॥ श्री महालक्ष्मी विधानम् ॥
॥ श्री महालक्ष्मी महामन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्री महालक्ष्मी महामन्त्रस्य देवेश ऋषिः (शिरसि) ।
गायत्री छन्दः (मुखे) । श्री महालक्ष्मी देवता (हृदये) ।
श्रीं बीजं (गुह्ये)। ह्रीं शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ) ।
मम सर्वसौभाग्य सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे) ॥ (मूलेन त्रिः व्यापकं कुर्यात्)
करन्यासः –
श्रां अङ्गुष्ठाभ्यां नमः ।
श्रीं तर्जनीभ्यां नमः ।
श्रूं मध्यमाभ्यां नमः ।
श्रैं अनामिकाभ्यां नमः ।
श्रौं कनिष्ठिकाभ्यां नमः ।
श्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
श्रां हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
श्रूं शिखायै वषट् ।
श्रैं कवचाय हुं ।
श्रौं नेत्रत्रयाय वौषट् ।
श्रः अस्त्राय फट् ।
भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानं –
या सा पद्मासनस्ता विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मी दिव्यैर्गजेन्द्रैर्मणिगजखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाव्यात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
मूलमन्त्रः – ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । (108 वारं)
अङ्गन्यासः –
श्रां हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
श्रूं शिखायै वषट् ।
श्रैं कवचाय हुं ।
श्रौं नेत्रत्रयाय वौषट् ।
श्रः अस्त्राय फट् ।
भूर्भुवसुवरों इति दिग्विमोकः ।
ध्यानं –
या सा पद्मासनस्ता विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मी दिव्यैर्गजेन्द्रैर्मणिगजखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाव्यात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री महालक्ष्मी आवरण पूजा क्रमः ॥
Click to show/hide
पीठपूजा –
ॐ ऐं ह्रीं श्रीं मण्डूकादि परतत्वाय नमः ।
ॐ विभूत्यै नमः ।
ॐ उन्नत्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ हृष्ट्यै नमः ।
ॐ कीर्त्यै नमः ।
ॐ सन्नत्यै नमः ।
ॐ व्युष्ट्यै नमः ।
ॐ उत्कृष्ट्यै नमः ।
ॐ ऋद्ध्यै नमः ।
ॐ सर्वशक्तिकमलासनायै नमः ।
श्री महालक्ष्मी ध्यानम्
या सा पद्मासनस्ता विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मी दिव्यैर्गजेन्द्रैर्मणिगजखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मीं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।
ॐ जय जय जगन्माता यावत् पूजावसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । आसनं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । पादयोः पाद्यं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । मुखे आचमनीयं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । वस्त्राणि कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । आभरणानि कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । पुष्पाक्षतान् कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । धूपं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । दीपं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । नैवेद्यं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । अमृतपानीयं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ॐ संविन्मये परे देवि परामृत रुचि प्रिये ।
अनुज्ञां महालक्ष्मीं देहि परिवारार्चनाय मे ॥
षडङ्ग तर्पणम् –
श्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
लयाङ्ग तर्पणम् –
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)
प्रथमावरणम् –
श्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
द्वितीयावरणम् –
ओं वासुदेवाय नमः । वासुदेव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं सङ्कर्षण नमः । सङ्कर्षण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं पर्द्युम्नाय नमः । प्रद्युम्न श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं अनिरुद्धाय नमः । अनिरुद्ध श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं दमकाय नमः । दमक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं शलभाय नमः । शलभ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं गुग्गुलाय नमः । गुग्गुल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं कुरण्डकाय नमः । कुरण्डक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं शङ्खनिधये नमः । शङ्खनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं पद्मनिधये नमः । पद्मनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
तृतीयावरणम् –
ओं बलाकायै नमः । बलाका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं विमलायै नमः । विमला श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं कमलायै नमः । कमला श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं वनमालिकायै नमः । वनमालिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं विभीषिकायै नमः । विभीषिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं द्राविकायै नमः । द्राविका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं शाङ्कर्यै नमः । शाङ्करी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं वसुमालिकायै नमः । वसुमालिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं श्रीं पुष्पदन्ताय नमः । पुष्पदन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं श्रीं सार्वभौमाय नमः । सार्वभौम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं श्रीं सुप्रतीकाय नमः । सुप्रतीक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
तुरीयावरणम् –
ॐ लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ क्षां निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
पञ्चमावरणम् –
ॐ वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ गं गदायै नमः । गद श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाव्यात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री महालक्ष्मी अष्टोत्तरशतनाम स्तोत्रं ॥ (नामावलिश्च)
Click to show/hide
देव्युवाच –
देवदेव महादेव त्रिकालज्ञ महेश्वर ।
करुणाकर देवेश भक्तानुग्रहकारक ॥ 1 ॥
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ।
ईश्वर उवाच –
देवि साधु महाभागे महाभाग्यप्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ 2 ॥
सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥ 3 ॥
दुर्लभं सर्वदेवानां चतुःषष्टिकलास्पदम् ।
पद्मादीनां वरान्तानां विधीनां नित्यदायकम् ॥ 4 ॥
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥ 5 ॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाः शृणुं ।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥ 6 ॥
क्लींबीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अङ्गन्यासः करन्यास स इत्यादिः प्रकीर्तितः ॥ 7 ॥
ध्यानम्
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥
ओं प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम् ।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ 8 ॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ 9 ॥
अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।
नमामि कमलां कान्तां कामां क्षीरोधसम्भवाम् ॥ 10 ॥
अनुग्रहपदां बुद्धिमनघां हरिवल्लभाम् ।
अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥ 11 ॥
नमामि धर्मनिलयां करुणां लोकमातरम् ।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥ 12 ॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् ॥ 13 ॥
पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।
नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥ 14 ॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम् ।
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ 15 ॥
विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम् ॥ 16 ॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।
वसुन्धरामुदाराङ्गीं हरिणीं हेममालिनीम् ॥ 17 ॥
धनधान्यकरीं सिद्धिं सदा सौम्यां शुभप्रदाम् ।
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥ 18 ॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।
नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ 19 ॥
विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् ।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम् ॥ 20 ॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।
त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम् ॥ 21 ॥
फलश्रुतिः
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् ।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां
त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥
मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।
क्षीरोदजे कमलकोमलगर्भगौरि
लक्ष्मिप्रसीद सततं नमतां शरण्ये ॥
त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेन्द्रियः ।
दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः ॥ 22 ॥
देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ 23 ॥
भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् ।
अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले ॥ 24 ॥
दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः ॥ 25 ॥
भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात् ।
प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये ।
पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम् ॥ 26 ॥
नामावलिः
ॐ प्रकृत्यै नमः ।
ॐ विकृत्यै नमः ।
ॐ विद्यायै नमः ।
ॐ सर्वभूतहितप्रदायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ विभूत्यै नमः ।
ॐ सुरभ्यै नमः ।
ॐ परमात्मिकायै नमः ।
ॐ वाचे नमः ।
ॐ पद्मालयायै नमः । (10)
ॐ पद्मायै नमः ।
ॐ शुचये नमः ।
ॐ स्वाहायै नमः ।
ॐ स्वधायै नमः ।
ॐ सुधायै नमः ।
ॐ धन्यायै नमः ।
ॐ हिरण्मय्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ नित्यपुष्टायै नमः ।
ॐ विभावर्यै नमः । (20)
ॐ अदित्यै नमः ।
ॐ दित्यै नमः ।
ॐ दीप्तायै नमः ।
ॐ वसुधायै नमः ।
ॐ वसुधारिण्यै नमः ।
ॐ कमलायै नमः ।
ॐ कान्तायै नमः ।
ॐ कामायै नमः ।
ॐ क्षीरोदसंभवायै नमः ।
ॐ अनुग्रहपरायै नमः । (30)
ॐ बुद्धये नमः ।
ॐ अनघायै नमः ।
ॐ हरिवल्लभायै नमः ।
ॐ अशोकायै नमः ।
ॐ अमृतायै नमः ।
ॐ दीप्तायै नमः ।
ॐ लोकशोकविनाशिन्यै नमः ।
ॐ धर्मनिलयायै नमः ।
ॐ करुणायै नमः ।
ॐ लोकमात्रे नमः । (40)
ॐ पद्मप्रियायै नमः ।
ॐ पद्महस्तायै नमः ।
ॐ पद्माक्ष्यै नमः ।
ॐ पद्मसुन्दर्यै नमः ।
ॐ पद्मोद्भवायै नमः ।
ॐ पद्ममुख्यै नमः ।
ॐ पद्मनाभप्रियायै नमः ।
ॐ रमायै नमः ।
ॐ पद्ममालाधरायै नमः ।
ॐ देव्यै नमः । (50)
ॐ पद्मिन्यै नमः ।
ॐ पद्मगन्धिन्यै नमः ।
ॐ पुण्यगन्धायै नमः ।
ॐ सुप्रसन्नायै नमः ।
ॐ प्रसादाभिमुख्यै नमः ।
ॐ प्रभायै नमः ।
ॐ चन्द्रवदनायै नमः ।
ॐ चन्द्रायै नमः ।
ॐ चन्द्रसहोदर्यै नमः ।
ॐ चतुर्भुजायै नमः । (60)
ॐ चन्द्ररूपायै नमः ।
ॐ इन्दिरायै नमः ।
ॐ इन्दुशीतलायै नमः ।
ॐ आह्लादजनन्यै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ शिवायै नमः ।
ॐ शिवकर्यै नमः ।
ॐ सत्यै नमः ।
ॐ विमलायै नमः ।
ॐ विश्वजनन्यै नमः । (70)
ॐ तुष्ट्यै नमः ।
ॐ दारिद्र्यनाशिन्यै नमः ।
ॐ प्रीतिपुष्करिण्यै नमः ।
ॐ शान्तायै नमः ।
ॐ शुक्लमाल्याम्बरायै नमः ।
ॐ श्रियै नमः ।
ॐ भास्कर्यै नमः ।
ॐ बिल्वनिलयायै नमः ।
ॐ वरारोहायै नमः ।
ॐ यशस्विन्यै नमः । (80)
ॐ वसुन्धरायै नमः ।
ॐ उदाराङ्गायै नमः ।
ॐ हरिण्यै नमः ।
ॐ हेममालिन्यै नमः ।
ॐ धनधान्यकर्यै नमः ।
ॐ सिद्धये नमः ।
ॐ स्त्रैणसौम्यायै नमः ।
ॐ शुभप्रदायै नमः ।
ॐ नृपवेश्मगतानन्दायै नमः ।
ॐ वरलक्ष्म्यै नमः । (90)
ॐ वसुप्रदायै नमः ।
ॐ शुभायै नमः ।
ॐ हिरण्यप्राकारायै नमः ।
ॐ समुद्रतनयायै नमः ।
ॐ जयायै नमः ।
ॐ मङ्गला देव्यै नमः ।
ॐ विष्णुवक्षःस्थलस्थितायै नमः ।
ॐ विष्णुपत्न्यै नमः ।
ॐ प्रसन्नाक्ष्यै नमः ।
ॐ नारायणसमाश्रितायै नमः । (100)
ॐ दारिद्र्यध्वंसिन्यै नमः ।
ॐ देव्यै नमः ।
ॐ सर्वोपद्रववारिण्यै नमः ।
ॐ नवदुर्गायै नमः ।
ॐ महाकाल्यै नमः ।
ॐ ब्रह्माविष्णुशिवात्मिकायै नमः ।
ॐ त्रिकालज्ञानसम्पन्नायै नमः ।
ॐ भुवनेश्वर्यै नमः । (108)
॥ श्री महालक्ष्मी कवच स्तोत्रम् ॥
Click to show/hide
अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।
गायत्री छन्दः (मुखे)। श्री महालक्ष्मीर्देवता (हृदये)।
मम श्रीमहालक्ष्मी प्रीत्यर्थं जपे विनियोगः ।
इन्द्र उवाच –
समस्तकवचानां तु तेजस्वि कवचोत्तमम् ।
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ 1 ॥
श्रीगुरुरुवाच –
महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः ।
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ 2 ॥
ब्रह्मोवाच –
ओं शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा ।
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ 3 ॥
घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी ।
मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ॥ 4 ॥
स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी ।
बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ॥ 5 ॥
वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी ।
कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ॥ 6 ॥
कटिं च पातु वाराही सक्थिनी देवदेवता ।
ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ॥ 7 ॥
इन्दिरा पातु जंघे मे पादौ भक्तनमस्कृता ।
नखान् तेजस्विनी पातु सर्वाङ्गं करूणामयी ॥ 8 ॥
ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः ।
ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ॥ 9 ॥
कवचेनावृताङ्गनां जनानां जयदा सदा ।
मातेव सर्वसुखदा भव त्वममरेश्वरी ॥ 10 ॥
भूयः सिद्धिमवाप्नोति पूर्वोक्तं ब्रह्मणा स्वयम् ।
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ॥ 11 ॥
नामत्रयमिदं जप्त्वा स याति परमां श्रियम् ।
यः पठेत्स च धर्मात्मा सर्वान्कामानवाप्नुयात् ॥ 12॥
॥ इति श्रीब्रह्मपुराणे इन्द्रोपदिष्टं श्रीमहालक्ष्मी कवच स्तोत्रं सम्पूर्णम् ॥
॥ श्रीमहालक्ष्मी मूलमन्त्रात्मक त्रिशत नामावलिः ॥
Click to show/hide
ध्यानं –
अरुण कमल संस्था तद्रजः पुञ्जवर्णा ।
वर कमल धृतेष्टाभीति युग्माम्बुजा च ।
मणि मकुट विचित्राकल्प जातोज्ज्वलाङ्गी ।
भवतु भुवनमाता सन्ततं श्रीः श्रियै नः।
ॐ ओङ्कार पद्म संस्पर्श शुद्ध स्वान्त मनोहरायै नमः ।
ॐ ओङ्कार पूजनासक्त भक्तचित्त मनोहरायै नमः ।
ॐ ओङ्कार रत्न खचित पञ्जरस्थ महाशुक्यै नमः ।
ॐ ओङ्कार रस सञ्जात चर मीन विलोचिन्यै नमः ।
ॐ ओङ्कार रत्न विलसत् किरीटाभरण उज्ज्वलायै नमः ।
ॐ ओङ्कार मञ्च विलसत् पाद पङ्कज शोभितायै नमः ।
ॐ ओङ्कार लक्षणोपेत सर्वसत्वगुण मण्डितायै नमः ।
ॐ ओङ्कार वाच्य ब्रह्माण्ड मण्डल अभिमुख स्थितायै नमः ।
ॐ ओङ्कार वासनासक्त मन्द मारुत सेवितायै नमः ।
ॐ ओङ्कारार्थ स्तूयमान महावैभव विश्रुतायै नमः । (10)
ॐ ओङ्कारार्थाश्रित जन परित्राण धुरन्धरायै नमः ।
ॐ ओङ्कारानन्दासन्दोह विलोकन कुतूहलायै नमः ।
ॐ ओङ्कारारण्य सञ्चार निपुण श्रीपदद्वयायै नमः ।
ॐ ओङ्कार विद्यान्त सर्वविद्यागण विभूषितायै नमः ।
ॐ ओङ्कार तत्त्वविद्या विभव विलोचन विचक्षणायै नमः ।
ॐ श्रीकण्ठ पूजन सङ्क्रान्त कमलाक्ष पद प्रियायै नमः ।
ॐ श्रीकरीन्द्र कराग्रस्थ कलशालोकन उत्सुकायै नमः ।
ॐ श्रीचन्दन रसोत्सिक्त सुगन्धादि समर्चितायै नमः ।
ॐ श्रीधराश्लिष्ट सञ्जात रोमाञ्चन मनोहरायै नमः ।
ॐ श्रीनिवास कृपाम्भोधि निमज्जन परायणायै नमः । (20)
ॐ श्रीनीलकण्ठ पिच्छाग्र भूषण प्रेम वल्लभायै नमः ।
ॐ श्रीपद्मनाभ संवाद विलोकन कुतूहलायै नमः ।
ॐ श्रीबलभद्र वक्षोज भाराकुञ्चित विग्रहायै नमः ।
ॐ श्रीभूमिजांश विलसत् दिव्य मङ्गल विग्रहायै नमः ।
ॐ श्रीमत्सिंहासनारोह विचक्षण पद क्रमायै नमः ।
ॐ श्रीमाधव पादाम्भोज सेवा भाग्य वैभवायै नमः ।
ॐ श्रीराजराज मुकुट माणिक्योज्ज्वल पादुकायै नमः ।
ॐ श्रीवत्सकौस्तुभोपेत नारायण कुटुम्बिन्यै नमः ।
ॐ श्रीवारिधि समुद्भूत निशाकर सहोदर्यै नमः ।
ॐ ह्रीङ्कार पञ्जरान्तस्थ मधुर स्वर शारिकायै नमः । (30)
ॐ ह्रीङ्कार बीज शब्दार्थ प्रतिबोधन दक्षिणायै नमः ।
ॐ ह्रीङ्कार मञ्छ विलसत् नूपुरद्वय रञ्जितायै नमः ।
ॐ ह्रीङ्कार लक्षणोपेत सर्व शास्त्र प्रदायिन्यै नमः ।
ॐ ह्रीङ्कार लक्षण सम्युक्त सद्गुण प्रणवोज्ज्वलायै नमः ।
ॐ ह्रीङ्कार वेद वेदाङ्ग प्रतिपादन शालिन्यै नमः ।
ॐ ह्रीङ्कार विकसित पद्म भासुर श्रीकरद्वयायै नमः ।
ॐ ह्रीङ्कार सदृश काञ्ची भूषणोज्ज्वल भूषितायै नमः ।
ॐ ह्रीङ्कारागम संवेद्य महाविभव विश्रुतायै नमः ।
ॐ ह्रीङ्कारार्णव मध्यस्थ नारायण मनोहरायै नमः ।
ॐ ह्रीङ्कारामृत वनाग्रस्थ पल्लवासक्त कोकिलायै नमः । (40)
ॐ ह्रीङ्कारासक्त जनता जन्म मृत्यु निवारिण्यै नमः ।
ॐ ह्रीङ्काराम्बुज मध्यस्थ प्रासादोपरि संस्थितायै नमः ।
ॐ ह्रीङ्कारोद्यान सञ्चार मनोहर मयूरिकायै नमः ।
ॐ ऐकमत्य समाराध्य जन वाञ्छित दायिन्यै नमः ।
ॐ ऐङ्कार कोश गेहस्थ मन्त्र स्वरूप गगनोद्यतायै नमः ।
ॐ ऐङ्कार पुष्प सञ्जात मध्य ग्रहण षट्पदायै नमः ।
ॐ ऐङ्कार बीज सम्भूत महासन्तान शाखिकायै नमः ।
ॐ ऐङ्कार रत्न मञ्जूषा मध्यम स्थित पुत्रिकायै नमः ।
ॐ ऐङ्कार सागरोद्भूत वीचि पङ्क्ति विहारिण्यै नमः ।
ॐ ऐङ्कारोज्ज्वल मन्त्रार्थ प्रतिपादन दीक्षितायै नमः । (50)
ॐ ऐतीह्य मार्ग सञ्चार जन बृन्द निषेवितायै नमः ।
ॐ ऐन्दवच्छवि सङ्काश निज हास मनोहरायै नमः ।
ॐ ऐन्द्र चाप समाकार भ्रूयुग्म परिशोभितायै नमः ।
ॐ ऐन्द्र लोक स्थिताशेष लोक बृन्द समर्चितायै नमः ।
ॐ ऐरावत समाकार गजराजोपरिस्थितायै नमः ।
ॐ ऐश्वर्य दान साम्राज्य महाभारा धुरन्धरायै नमः ।
ॐ ऐहिक आमुष्यकोपाय प्रदान बद्ध कङ्कणायै नमः ।
ॐ मकर ग्रहस्थ गजेन्द्र प्राणदानकर प्रियायै नमः ।
ॐ मञ्जु माणिक्य निकर मनोहर विभूषणायै नमः ।
ॐ मणितादो महाश्रेष्ठ क्रीड लीला विनोदिन्यै नमः । (60)
ॐ मणिस्तम्भ सहस्राढ्य दिव्य प्रासाद मध्यगायै नमः ।
ॐ मत्त कोकिल संराव श्रवणाश्लिष्ट वल्लभायै नमः ।
ॐ मत्स्यादि रूप परा राजत् वैकुण्ठ प्रेम वल्लभायै नमः ।
ॐ मध्वादि राक्षसानीक संहारालोकन कौतुकायै नमः ।
ॐ मधुकैटभ संहार शक्तिसेना समावृतायै नमः ।
ॐ मनीषी मानसाम्भोज लीला केलि विहारिण्यै नमः ।
ॐ मयूर पिच्छ रचित व्यजनोत्तम वीजितायै नमः ।
ॐ मकरन्द धिक्कारित निज सल्लाभ माधुर्यै नमः ।
ॐ माकन्द पल्लव भ्राम्य मीनकेतन जन्मभुवे नमः ।
ॐ मृगनाभि कृतामोद निटिल तिलकोज्ज्वलायै नमः । (70)
ॐ मृद्वाङ्गुली तलाघात वीणा नाद विनोदिन्यै नमः ।
ॐ मध्वीकासव पानोन्मत्त मदघूर्णित लोचनायै नमः ।
ॐ हाटकाद्रि समाकार दिव्य सिंहासन स्थितायै नमः ।
ॐ हयादि वाहन श्रेष्ठ समारोह कुतूहलायै नमः ।
ॐ हर कोदण्ड दलन धीर धीर कुटुम्बिन्यै नमः ।
ॐ हरिणी डिम्भ नयन धिक्करि नयनोज्ज्वलायै नमः ।
ॐ हरिदश्व कृतामोद पूजा सन्तुष्ट मानसायै नमः ।
ॐ हरि लीला कथासक्त श्रोत्र युग्म विराजितायै नमः ।
ॐ हरिलोक गताशेष देव बृन्द समावृतायै नमः ।
ॐ हरि वामाङ्क पीठाग्र संरोहण विचक्षणायै नमः । (80)
ॐ हरि वीर समानीत पारिजात कुसुम प्रियायै नमः ।
ॐ हलायुध प्रेमभूत रेवतीरूप धारिण्यै नमः ।
ॐ हालाहल प्रतीकाश शत्रुपक्ष निबर्हणायै नमः ।
ॐ हालाहल समुत्पन्न महाभीति निवारिण्यै नमः ।
ॐ हलधरानुज प्रेम रस भोजन रूपिण्यै नमः ।
ॐ हाहा हूहू आदि गन्धर्वगण सङ्गीत मोदितायै नमः ।
ॐ हालाह्वानोचितानेक स्त्री बृन्द परिवारितायै नमः ।
ॐ लघूकृत महाशूर चण्डमुण्ड महासुरायै नमः ।
ॐ लब्ध न्यग्रोध पत्रस्थ मञ्चनालोकनोत्सुकायै नमः ।
ॐ ललना जन सर्वस्व हावाभाव विहारिण्यै नमः । (90)
ॐ ललना जन सौभाग्य दान शौण्डाग्र वर्धिन्यै नमः ।
ॐ ललनालोक विस्तीर्ण चक्षुषां चित्ररूपिण्यै नमः ।
ॐ ललाट पङ्कजासक्त भ्रामरायुत कुण्डलायै नमः ।
ॐ ललितागम शास्त्रोक्त स्तोत्र पूजाविधि प्रियायै नमः ।
ॐ लसत् रत्न प्रभापूर पूरिताखिल विग्रहायै नमः ।
ॐ लवीकृत महादुष्ट महिषादि महासुरायै नमः ।
ॐ लक्षपुष्प कृतामोद पूजा समर्पण कामदायै नमः ।
ॐ लावण्य निर्जर स्तोम घनीस्थान स्वरूपिण्यै नमः ।
ॐ लावण्य रत्न निकर मणि रञ्जित पीठिकायै नमः ।
ॐ लावण्याम्भोधि सञ्जात शत पत्र विहारिण्यै नमः । (100)
ॐ लास्य शृङ्गार हासादि रस स्तोम विनोदिन्यै नमः ।
ॐ लाक्षारस समाकार पाद पद्म प्रशोभितायै नमः ।
ॐ क्ष्म्यैकार बीज विस्फूर्जन्निज मन्त्र प्रभावितायै नमः ।
ॐ क्षणदाचर संहार खेलक स्तव भूषणायै नमः ।
ॐ क्षमा गुण प्रदानज्ञ वाचम्य निषेवितायै नमः ।
ॐ क्षमा सुराजितामोद पूजा द्रव्य प्रपूजितायै नमः ।
ॐ क्षयोपाधि विनिर्मुक्त जन बृन्द निषेवितायै नमः ।
ॐ क्षितिपाल समाराध्य मणिकुम्भित पादुकायै नमः ।
ॐ क्षित्युद्धरण संसक्त विष्णु वक्षःस्थलालयायै नमः ।
ॐ क्षीरार्णव समद्भूत चन्द्र मण्डल मध्यगायै नमः । (110)
ॐ क्षुत् पिपासा तुर जन सान्द्रानन्द विदायिन्यै नमः ।
ॐ क्षुद्र मानव सन्दोह क्रूर शिक्षा विचक्षणायै नमः ।
ॐ क्षुर प्रशस्त्र निकर राराजत् कर पल्लवायै नमः ।
ॐ क्षुण्ण रक्षोगण स्तोम निज पाद विराजितायै नमः ।
ॐ क्षेम प्रदान सन्तुष्ट नर वर्ग स्तव प्रियायै नमः ।
ॐ क्षेम शब्दार्थ दानोद्यन्निज हस्त विराजितायै नमः ।
ॐ क्ष्म्यैकार रूप विलसत् दिव्यायुध समन्वितायै नमः ।
ॐ कञ्जाक्ष बृन्द विस्फूर्जत् पाद पद्मोपशोभितायै नमः ।
ॐ कटाक्ष धवली भूत मनोहर दिगन्तरायै नमः ।
ॐ कदम्ब कुसुमाहार घ्राण तर्पणकारिण्यै नमः । (120)
ॐ करारविन्द कलित मुख पङ्कज रञ्जितायै नमः ।
ॐ करुणापूर कल्लोल दोलायित जगत्त्रयायै नमः ।
ॐ कलकण्ठ रवाक्षेप निजकण्ठ स्वनोज्ज्वलायै नमः ।
ॐ कल्पान्त लीन ब्रह्माण्ड कलना विष्णुरूपिण्यै नमः ।
ॐ कल्याण दान निपुण निज हस्त विराजितायै नमः ।
ॐ कल्हार मालिका कलित कटि चक्र सुशोभितायै नमः ।
ॐ कपिश किरणासक्त संज्ञा छाया स्वरूपिण्यै नमः ।
ॐ करिराज धृत कर गृहीत स्तन मण्डलायै नमः ।
ॐ कला शास्त्राद्यनेक रतिभेद विननोदिन्यै नमः ।
ॐ काय हीन जन स्तोम संरक्षण धुरन्धरायै नमः । (130)
ॐ काव्य शृङ्गार शास्त्रादि सर्वशा स्त्रप्रवर्तिन्यै नमः ।
ॐ मत्स्य कच्छप सम्युक्त क्षीरार्णव निवासिन्यै नमः ।
ॐ मन्दरा हार्य मथन सम्भूतामृत सोदर्यै नमः ।
ॐ मनःस्थ ध्वान्त सन्दोह हरणोद्यत् रविप्रभायै नमः ।
ॐ मराली गमनाक्षेप निज सञ्चार्य चातुर्यै नमः ।
ॐ मल संक्षालनासक्त निज नाम रस प्रदायै नमः ।
ॐ महामेघ समाकार नील कुञ्जित मूर्धजायै नमः ।
ॐ महाशेषशिरो रत्न राजित श्रीपदाम्बुजायै नमः ।
ॐ महीपाल शिरस्स्फूर्जत् पादाङ्गुली समप्रभायै नमः ।
ॐ महीय महिम स्फूर्जत् महाक्रतु समर्चितायै नमः । (140)
ॐ मदनोन्मत्त महादैत्य मद भञ्जन दक्षिणायै नमः ।
ॐ माध्व्य कुड्मल सङ्काश द्विज पङ्क्ति द्वयोज्ज्वलायै नमः ।
ॐ मालती मल्लिकामोद लसद्वायु निषेवितायै नमः ।
ॐ मेरु कोटि समारूढ तरुणार्क समप्रभायै नमः ।
ॐ मोक्षापेक्ष जनव्रात पक्ष संरक्षणोद्यदायै नमः ।
ॐ लघुतन्त्री समायुक्त चित्र गान विनोदिन्यै नमः ।
ॐ ललना केकिकानन्द हेतुभूत बलाहकायै नमः ।
ॐ ललना साधकाह्लाद चन्द्रिका धवल स्थितायै नमः ।
ॐ लावण्य शुक सन्दोह करुणाङ्कुरपल्लवायै नमः ।
ॐ लीला मन्त्रात्त तार्तीय रूप धारी कुटिम्बिन्यै नमः । (150)
ॐ लोक दारिद्र्य शैलेन्द्र चूर्णीकरण टङ्किकायै नमः ।
ॐ लोक निर्माण निपुणैः सेव्यमान पदाम्बुजायै नमः ।
ॐ लोक रञ्जन नैपुण्य स्वभाव परि शोभितायै नमः ।
ॐ लोक संरक्षणायत निज सौभाग्य शोभितायै नमः ।
ॐ लोक संरक्षणोद्युक्त निज वात्सल्य शोभितायै नमः ।
ॐ लोकातीत महत् पुण्य चित्र चारित्र सम्युतायै नमः ।
ॐ लोकोद्धार गुणग्राम स्तूयमानात्म वैभवायै नमः ।
ॐ लोकोद्धार गुण श्लाघ्य स्वीय माहात्म्य वैभवायै नमः ।
ॐ लोकैक प्रेम माधुर्य जनालोकन तत्परायै नमः ।
ॐ धराकार सुधापूर पूरिताखिल विष्टपायै नमः । (160)
ॐ धनाधीश समानीत पुष्पकारोहणोत्सुकायै नमः ।
ॐ धनिकाश्रय सञ्जात व्यथा हरण दीक्षितायै नमः ।
ॐ धर्म मार्ग रतानेक जन बृन्द निषेवितायै नमः ।
ॐ धर्म मार्गोदय राजत् स्वकीय मुख पङ्कजायै नमः ।
ॐ धर्म भेद जन स्तोम विमुखीकृत मानसायै नमः ।
ॐ धम्मिल्ल विलसत् चित्र पुष्पबृन्द विराजितायै नमः ।
ॐ धराकार सुविस्तीर्ण गुदा स्तरण संस्थितायै नमः ।
ॐ धराधर शिरस्स्फूर्जत् स्वीय पाद तलोज्ज्वलायै नमः ।
ॐ धराधर क्षोभ्यमाण सुधासागर संस्थितायै नमः ।
ॐ धरा भारा शिरस्तोम मूल छेदन पर्शुकायै नमः । (170)
ॐ धरोद्धरण पाण्डित्याद्वैतीय प्रेम वल्लभायै नमः ।
ॐ धरा लोक स्थिताशेष जन बृन्द समर्चितायै नमः ।
ॐ धराधर समानाभ प्रिय वामाङ्क संस्थितायै नमः ।
ॐ रिपुवर्ग वधोद्युक्त निजायुध विराजितायै नमः ।
ॐ रक्तबीजासुर प्राण हरणासक्त मानसायै नमः ।
ॐ रङ्ग जीव समानीत पुत्तली प्रतिमोपमायै नमः ।
ॐ रज्जु सर्प विमोहार्थ भ्रान्ति वारण तत्परायै नमः ।
ॐ रत्नगर्भ कृतामोघ सेवा सन्तुष्ट मानसायै नमः ।
ॐ रमणीयकरानन्द कल गान विनोदिन्यै नमः ।
ॐ रमणीय मणि स्फूर्जत् रत्नाकार गृहस्थितायै नमः । (180)
ॐ रम्भादि नाट्यवनिता नाट्यालोकन हर्षितायै नमः ।
ॐ रक्षोहरण सन्तुष्ट तुरीय प्रेम वल्लभायै नमः ।
ॐ राका सुधांशु धवल वस्त्र भास्वत् कटी तट्यै नमः ।
ॐ राज्यदान परिस्फूर्जत् निज पाणि द्वयोज्ज्वलायै नमः ।
ॐ राजाघ क्षालन उद्युक्त निज नाम रसु हृदायै नमः ।
ॐ रामालोक परिस्फूर्जत् निज भ्रान्त मनोहरायै नमः ।
ॐ रूप लावण्य विलसत् मोहिनी रूप वल्लभायै नमः ।
ॐ ण्यैकार तीर्थ सुस्नात जन पुण्य स्वरूपिण्यै नमः ।
ॐ ण्यैकार पाद विन्यासाक्रान्त विष्टप वल्लभायै नमः ।
ॐ ण्यैकार रस विस्पञ्ज चित्र वस्त्र पतादिकायै नमः । (190)
ॐ ण्यैकार रस सम्पूर्ण स्निग्ध ब्रह्माण्ड पावनायै नमः ।
ॐ ण्यैकार वर्णादि वध प्राप्त बाण कर द्वयायै नमः ।
ॐ ण्यैकार वित्त विलसत् चित्र कोश गृहोज्ज्वलायै नमः ।
ॐ ण्यैकार वीति सञ्चार जन चित्र विमोहिन्यै नमः ।
ॐ ण्यैकार श्रवणानन्द विस्मयाविष्ट मानसायै नमः ।
ॐ ण्यैकार सोद राराज चित्र लेखित शारिकायै नमः ।
ॐ ण्यैकारार्णव सम्भूत रत्नहार समुज्ज्वलायै नमः ।
ॐ ण्यैकाराम सौभाग्य राजराजेश्वेश्वर्यै नमः ।
ॐ ण्यैकारोच्चरणासक्त भक्त कल्मष नाशिन्यै नमः ।
ॐ ण्यैकारोद्यान सञ्चार राजहंस कुटुम्बिन्यै नमः । (200)
ॐ ण्यैवर्ण पारिजातस्थ सुपक्व फलरूपिण्यै नमः ।
ॐ सिन्दूर चूर्ण राराजत् भ्रूमध्य परिमण्डितायै नमः ।
ॐ सत्तामात्र विचारात्त स्वीय बुद्धि विनिश्चयायै नमः ।
ॐ स्वध्यानासक्त जनता निज रूप प्रदर्शिन्यै नमः ।
ॐ सर्व शास्त्रार्थ तत्त्वज्ञ जन बृन्द निषेवितायै नमः ।
ॐ सनकादि मुनीन्द्रौघ स्तूयमानात्म वैभवायै नमः ।
ॐ सर्व सामुद्रिका शास्त्रयुक्त लक्षण लक्षितायै नमः ।
ॐ सर्वोपाधि विनिर्मुक्त निज माहात्म्य शोभितायै नमः ।
ॐ सिद्ध विद्याधर स्तोम सेव्यमान पदाम्बुजायै नमः ।
ॐ सुमनोबृन्द सम्प्राप्त पूजा स्तुति विभूषितायै नमः । (210)
ॐ सुर राजार्चितनेक कुसुमाड्य पदाम्बुजायै नमः ।
ॐ सुपर्ण वाहनारोह लोकेश प्राण वल्लभायै नमः ।
ॐ सुवर्ण सूत्र विलसत् ग्रैवेय परिमण्डितायै नमः ।
ॐ सोमकोटि प्रतीकाश ताटङ्क द्वय विराजितायै नमः ।
ॐ सौवर्णसूत्र विलसत् राङ्गल द्वय विराजितायै नमः ।
ॐ हव योग्य जनानीत हविग्रहण तत्परायै नमः ।
ॐ हव राजाश्वमेधाख्य क्रतु दर्शन लालसायै नमः ।
ॐ हवलक्षण सम्युक्त पशु वृन्द विनोदिन्यै नमः ।
ॐ हव शास्त्र गतासक्त चित्त रञ्जन कारिण्यै नमः ।
ॐ हव संसक्त जनता निज स्थान प्रदायिन्यै नमः । (220)
ॐ हवाग्नि पचनोद्भूत वसा गन्धानुमोदिन्यै नमः ।
ॐ हवार्चित बल स्तोम भक्षणासक्त मानसायै नमः ।
ॐ हवाभृत सुस्नात राज कन्या निषेवितायै नमः ।
ॐ हवाहूत सुर स्तोम विलोकन समुत्सुकायै नमः ।
ॐ हविर्ग्रहण सन्तुष्ट गीर्वाण गण वन्दितायै नमः ।
ॐ हविरारोहणोद्युक्त निशाचर निषूदिन्यै नमः ।
ॐ हवोचित महाश्रेष्ठ लोक दान विचक्षणायै नमः ।
ॐ हवोपयोगी सूत्रोक्त मन्त्र तन्त्र स्वरूपिण्यै नमः ।
ॐ हवानीत महाश्रेष्ठ सैन्धवालोकन हर्षितायै नमः ।
ॐ वाजपेय मखालोक जात हर्षोज्ज्वलन्मुख्यै नमः । (230)
ॐ वज्र विद्रुम वैडूर्य कुम्भिताभरणोज्ज्वलायै नमः ।
ॐ वन्दारु जन सन्दोह वाञ्छितार्थ प्रदायिन्यै नमः ।
ॐ वरदान धृताशेष लोक संरक्षणोद्यतायै नमः ।
ॐ वरवारण सञ्चार चातुर्य गमनोज्ज्वलायै नमः ।
ॐ वशीकृत महाविष्णोः मायाक्रान्त त्रिविष्टपायै नमः ।
ॐ वाणी विलास विलसत् चतुरानन जन्मभुवे नमः ।
ॐ वालखिल्य मुनीन्द्रादि गीयमानात्मवैभवायै नमः ।
ॐ विद्याप्रदान राजत् निज मन्त्र स्वरूपिण्यै नमः ।
ॐ विद्या विद्रवणोत्पन्न महाकीर्ति समन्वितायै नमः ।
ॐ विद्या विनीत विस्फूर्जत् भग्न स्थान मानसायै नमः । (240)
ॐ विश्वावसाहृत पुष्पादि पूजा सुप्रीत मानसायै नमः ।
ॐ विहितागम शास्त्रोक्त निज माहात्म्य शालिन्यै नमः ।
ॐ वेदोद्धारण राराजातादिम प्रेम वल्लभायै नमः ।
ॐ हिन्ताल पत्र राराजात् व्यजनद्वय वीजितायै नमः ।
ॐ हिताहित जन व्रात परिपोषण दक्षिणायै नमः ।
ॐ हितोपदेश विहित जनता प्रेम दायिन्यै नमः ।
ॐ हिमाचल सुतानाथ प्राण प्रिय मनोहरायै नमः ।
ॐ हिरण्यकशिपोः प्राण हरण प्रेम वल्लभायै नमः ।
ॐ हिरण्यतन्तु विलसत् कौसुम्भ वसनोज्ज्वलायै नमः ।
ॐ हिरण्यधारा सम्पात महावृष्टि प्रवर्षिण्यै नमः । (250)
ॐ हिरण्यनाभ भगिनी कान्तालोकन कौतुकायै नमः ।
ॐ हिरण्यपुङ्गव विलसत् शङ्खनाद विनोदिन्यै नमः ।
ॐ हिरण्यलाभ सन्तुष्ट जन वृन्द सुपूजितायै नमः ।
ॐ हिरण्यवर्ण विलसत् धरणीरूप धारिण्यै नमः ।
ॐ हिरण्यशृङ्ग सूक्तौघ पठनासक्त मानसायै नमः ।
ॐ हिरण्य सूत्र सम्युक्त माणिक्योज्ज्वल कङ्कणायै नमः ।
ॐ हीरहार पटीरादि भूषणादि विराजितायै नमः ।
ॐ न्यैकारागम संवेद्य परब्रह्मस्वरूपिण्यै नमः ।
ॐ नकार कोष्ठ सञ्चार राराजत् सुर धेनुकायै नमः ।
ॐ नकार मेघ विस्फूर्जत् निज मूर्ति सहृदयायै नमः । (260)
ॐ नकार दर्पणोद्भासि प्रति बिम्बित विग्रहायै नमः ।
ॐ नकार रोग हरण सञ्जीवन चिकित्सकयै नमः ।
ॐ नकार विश्व विख्यात निज मन्त्र स्वरूपिण्यै नमः ।
ॐ नकारार्थापहारार्त्त निज नामार्थ दायिन्यै नमः ।
ॐ नरावतार विख्यात खरारि प्रिय वल्लभायै नमः ।
ॐ नाना विध महाचित्र चारित्र प्रिय सम्युतायै नमः ।
ॐ नाना विध महालोक सृष्टिस्थित्यन्तकारिण्यै नमः ।
ॐ नाना विध महाशास्त्र स्तोमोदित कथा प्रियायै नमः ।
ॐ नाना विध सुर स्तोम सेव्यमान पदाम्बुजायै नमः ।
ॐ नाना शृङ्गार चातुर्य जन वृन्द विनोदिन्यै नमः । (270)
ॐ नाना सङ्गम कुशल देव वृन्द जय प्रदायै नमः ।
ॐ स्वाम्यमाद्यादि विलसत् राज्य दान विचक्षणायै नमः ।
ॐ स्वकीय शरणोत्पन्न जन वाञ्छित दायिन्यै नमः ।
ॐ स्वनाम स्मरणासक्त जनता भाग्य दायिन्यै नमः ।
ॐ स्वभक्त जन सन्दोह रक्षणासक्त मानसायै नमः ।
ॐ स्वमाहात्म्य कथाघोष लोक पाल विलासिन्यै नमः ।
ॐ स्वर शस्त्रोदितानेक भेद गान विनोदिन्यै नमः ।
ॐ स्वर्लोक गमनासक्त जनता स्थान दायिन्यै नमः ।
ॐ स्वर्लोक गमनासक्त जन मार्ग प्रदर्शिन्यै नमः ।
ॐ स्ववीटिका समुद्भूत वासना स्थान दिक् तटायै नमः । (280)
ॐ स्वस्वामि दत्त विभव विलोकन कुतूहलायै नमः ।
ॐ स्वारोचिष मुखानेक मनु वृन्द निषेवितायै नमः ।
ॐ स्वीय शास्त्र गताभिज्ञ जन वृन्द समर्चितायै नमः ।
ॐ सुख दुःखादि सम्भूत क्लेश नाशन दीक्षितायै नमः ।
ॐ सु निर्मल जन स्तोम बहिरन्तः प्रकाशिन्यै नमः ।
ॐ हाकार चूत वृक्षस्थ मत्त कोकिल रागिण्यै नमः ।
ॐ हाकार जगदानन्द क्रिया सक्ताब्ज मण्डलायै नमः ।
ॐ हाकार तारक मध्य लसच्चन्द्र कलोपमुख्यै नमः ।
ॐ हाकार मत्त नागेन्द्र समारोहण कुतूहलायै नमः ।
ॐ हाकार पुर साम्राज्य महाभार धुरन्धरायै नमः । (290)
ॐ हाकार वसु सन्दोह धन दापन दक्षिणायै नमः ।
ॐ हाकार विकसत् पद्म केसरासक्त हंसिकायै नमः ।
ॐ हाकार विहग स्तोम राग सन्धान मोदिन्यै नमः ।
ॐ हाकारागम संवेद्य चिरन्तन चिरण्डिकायै नमः ।
ॐ हाकार हर्म्य मध्यस्थ मधुरालाप मानिन्यै नमः ।
ॐ हाकारोच्चरणासक्त भक्त सौख्य प्रदायिन्यै नमः ।
ॐ हाकारोच्चरणासक्त जन व्यूह शिवङ्कर्यै नमः ।
ॐ हाकारोच्चरणोद्भूत वाग् विजृम्भण कारिण्यै नमः ।
ॐ हाकिनी गण विस्फूर्जत् निज सेना समावृतायै नमः ।
ॐ हा बीज जात सौभाग्य कलिकोज्ज्वल वल्लिकायै नमः । (300)
॥ इति श्रीमहालक्ष्मी मूलमन्त्रात्मक त्रिशत नामावलिः सम्पूर्णम् ॥