॥ श्री महागणपति विधानम् ॥
॥ श्री महागणपति महामन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्री महागणपति महामन्त्रस्य गणक ऋषिः ।
निचृद्गायत्रि चन्दः । श्री महा गणपतिर्देवता ॥
ग्लौं बीजं । स्वाहा शक्तिः । गणपतये कीलकं ॥
श्री महागणपति महामन्त्र प्रसाद सिद्ध्यर्थे जपे विनियोगः॥ (मूलेन त्रिः व्यापकं कुर्यात् )
करन्यासः
ग्लां अङ्गुष्टाभ्यां नमः।
ग्लीं तर्जनीभ्यां नमः।
ग्लूं मध्यमाभ्यां नमः।
ग्लैं अनामिकाभ्यां नमः।
ग्लौं कनिष्टिकाभ्यां नमः।
ग्लः करतलकरपृष्टाभ्यां नमः।
अङ्गन्यासः
ग्लां हृदयाय नमः।
ग्लीं शिरसे स्वाहा।
ग्लूं शिखायै वषट्।
ग्लैं कवचाय हुं।
ग्लौं नेत्रत्रयाय वौषट्।
ग्लः अस्त्राय फट्।
ॐ भूर्भुवस्सुवरों इति दिग्बन्धः॥
ध्यानम्
बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्कराम्भोरुहः।
ध्येयोवल्लभयासपद्मकरयाऽश्लिष्टोज्वलद्भूषया
विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नेश इष्टार्थदः॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचार पूजां कल्पयामि ।
मूलमन्त्रः ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ॥ (108 वारं)
अङ्गन्यासः
ग्लां हृदयाय नमः।
ग्लीं शिरसे स्वाहा।
ग्लूं शिखायै वषट्।
ग्लैं कवचाय हुं।
ग्लौं नेत्रत्रयाय वौषट्।
ग्लः अस्त्राय फट्।
ॐ भूर्भुवस्सुवरों इति दिग्विमोकः॥
ध्यानम्
बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्कराम्भोरुहः।
ध्येयोवल्लभयासपद्मकरयाऽश्लिष्टोज्वलद्भूषया
विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नेश इष्टार्थदः॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचार पूजां कल्पयामि ।
॥ श्री महागणपति आवरण पूजा क्रमः ॥
Click to show/hide
पीठपूजा
ॐ श्रीं ह्रीं क्लीं ऋं धर्माय नमः ।
ॐ श्रीं ह्रीं क्लीं ॠं ज्ञानाय नमः ।
ॐ श्रीं ह्रीं क्लीं ऌं वैराग्याय नमः ।
ॐ श्रीं ह्रीं क्लीं ॡं ऐश्वर्याय नमः ।
ॐ श्रीं ह्रीं क्लीं ॠं अधर्माय नमः ।
ॐ श्रीं ह्रीं क्लीं ॠं अज्ञानाय नमः ।
ॐ श्रीं ह्रीं क्लीं ऌं अवैराग्याय नमः ।
ॐ श्रीं ह्रीं क्लीं ॡं अनैश्वर्याय नमः ।
ॐ श्रीं ह्रीं क्लीं तीव्रायै नमः ।
ॐ श्रीं ह्रीं क्लीं ज्वालिन्यै नमः ।
ॐ श्रीं ह्रीं क्लीं नन्दायै नमः ।
ॐ श्रीं ह्रीं क्लीं भोगदायै नमः ।
ॐ श्रीं ह्रीं क्लीं कामरूपिण्यै नमः ।
ॐ श्रीं ह्रीं क्लीं उग्रायै नमः ।
ॐ श्रीं ह्रीं क्लीं तेजोवत्यै नमः ।
ॐ श्रीं ह्रीं क्लीं सत्यायै नमः ।
ॐ श्रीं ह्रीं क्लीं विघ्ननाशिन्यै नमः ।
ॐ श्रीं ह्रीं क्लीं सर्वशक्तिकमलासनायै नमः ।
श्री महागणपति मातृका न्यासः
ध्यानम्
तरुणादित्यसङ्काशाः गजवक्त्रास्त्रिलोचनाः ।
पाशाङ्कुशवराभीतिकराः शक्तिसमन्विताः ॥
तास्तु सिन्दूरवर्णाभाः सर्वालङ्कार भूषिताः ।
एकहस्तधृताम्भोजा इतरालिङ्गितप्रियाः ॥
वामोर्ध्व करमारभ्य वामाधः करपर्यन्तं गणेशानां पाशादि ध्यात्वा ।
शक्तीनां तु वामकरे कमलं दक्षिणे च प्रियाश्लेष इति ध्यात्वा ।
ॐ श्रीं ह्रीं क्लीं अं विघ्नेश्वराय श्रियै नमः – शिरसि ।
ॐ श्रीं ह्रीं क्लीं आं विघ्नराजाय ह्रियै नमः – मुखवृते ।
ॐ श्रीं ह्रीं क्लीं इं विनायकाय तुष्ट्यै नमः – दक्षनेत्रे ।
ॐ श्रीं ह्रीं क्लीं ईं शिवोत्तमाय शान्त्यै नमः – वामनेत्रे ।
ॐ श्रीं ह्रीं क्लीं उं विघ्नकृते पुष्ट्यै नमः – दक्षकर्णे ।
ॐ श्रीं ह्रीं क्लीं ऊं विघ्नहत्रे सरस्वत्यै नमः – वामकर्णे ।
ॐ श्रीं ह्रीं क्लीं ऋं विघ्नराजाय रत्यै नमः – दक्षनासापुटे ।
ॐ श्रीं ह्रीं क्लीं ॠं गणनाथाय मेघायै नमः – वामनासापुटे ।
ॐ श्रीं ह्रीं क्लीं ऌं एकदन्ताय कान्त्यै नमः – दक्षकपोले ।
ॐ श्रीं ह्रीं क्लीं ॡं द्विदन्ताय कामिन्यै नमः – वामकपोले ।
ॐ श्रीं ह्रीं क्लीं एं गजवक्त्राय मोहिन्यै नमः – ऊर्ध्वोष्ठे ।
ॐ श्रीं ह्रीं क्लीं ऐं निरञ्जनाय जटायै नमः – अधरोष्ठे ।
ॐ श्रीं ह्रीं क्लीं ओं कपर्दिने तीव्रायै नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ॐ श्रीं ह्रीं क्लीं औं दीर्घवक्त्राय ज्वालिन्यै नमः – अधोदन्तपङ्क्तौ ।
ॐ श्रीं ह्रीं क्लीं अं शङ्कुकर्णाय नन्दायै नमः – जिह्वाग्रे ।
ॐ श्रीं ह्रीं क्लीं अः वृषध्वजाय सुरसायै नमः – कण्ठे ।
ॐ श्रीं ह्रीं क्लीं कं गणानाथाय कामरूपिण्यै नमः – दक्षबाहुमूले ।
ॐ श्रीं ह्रीं क्लीं खं गजेन्द्राय सुभ्रुवे नमः – दक्षकूर्परे ।
ॐ श्रीं ह्रीं क्लीं गं शूर्पकर्णाय जयिन्यै नमः – दक्षमणिबन्धे ।
ॐ श्रीं ह्रीं क्लीं घं त्रिनेत्राय सत्यायै नमः नमः – दक्षकराङ्गुलिमूले ।
ॐ श्रीं ह्रीं क्लीं ङं लम्बोदराय विघ्नेश्यै नमः – दक्षकराङ्गुल्यग्रे ।
ॐ श्रीं ह्रीं क्लीं चं महानादाय सुरूपिण्यै नमः – वामबाहुमूले ।
ॐ श्रीं ह्रीं क्लीं छं चतुर्मूर्तये कामदायै नमः – वामकूर्परे ।
ॐ श्रीं ह्रीं क्लीं जं सदाशिवाय मदविह्वलायै नमः – वाममणिबन्धे ।
ॐ श्रीं ह्रीं क्लीं झं आमोदाय विकटायै नमः – वामकराङ्गुलिमूले ।
ॐ श्रीं ह्रीं क्लीं ञं दुर्मुखाय धूम्रायै नमः – वामकराङ्गुल्यग्रे ।
ॐ श्रीं ह्रीं क्लीं टं सुमुखाय भूत्यै नमः – दक्षोरुमूले ।
ॐ श्रीं ह्रीं क्लीं ठं प्रमोदाय भूम्यै नमः – दक्षजानुनी ।
ॐ श्रीं ह्रीं क्लीं डं एकपादाय सत्यै नमः – दक्षगुल्फे ।
ॐ श्रीं ह्रीं क्लीं ढं द्विजिह्वाय रमायै नमः – दक्षपादाङ्गुलिमूले ।
ॐ श्रीं ह्रीं क्लीं णं शूराय मानुष्यै नमः – दक्षपादाङ्गुल्यग्रे ।
ॐ श्रीं ह्रीं क्लीं तं वीराय मकरध्वजायै नमः – वामोरुमूले ।
ॐ श्रीं ह्रीं क्लीं थं षण्मुखाय विकर्णाय नमः – वामजानुनी ।
ॐ श्रीं ह्रीं क्लीं दं वरदाय भ्रुकुट्यै नमः – वामगुल्फे ।
ॐ श्रीं ह्रीं क्लीं धं वामदेवाय लज्जायै नमः – वामपादाङ्गुलिमूले ।
ॐ श्रीं ह्रीं क्लीं नं वक्रतुण्डाय दीर्घघोणाय नमः – वामपादाङ्गुल्यग्रे ।
ॐ श्रीं ह्रीं क्लीं पं द्विरण्डाय धनुर्धराय नमः – दक्षपार्श्वे ।
ॐ श्रीं ह्रीं क्लीं फं सेनान्यै यामिन्यै नमः – वामपार्श्वे ।
ॐ श्रीं ह्रीं क्लीं बं ग्रामण्यै रात्र्यै नमः – पृष्ठे ।
ॐ श्रीं ह्रीं क्लीं भं मत्ताय चन्द्रिकायै नमः – नाभौ ।
ॐ श्रीं ह्रीं क्लीं मं विमत्ताय शशिप्रभायै नमः – जठरे ।
ॐ श्रीं ह्रीं क्लीं यं मत्तवाहनाय लोलायै नमः – हृदये ।
ॐ श्रीं ह्रीं क्लीं रं जटिने चपलाक्षिण्यै नमः – दक्षकक्षे ।
ॐ श्रीं ह्रीं क्लीं लं मुण्डिने ऋद्ध्यै नमः – गलपृष्ठे ।
ॐ श्रीं ह्रीं क्लीं वं खड्गिने दुर्भगायै नमः – वामकक्षे ।
ॐ श्रीं ह्रीं क्लीं शं वरेण्याय सुभगायै नमः – हृदयादिदक्षकराङ्गुल्यन्ते ।
ॐ श्रीं ह्रीं क्लीं षं वृषकेतवे शिवायै नमः – हृदयादिवामकराङ्गुल्यन्ते ।
ॐ श्रीं ह्रीं क्लीं सं भक्षप्रियाय दुर्गायै नमः – हृदयादिदक्षपादाङ्गुल्यन्ते ।
ॐ श्रीं ह्रीं क्लीं हं मेघनादाय कालिकायै नमः – हृदयादिवामपादाङ्गुल्यन्ते ।
ॐ श्रीं ह्रीं क्लीं ळं गणपाय कालजिह्वायै नमः – कट्यादिपादाङ्गुल्यन्तं ।
ॐ श्रीं ह्रीं क्लीं क्षं गणेशाय विघ्नहारिण्यै नमः – कट्यादिब्रह्मरन्ध्रान्तं ।
श्रीमहागणपति ध्यानम्
बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पला
व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्कराम्भोरुहः ।
ध्येयोवल्लभयासपद्मकरया श्लिष्टोज्वलद्भूषया
विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नेश इष्टार्थदः ॥
श्रीसिद्धलक्ष्मी ध्यानम्
मुक्ताभ्यां दिव्यवस्त्रां मृगमदतिलकां फुल्ल कल्हारमालां
केयूरैमेखलाद्यैर्नवमणिखचितैर्भूषणैर्भासमानाम् ।
कर्मूरामोदवक्त्रां अपरिमितकृपापूर्ण नेत्राराविन्दां
श्री लक्ष्मीं पद्महस्तां जितपति हृदयां विश्वभूत्यै नमामि ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपतिं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति सन्निरुद्धो भव । सनिरुद्ध मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।
ॐ जय जय जगन्नाथ यावत् पूजावसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । आसनं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । पादयोः पाद्यं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । मुखे आचमनीयं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । वस्त्राणि कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । आभरणानि कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । पुष्पाक्षतान् कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । धूपं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । दीपं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । नैवेद्यं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । अमृतपानीयं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपतये नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ॐ संविन्मये परे देव परामृत रुचि प्रिय ।
अनुज्ञां गणपतिं देहि परिवारार्चनाय मे ॥
षडङ्ग तर्पणम्
ॐ श्रीं ह्रीं क्लीं ॐ ग्लां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ श्रीं ह्रीं क्लीं श्रीं ग्लीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ श्रीं ह्रीं क्लीं ह्रीं ग्लूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः॥
ॐ श्रीं ह्रीं क्लीं क्लीं ग्लैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं ग्लौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः॥
ॐ श्रीं ह्रीं क्लीं गं ग्लः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥
लयाङ्ग तर्पणम्
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)
गुरुमण्डलार्चनम्
कुल गुरु क्रमः
ॐ श्रीं ह्रीं क्लीं गणेश्वर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं गणक्रीड सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं विकट सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं विघ्ननायक सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं दुर्मुख सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं सुमुख सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं बुद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं विघ्नराज सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं गणाधिप सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
विद्यावतार गुरु क्रमः
ॐ श्रीं ह्रीं क्लीं सुरानन्द सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं प्रमोद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं हेरम्ब सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महोत्कट सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं शङ्कर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं लम्बकर्ण सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं मेघनाद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महाबल सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं गणञ्जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओघत्रय पूजा
दिव्यौघः
ॐ श्रीं ह्रीं क्लीं विनायक सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं कवीश्वर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं विरूपाक्ष सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं विश्व सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ब्रह्मण्य सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं निधीश सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
सिद्धौघः
ॐ श्रीं ह्रीं क्लीं गजाधिराज सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं वरप्रद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
मानवौघः
ॐ श्रीं ह्रीं क्लीं विजय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं दुर्जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं दुःखारि सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं सुखावह सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं परमात्म सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं सर्वभूतात्म सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महानन्द सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं फालचन्द्र सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं सद्योजात सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं बुद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं शूरसिद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं गुरुपङ्क्तिप्रपूजनम् ॥
प्रथमावरणम्
त्रयस्त्रषडस्त्रयोरन्तराले प्रागादि दिक्षु क्रमेण
ॐ श्रीं ह्रीं क्लीं श्री श्रीपतिभ्यां नमः । श्री श्रीपती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं गिरिजा गिरिजापतिभ्यां नमः । गिरिजा गिरिजापति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं रति रतिपतिभ्यां नमः । रति रतिपति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं मही महीपतिभ्यां नमः । मही महीपति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)
द्वितीयावरणम्
षडस्रे देवाग्रकोणमारभ्य प्रादक्षिण्येन तद्दक्षवामपार्श्वयोश्च क्रमेण यजेत्
ॐ श्रीं ह्रीं क्लीं ऋद्ध्यामोदाय नमः । ऋद्धि आमोद श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं समृद्ध्याप्रमोदाय नमः । समृद्धि प्रमोद श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं कान्त्यासुमुखाय नमः । कान्ति सुमुख श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं मदनावत्यादुर्मुखाय नमः । मदनावती दुर्मुख श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं मदद्रवाऽविघ्नाय नमः । मदद्रवाऽविघ्न श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं द्राविण्याविघ्नकर्त्रे नमः । द्राविणी विघ्नकर्तृ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं वसुन्धरा शङ्खनिधये नमः । वसुन्धरा शङ्खनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं वसुमत्यापद्मनिधये नमः । वसुमती पद्मनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)
तृतीयावरणम्
षडस्रसन्धिषट्के प्राग्वत् क्रमेण यजेत्
ॐ श्रीं ह्रीं क्लीं ॐ ग्लां हृदयाय नमः । हृदय शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ श्रीं ह्रीं क्लीं श्रीं ग्लीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ श्रीं ह्रीं क्लीं ह्रीं ग्लूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः॥
ॐ श्रीं ह्रीं क्लीं क्लीं ग्लैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं ग्लौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः॥
ॐ श्रीं ह्रीं क्लीं गं ग्लः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)
तुरीयावरणम्
अष्टदले पश्चिमादिदिक्षु वायव्यादिविदिक्षु च प्रादक्षिण्य क्रमेण यजेत्
ॐ श्रीं ह्रीं क्लीं आं ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ईं माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऊं कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ॠं वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ॡं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं इन्द्राण्यै नमः । इन्द्राणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं औं चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं अः महालक्ष्म्यै नमः । महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)
पञ्चमावरणम्
चतुरस्रस्य रेखायां प्रागाद्यासु अष्टसु दिक्षु क्रमेण यजेत्
ॐ श्रीं ह्रीं क्लीं लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं क्षां निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं हां ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । श्री सिद्धलक्ष्मी समेत महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सिद्धलक्ष्मी समेत महागणपति प्रीयताम् । (योनिमुद्रया प्रणमेत्)
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वायव्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्रीमहागणपति मूलमन्त्र त्रिशति नामावलिः ॥
Click to show/hide
ध्यानम्
बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्कराम्भोरुहः।
ध्येयोवल्लभयासपद्मकरयाऽश्लिष्टोज्वलद्भूषया
विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नेश इष्टार्थदः॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
ओं ओंकारगणपतये नमः ।
ओं ओंकारप्रणवरूपाय नमः ।
ओं ओंकारमूर्तये नमः ।
ओं ओंकाराय नमः ।
ओं ओंकारमन्त्राय नमः ।
ओं ओंकारबिन्दुरूपाय नमः ।
ओं ओंकाररूपाय नमः ।
ओं ओंकारनादाय नमः ।
ओं ओंकारमयाय नमः ।
ओं ओंकारमूलाधारवासाय नमः । (10)
ओं श्रीं श्रीङ्कारगणपतये नमः ।
ओं श्रीं श्रीङ्कारवल्लभाय नमः ।
ओं श्रीं श्रीङ्काराय नमः ।
ओं श्रीं श्रींलक्ष्म्यै नमः ।
ओं श्रीं श्रींमहागणेशाय नमः ।
ओं श्रीं श्रींवल्लभाय नमः ।
ओं श्रीं श्रींगणेशाय नमः ।
ओं श्रीं श्रींवीरगणेशाय नमः ।
ओं श्रीं श्रींवीरलक्ष्म्यै नमः ।
ओं श्रीं श्रींधैर्यगणेशाय नमः । (20)
ओं श्रीं श्रींवीरपुरेन्द्राय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार गणेशाय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार मयाय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार सिंहाय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार बालाय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार पीठाय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार रूपाय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार वर्णाय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार कलाय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार लयाय नमः । (30)
ओं श्रीं ह्रीं ह्रीङ्कार वरदाय नमः ।
ओं श्रीं ह्रीं ह्रीङ्कार फलदाय नमः ।
ओं श्रीं ह्रीं क्लीं क्लीङ्कार गणेशाय नमः ।
ओं श्रीं ह्रीं क्लीं क्लीङ्कार मन्मथाय नमः ।
ओं श्रीं ह्रीं क्लीं क्लीङ्काराय नमः ।
ओं श्रीं ह्रीं क्लीं क्लीं मूलाधाराय नमः ।
ओं श्रीं ह्रीं क्लीं क्लींवासाय नमः ।
ओं श्रीं ह्रीं क्लीं क्लीङ्कार मोहनाय नमः ।
ओं श्रीं ह्रीं क्लीं क्लीङ्कारोन्नतरूपाय नमः ।
ओं श्रीं ह्रीं क्लीं क्लीङ्कार वश्याय नमः । (40)
ओं श्रीं ह्रीं क्लीं क्लीङ्कार नाथाय नमः ।
ओं श्रीं ह्रीं क्लीं क्लीङ्कार हेरम्बाय नमः ।
ओं श्रीं ह्रीं क्लीं क्लीङ्काररूपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौंगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौङ्कार बीजाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौङ्काराक्षराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौङ्कार बिन्दुमध्यगाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं ग्लौङ्कारवासाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणनाथाय नमः । (50)
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणाधिपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणाध्यक्षाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगणाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगगनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगङ्गाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगमनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगानविद्याप्रदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंघण्टानादप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंगकाराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये नमः । (60)
ओं श्रीं ह्रीं क्लीं ग्लौं गं गजमुखाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गजहस्ताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गजरूपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गजारूढाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गजाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणेश्वराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गन्धहस्ताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गर्जिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गंवाहाय नमः । (70)
ओं श्रीं ह्रीं क्लीं ग्लौं गं णकारगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं णलाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं णलिङ्गाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं णलप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं णलेशाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं णलकोमलाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं णकरीशाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं णकरिकाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं णणणङ्काय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं णणीशाय नमः । (80)
ओं श्रीं ह्रीं क्लीं ग्लौं गं णणीणप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं परब्रह्माय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं परहन्त्रे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं परमूर्तये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं पराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं परमात्मने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं परानन्दाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं परमेष्ठिने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं परात्पराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं पद्माक्षाय नमः । (90)
ओं श्रीं ह्रीं क्लीं ग्लौं गं पद्मालयापतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं पराक्रमिणे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वगम्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं तर्कवेत्रे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वविदे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वरहिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं तमोहिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं तत्वज्ञानाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं तरुणाय नमः । (100)
ओं श्रीं ह्रीं क्लीं ग्लौं गं तरणिभृङ्गाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं तरणिप्रभाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञकाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यशस्विने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञकृते नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यमभीतिनिवर्तकाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यमहृतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञफलप्रदाय नमः । (110)
ओं श्रीं ह्रीं क्लीं ग्लौं गं यमाधाराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यमप्रदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यथेष्टवरप्रदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वरगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वरदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वसुधापतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रोद्भवभयसंहर्त्रे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वल्लभा-रमणीशाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वक्षस्थल-मणिभ्राजिने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रधारिणे नमः । (120)
ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वकाररूपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वशिने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वरप्रदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रजगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रजकाराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रमानाथाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नाभरणभूषिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रहस्यज्ञाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रसाधाराय नमः । (130)
ओं श्रीं ह्रीं क्लीं ग्लौं गं रथस्थाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रथावासाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रञ्जितप्रदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रविकोटिप्रकाशाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रम्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वरदवल्लभाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वकाराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वरुणप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रधराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वरदवरदाय नमः । (140)
ओं श्रीं ह्रीं क्लीं ग्लौं गं वन्दिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्यकराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वदनप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वसवे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वसुप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वरदप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रविगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नकिरीटाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नमोहनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नभूषणाय नमः । (150)
ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नकराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नमन्त्रपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रसाचलाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रसातलाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नकङ्कणाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रवोधीशाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रवापानाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं रत्नासनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दकाररूपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दमनाय नमः । (150)
ओं श्रीं ह्रीं क्लीं ग्लौं गं दण्डकारिणे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दयातमिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दैत्यगमनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दण्डनीत्यादि विज्ञात्रे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दयावहाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दक्षध्वंसनकराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दक्षाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दतकाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं दमोजघ्नाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्ववश्यगणपतये नमः । (170)
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वात्मने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वज्ञाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वसौख्यप्रदायिने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वदुःखघ्ने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वरोगहृते नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वजनप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वशास्त्रकलापधराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वदुःखविनाशकाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं सर्वदुष्टप्रशमनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं जयगणपतये नमः । (180)
ओं श्रीं ह्रीं क्लीं ग्लौं गं जनार्दनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं जपाराध्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं जगन्मान्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं जयावहाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं जनपालाय नपः
ओं श्रीं ह्रीं क्लीं ग्लौं गं जगत्सृष्टये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं जप्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं जनलोचनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं जगतीपालाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं जयन्ताय नमः । (190)
ओं श्रीं ह्रीं क्लीं ग्लौं गं नटनगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नद्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नदीशगम्भीराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नतभूदेवाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नष्टद्रव्यप्रदायकाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नयज्ञाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नमितारये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नन्दाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नटविद्याविशारदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नवत्यानां सन्त्रात्रे नमः । (200)
ओं श्रीं ह्रीं क्लीं ग्लौं गं नवाम्बरविधारणाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघडम्बरगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघवाहनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेरुवासाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेरुनिलयाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघवर्णाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघनादाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघडम्बराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघगर्जिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघरूपाय नमः । (210)
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघघोषाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मेघवाहनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्यगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रेश्वराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वरप्रदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वज्रदन्ताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्यप्रदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वश्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वशिने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वटुकेशाय नमः । (220)
ओं श्रीं ह्रीं क्लीं ग्लौं गं वराभयाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वसुमते नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं वटवे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शरगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शर्मधाम्ने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शरणाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शर्मवद्वसुघनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शरधाराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शशिधराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शतक्रतुवरप्रदाय नमः । (230)
ओं श्रीं ह्रीं क्लीं ग्लौं गं शतानन्दादिसेव्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शमितदेवाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं शशिनाथाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं महाभयविनाशनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं महेश्वरप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मत्तदण्डकराय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं महाकीर्तये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं महाभुजाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं महोन्नतये नमः । (240)
ओं श्रीं ह्रीं क्लीं ग्लौं गं महोत्साहाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं महामायाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं महामदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं महाकोपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नागगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नागाधीशाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नायकाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नाशितारातये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नामस्मरणपापघ्ने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नाथाय नमः । (250)
ओं श्रीं ह्रीं क्लीं ग्लौं गं नाभिपदार्थपद्मभुवे नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नागराजवल्लभप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नाट्यविद्याविशारदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नाट्यप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं नाट्यनाथाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यवनगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यमनिषूदनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यमवीजिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्वने नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञपतये नमः । (260)
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञनाशनाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञवाहाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञाङ्गाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञसखाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञरूपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यज्ञवन्दिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यतिरक्षकाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं यतिपूजिताय नमः । (270)
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वामिगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वर्णवरदाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वर्णाकर्षणाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वाश्रयाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वस्तिकृते नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वस्तिकाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वर्णकक्षाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वर्णताटङ्क-भूषणाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वाहासभाजिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वरशास्त्र-स्वरूपकृते नमः । (280)
ओं श्रीं ह्रीं क्लीं ग्लौं गं हादिविद्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हादिरूपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिहरप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिण्यादिपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हाहाहूहूगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिगणपतये नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हाटकप्रियाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हतगजाधिपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हयाश्रयाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हंसप्रियाय नमः । (290)
ओं श्रीं ह्रीं क्लीं ग्लौं गं हंसाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हंसपूजिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हनुमत्सेविताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हकाररूपाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिस्तुताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हराङ्कवास्तव्याय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिनीलप्रभाय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिद्राबिम्बपूजिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं हरिहयमुखदेवता-सर्वेष्टसिद्धिताय नमः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं मूलमन्त्रगणपतये नमः । (300)
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री गणपति गकार सहस्रनाम स्तोत्रम् ॥
Click to show/hide
अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य दुर्वासा ऋषिः (शिरसि) ।
अनुष्टुप् छन्दः (मुखे) । श्रीगणपतिर्देवता (हृदये) ।
गं बीजम् । स्वाहा शक्तिः । ग्लौं कीलकम् ।
श्रीमहागणपति प्रसादसिद्ध्यर्थे सहस्रनामजपे विनियोगः (सर्वाङ्गेषु) ॥
करन्यासः
ॐ अङ्गुष्ठाभ्यां नमः ।
श्रीं तर्जनीभ्यां नमः ।
ह्रीं मध्यमाभ्यां नमः ।
क्लीं अनामिकाभ्यां नमः ।
ग्लौं कनिष्ठिकाभ्यां नमः ।
गं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ॐ हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
ह्रीं शिखायै वषट् ।
क्लीं कवचाय हुं ।
ग्लौं नेत्रत्रयाय वौषट् ।
गं अस्त्राय फट् ।
ॐ भूर्भुवसुवरों इति दिग्बन्धः ।
ध्यानम्
ओङ्कार सन्निभमिभाननमिन्दुभालम्
मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् ।
लम्बोदरं कलचतुर्भुजमादिदेवम्
ध्यायेत् महागणपतिं मतिसिद्धिकान्तम् ॥
वन्दे नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम्
एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् ।
शुण्डादण्डाढ्य गण्डोद्गलित मदजलोल्लोलमत्तालिजालम्
श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्व्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ।
ॐ गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः ।
गणनाथो गणस्वामी गणेशो गणनायकः ॥ 1 ॥
गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।
गणपोऽथ गणक्रीडो गणदेवो गणाधिपः ॥ 2 ॥
गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् ।
गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम् ॥ 3 ॥
गणबन्धुर्गणसुहृद् गणाधीशो गणप्रथः ।
गणप्रियसखः शश्वद् गणप्रियसुहृत् तथा ॥ 4 ॥
गणप्रियरतो नित्यं गणप्रीतिविवर्द्धनः ।
गणमण्डलमध्यस्थो गणकेलिपरायणः ॥ 5 ॥
गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रयः ।
गण्यो गणहितो गर्जद्गणसेनो गणोद्धतः ॥ 6 ॥
गणभीतिप्रमथनो गणभीत्यपहारकः ।
गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः ॥ 7 ॥
गणसेनो गणचरो गणप्राज्ञो गणैकराट् ।
गणाग्र्यो गणनामा च गणपालनतत्परः ॥ 8 ॥
गणजिद्गणगर्भस्थो गणप्रवणमानसः ।
गणगर्वपरीहर्ता गणो गणनमस्कृतः ॥ 9 ॥
गणार्चिताङ्घ्रियुगळो गणरक्षणकृत् सदा ।
गणध्यातो गणगुरुर्गणप्रणयतत्परः ॥ 10 ॥
गणागणपरित्राता गणाधिहरणोद्धुरः ।
गणसेतुर्गणनुतो गणकेतुर्गणाग्रगः ॥ 11 ॥
गणहेतुर्गणग्राही गणानुग्रहकारकः ।
गणागणानुग्रहभूर्गणागणवरप्रदः ॥ 12 ॥
गणस्तुतो गणप्राणो गणसर्वस्वदायकः ।
गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः ॥ 13 ॥
गणसौख्यप्रदाता च गणदुःखप्रणाशनः ।
गणप्रथितनामा च गणाभीष्टकरः सदा ॥ 14 ॥
गणमान्यो गणख्यातो गणवीतो गणोत्कटः ।
गणपालो गणवरो गणगौरवदायकः ॥ 15 ॥
गणगर्जितसन्तुष्टो गणस्वच्छन्दगः सदा ।
गणराजो गणश्रीदो गणाभयकरः क्षणात् ॥ 15 ॥
गणमूर्धाभिषिक्तश्च गणसैन्यपुरस्सरः ।
गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥ 17 ॥
गुणी गुणाकृतिधरो गुणशाली गुणप्रियः ।
गुणपूर्णो गुणाम्भोधिर्गुणभाग् गुणदूरगः ॥ 18 ॥
गुणागुणवपुर्गौणशरीरो गुणमण्डितः ।
गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः ॥ 19 ॥
गुणसृष्टजगत्सङ्घो गुणमुख्यो गुणैकराट् ।
गुणप्रविष्टो गुणभूर्गुणीकृतचराचरः ॥ 20 ॥
गुणप्रवणसन्तुष्टो गुणहीनपराङ्मुखः ।
गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः ॥ 21 ॥
गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।
गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥ 22 ॥
गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः ।
गुणवान् गुणसम्पन्नो गुणानन्दितमानसः ॥ 23 ॥
गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः ।
गुणगौरो गुणाधारो गुणसंवृतचेतनः ॥ 24 ॥
गुणकृद्गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक् ।
गुणप्रचारी गुणयुग् गुणागुणविवेककृत् ॥ 25 ॥
गुणाकरो गुणकरो गुणप्रवणवर्द्धनः ।
गुणगूढचरो गौणसर्वसंसारचेष्टितः ॥ 26 ॥
गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।
गुणहारी गुणकलो गुणसङ्घसखः सदा ॥ 27 ॥
गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः ।
गुणगर्वधरो गौणसुखदुःखोदयो गुणः ॥ 28 ॥
गुणाधीशो गुणलयो गुणवीक्षणलालसः ।
गुणगौरवदाता च गुणदाता गुणप्रभुः ॥ 29 ॥
गुणकृद्गुणसम्बोधो गुणभृद्गुणबन्धनः ।
गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः ॥ 30 ॥
गुणचक्रधरो गौणावतारो गुणबान्धवः ।
गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः ॥ 31 ॥
गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः ।
गुणयायी गुणाधायी गुणपो गुणपालकः ॥ 32 ॥
गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः ।
गुणवत्पूजितपदो गुणवत्प्रीतिदायकः ॥ 33 ॥
गुणवद्गीतकीर्तिश्च गुणवद्बद्धसौहृदः ।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥ 34 ॥
गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः ।
गुणवद्रक्षणपरो गुणवत्प्रणयप्रियः ॥ 35 ॥
गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्द्धनः ।
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥ 36 ॥
गुणवत्पोषणकरो गुनवच्छत्रुसूदनः ।
गुणवत्सिद्धिदाता च गुणवद्गौरवप्रदः ॥ 37 ॥
गुणवत्प्रवणस्वान्तो गुणवद्गुणभूषणः ।
गुणवत्कुलविद्वेषिविनाषकरणक्षमः ॥ 38 ॥
गुणिस्तुतगुणो गर्जप्रलयाम्बुदनिस्वनः ।
गजो गजपतिर्गर्जद्गजयुद्धविषारदः ॥ 39 ॥
गजास्यो गजकर्णोऽथ गजराजो गजाननः ।
गजरूपधरो गर्जद्गजयूथोद्धुरध्वनिः ॥ 40 ॥
गजाधीषो गजाधारो गजासुरजयोद्धुरः ।
गजदन्तो गजवरो गजकुम्भो गजध्वनिः ॥ 41 ॥
गजमायो गजमयो गजश्रीर्गजगर्जितः ।
गजामयहरो नित्यं गजपुष्टिप्रदायकः ॥ 42 ॥
गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिपः ।
गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥ 43 ॥
गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः ।
गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः ॥ 44 ॥
गजमत्तो गजेशानो गजेशो गजपुङ्गवः ।
गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥ 45 ॥
गजच्छन्नो गजाग्रस्थो गजयायी गजाजयः ।
गजराड्गजयूथस्थो गजगञ्जकभञ्जकः ॥ 46 ॥
गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टपः ।
गानज्ञो गानकुशलो गानतत्त्वविवेचकः ॥ 47 ॥
गानश्लाघी गानरसो गानज्ञानपरायणः ।
गानागमज्ञो गानाङ्गो गानप्रवणचेतनः ॥ 48 ॥
गानकृद्गानचतुरो गानविद्याविशारदः ।
गानध्येयो गानगम्यो गानध्यानपरायणः ॥ 49 ॥
गानभूर्गानशीलश्च गानशाली गतश्रमः ।
गानविज्ञानसम्पन्नो गानश्रवणलालसः ॥ 50 ॥
गानयत्तो गानमयो गानप्रणयवान् सदा ।
गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः ॥ 51 ॥
गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः ।
गानङ्गज्ञानवान् गानमानवान् गानपेशलः ॥ 52 ॥
गानवत्प्रणयो गानसमुद्रो गानभूषणः ।
गानसिन्धुर्गानपरो गानप्राणो गणाश्रयः ॥ 53 ॥
गानैकभूर्गानहृष्टो गानचक्षुर्गाणैकदृक् ।
गानमत्तो गानरुचिर्गानविद्गानवित्प्रियः ॥ 54 ॥
गानान्तरात्मा गानाढ्यो गानभ्राजत्सभः सदा ।
गानमयो गानधरो गानविद्याविशोधकः ॥ 55 ॥
गानाहितघ्रो गानेन्द्रो गानलीनो गतिप्रियः ।
गानाधीशो गानलयो गानाधारो गतीश्वरः ॥ 56 ॥
गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।
गानतानततो गानतानदानविमोहितः ॥ 57 ॥
गुरुर्गुरुदरश्रोणिर्गुरुतत्त्वार्थदर्शनः ।
गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रियः ॥ 58 ॥
गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभः ।
गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुखः ॥ 59 ॥
गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रयः ।
गुरुदैत्यप्राणहरो गुरुदैत्यापहारकः ॥ 60 ॥
गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा ।
गुरुगौरवदायी च गुरुभीत्यपहारकः ॥ 61 ॥
गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथः ।
गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥ 62 ॥
गुरूरुगुरुपीनांसो गुरुप्रणयलालसः ।
गुरुमुख्यो गुरुकुलस्थायी गुरुगुणः सदा ॥ 63 ॥
गुरुसंशयभेत्ता च गुरुमानप्रदायकः ।
गुरुधर्मसदाराध्यो गुरुधर्मनिकेतनः ॥ 64 ॥
गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः ।
गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धरः ॥ 65 ॥
गरिष्ठो गुरुसन्तापशमनो गुरुपूजितः ।
गुरुधर्मधरो गौरधर्माधारो गदापहः ॥ 66 ॥
गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यमः ।
गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयः सदा ॥ 67 ॥
गुरुमन्त्रो गुरुश्रेष्ठो गुरुमन्त्रफलप्रदः ।
गुरुस्त्रीगमनो दोषप्रायश्चित्तनिवारकः ॥ 68 ॥
गुरुसंसारसुखदो गुरुसंसारदुःखभित् ।
गुरुश्लाघापरो गौरभानुखण्डावतंसभृत् ॥ 69 ॥
गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचकः ।
गुरुकान्तिर्गुरुमयो गुरुशासनपालकः ॥ 70 ॥
गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ।
गुरुविक्रमसञ्चारो गुरुदृग्गुरुविक्रमः ॥ 71 ॥
गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डकः ।
गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः ॥ 72 ॥
गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः ।
गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः ॥ 73 ॥
गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशनः ।
गुरुपुत्रप्राणदाता गुरुभक्तिपरायणः ॥ 74 ॥
गुरुविज्ञानविभवो गौरभानुवरप्रदः ।
गौरभानुस्तुतो गौरभानुत्रासापहारकः ॥ 75 ॥
गौरभानुप्रियो गौरभानुर्गौरववर्द्धनः ।
गौरभानुपरित्राता गौरभानुसखः सदा ॥ 76 ॥
गौरभानुर्प्रभुर्गौरभानुभीतिप्रणाशनः ।
गौरीतेजःसमुत्पन्नो गौरीहृदयनन्दनः ॥ 77 ॥
गौरीस्तनन्धयो गौरीमनोवाञ्छित-सिद्धिकृत् ।
गौरो गौरगुणो गौरप्रकाशो गौरभैरवः ॥ 78 ॥
गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः ।
गौरीवरप्रदो गौरीप्रणयो गौरसच्छविः ॥ 79 ॥
गौरीगणेश्वरो गौरीप्रवणो गौरभावनः ।
गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक् ॥ 80 ॥
गौतमो गौतमीनाथो गौतमीप्राणवल्लभः ।
गौतमाभीष्टवरदो गौतमाभयदायकः ॥ 81 ॥
गौतमप्रणयप्रह्वो गौतमाश्रमदुःखहा ।
गौतमीतीरसञ्चारी गौतमीतीर्थनायकः ॥ 82 ॥
गौतमापत्परिहारो गौतमाधिविनाशनः ।
गोपतिर्गोधनो गोपो गोपालप्रियदर्शनः ॥ 83 ॥
गोपालो गोगणाधीशो गोकश्मलनिवर्तकः ।
गोसहस्रो गोपवरो गोपगोपीसुखावहः ॥ 84 ॥
गोवर्द्धनो गोपगोपो गोमान् गोकुलवर्द्धनः ।
गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ॥ 85 ॥
गोमी गोकष्टसन्त्राता गोसन्तापनिवर्तकः ।
गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्द्धनः ॥ 86 ॥
गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः ।
गोलोको गोलको गोभृद्गोभर्ता गोसुखावहः ॥ 87 ॥
गोधुग्गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रियः ।
गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः ॥ 88 ॥
गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः ।
गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम् ॥ 89 ॥
गोत्रविख्यातनामा च गोत्री गोत्रप्रपालकः ।
गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमः ॥ 90 ॥
गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजितः ।
गोत्रभिद्गोत्रभित्त्राता गोत्रभिद्वरदायकः ॥ 91 ॥
गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदनः ।
गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः ॥ 92 ॥
गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षकः ।
गोत्रभिज्जयदायी च गोत्रभित्प्रणयः सदा ॥ 93 ॥
गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः ।
गोत्रभिद्गोपनपरो गोत्रभित्सैन्यनायकः ॥ 94 ॥
गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः ।
ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा ॥ 95 ॥
ग्रन्थादिर्ग्रन्थसञ्चारो ग्रन्थश्रवणलोलुपः ।
ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ॥ 96 ॥
ग्रन्थसंशयसञ्छेदी ग्रन्थवक्ता ग्रहाग्रणीः ।
ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः ॥ 97 ॥
ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् ।
ग्रन्थदृग्ग्रन्थविज्ञानो ग्रन्थसन्दर्भशोधकः ॥ 98 ॥
ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः ।
ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः ॥ 99 ॥
ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा ।
ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः ॥ 100 ॥
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ।
ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः ॥ 101 ॥
ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः ।
ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालसः ॥ 102 ॥
ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः ।
ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारकः ॥ 103 ॥
ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारकः ।
ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्परः ॥ 104 ॥
गीतं गीतगुणो गीतकीर्तिर्गीतविशारदः ।
गीतस्फीतयशा गीतप्रणयो गीतचञ्चुरः ॥ 105 ॥
गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः ।
गीताश्रयो गीतमयो गीततत्त्वार्थकोविदः ॥ 106 ॥
गीतसंशयसञ्छेत्ता गीतसङ्गीतशाशनः ।
गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रयः ॥ 107 ॥
गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशनः ।
गीतासक्तो गीतलीनो गीताविगतसञ्ज्वरः ॥ 108 ॥
गीतैकदृग्गीतभूतिर्गीतप्रीतो गतालसः ।
गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् ॥ 109 ॥
गीतागीतविवेकज्ञो गीताप्रवणचेतनः ।
गतभीर्गतविद्वेषो गतसंसारबन्धनः ॥ 110 ॥
गतमायो गतत्रासो गतदुःखो गतज्वरः ।
गतासुहृद्गतज्ञानो गतदुष्टाशयो गतः ॥ 111 ॥
गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः ।
गताहङ्कारसञ्चारो गतदर्पो गताहितः ॥ 112 ॥
गतविघ्नो गतभयो गतागतनिवारकः ।
गतव्यथो गतापायो गतदोषो गतेः परः ॥ 113 ॥
गतसर्वविकारोऽथ गतगञ्जितकुञ्जरः ।
गतकम्पितभूपृष्ठो गतरुग्गतकल्मषः ॥ 114 ॥
गतदैन्यो गतस्तैन्यो गतमानो गतश्रमः ।
गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रमः ॥ 115 ॥
गताभावो गतभवो गततत्त्वार्थसंशयः ।
गयासुरशिरश्छेत्ता गयासुरवरप्रदः ॥ 115 ॥
गयावासो गयानाथो गयावासिनमस्कृतः ।
गयातीर्थफलाध्यक्षो गयायात्राफलप्रदः ॥ 117 ॥
गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ।
गयावासिस्तुतो गयान्मधुव्रतलसत्कटः ॥ 118 ॥
गायको गायकवरो गायकेष्टफलप्रदः ।
गायकप्रणयी गाता गायकाभयदायकः ॥ 119 ॥
गायक प्रवणस्वान्तो गायक प्रथमः सदा ।
गायकोद्गीतसम्प्रीतो गायकोत्कटविघ्नहा ॥ 120 ॥
गानगेयो गानकेशो गायकान्तरसञ्चरः ।
गायकप्रियदः शश्वद्गायकाधीनविग्रहः ॥ 121 ॥
गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ।
गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचकः ॥ 122 ॥
गाढानुरागो गाढाङ्गो गाढागङ्गाजलोऽन्वहम् ।
गाढावगाढजलधिर्गाढप्रज्ञो गतामयः ॥ 123 ॥
गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्परः ।
गाढश्लेषरसाभिज्ञो गाढनिर्वृतिसाधकः ॥ 124 ॥
गङ्गाधरेष्टवरदो गङ्गाधरभयापहः ।
गङ्गाधरगुरुर्गङ्गाधरध्यातपदः सदा ॥ 125 ॥
गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः ।
गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः ॥ 126 ॥
गङ्गाजलरसास्वादचतुरो गाङ्गनीरपः ।
गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत् ॥ 127 ॥
गङ्गाप्रियो गङ्गाजलावगाहनपरः सदा ।
गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ 128 ॥
गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रतः ।
गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा ॥ 129 ॥
गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्द्धनः ।
गकारबीजनिलयो गकारो गर्विगर्वनुत् ॥ 130 ॥
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ।
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् ॥ 131 ॥
गन्धर्वगर्वसञ्छेत्ता गन्धर्ववरदर्पहा ।
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः ॥ 132 ॥
गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः ।
गन्धर्वाभयदः शश्वद् गन्धर्वप्रतिपालकः ॥ 133 ॥
गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः ।
गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः ॥ 134 ॥
गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्षमः ।
गन्धर्वस्त्रीभिराराध्यो गानं गानपटुः सदा ॥ 135 ॥
गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ।
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः ॥ 136 ॥
गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः ।
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः ॥ 137 ॥
गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः ।
गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः ॥ 138 ॥
गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः ।
गीर्वाणगीतचरितो गीर्वाणगणसेवितः ॥ 139 ॥
गीर्वाणवरदाता च गीर्वाणभयनाशकृत् ।
गीर्वाणगुणसंवीतो गीर्वाणारातिसूदनः ॥ 140 ॥
गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत् ।
गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः ॥ 141 ॥
गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः ।
गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः ॥ 142 ॥
गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिदः ।
गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः ॥ 143 ॥
गीर्वाणसेवितपदो गीर्वाणप्रथितो गलन् ।
गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः ॥ 144 ॥
गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् ।
गीर्वाणागमसम्पत्तिर्गीर्वाणव्यसनापहः ॥ 145 ॥
गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः ।
गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजितः ॥ 146 ॥
ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशनः ।
ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् ॥ 147 ॥
ग्रहकृद्ग्रहभर्ता च ग्रहेशानो ग्रहेश्वरः ।
ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कटः ॥ 148 ॥
ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दितः ।
गवी गवीश्वरो गर्वी गर्विष्ठो गर्विगर्वहा ॥ 149 ॥
गवाम्प्रियो गवान्नाथो गवीशानो गवाम्पतिः ।
गव्यप्रियो गवाङ्गोप्ता गविसम्पत्तिसाधकः ॥ 150 ॥
गविरक्षणसन्नद्धो गवीभयहरः क्षणात् ।
गविगर्वहरो गोदो गोप्रदो गोजयप्रदः ॥ 151 ॥
गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः ।
गण्डस्थललसद्दानमिलन्मत्ताळिमण्डितः ॥ 152 ॥
गुडो गुडप्रियो गुण्डगलद्दानो गुडाशनः ।
गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक् ॥ 153 ॥
गुडभुग्गुडभुग्गणयो गुडाकेशवरप्रदः ।
गुडाकेशार्चितपदो गुडाकेशसखः सदा ॥ 154 ॥
गदाधरार्चितपदो गदाधरवरप्रदः ।
गदायुधो गदापाणिर्गदायुद्धविशारदः ॥ 155 ॥
गदहा गददर्पघ्नो गदगर्वप्रणाशनः ।
गदग्रस्तपरित्राता गदाडम्बरखण्डकः ॥ 156 ॥
गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः ।
गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् ॥ 157 ॥
गीर्गीष्पतिर्गिरीशानो गीर्देवीगीतसद्गुणः ।
गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्करः ॥ 158 ॥
गीर्भूमिर्गीरसन्नोऽथ गीःप्रसन्नो गिरीश्वरः ।
गिरीशजो गिरौशायी गिरिराज सुखावहः ॥ 159 ॥
गिरिराजार्चितपदो गिरिराजनमस्कृतः ।
गिरिराजगुहाविष्टो गिरिराजाभयप्रदः ॥ 150 ॥
गिरिराजेष्टवरदो गिरिराजप्रपालकः ।
गिरिराजसुतासूनुर्गिरिराजजयप्रदः ॥ 151 ॥
गिरिव्रजवनस्थायी गिरिव्रजचरः सदा ।
गर्गो गर्गप्रियो गर्गदेवो गर्गनमस्कृतः ॥ 152 ॥
गर्गभीतिहरो गर्गवरदो गर्गसंस्तुतः ।
गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा ॥ 153 ॥
गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः ।
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ॥ 154 ॥
गर्गग्लानिहरो गर्गभ्रमहृद्गर्गसङ्गतः ।
गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजनः ॥ 155 ॥
गम्भीरो गणितप्रज्ञो गणितागमसारवित् ।
गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः ॥ 156 ॥
गणकप्रवणस्वान्तो गणितो गणितागमः ।
गद्यं गद्यमयो गद्यपद्यविद्याविशारदः ॥ 157 ॥
गललग्नमहानागो गलदर्चिर्गलन्मदः ।
गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रदः ॥ 158 ॥
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ।
गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः ॥ 159 ॥
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः ।
गर्भागमनसन्नाशो गर्भदो गर्भशोकनुत् ॥ 170 ॥
गर्भत्राता गर्भगोप्ता गर्भपुष्टिकरः सदा ।
गर्भाश्रयो गर्भमयो गर्भामयनिवारकः ॥ 171 ॥
गर्भाधारो गर्भधरो गर्भसन्तोषसाधकः ।
गर्भगौरवसन्धानसन्धानं गर्भवर्गहृत् ॥ 172 ॥
गरीयान् गर्वनुद्गर्वमर्दी गरदमर्दकः ।
गरसन्तापशमनो गुरुराज्यसुखप्रदः ॥ 173 ॥
अङ्गन्यासः
ॐ हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
ह्रीं शिखायै वषट् ।
क्लीं कवचाय हुं ।
ग्लौं नेत्रत्रयाय वौषट् ।
गं अस्त्राय फट् ।
ॐ भूर्भुवसुवरों इति दिग्विमोकः ।
ध्यानम्
ओङ्कार सन्निभमिभाननमिन्दुभालम्
मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् ।
लम्बोदरं कलचतुर्भुजमादिदेवम्
ध्यायेत् महागणपतिं मतिसिद्धिकान्तम् ॥
वन्दे नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम्
एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् ।
शुण्डादण्डाढ्य गण्डोद्गलित मदजलोल्लोलमत्तालिजालम्
श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्व्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ।
नाम्नां सहस्रमुदितं महद्गणपतेरिदम् ।
गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः ॥ 174 ॥
य इदं प्रयतः प्रातस्त्रिसन्ध्यं वा पठेन्नरः ।
वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥ 175 ॥
पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः ॥ 176 ॥
भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः ।
चतुर्थां भौमवारो च चन्द्रसूर्योपरागके ॥ 177 ॥
पूजयित्वा गणधीशं यथोक्तविधिना पुरा ।
पूजयेद् यो यथाशक्त्या जुहुयाच्च शमीदलैः ॥ 178 ॥
गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ।
धारयेद् यः प्रयत्नेन स साक्षाद्गणनायकः ॥ 179 ॥
सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगः ।
प्रणमन्ति सदा तं वै दुष्ट्वां विस्मितमानसाः ॥ 180 ॥
राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशो स्थिराः ।
तस्य वंशो स्थिरा लक्ष्मीः कदापि न विमुञ्चति ॥ 181 ॥
निष्कामो यः पठेदेतद् गणेश्वरपरायणः ।
स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ॥ 182 ॥
इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम् ।
न देयं कृपणयाथ शठाय गुरुविद्विषे ॥ 183 ॥
दत्त्वा च भ्रंशमाप्नोति देवतायाः प्रकोपतः ॥ 184 ॥
इति श्रुत्वा महादेवी तदा विस्मितमानसा ।
पूजयामास विधिवद्गणेश्वरपदद्वयम् ॥ 185 ॥
॥ इति श्रीरुद्रयामलतन्त्रे महागुप्तसारे शिवपार्वतीसंवादे गकारादि श्रीमहागणपति सहस्रनाम स्तोत्रं संपूर्णम् ॥
॥ श्री महागणपति अष्टोत्तरशतनाम स्तोत्रम् (नामावलिश्च) ॥
Click to show/hide
ॐ विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः।
स्कन्दाग्रजोऽव्ययो पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥
अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः ।
सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥ 2 ॥
सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः ।
शुद्धो बुद्धिप्रियः शान्तो ब्रह्मचारी गजाननः ॥ 3 ॥
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदन्तश्चतुर्बाहुश्चतुरः शक्तिसंयुतः ॥ 4 ॥
लम्बोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।
अकल्मषः स्वयंसिद्धः सिद्धार्चितपदाम्बुजः ॥ 6 ॥
बीजपूरफलासक्तो वरदः शाश्वतः कृतिः ।
विद्वत्प्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥
श्रीदोऽजोत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ 8 ॥
चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।
आश्रितः श्रीकरः सौम्यो भक्तवाञ्छितदायकः ॥ 9 ॥
शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः ।
ज्ञानी दयायुतो दान्तो ब्रह्म द्वेषविवर्जितः ॥ 10 ॥
प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः ।
रमार्चितो विधिर्नागराजयज्ञोपवीतवान् ॥ 11 ॥
स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियो परः ।
स्थूलतुण्डोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ॥ 12 ॥
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ।
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ 13 ॥
स्वलावण्यसुधासारजितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषिकवाहनः ॥ 14 ॥
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥ 15 ॥
नामावलिः
ॐ विनायकाय नमः ।
ॐ विघ्नराजाय नमः ।
ॐ गौरीपुत्राय नमः ।
ॐ गणेश्वराय नमः ।
ॐ स्कन्दाग्रजाय नमः ।
ॐ अव्ययाय नमः ।
ॐ पूताय नमः ।
ॐ दक्षाय नमः ।
ॐ अध्यक्षाय नमः ।
ॐ द्विजप्रियाय नमः । (10)
ॐ अग्निगर्भच्छिदे नमः ।
ॐ इन्द्रश्रीप्रदाय नमः ।
ॐ वाणीप्रदाय नमः ।
ॐ अव्ययाय नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ शर्वतनयाय नमः ।
ॐ शर्वरीप्रियाय नमः ।
ॐ सर्वात्मकाय नमः ।
ॐ सृष्टिकर्त्रे नमः ।
ॐ देवाय नमः । (20)
ॐ अनेकार्चिताय नमः ।
ॐ शिवाय नमः ।
ॐ शुद्धाय नमः ।
ॐ बुद्धिप्रियाय नमः ।
ॐ शान्ताय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ गजाननाय नमः ।
ॐ द्वैमात्रेयाय नमः ।
ॐ मुनिस्तुत्याय नमः ।
ॐ भक्तविघ्नविनाशनाय नमः । (30)
ॐ एकदन्ताय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ चतुराय नमः ।
ॐ शक्तिसंयुताय नमः ।
ॐ लम्बोदराय नमः ।
ॐ शूर्पकर्णाय नमः ।
ॐ हरये नमः ।
ॐ ब्रह्मविदुत्तमाय नमः ।
ॐ कालाय नमः ।
ॐ ग्रहपतये नमः । (40)
ॐ कामिने नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ पाशाङ्कुशधराय नमः ।
ॐ चण्डाय नमः ।
ॐ गुणातीताय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ अकल्मषाय नमः ।
ॐ स्वयंसिद्धाय नमः ।
ॐ सिद्धार्चितपदाम्बुजाय नमः ।
ॐ बीजपूरफलासक्ताय नमः । (50)
ॐ वरदाय नमः ।
ॐ शाश्वताय नमः ।
ॐ कृतिने नमः ।
ॐ द्विजप्रियाय नमः ।
ॐ वीतभयाय नमः ।
ॐ गदिने नमः ।
ॐ चक्रिणे नमः ।
ॐ इक्षु-चाप-धृते नमः ।
ॐ श्रीदाय नमः ।
ॐ अजाय नमः । (60)
ॐ उत्पलकराय नमः ।
ॐ श्रीपतये नमः ।
ॐ स्तुतिहर्षिताय नमः ।
ॐ कुलाद्रिभेत्त्रे नमः ।
ॐ जटिलाय नमः ।
ॐ कलिकल्मषनाशनाय नमः ।
ॐ चन्द्रचूडामणये नमः ।
ॐ कान्ताय नमः ।
ॐ पापहारिणे नमः ।
ॐ समाहिताय नमः । (70)
ॐ आश्रिताय नमः ।
ॐ श्रीकराय नमः ।
ॐ सौम्याय नमः ।
ॐ भक्तवाञ्छितदायकाय नमः ।
ॐ शान्ताय नमः ।
ॐ कैवल्यसुखदाय नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः ।
ॐ ज्ञानिने नमः ।
ॐ दयायुताय नमः ।
ॐ दान्ताय नमः । (80)
ॐ ब्रह्मद्वेषविवर्जिताय नमः ।
ॐ प्रमत्त-दैत्य-भयदाय नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ विबुधेश्वराय नमः ।
ॐ रमार्चिताय नमः ।
ॐ विधये नमः ।
ॐ नागराजयज्ञोपवीतकाय नमः ।
ॐ स्थूलकण्ठाय नमः ।
ॐ स्वयङ्कर्त्रे नमः ।
ॐ सामघोषप्रियाय नमः । (90)
ॐ पराय नमः ।
ॐ स्थूलतुण्डाय नमः ।
ॐ अग्रण्ये नमः ।
ॐ धीराय नमः ।
ॐ वागीशाय नमः ।
ॐ सिद्धिदायकाय नमः ।
ॐ दूर्वाबिल्वप्रियाय नमः ।
ॐ अव्यक्तमूर्तये नमः ।
ॐ अद्भुतमूर्तिमते नमः ।
ॐ शैलेन्द्र-तनुजोत्सङ्ग-खेलनोत्सुक-मानसाय नमः । (100)
ॐ स्वलावण्य-सुधासार-जितमन्मथ-विग्रहाय नमः ।
ॐ समस्तजगदाधाराय नमः ।
ॐ मायिने नमः ।
ॐ मूषिकवाहनाय नमः ।
ॐ हृष्टाय नमः ।
ॐ तुष्टाय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ सर्वसिद्धिप्रदायकाय नमः । (108)
॥ श्री गणेशाष्टकम् ॥
Click to show/hide
अस्य श्री गणपति स्तोत्रमालामहामन्त्रस्य श्री सदाशिव ऋषिः ।
उष्णिक् छन्दः । श्री गणपतिर्देवता ।
श्री गणपति प्रसादसिद्ध्यर्थे जपे विनियोगः ।
ध्यानम्
चतुर्भुजं रक्ततनुं त्रिणेत्रं पाशाङ्कुशौ मोदकपात्रदन्तौ ।
करैर्दधानां सरसीरुहस्थं गणाधिनाथं शशिचूडमीडे ॥
श्लोकः
विनायकैक-भावना-समर्चना-समर्पितं
प्रमोदकैः प्रमोदकैः प्रमोद-मोद-मोदकम् ।
यदर्पितं समर्पितं नवन्य-धान्य-निर्मितं
नखण्डितं नखण्डितं नखण्ड-मण्डनं कृतम् ॥ 1 ॥
सजातिकृद्-विजातिकृत्-स्वनिष्ठ-भद-वर्जितं
निरञ्जनं च निर्गुणं निराकृतिं च निष्क्रियम् ।
सदात्मकं चिदात्मकं सुखात्मकं परं पदं
भजामि तं गजाननं स्वमाययाऽत्त-विग्रहम् ॥ 2 ॥
गणाधिप त्वं अष्टमूर्तिर्-ईशसूनुर्-ईश्वरः
त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः ।
त्वमेव दीक्षितः क्षितिर्निशाकरः प्रभाकरः
चराचर-प्रचार-हतुर्-अन्तराय-शान्तिकृत् ॥ 3 ॥
अनेकदं तमाल-नीलं-एकदन्तसुन्दरं
गजाननं नमो गजान-नामृताब्धि-मन्दिरम् ।
समस्त वेद वाद सत् कलाकलाप मन्दिरं
महान्तराय-दुस्तमश्शमार्कं-आश्रितोदरम् ॥ 4 ॥
सरत्न-हेम-घण्टिका-निनाद-नूपुर-स्वनैः
मृदङ्ग-ताल-नाद-भेद-साधनानु-रूपतः
धिमिद्-धिमित्-ततोऽङ्ग-तोङ्ग-थेयि-थयि-शब्दतो
विनायकश्-शशाङ्क-शेखराग्रतः प्रनृत्यति ॥ 5 ॥
नमामि नाक-नायकैक-नायकं विनायकं
कला-कलाप-कल्पना-निदानं-आदि-पूरुषम् ।
गणेश्वरं गुणेश्वरं महेश्वरात्म-सम्भवं
स्वपादमूल-सॆविनाम-पारवैभव-प्रदम् ॥ 6 ॥
भजे प्रचण्ड तुन्दिलं सदन्द-शूक-भूषणं
सनन्दनादि-वन्दितं समस्त-सिद्ध-सेवितम् ।
सुरासुरौघयोस्-सदा जयप्रदं भयप्रदं
समस्त-विघ्न-घातिनं स्वभक्त-पक्ष-पातिनम् ॥ 7 ॥
कराम्बुजात्त-कङ्कणः पदाब्ज-किङ्किणी-गणो
गणेश्वरो गुणार्णवः फणीश्वराङ्ग-भूषणः ।
जगत्-त्रयान्तराय-शान्तिकार-कोस्तु तारको
भवार्ण-वादनेक-दुर्ग्रहाच्-चिदेक-विग्रहः ॥ 8 ॥
फलस्तुतिः
यो भक्तिप्रवणः परावरगुरोस्तोत्रं गणेशाष्टकं
शुद्धस्संयतचेतसा यदि पठन्नित्यं त्रिसन्ध्यं पुमान् ।
तस्य श्रीरतुला स्वसिद्धिसहिता श्रीशारदा सारदा
स्यातां तत्परिचारिके किल तदा काः कामनानां कथाः ॥ 9 ॥
॥ इति श्री सदाशिव प्रोक्त श्रीगणेशाष्टकं संपूर्णम् ॥