिधये नमः ।

ॐ त्रिलोचनाय नमः ।

ॐ ज्वलन्नेत्राय नमः ।

ॐ त्रिशिखिने नमः ।

ॐ त्रिलोकषाय नमः । (50)

ॐ त्रिनेत्रयतनयाय नमः ।

ॐ डिंभाय नमः ।

ॐ शान्ताय नमः ।

ॐ शान्तजनप्रियाय नमः ।

ॐ बटुकाय नमः ।

ॐ बटुवेशाय नमः ।

ॐ खट्वांगधारकाय नमः ।

ॐ धनाध्यक्षाय नमः ।

ॐ पशुपतये नमः ।

ॐ भिक्षुकाय नमः । (60)

ॐ परिचारकाय नमः ।

ॐ धूर्ताय नमः ।

ॐ दिगम्बराय नमः ।

ॐ शूराय नमः ।

ॐ हरिणे नमः ।

ॐ पांडुलोचनाय नमः ।

ॐ प्रशांताय नमः ।

ॐ शांतिदाय नमः ।

ॐ सिद्धाय नमः ।

ॐ शङ्करप्रियबान्धवाय नमः । (70)

ॐ अष्टभूतये नमः ।

ॐ निधीशाय नमः ।

ॐ ज्ञानचक्षुशे नमः ।

ॐ तपोमयाय नमः ।

ॐ अष्टाधाराय नमः ।

ॐ षडाधाराय नमः ।

ॐ सर्पयुक्ताय नमः ।

ॐ शिखिसखाय नमः ।

ॐ भूधराय नमः ।

ॐ भुधराधीशाय नमः । (80)

ॐ भूपतये नमः ।

ॐ भूधरात्मजाय नमः ।

ॐ कंकालधारिणे नमः ।

ॐ मुण्दिने नमः ।

ॐ नागयज्ञोपवीतवते नमः ।

ॐ जृम्भणाय नमः ।

ॐ मोहनाय नमः ।

ॐ स्तंभिने नमः ।

ॐ मरणाय नमः ।

ॐ क्षोभणाय नमः । (90)

ॐ शुद्धनीलाञ्जनप्रख्याय नमः ।

ॐ दैत्यघ्ने नमः ।

ॐ मुण्डभूषिताय नमः ।

ॐ बलिभुजं नमः ।

ॐ बलिभुङ्नाथाय नमः ।

ॐ बालाय नमः ।

ॐ बालपराक्रमाय नमः ।

ॐ सर्वापित्तारणाय नमः ।

ॐ दुर्गाय नमः ।

ॐ दुष्टभूतनिषेविताय नमः । (100)

ॐ कामिने नमः ।

ॐ कलानिधये नमः ।

ॐ कांताय नमः ।

ॐ कामिनीवशकृद्वशिने नमः ।

ॐ सर्वसिद्धिप्रदाय नमः ।

ॐ वैद्याय नमः ।

ॐ प्रभवे नमः ।

ॐ विष्णवे नमः ।  (108)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं नैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचार पूजां कल्पयामि ।

[/toggle]

॥ श्री वटुक भैरव पञ्जर कवचम् ॥

[toggle]

पार्वत्युवाच –

देव देव महादेव संसार प्रियकारक ।

पञ्जरं वटुकस्यास्य कथनीयं मम प्रभो ॥ 1

 

श्रीशिव उवाच –

पूर्वं भस्मासुरत्रासाद् भय विह्वलतां स्वयम् ।

पठनादेव मे प्राणा रक्षितः परमेश्वरि ॥ 2

 

सर्वदुष्टविनाशाय सर्वरोगनिवारणम् ।

दुःखशान्तिकरं देवि ह्यल्पमृत्युभयापहम् ॥ 3

 

राज्ञां वश्यकरं चैव त्रैलोक्य विजयप्रदम् ।

सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ॥ 4

 

अनुष्ठानं कृतं देवि पूजनं च दिने दिने ।

विना पञ्जरपाठेन तत्सर्वं निष्फलं भवेत् ॥ 5

 

अस्य श्रीवटुकभैरवपञ्जरकवचमन्त्रस्य कालाग्निरुद्रः ऋषिः ।

अनुष्टुप्छन्दः । श्रीवटुकभैरवो देवता ।

 

ह्रां बीजं । भैरवी वल्लभा शक्तिः । दण्डपाणये नमः कीलकम् ।

मम सकलकामनासिद्ध्यर्धे जपे विनियोगः ॥

 

ॐ ह्रां प्राच्यां डमरुहस्तो रक्तवर्णो महाबलः ।

प्रत्यक्षमहमीशान वटुकाय नमो नमः ॥ 1 ॥

 

ॐ ह्रीं दण्डधारी दक्षिणे च पश्चिमे खड्गधारिणे ।

ॐ ह्रूं घटावादी मूर्तिरुत्तरस्यां दिशिस्तथा ॥ 2 ॥

 

ॐ ह्रैं अग्निरूपो ह्याग्नेय्यां नैरृत्यां च दिगम्बरः ।

ॐ ह्रौं सर्वभूतस्थो वायव्ये भूतानां हितकारकः ॥ 3 ॥

 

ॐ ह्रश्चवाष्टसिद्धिश्च ईशाने सर्वसिद्धिकरः परः ।

प्रत्यक्षमहमीशान वटुकाय नमो नमः ॥ 4 ॥

 

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा ऊर्ध्वं खेचरिणं न्यसेत् ।

रुद्ररूपस्तु पाताले वटुकाय नमो नमः ॥ 5 ॥

 

ॐ ह्रीं बटुकाय मूर्ध्नि ललाटे भीमरूपिणम् ।

आपदुद्धरणं नेत्रे मुखे च बटुकं न्यसेत् ॥ 6 ॥

 

कुरु कुरु सर्वसिद्धिर्देहे गेहे व्यवस्थितः ।

बटुकाय ह्रीं सर्वदेहे विश्वस्य सर्वतो दिशि ॥ 7 ॥

 

आपदुद्धारकः पातु ह्यापादतलमस्तकम् ।

हसक्षमलवरयुं पातु पूर्वे दण्डहस्तस्तु दक्षिणे ॥ 8 ॥

 

हसक्षमलवरयुं नैरृत्ये हसक्षमलवरयुं पश्चिमेऽवतु ।

सर्वभूतस्थो वायव्ये हसक्षमलवरयुं घटावादिन उत्तरे ॥ 9 ॥

 

हंसः सोहं तु ईशाने चाष्टसिद्धिकरः परः ।

शंक्षेत्रपाल ऊर्ध्वे तु पाताले शिव सन्निभः ॥ 10 ॥

 

एवं दशदिशो रक्षेद्बटुकाय नमो नमः ।

इति ते कथितं ह्रीं श्रीं क्लीं ऐं सदाऽवतु ॥ 11 ॥

 

ॐ फ्रें हुं फट् च सर्वत्र त्रैलोक्ये विजयी भवेत् ।

लक्ष्मीं ऐं श्रीं लं पृथिव्यां च आकाशो हं ममावतु ॥ 12 ॥

 

स्रौं प्रौं ज्रौं ऊँ यं वायव्यां रं रं रं तेजोरूपिणम् ।

ॐ कं खं गं घं ङं बटुकं चं छं जं झं ञं कपालिनम् ॥ 13 ॥

 

टं ठं डं ढं णं क्षेत्रेशं तं थं दं धं नं उमाप्रियम् ।

पं फं बं भं मं ममरक्ष यं रं लं भैरवोत्तमम् ॥ 14 ॥

 

वं शं षं सं आदिनाथं हं लं क्षं वै क्षेत्रपालकम् ।

 

फलश्रुतिः

 

एवं पञ्जरमाख्यातं सर्वसिद्धिकरं भवेत् ॥ 15 ॥

 

दुःखदारिद्रयशमनं रक्षकः सर्वतो दिशः ।

आवश्यं सर्वतो वक्ष्यं सर्वबीजैश्च सम्पुटम् ॥ 16 ॥

 

सर्वरोगहरं दिव्यं सर्वत्र सुखमाप्नुयात् ।

एवं रहस्यमाख्यातं देवानामपि दुर्लभम् ॥ 17 ॥

 

वज्रपञ्जरनामेदं ये शृण्वन्ति वरानने ।

आयुरारोग्यमैश्वर्यं कीर्तिलाभः सुखं जयः ॥ 18 ॥

 

लक्ष्मी मनोरमा बुद्धिस्तेषां गेहे व्यवस्थिता ।

सुशीलाय सुदान्ताय गुरुभक्तिपराय च ॥ 19 ॥

 

तस्य शीघ्रं च दातव्यमन्यथा न कदाचन ।

गोपनीयं प्रयत्नेन सर्वगोप्यमयं भवेत् ॥ 20 ॥

 

यस्मै कस्मै न दातव्यं न दातव्यं कदाचन ।

राज्यं देयं शिरो देयं न देयं भैरवाक्षरम् ॥ 21 ॥

 

एककालं द्विकालं वा त्रिकालं पठते नरः ।

सर्वपापविनिर्मुक्तो शिवेन सह मोदते ॥ 22 ॥

 

॥ इति श्री वटुक भैरव पञ्जर कवच स्तोत्रं संपूर्णम् ॥

[/toggle]

Leave a Reply

Your email address will not be published. Required fields are marked *