śrīvidyā gaṇapati

॥ श्री श्रीविद्यागणपति महामन्त्र जप क्रमः ॥

अस्य श्री श्रीविद्यागणपति महामन्त्रस्य दक्षिणामूर्तिः ऋषिः (शिरसि) ।

पङ्क्तिगायत्र्यौ छन्दांसि (मुखे) । श्रीविद्यागणपतिर्देवता (हृदये) ॥

ह्रीं बीजं (गुह्ये) । श्रीं शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ) ।

मम श्रीविद्यागणपति प्रसाद सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे) ॥

करन्यासः

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रां गां अङ्गुष्ठाभ्यां नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रीं गीं तर्जनीभ्यां नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रूं गूं मध्यमाभ्यां नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रैं गैं अनामिकाभ्यां नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रौं गौं कनिष्ठिकाभ्यां नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रः गः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रां गां हृदयाय नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रीं गीं शिरसे स्वाहा ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रूं गूं शिखायै वषट् ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रैं गैं कवचाय हुं ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रौं गौं नेत्रत्रयाय वौषट् ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रः गः अस्त्राय फट् ।

चतुर्दशाधारन्यासः

ओं श्रीं ह्रीं गं ओं नमः – मूलाधारे ।

ओं श्रीं ह्रीं गं श्रीं नमः – वृषणे ।

ओं श्रीं ह्रीं गं ह्रीं नमः – लिङ्गमूले ।

ओं श्रीं ह्रीं गं क्लीं नमः – जठरे ।

ओं श्रीं ह्रीं गं ग्लौं नमः – नाभौ ।

ओं श्रीं ह्रीं गं गं कएईलह्रीं नमः – उदरे ।

ओं श्रीं ह्रीं गं गणपतये हसकहलह्रीं नमः – हृदये ।

ओं श्रीं ह्रीं गं वर नमः – उरसे ।

ओं श्रीं ह्रीं गं वरद सकलह्रीं नमः – गले ।

ओं श्रीं ह्रीं गं सर्वजनं नमः – लंबिकायां ।

ओं श्रीं ह्रीं गं मे नमः – भ्रूमध्ये ।

ओं श्रीं ह्रीं गं वशं नमः – ललाटे ।

ओं श्रीं ह्रीं गं आनय नमः – केशान्ते ।

ओं श्रीं ह्रीं गं स्वाहा नमः – मूर्ध्नि ।

भूर्भुवस्वरों इति दिग्बन्धः ॥

ध्यानं –

द्वाभ्यां विभ्राजमानं वरकनकमहाशृङ्कलाभ्यां भुजाभ्याम् ।

बीजापूरादि बिभ्रद्दशभुजललितं चन्द्रचूडं त्रिनेत्रम् ॥

सन्ध्यासिन्दूरवर्णं स्तनभरनमितं तुन्दिलं सन्नितम्बम्  ।

कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधः स्तौमि विद्यागणेशम् ॥

अन्य ध्यानं –

द्वादशभुजमरुणाभं गजवदनं वरदमङ्गनाकारम् ।

दिव्यमणिभूषिताङ्गं देवं विद्यागणेश्वरं वन्दे ॥

अन्य ध्यानं –

करीन्द्र वदनं देवं त्रिनेत्रं चन्द्रशेखरम् ।

अधस्ताद्वानिताकारं सिन्दूरारुणविग्रहम् ॥

उत्तुङ्गस्तनभाराढ्यं रत्नभूषणभूषितम् ।

क्वणत्किङ्किणिका काञ्चीमणिनूपुरशोभितम् ॥

बीजापूरं गदामिक्षुचापं शूलं चक्रं सरोरुहम् ।

पाशोत्पलञ्च व्रीह्यग्रं स्वदन्तं रत्नकुंभकम् ॥

बिभ्रत्सकङ्कणैर्हस्तैः उमाभ्यां हेमशृङ्खलम् ।

विभ्राजमानं विघ्नेशं ध्यायेत्सर्वार्थसिद्धये ॥

पञ्चपूजा –

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

मूलं – ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ (108 वारं)

वल्लभेशोपनिषदि मन्त्रस्वरूपं – कएईलह्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं हसकहलह्रीं गणपतये वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ (108 वारं)

अङ्गन्यासः –

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रां गां हृदयाय नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रीं गीं शिरसे स्वाहा ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रूं गूं शिखायै वषट् ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रैं गैं कवचाय हुं ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रौं गौं नेत्रत्रयाय वौषट् ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रः गः अस्त्राय फट् ।

भूर्भुवस्वरों इति दिग्विमोकः ॥

ध्यानं –

द्वाभ्यां विभ्राजमानं वरकनकमहाशृङ्कलाभ्यां भुजाभ्याम् ।

बीजापूरादि बिभ्रद्दशभुजललितं चन्द्रचूडं त्रिनेत्रम् ॥

सन्ध्यासिन्दूरवर्णं स्तनभरनमितं तुन्दिलं सन्नितम्बम्  ।

कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधः स्तौमि विद्यागणेशम् ॥

पञ्चपूजा –

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

यन्त्रं –

बिन्दु – त्रिकोण – षट्कोण – अष्टकोण – षोडसपत्र – वृत्तत्रय – भूपुरं

 

॥ श्री श्रीविद्यागणपति आवरण पूजा क्रमः ॥

 

पीठपूजा –

ओं श्रीं ह्रीं गं मण्डूकादि परतत्त्वाय नमः ।

ओं श्रीं ह्रीं गं तीव्रायै नमः ।

ओं श्रीं ह्रीं गं ज्वालिन्यै नमः ।

ओं श्रीं ह्रीं गं नन्दायै नमः ।

ओं श्रीं ह्रीं गं भोगदायै नमः ।

ओं श्रीं ह्रीं गं कामरूपिण्यै नमः ।

ओं श्रीं ह्रीं गं उग्रायै नमः ।
ओं श्रीं ह्रीं गं तेजोवत्यै नमः ।

ओं श्रीं ह्रीं गं सत्यायै नमः ।

ओं श्रीं ह्रीं गं विघ्ननाशिन्यै नमः ।

ओं श्रीं ह्रीं गं सर्वशक्तिकमलासनायै नमः ।

न्यास प्रकरणं –

शुद्धमातृका न्यासः –

ॐ अस्य श्रीशुद्धमातृकान्यासस्य ब्रह्मा ऋषिः (शिरसि) । गायत्री छन्दः (मुखे) ।

श्रीमातृकासरस्वती देवता (हृदये) ।

ह्ल्भ्योः बीजेभ्यो नमः (गुह्ये) । स्वरेभ्यः शक्तिभ्यो नमः (पादयोः) । अव्यक्त कीलकाय नमः (नाभौ) । मम श्रीविद्याङ्गत्वेन न्यासे विनियोगः ॥

केवल मातृका न्यासः –

 

अं नमः – दक्षकरतले ।

आं नमः – दक्षकरपृष्ठे ।

इं नमः – दक्षकरभे ।

ईं नमः – दक्ष अङ्गुष्ठे ।

उं नमः – दक्षतर्जनी ।

ऊं नमः – दक्षमध्यमा ।

ऋं नमः – दक्ष अनामिका ।

ॠं नमः – दक्षकनिष्ठिका ।

ऌं नमः –  वामकनिष्ठिका ।

ॡं नमः – वाम अनामिका ।

एं नमः – वाममध्यमा ।

ऐं नमः – वामतर्जनी ।

ओं नमः – वाम अङ्गुष्ठे ।

औं नमः – वाम करभे ।

अं नमः – वामकरपृष्ठे ।

अः नमः – वामकरतले ।

 

संहार न्यासः –

 

अः नमः – वामकरतले ।

अं नमः – वामकरपृष्ठे ।

औं नमः – वाम करभे ।

ओं नमः – वाम अङ्गुष्ठे ।

ऐं नमः – वामतर्जनी ।

एं नमः – वाममध्यमा ।

ॡं नमः – वाम अनामिका ।

ऌं नमः –  वामकनिष्ठिका ।

ॠं नमः – दक्षकनिष्ठिका ।

ऋं नमः – दक्ष अनामिका ।

ऊं नमः – दक्षमध्यमा ।

उं नमः – दक्षतर्जनी ।

ईं नमः – दक्ष अङ्गुष्ठे ।

इं नमः – दक्षकरभे ।

आं नमः – दक्षकरपृष्ठे ।

अं नमः – दक्षकरतले ।

 

सृष्टि न्यासः –

 

अं नमः – दक्षकरतले ।

आं नमः – दक्षकरपृष्ठे ।

इं नमः – दक्षकरभे ।

ईं नमः – दक्ष अङ्गुष्ठे ।

उं नमः – दक्षतर्जनी ।

ऊं नमः – दक्षमध्यमा ।

ऋं नमः – दक्ष अनामिका ।

ॠं नमः – दक्षकनिष्ठिका ।

ऌं नमः –  वामकनिष्ठिका ।

ॡं नमः – वाम अनामिका ।

एं नमः – वाममध्यमा ।

ऐं नमः – वामतर्जनी ।

ओं नमः – वाम अङ्गुष्ठे ।

औं नमः – वाम करभे ।

अं नमः – वामकरपृष्ठे ।

अः नमः – वामकरतले ।

 

स्थिति न्यासः –

 

ऌं नमः –  वामकनिष्ठिका ।

ॡं नमः – वाम अनामिका ।

एं नमः – वाममध्यमा ।

ऐं नमः – वामतर्जनी ।

ओं नमः – वाम अङ्गुष्ठे ।

औं नमः – वाम करभे ।

अं नमः – वामकरपृष्ठे ।

अः नमः – वामकरतले ।

अं नमः – दक्षकरतले ।

आं नमः – दक्षकरपृष्ठे ।

इं नमः – दक्षकरभे ।

ईं नमः – दक्ष अङ्गुष्ठे ।

उं नमः – दक्षतर्जनी ।

ऊं नमः – दक्षमध्यमा ।

ऋं नमः – दक्ष अनामिका ।

ॠं नमः – दक्षकनिष्ठिका ।

 

करशुद्धि न्यासः  –

 

तं नमः – वामकनिष्ठिका मूलपर्वा ।

थं नमः – वामकनिष्ठिका मध्यपर्वा ।

दं नमः – वामकनिष्ठिका अग्रपर्वा ।

धं नमः – वाम अनामिका मूलपर्वा ।

नं नमः – वाम अनामिका मध्यपर्वा ।

पं नमः – वाम अनामिका अग्रपर्वा ।

फं नमः – वाममध्यमा मूलपर्वा ।

बं नमः – वाममध्यमा मध्यपर्वा ।

भं नमः – वाममध्यमा अग्रपर्वा ।

मं नमः – वामतर्जनी मूलपर्वा ।

यं नमः – वामतर्जनी मूलपर्वा ।

रं नमः – वामतर्जनी अग्रपर्वा ।

लं नमः – वाम अङ्गुष्ठ मूलपर्वा ।

वं नमः – वाम अङ्गुष्ठ मध्यपर्वा ।

शं नमः – वाम अङ्गुष्ठ अग्रपर्वा

कं नमः – दक्ष अङ्गुष्ठ मूलपर्वा ।

खं नमः – दक्ष अङ्गुष्ठ मध्यपर्वा ।

गं नमः – दक्ष अङ्गुष्ठ अग्रपर्वा ।

घं नमः – दक्षतर्जनी मूलपर्वा ।

ङं नमः – दक्षतर्जनी मध्यपर्वा ।

चं नमः – दक्षतर्जनी अग्रपर्वा ।

छं नमः – दक्षमध्यमा मूलपर्वा ।

जं नमः – दक्षमध्यमा मध्यपर्वा ।

झं नमः – दक्षमध्यमा अग्रपर्वा ।

ञं नमः – दक्ष अनामिका मूलपर्वा ।

टं नमः – दक्ष अनामिका मध्यपर्वा ।

ठं नमः – दक्ष अनामिका अग्रपर्वा ।

डं नमः – दक्ष कनिष्ठिका मूलपर्वा ।

ढं नमः – दक्ष कनिष्ठिका मध्यपर्वा ।

णं नमः – दक्ष कनिष्ठिका अग्रपर्वा ।

षं नमः – दक्ष वाम अङ्गुष्ठ द्वये ।

सं नमः – दक्ष वाम तर्जनी द्वये ।

हं नमः – दक्ष वाम मध्यम द्वये ।

ळं नमः – दक्ष वाम अनामिका द्वये ।

क्षं नमः – दक्ष वाम कनिष्ठिका द्वये । 

इति मातृकाक्षरैः करशुद्धिं विधाय ।

 

करन्यासः –

ओं श्रीं ह्रीं गं अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः ।

ओं श्रीं ह्रीं गं ओं इं चं छं जं झं ईं तर्जनीभ्यां नमः ।

ओं श्रीं ह्रीं गं ओं उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः ।

ओं श्रीं ह्रीं गं ओं एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः ।

ओं श्रीं ह्रीं गं ओं ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः ।

ओं श्रीं ह्रीं गं ओं अं यं रं लं वं शं षं सं हं अः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –

ओं श्रीं ह्रीं गं ओं अं कं खं गं घं ङं आं हृदयाय नमः ।

ओं श्रीं ह्रीं गं ओं इं चं छं जं झं ईं शिरसे स्वाहा ।

ओं श्रीं ह्रीं गं ओं उं टं ठं डं ढं णं ऊं शिखायै वषट् ।

ओं श्रीं ह्रीं गं ओं एं तं थं दं धं नं ऐं कवचाय हुं ।

ओं श्रीं ह्रीं गं ओं ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् ।

ओं श्रीं ह्रीं गं ओं अं यं रं लं वं शं षं सं हं अः अस्त्राय फट् ।

अन्तर्मातृका ध्यानं –

व्योमेन्दौरसतार्णिकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं

       पत्रान्तर्गत पञ्चवर्गयशळाक्षत्रिवर्ग क्रमात् ।

आशास्वष्टसु लान्तमङ्गुलिषु च क्षोणीपुरेणावृतं

       वर्णाद्यं शिरसि स्थितं विषगदप्रधंसिमृत्युञ्जयम् ॥

-इति ब्रह्मरन्द्रवर्णारविन्दं ध्यात्वा

मूलाधार ध्वनीं श्रुत्वा प्रबुध्वा शक्तिकुण्डलीम् ।

ज्वलत्पावकसङ्काशां सूक्षमतेजः स्वरूपिणीम् ॥

ओं श्रीं ह्रीं गं अं नमः, ओं श्रीं ह्रीं गं आं नमः, + + ओं श्रीं ह्रीं गं अः नमः ।

– इति कण्ठे विशुद्धिचक्रे षोडशदलकमले न्यस्य ।

ओं श्रीं ह्रीं गं कं नमः, ओं श्रीं ह्रीं गं खं नमः, + + ओं श्रीं ह्रीं गं ठं नमः ।

– इति हृदये अनाहतचक्रे द्वादशदलकमले न्यस्य ।

ओं श्रीं ह्रीं गं डं नमः, ओं श्रीं ह्रीं गं ढं नमः हंसः, + + ओं श्रीं ह्रीं गं फं नमः ।

– इति नाभौ मणिपूरकचक्रे दशदलकमले न्यस्य ।

ओं श्रीं ह्रीं गं बं नमः, ओं श्रीं ह्रीं गं भं नमः,  + + ओं श्रीं ह्रीं गं लं नमः ।

– इति लिङ्गमूले स्वाधिष्ठान चक्रे षड्दलकमले न्यस्य ।

ओं श्रीं ह्रीं गं वं नमः, ओं श्रीं ह्रीं गं शं नमः, ओं श्रीं ह्रीं गं षं नमः, ओं श्रीं ह्रीं गं सं नमः हंसः । – इति गुदोपरि मूलाधार चक्रे चतुर्दलकमले न्यस्य ।

ओं श्रीं ह्रीं गं हं नमः, क्षं नमः । – इति भ्रुवोर्मध्ये आज्ञा चक्रे द्विदलकमले न्यस्य ।

ओं श्रीं ह्रीं गं अं नमः, ओं श्रीं ह्रीं गं आं नमः, + + ओं श्रीं ह्रीं गं क्षं नमः । (५० वर्णाः) – इति मूर्ध्नि सहस्रार चक्रे सहस्रदलकमले न्यस्य ।

बहिर्मातृका ध्यानं –

पञ्चाशद्वर्ण भेदैर्विहित वदनदोः पादयुक्कुक्षिवक्षो-

देशां भास्वत्कपर्दाकलित शशिकलाम् इन्दुकुन्दावदाताम् ।

अक्षस्रक् कुम्भचिन्ता लिखितवरकरां त्रीक्षणामब्ज्संस्था-

मच्छाकल्पामतुच्छस्तन जघनभरां भारतीं तां नमामि ॥

ओं श्रीं ह्रीं गं अं नमः – शिरसि ।

ओं श्रीं ह्रीं गं आं नमः – मुखवृत्ते ।

ओं श्रीं ह्रीं गं इं नमः – दक्षनेत्रे ।

ओं श्रीं ह्रीं गं ईं नमः – वामनेत्रे ।

ओं श्रीं ह्रीं गं उं नमः – दक्षकर्णे ।

ओं श्रीं ह्रीं गं ऊं नमः – वामकर्णे ।

ओं श्रीं ह्रीं गं ऋं नमः – दक्षनासापुटे ।

ओं श्रीं ह्रीं गं ॠं नमः – वामनासापुटे ।

ओं श्रीं ह्रीं गं ऌं नमः – दक्षकपोले ।

ओं श्रीं ह्रीं गं ॡं नमः – वामकपोले ।

ओं श्रीं ह्रीं गं एं नमः – ऊर्ध्वोष्ठे ।

ओं श्रीं ह्रीं गं ऐं नमः – अधरोष्ठे ।

ओं श्रीं ह्रीं गं ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।

ओं श्रीं ह्रीं गं औं नमः – अधोदन्तपङ्क्तौ ।

ओं श्रीं ह्रीं गं अं नमः – जिह्वाग्रे ।

ओं श्रीं ह्रीं गं अः नमः – कण्ठे ।

ओं श्रीं ह्रीं गं कं नमः – दक्षबाहुमूले ।

ओं श्रीं ह्रीं गं खं नमः – दक्षकूर्परे ।

ओं श्रीं ह्रीं गं गं नमः – दक्षमणिबन्धे ।

ओं श्रीं ह्रीं गं घं नमः – दक्षकराङ्गुलिमूले ।

ओं श्रीं ह्रीं गं ङं नमः – दक्षकराङ्गुल्यग्रे ।

ओं श्रीं ह्रीं गं चं नमः – वामबाहुमूले ।

ओं श्रीं ह्रीं गं चं नमः – वामकूर्परे ।

ओं श्रीं ह्रीं गं जं नमः – वाममणिबन्धे ।

ओं श्रीं ह्रीं गं झं नमः – वामकराङ्गुलिमूले ।

ओं श्रीं ह्रीं गं ञं नमः – वामकराङ्गुल्यग्रे ।

ओं श्रीं ह्रीं गं टं नमः – दक्षोरुमूले ।

ओं श्रीं ह्रीं गं ठं नमः – दक्षजानुनी ।

ओं श्रीं ह्रीं गं डं नमः – दक्षगुल्फे ।

ओं श्रीं ह्रीं गं ढं नमः – दक्षपादाङ्गुलिमूले ।

ओं श्रीं ह्रीं गं णं नमः – दक्षपादाङ्गुल्यग्रे ।

ओं श्रीं ह्रीं गं तं नमः – वामोरुमूले ।

ओं श्रीं ह्रीं गं थं नमः – वामजानुनी ।

ओं श्रीं ह्रीं गं दं नमः – वामगुल्फे ।

ओं श्रीं ह्रीं गं धं नमः – वामपादाङ्गुलिमूले ।

ओं श्रीं ह्रीं गं नं नमः – वामपादाङ्गुल्यग्रे ।

ओं श्रीं ह्रीं गं पं नमः – दक्षपार्श्वे ।

ओं श्रीं ह्रीं गं फं नमः – वामपार्श्वे ।

ओं श्रीं ह्रीं गं बं नमः – पृष्ठे ।

ओं श्रीं ह्रीं गं भं नमः – नाभौ ।

ओं श्रीं ह्रीं गं मं नमः – जठरे ।

ओं श्रीं ह्रीं गं यं नमः – हृदये ।

ओं श्रीं ह्रीं गं रं नमः – दक्षकक्षे ।

ओं श्रीं ह्रीं गं लं नमः – गलपृष्ठे ।

ओं श्रीं ह्रीं गं वं नमः – वामकक्षे ।

ओं श्रीं ह्रीं गं शं नमः – हृदयादिदक्षकराङ्गुल्यन्ते ।

ओं श्रीं ह्रीं गं षं नमः – हृदयादिवामकराङ्गुल्यन्ते ।

ओं श्रीं ह्रीं गं सं नमः – हृदयादिदक्षपदाङ्गुल्यन्ते ।

ओं श्रीं ह्रीं गं हं नमः – हृदयादिवामपादाङ्गुल्यन्ते ।

ओं श्रीं ह्रीं गं ळं नमः – कट्यादिपादाङ्गुल्यन्तं ।

ओं श्रीं ह्रीं गं क्षं नमः – कट्यादिब्रह्मरन्ध्रान्तं ।

करन्यासः

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं सर्वजनं मे वशमानय स्वाहा सर्वज्ञायै  (सर्वज्ञशक्तिधाम्ने) ब्रह्मात्मने ह्रां गां अङ्गुष्ठाभ्यां नमः ।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये हसकहलह्रीं सर्वजनं मे वशमानय स्वाहा नित्यतृप्तायै (नित्यतृप्तिशक्तिधाम्ने) विष्ण्वात्मने ह्रीं गीं तर्जनीभ्यां नमः ।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा अनादिबोधायै (अनादिबोधशक्तिधाम्ने) रुद्रात्मने ह्रूं गूं मध्यमाभ्यां नमः ।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं सर्वजनं मे वशमानय स्वाहा स्वतन्त्रायै (स्वतन्त्रशक्तिधाम्ने) ईश्वरात्मने ह्रैं गैं अनामिकाभ्यां नमः ।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये हसकहलह्रीं सर्वजनं मे वशमानय स्वाहा नित्यमलुप्तायै (नित्यमलुप्तशक्तिधाम्ने) सदाशिवात्मने ह्रौं गौं कनिष्ठिकाभ्यां नमः।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा अनन्तायै (अनन्तशक्तिधाम्ने) सर्वात्मने ह्रः गः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं सर्वजनं मे वशमानय स्वाहा सर्वज्ञायै  (सर्वज्ञशक्तिधाम्ने) ब्रह्मात्मने ह्रां गां हृदयाय नमः ।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये हसकहलह्रीं सर्वजनं मे वशमानय स्वाहा नित्यतृप्तायै (नित्यतृप्तिशक्तिधाम्ने) विष्ण्वात्मने ह्रीं गीं शिरसे स्वाहा ।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा अनादिबोधायै (अनादिबोधशक्तिधाम्ने) रुद्रात्मने ह्रूं गूं शिखायै वषट् ।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं सर्वजनं मे वशमानय स्वाहा स्वतन्त्रायै (स्वतन्त्रशक्तिधाम्ने) ईश्वरात्मने ह्रैं गैं कवचाय हुं ।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये हसकहलह्रीं सर्वजनं मे वशमानय स्वाहा नित्यमलुप्तायै (नित्यमलुप्तशक्तिधाम्ने) सदाशिवात्मने ह्रौं गौं नेत्रत्रयाय वौषट् ।

ॐ ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा अनन्तायै (अनन्तशक्तिधाम्ने) सर्वात्मने ह्रः गः अस्त्राय फट् ।

अस्य श्रीपञ्चदशाक्षरी महामन्त्रस्य आनन्दभैरव ऋषिः (शिरसि) । देवी गायत्री छन्दः (मुखे) । श्रीललिता महात्रिपुरसुन्दरी देवता (हृदये) ।

कएईलह्रीं बीजं (गुह्ये) । हसकहलह्रीं शक्तिः (पादयोः) । सकलह्रीं कीलकं (नाभौ) । श्रीललिता महात्रिपुरसुन्दरी प्रीत्यर्थे न्यासे विनियोगः (सर्वाङ्गे)

करन्यासः –

कएईलह्रीं अङ्गुष्ठाभ्यां नमः ।

हसकहलह्रीं तर्जनीभ्यां नमः ।

सकलह्रीं मध्यमाभ्यां नमः ।

कएईलह्रीं अनामिकाभ्यां नमः ।

हसकहलह्रीं कनिष्ठिकाभ्यां नमः ।

सकलह्रीं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –

कएईलह्रीं हृदयाय नमः ।

हसकहलह्रीं शिरसे स्वाहा ।

सकलह्रीं शिखायै वषट् ।

कएईलह्रीं कवचाय हुं ।

हसकहलह्रीं नेत्रत्रयाय वौषट् ।

सकलह्रीं अस्त्राय फट् ।

ॐ श्रीं ह्रीं गं कएईलह्रीं अं नमः कएईलह्रीं – शिरसि ।

ॐ श्रीं ह्रीं गं कएईलह्रीं आं नमः कएईलह्रीं – मुखवृत्ते ।

ॐ श्रीं ह्रीं गं कएईलह्रीं इं नमः कएईलह्रीं – दक्षनेत्रे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ईं नमः कएईलह्रीं – वामनेत्रे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं उं नमः कएईलह्रीं – दक्षकर्णे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ऊं नमः कएईलह्रीं – वामकर्णे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ऋं नमः कएईलह्रीं – दक्षनासापुटे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ॠं नमः कएईलह्रीं – वामनासापुटे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ऌं नमः कएईलह्रीं – दक्षकपोले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ॡं नमः कएईलह्रीं – वामकपोले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं एं नमः कएईलह्रीं – ऊर्ध्वोष्ठे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ऐं नमः कएईलह्रीं – अधरोष्ठे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ओं नमः कएईलह्रीं – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं गं कएईलह्रीं औं नमः कएईलह्रीं – अधोदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं गं कएईलह्रीं अं नमः कएईलह्रीं – जिह्वाग्रे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं अः नमः कएईलह्रीं – कण्ठे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं कं नमः कएईलह्रीं – दक्षबाहुमूले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं खं नमः कएईलह्रीं – दक्षकूर्परे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं गं नमः कएईलह्रीं – दक्षमणिबन्धे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं घं नमः कएईलह्रीं – दक्षकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ङं नमः कएईलह्रीं – दक्षकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं चं नमः कएईलह्रीं – वामबाहुमूले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं चं नमः कएईलह्रीं – वामकूर्परे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं जं नमः कएईलह्रीं – वाममणिबन्धे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं झं नमः कएईलह्रीं – वामकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ञं नमः कएईलह्रीं – वामकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं टं नमः कएईलह्रीं – दक्षोरुमूले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ठं नमः कएईलह्रीं – दक्षजानुनी ।

ॐ श्रीं ह्रीं गं कएईलह्रीं डं नमः कएईलह्रीं – दक्षगुल्फे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ढं नमः कएईलह्रीं – दक्षपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं णं नमः कएईलह्रीं – दक्षपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं तं नमः कएईलह्रीं – वामोरुमूले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं थं नमः कएईलह्रीं – वामजानुनी ।

ॐ श्रीं ह्रीं गं कएईलह्रीं दं नमः कएईलह्रीं – वामगुल्फे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं धं नमः कएईलह्रीं – वामपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं कएईलह्रीं नं नमः कएईलह्रीं – वामपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं पं नमः कएईलह्रीं – दक्षपार्श्वे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं फं नमः कएईलह्रीं – वामपार्श्वे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं बं नमः कएईलह्रीं – पृष्ठे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं भं नमः कएईलह्रीं – नाभौ ।

ॐ श्रीं ह्रीं गं कएईलह्रीं मं नमः कएईलह्रीं – जठरे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं यं नमः कएईलह्रीं – हृदये ।

ॐ श्रीं ह्रीं गं कएईलह्रीं रं नमः कएईलह्रीं – दक्षकक्षे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं लं नमः कएईलह्रीं – गलपृष्ठे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं वं नमः कएईलह्रीं – वामकक्षे ।

ॐ श्रीं ह्रीं गं कएईलह्रीं शं नमः कएईलह्रीं – हृदयादिदक्षकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं कएईलह्रीं षं नमः कएईलह्रीं – हृदयादिवामकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं कएईलह्रीं सं नमः कएईलह्रीं – हृदयादिदक्षपदाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं कएईलह्रीं हं नमः कएईलह्रीं – हृदयादिवामपादाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं कएईलह्रीं ळं नमः कएईलह्रीं – कट्यादिपादाङ्गुल्यन्तं ।

ॐ श्रीं ह्रीं गं कएईलह्रीं क्षं नमः कएईलह्रीं – कट्यादिब्रह्मरन्ध्रान्तं ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं अं नमः हसकहलह्रीं – शिरसि ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं आं नमः हसकहलह्रीं – मुखवृत्ते ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं इं नमः हसकहलह्रीं – दक्षनेत्रे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ईं नमः हसकहलह्रीं – वामनेत्रे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं उं नमः हसकहलह्रीं – दक्षकर्णे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ऊं नमः हसकहलह्रीं – वामकर्णे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ऋं नमः हसकहलह्रीं – दक्षनासापुटे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ॠं नमः हसकहलह्रीं – वामनासापुटे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ऌं नमः हसकहलह्रीं – दक्षकपोले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ॡं नमः हसकहलह्रीं – वामकपोले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं एं नमः हसकहलह्रीं – ऊर्ध्वोष्ठे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ऐं नमः हसकहलह्रीं – अधरोष्ठे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ओं नमः हसकहलह्रीं – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं औं नमः हसकहलह्रीं – अधोदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं अं नमः हसकहलह्रीं – जिह्वाग्रे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं अः नमः हसकहलह्रीं – कण्ठे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं कं नमः हसकहलह्रीं – दक्षबाहुमूले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं खं नमः हसकहलह्रीं – दक्षकूर्परे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं गं नमः हसकहलह्रीं – दक्षमणिबन्धे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं घं नमः हसकहलह्रीं – दक्षकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ङं नमः हसकहलह्रीं – दक्षकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं चं नमः हसकहलह्रीं – वामबाहुमूले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं चं नमः हसकहलह्रीं – वामकूर्परे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं जं नमः हसकहलह्रीं – वाममणिबन्धे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं झं नमः हसकहलह्रीं – वामकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ञं नमः हसकहलह्रीं – वामकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं टं नमः हसकहलह्रीं – दक्षोरुमूले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ठं नमः हसकहलह्रीं – दक्षजानुनी ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं डं नमः हसकहलह्रीं – दक्षगुल्फे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ढं नमः हसकहलह्रीं – दक्षपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं णं नमः हसकहलह्रीं – दक्षपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं तं नमः हसकहलह्रीं – वामोरुमूले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं थं नमः हसकहलह्रीं – वामजानुनी ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं दं नमः हसकहलह्रीं – वामगुल्फे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं धं नमः हसकहलह्रीं – वामपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं नं नमः हसकहलह्रीं – वामपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं पं नमः हसकहलह्रीं – दक्षपार्श्वे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं फं नमः हसकहलह्रीं – वामपार्श्वे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं बं नमः हसकहलह्रीं – पृष्ठे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं भं नमः हसकहलह्रीं – नाभौ ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं मं नमः हसकहलह्रीं – जठरे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं यं नमः हसकहलह्रीं – हृदये ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं रं नमः हसकहलह्रीं – दक्षकक्षे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं लं नमः हसकहलह्रीं – गलपृष्ठे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं वं नमः हसकहलह्रीं – वामकक्षे ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं शं नमः हसकहलह्रीं – हृदयादिदक्षकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं षं नमः हसकहलह्रीं – हृदयादिवामकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं सं नमः हसकहलह्रीं – हृदयादिदक्षपदाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं हं नमः हसकहलह्रीं – हृदयादिवामपादाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं ळं नमः हसकहलह्रीं – कट्यादिपादाङ्गुल्यन्तं ।

ॐ श्रीं ह्रीं गं हसकहलह्रीं क्षं नमः हसकहलह्रीं – कट्यादिब्रह्मरन्ध्रान्तं ।

ॐ श्रीं ह्रीं गं सकलह्रीं अं नमः सकलह्रीं – शिरसि ।

ॐ श्रीं ह्रीं गं सकलह्रीं आं नमः सकलह्रीं – मुखवृत्ते ।

ॐ श्रीं ह्रीं गं सकलह्रीं इं नमः सकलह्रीं – दक्षनेत्रे ।

ॐ श्रीं ह्रीं गं सकलह्रीं ईं नमः सकलह्रीं – वामनेत्रे ।

ॐ श्रीं ह्रीं गं सकलह्रीं उं नमः सकलह्रीं – दक्षकर्णे ।

ॐ श्रीं ह्रीं गं सकलह्रीं ऊं नमः सकलह्रीं – वामकर्णे ।

ॐ श्रीं ह्रीं गं सकलह्रीं ऋं नमः सकलह्रीं – दक्षनासापुटे ।

ॐ श्रीं ह्रीं गं सकलह्रीं ॠं नमः सकलह्रीं – वामनासापुटे ।

ॐ श्रीं ह्रीं गं सकलह्रीं ऌं नमः सकलह्रीं – दक्षकपोले ।

ॐ श्रीं ह्रीं गं सकलह्रीं ॡं नमः सकलह्रीं – वामकपोले ।

ॐ श्रीं ह्रीं गं सकलह्रीं एं नमः सकलह्रीं – ऊर्ध्वोष्ठे ।

ॐ श्रीं ह्रीं गं सकलह्रीं ऐं नमः सकलह्रीं – अधरोष्ठे ।

ॐ श्रीं ह्रीं गं सकलह्रीं ओं नमः सकलह्रीं – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं गं सकलह्रीं औं नमः सकलह्रीं – अधोदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं गं सकलह्रीं अं नमः सकलह्रीं – जिह्वाग्रे ।

ॐ श्रीं ह्रीं गं सकलह्रीं अः नमः सकलह्रीं – कण्ठे ।

ॐ श्रीं ह्रीं गं सकलह्रीं कं नमः सकलह्रीं – दक्षबाहुमूले ।

ॐ श्रीं ह्रीं गं सकलह्रीं खं नमः सकलह्रीं – दक्षकूर्परे ।

ॐ श्रीं ह्रीं गं सकलह्रीं गं नमः सकलह्रीं – दक्षमणिबन्धे ।

ॐ श्रीं ह्रीं गं सकलह्रीं घं नमः सकलह्रीं – दक्षकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं सकलह्रीं ङं नमः सकलह्रीं – दक्षकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं सकलह्रीं चं नमः सकलह्रीं – वामबाहुमूले ।

ॐ श्रीं ह्रीं गं सकलह्रीं चं नमः सकलह्रीं – वामकूर्परे ।

ॐ श्रीं ह्रीं गं सकलह्रीं जं नमः सकलह्रीं – वाममणिबन्धे ।

ॐ श्रीं ह्रीं गं सकलह्रीं झं नमः सकलह्रीं – वामकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं सकलह्रीं ञं नमः सकलह्रीं – वामकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं सकलह्रीं टं नमः सकलह्रीं – दक्षोरुमूले ।

ॐ श्रीं ह्रीं गं सकलह्रीं ठं नमः सकलह्रीं – दक्षजानुनी ।

ॐ श्रीं ह्रीं गं सकलह्रीं डं नमः सकलह्रीं – दक्षगुल्फे ।

ॐ श्रीं ह्रीं गं सकलह्रीं ढं नमः सकलह्रीं – दक्षपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं सकलह्रीं णं नमः सकलह्रीं – दक्षपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं सकलह्रीं तं नमः सकलह्रीं – वामोरुमूले ।

ॐ श्रीं ह्रीं गं सकलह्रीं थं नमः सकलह्रीं – वामजानुनी ।

ॐ श्रीं ह्रीं गं सकलह्रीं दं नमः सकलह्रीं – वामगुल्फे ।

ॐ श्रीं ह्रीं गं सकलह्रीं धं नमः सकलह्रीं – वामपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं सकलह्रीं नं नमः सकलह्रीं – वामपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं सकलह्रीं पं नमः सकलह्रीं – दक्षपार्श्वे ।

ॐ श्रीं ह्रीं गं सकलह्रीं फं नमः सकलह्रीं – वामपार्श्वे ।

ॐ श्रीं ह्रीं गं सकलह्रीं बं नमः सकलह्रीं – पृष्ठे ।

ॐ श्रीं ह्रीं गं सकलह्रीं भं नमः सकलह्रीं – नाभौ ।

ॐ श्रीं ह्रीं गं सकलह्रीं मं नमः सकलह्रीं – जठरे ।

ॐ श्रीं ह्रीं गं सकलह्रीं यं नमः सकलह्रीं – हृदये ।

ॐ श्रीं ह्रीं गं सकलह्रीं रं नमः सकलह्रीं – दक्षकक्षे ।

ॐ श्रीं ह्रीं गं सकलह्रीं लं नमः सकलह्रीं – गलपृष्ठे ।

ॐ श्रीं ह्रीं गं सकलह्रीं वं नमः सकलह्रीं – वामकक्षे ।

ॐ श्रीं ह्रीं गं सकलह्रीं शं नमः सकलह्रीं – हृदयादिदक्षकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं सकलह्रीं षं नमः सकलह्रीं – हृदयादिवामकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं सकलह्रीं सं नमः सकलह्रीं – हृदयादिदक्षपदाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं सकलह्रीं हं नमः सकलह्रीं – हृदयादिवामपादाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं सकलह्रीं ळं नमः सकलह्रीं – कट्यादिपादाङ्गुल्यन्तं ।

ॐ श्रीं ह्रीं गं सकलह्रीं क्षं नमः सकलह्रीं – कट्यादिब्रह्मरन्ध्रान्तं ।

ॐ श्रीं ह्रीं गं क-15 अं नमः क-15 – शिरसि ।

ॐ श्रीं ह्रीं गं क-15 आं नमः क-15 – मुखवृत्ते ।

ॐ श्रीं ह्रीं गं क-15 इं नमः क-15 – दक्षनेत्रे ।

ॐ श्रीं ह्रीं गं क-15 ईं नमः क-15 – वामनेत्रे ।

ॐ श्रीं ह्रीं गं क-15 उं नमः क-15 – दक्षकर्णे ।

ॐ श्रीं ह्रीं गं क-15 ऊं नमः क-15 – वामकर्णे ।

ॐ श्रीं ह्रीं गं क-15 ऋं नमः क-15 – दक्षनासापुटे ।

ॐ श्रीं ह्रीं गं क-15 ॠं नमः क-15 – वामनासापुटे ।

ॐ श्रीं ह्रीं गं क-15 ऌं नमः क-15 – दक्षकपोले ।

ॐ श्रीं ह्रीं गं क-15 ॡं नमः क-15 – वामकपोले ।

ॐ श्रीं ह्रीं गं क-15 एं नमः क-15 – ऊर्ध्वोष्ठे ।

ॐ श्रीं ह्रीं गं क-15 ऐं नमः क-15 – अधरोष्ठे ।

ॐ श्रीं ह्रीं गं क-15 ओं नमः क-15 – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं गं क-15 औं नमः क-15 – अधोदन्तपङ्क्तौ ।

ॐ श्रीं ह्रीं गं क-15 अं नमः क-15 – जिह्वाग्रे ।

ॐ श्रीं ह्रीं गं क-15 अः नमः क-15 – कण्ठे ।

ॐ श्रीं ह्रीं गं क-15 कं नमः क-15 – दक्षबाहुमूले ।

ॐ श्रीं ह्रीं गं क-15 खं नमः क-15 – दक्षकूर्परे ।

ॐ श्रीं ह्रीं गं क-15 गं नमः क-15 – दक्षमणिबन्धे ।

ॐ श्रीं ह्रीं गं क-15 घं नमः क-15 – दक्षकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं क-15 ङं नमः क-15 – दक्षकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं क-15 चं नमः क-15 – वामबाहुमूले ।

ॐ श्रीं ह्रीं गं क-15 चं नमः क-15 – वामकूर्परे ।

ॐ श्रीं ह्रीं गं क-15 जं नमः क-15 – वाममणिबन्धे ।

ॐ श्रीं ह्रीं गं क-15 झं नमः क-15 – वामकराङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं क-15 ञं नमः क-15 – वामकराङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं क-15 टं नमः क-15 – दक्षोरुमूले ।

ॐ श्रीं ह्रीं गं क-15 ठं नमः क-15 – दक्षजानुनी ।

ॐ श्रीं ह्रीं गं क-15 डं नमः क-15 – दक्षगुल्फे ।

ॐ श्रीं ह्रीं गं क-15 ढं नमः क-15 – दक्षपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं क-15 णं नमः क-15 – दक्षपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं क-15 तं नमः क-15 – वामोरुमूले ।

ॐ श्रीं ह्रीं गं क-15 थं नमः क-15 – वामजानुनी ।

ॐ श्रीं ह्रीं गं क-15 दं नमः क-15 – वामगुल्फे ।

ॐ श्रीं ह्रीं गं क-15 धं नमः क-15 – वामपादाङ्गुलिमूले ।

ॐ श्रीं ह्रीं गं क-15 नं नमः क-15 – वामपादाङ्गुल्यग्रे ।

ॐ श्रीं ह्रीं गं क-15 पं नमः क-15 – दक्षपार्श्वे ।

ॐ श्रीं ह्रीं गं क-15 फं नमः क-15 – वामपार्श्वे ।

ॐ श्रीं ह्रीं गं क-15 बं नमः क-15 – पृष्ठे ।

ॐ श्रीं ह्रीं गं क-15 भं नमः क-15 – नाभौ ।

ॐ श्रीं ह्रीं गं क-15 मं नमः क-15 – जठरे ।

ॐ श्रीं ह्रीं गं क-15 यं नमः क-15 – हृदये ।

ॐ श्रीं ह्रीं गं क-15 रं नमः क-15 – दक्षकक्षे ।

ॐ श्रीं ह्रीं गं क-15 लं नमः क-15 – गलपृष्ठे ।

ॐ श्रीं ह्रीं गं क-15 वं नमः क-15 – वामकक्षे ।

ॐ श्रीं ह्रीं गं क-15 शं नमः क-15 – हृदयादिदक्षकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं क-15 षं नमः क-15 – हृदयादिवामकराङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं क-15 सं नमः क-15 – हृदयादिदक्षपदाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं क-15 हं नमः क-15 – हृदयादिवामपादाङ्गुल्यन्ते ।

ॐ श्रीं ह्रीं गं क-15 ळं नमः क-15 – कट्यादिपादाङ्गुल्यन्तं ।

ॐ श्रीं ह्रीं गं क-15 क्षं नमः क-15 – कट्यादिब्रह्मरन्ध्रान्तं ।

 

श्री श्रीविद्यागणपति ध्यानं –

द्वाभ्यां विभ्राजमानं वरकनकमहाशृङ्कलाभ्यां भुजाभ्याम् ।

बीजापूरादि बिभ्रद्दशभुजललितं चन्द्रचूडं त्रिनेत्रम् ॥

सन्ध्यासिन्दूरवर्णं स्तनभरनमितं तुन्दिलं सन्नितम्बम्  ।

कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधः स्तौमि विद्यागणेशम् ॥

ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ श‍ृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतिं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतिं संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति सन्निरुद्धो भव । सनिरुद्ध मुद्रां प्रदर्श्य ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि नमः । वन्दन, शङ्ख चक्र धनुः योनि धेनु अङ्कुश पाश सुमुख क्षोभण मुद्राः, सर्वक्षोभिण्यादि नवमुद्राञ्श्च प्रदर्श्य ।

ॐ जय जय जगन्नाथ यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । आसनं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । पादयोः पाद्यं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । मुखे आचमनीयं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । वस्त्राणि कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । आभरणनि कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । दिव्यपरिमल गन्धं कल्पयामि नमः।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । धूपं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । दीपं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । नैवेद्यं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । अमृतपानीयं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपतये नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

ॐ संविन्मये परे देव परामृत रुचि प्रिय ।

अनुज्ञां श्रीविद्यागणपतिं देहि परिवारार्चनाय मे ॥

षडङ्ग तर्पणम् –

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रां गां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रीं गीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रूं गूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रैं गैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रौं गौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रः गः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

लयाङ्ग तर्पणम् –

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

गुरुमण्डलार्चनम्

कुलगुरु क्रमः

ॐ श्रीं ह्रीं गं गणेश्वर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं गणक्रीड सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं विकट सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं विघ्ननायक सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं दुर्मुख सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं सुमुख सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं बुद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं गणेश्वर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं विघ्नराज सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं गणाधिप सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

विद्यावतार गुरु क्रमः

ॐ श्रीं ह्रीं गं सुरानन्द सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं प्रमोद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं हेरम्ब सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं महोत्कट सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं शङ्कर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं लम्बकर्ण सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं मेघनाद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं महाबल सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं गणञ्जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

दीक्षा गुरु क्रमः

दिव्यौघः

ॐ श्रीं ह्रीं गं विनायक सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं कवीश्वर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं विरूपाक्ष सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं विश्व सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ब्रह्मण्य सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं निधीश सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं परमेष्ठिगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

सिद्धौघः

ॐ श्रीं ह्रीं गं गजाधिराज सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं वरप्रद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं परमगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

मानवौघः

ॐ श्रीं ह्रीं गं विजय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं दुर्जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं दुःखारि सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं सुखावह सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं परमात्म सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं सर्वभूतात्म सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं महानन्द सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं फालचन्द्र सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं सद्योजात सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं बुद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं शूरसिद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं श्रीगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं गुरुपङ्क्तिप्रपूजनम् ॥

प्रथमावरणम् (त्रिकोणात्बहिः चतुर्दिक्षु प्रादक्षिण्येन) –

ॐ श्रीं ह्रीं गं बिल्वतरोर्मूले श्रीं श्री श्रीपतिभ्यां नमः । श्री श्रीपती श्रीपादुकां पूजयामि तर्पयामि नमः । (पूर्वे)

ॐ श्रीं ह्रीं गं वटतरोर्मूले ह्रीं गिरिजा गिरिजापतिभ्यां नमः । गिरिजा गिरिजापती श्रीपादुकां पूजयामि तर्पयामि नमः । (दक्षिणे)

ॐ श्रीं ह्रीं गं अश्वत्थमुले क्लीं रति रतिपतिभ्यां नमः । रति रतिपती श्रीपादुकां पूजयामि तर्पयामि नमः । (पश्चिमे)

ॐ श्रीं ह्रीं गं प्रियङ्गोर्मूले ग्लौं मही महीपतिभ्यां नमः । मही महीपती श्रीपादुकां पूजयामि तर्पयामि नमः । (उत्तरे)

ॐ श्रीं ह्रीं गं गं पुष्टि पुष्टिपतीभ्यां नमः । पुष्टि पुष्टिपती श्रीपादुकां पूजयामि तर्पयामि नमः । (ऐशान्ये)

ॐ श्रीं ह्रीं गं रत्यै नमः । रती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं प्रीत्यै नमः । प्रीति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं मनोभवायै नमः । मनोभवा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मका श्री श्रीविद्यागणपति प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

द्वितीयावरणम् (षट्कोणे) –

ॐ श्रीं ह्रीं गं ऋद्ध्यामोदाय नमः । ऋद्धि आमोद श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं समृद्ध्याप्रमोदाय नमः । समृद्धि प्रमोद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं कान्त्यासुमुखाय नमः । कान्ति सुमुख श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं मदनावत्यादुर्मुखाय नमः । मदनावति दुर्मुख श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं मदद्रवाऽविघ्नाय नमः । मदद्रवा अविघ्न श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं द्राविण्याविघ्नकर्त्रे नमः । द्राविणि विघ्नकर्तृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री श्रीविद्यागणपति प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

तृतीयावरणम् (षट्कोणाग्रे) –

ॐ श्रीं ह्रीं गं लक्ष्म्यै नमः । लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं कान्त्यै नमः । कान्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं कीर्त्यै नमः । कीर्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं पुष्ट्यै नमः । पुष्टी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं तुष्ट्यै नमः । तुष्टी श्रीपादुकां पूजयामि तर्पयामि नमः ।

देवस्य पार्श्वे –

ॐ श्रीं ह्रीं गं वसुधाराशङ्खनिधिभ्यां नमः । वसुधाराशङ्खनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं वसुमतीपद्मनिधिभ्यां नमः । वसुमतीपद्मनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।

षट्कोणसन्धिः

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रां गां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रीं गीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रूं गूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रैं गैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रौं गौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं श्रीं ह्रीं क्लीं ग्लौं गं ह्रः गः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

तत् समीपे

ॐ श्रीं ह्रीं गं महामायायै नमः । महामाया श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं मालिन्यै नमः । मालिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं वसुमालिन्यै नमः । वसुमालिनी श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं मोहिन्यै नमः । मोहिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं भोगिन्यै नमः । भोगिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं विद्यायै नमः । विद्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री श्रीविद्यागणपति प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

तुरीयावरणम् (अष्टदलमूले) –

ॐ श्रीं ह्रीं गं वक्रतुण्डाय नमः । वक्रतुण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं एकदंष्ट्राय नमः । एकदंष्ट्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं महोदराय नमः । महोदर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं लम्बोदराय नमः । लम्बोदर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं गजवक्त्राय नमः । गजवक्त्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं विकटाय नमः । विकट श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं विघ्नराजाय नमः । विघ्नराज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं धूम्रवर्णाय नमः । धूम्रवर्ण श्रीपादुकां पूजयामि तर्पयामि नमः ।

दलाग्रे –

ॐ श्रीं ह्रीं गं अनङ्गकुसुमायै नमः । अनङ्गकुसुमा श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं अनङ्गमेखलायै नमः । अनङ्गमेखला श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं अनङ्गमदनायै नमः । अनङ्गमदना श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं अनङ्गमदनातुरायै नमः । अनङ्गमदनातुरा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं अनङ्गरेखायै नमः । अनङ्गरेखा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं अनङ्गवेगिन्यै नमः । अनङ्गवेगिनी श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं अनङ्गाङ्कुशायै नमः । अनङ्गाङ्कुशा श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं अनङ्गमालिन्यै नमः । अनङ्गमालिनी श्रीपादुकां पूजयामि तर्पयामि नमः।

ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री श्रीविद्यागणपति प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

पञ्चमावरणं (अष्टदले) –

ॐ श्रीं ह्रीं गं अं असिताङ्गभैरवाय नमः । असिताङ्गभैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं इं रुरुभैरवाय नमः । रुरुभैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं उं चण्डभैरवाय नमः । चण्डभैरव श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं ऋं क्रोधभैरवाय नमः । क्रोधभैरव श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं ऌं उन्मत्तभैरवाय नमः । उन्मत्तभैरव श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं एं कापालभैरवाय नमः । कापालभैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ओं भीषणभैरवाय नमः । भीषणभैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं  अं संहारभैरवाय नमः । संहारभैरव श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं आं ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ईं माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ऊं कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ॠं वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ॡं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ऐं इन्द्राण्यै नमः । इन्द्राणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं औं चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं अः महालक्ष्म्यै नमः । महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः।

ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मक श्री श्रीविद्यागणपति प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

षष्ठावरणम् (षोडशदले) –

ॐ श्रीं ह्रीं गं सिद्धविद्यागणेशाय नमः । सिद्धविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं वीरविद्यागणेशाय नमः । वीरविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं भोगविद्यागणेशाय नमः । भोगविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं योगविद्यागणेशाय नमः । योगविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं वटुविद्यागणेशाय नमः । वटुविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं रतिविद्यागणेशाय नमः । रतिविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं बालविद्यागणेशाय नमः । बालविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं लीलाविद्यागणेशाय नमः । लीलाविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं रूपविद्यागणेशाय नमः । रूपविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं कान्तिविद्यागणेशाय नमः । कान्तिविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं योगविद्यागणेशाय नमः । योगविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं मायाविद्यागणेशाय नमः । मायाविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं मोहविद्यागणेशाय नमः । मोहविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं श्रद्धाविद्यागणेशाय नमः । श्रद्धाविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं मेधविद्यागणेशाय नमः । मेधाविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं सर्वविद्यागणेशाय नमः । सर्वविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं मोक्षसारविद्यागणेशाय नमः । मोक्षसारविद्यागणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

षोडश तिथिनित्या (तत् समीपे) –

ॐ श्रीं ह्रीं गं अं ऐं सकलह्रीं नित्यक्लिन्ने मदद्रवे सौः अं । कामेश्वरी नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं आं ऐं भगभुगे भगिनि भगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगिनिपातिनि सर्वभगवशङ्करि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्वान् भगेश्वरि ऐं ब्लूं जं ब्लूं भें ब्लूं मों ब्लूं हे ब्लूं हे क्लिन्ने सर्वाणि भगाने वशमानय स्त्रीं हर ब्लें ह्रीं आं । भगमालिनी नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं इं ॐ ह्रीं नित्यक्लिन्ने मदद्रवे स्वाहा इं । नित्यक्लिन्ना नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ईं ॐ क्रों भ्रों क्रौं झ्रौं छ्रौं ज्रौं स्वाहा ईं । भेरुण्डा नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि  नमः ।

ॐ श्रीं ह्रीं गं उं ॐ ह्रीं वह्निवासिन्यै नमः उं । वह्निवासिनी नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि  नमः ।

ॐ श्रीं ह्रीं गं ऊं ह्रीं क्लिन्नॆ ऐं क्रॊं नित्यमदद्रवे ह्रीं ऊं । महावज्रेश्वरी नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि  नमः ।

ॐ श्रीं ह्रीं गं ऋं ह्रीं शिवदूत्यै नमः ऋं । शिवदूति नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ॠं ॐ ह्रीं हुं ख च छे क्षः स्त्रीं हुं क्षे ह्रीं फट् ॠं । त्वरिता नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि  नमः ।

ॐ श्रीं ह्रीं गं ऌं ऐं क्लीं सौः ऌं । कुलसुन्दरी नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ॡं ह्स्क्ल्र्डैं ह्स्क्ल्र्डीं ह्स्क्ल्र्डौः ॡं । नित्या नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं एं ह्रीं फ्रें स्रूं क्रों आं क्लीं ऐं ब्लूं नित्यमदद्रवे हुं फ्रें ह्रीं एं । नीलपताका नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ऐं भ्म्र्यूं ऐं । विजया नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ॐ स्वौं ॐ । सर्वमङ्गला नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि  नमः ।

ॐ श्रीं ह्रीं गं औं ॐ नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल ह्रां ह्रीं ह्रूं ररररररर हूं फट् स्वाहा औं । ज्वालामालिनि नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं अं च्कौं अं । चित्रा नित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं अः कएईलहीं हसकहलह्रीं सकलह्रीं अः । श्रीललिता महानित्यादेवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं षष्ठावरणार्चनम् ॥

अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवात्मक श्री श्रीविद्यागणपति प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

सप्तमावरणम् (भूपुरस्य अन्तः) –

ॐ श्रीं ह्रीं गं अणिमासिद्ध्यै नमः । अणिमासिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं महिमासिद्ध्यै नमः । महिमासिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं गरिमासिद्ध्यै नमः । गरिमासिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं लघिमासिद्ध्यै नमः । लघिमासिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं ईशित्वसिद्ध्यै नमः । ईशित्वसिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं वशित्वसिद्ध्यै नमः । वशित्वसिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः।

ॐ श्रीं ह्रीं गं प्राप्तिसिद्ध्यै नमः । प्राप्तिसिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं प्राकाम्यसिद्ध्यै नमः । प्राकाम्यसिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः।

ओं एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥

अनेन सप्तमावरणार्चनेन भगवान् सर्वदेवात्मक श्री श्रीविद्यागणपति प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

अष्टमावरणम् (भूपुरस्य बाह्ये) –

ओं श्रीं ह्रीं गं बीजापूराय नमः । बीजापूर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं ह्रीं गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं ह्रीं गं इक्षुकार्मुकाय नमः । इक्षुकार्मुक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं ह्रीं गं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं ह्रीं गं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं ह्रीं गं अब्जाय नमः । अब्ज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं ह्रीं गं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं ह्रीं गं उत्पलाय नमः । उत्पल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं ह्रीं गं व्रीह्यग्राय नमः । व्रीह्यग्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं ह्रीं गं स्वदन्ताय नमः । स्वदन्त श्रीपादुकां पूजयामि तर्पयामि नमः । (वामहस्ते)

ओं श्रीं ह्रीं गं रत्नकलशाय नमः । रत्नकलश श्रीपादुकां पूजयामि तर्पयामि नमः । (दक्षहस्ते)

ओं एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥

अनेन अष्टमावरणार्चनेन भगवान् सर्वदेवात्मक श्री श्रीविद्यागणपति प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

नवमावरणं (भूपुराग्रे) –

ॐ श्रीं ह्रीं गं इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावत वाहनाय सपरिवाराय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं रं अग्नये शक्तिहस्ताय तेजोऽधिपतये अज वाहनाय सपरिवाराय नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं टं यमाय दण्डहस्ताय प्रेताधिपतये महिष वाहनाय सपरिवाराय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं क्षं निरृतये खड्गहस्ताय रक्षोऽधिपतये नर वाहनाय सपरिवाराय नमः । निरृति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं वं वरुणाय पाशहस्ताय जलाधिपतये मकर वाहनाय सपरिवाराय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं यं वायवे ध्वजहस्ताय प्राणाधिपतये रुरु वाहनाय सपरिवाराय नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं सं सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्व वाहनाय सपरिवाराय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं हं ईशानाय त्रिशूलहस्ताय विद्याधिपतये वृषभ वाहनाय सपरिवाराय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं आं ब्रह्मणे पद्महस्ताय लोकाधिपतये हंस वाहनाय सपरिवाराय नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ह्रीं विष्णवे चक्रहस्ताय नागाधिपतये गरुड वाहनाय सपरिवाराय नमः । विष्णु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं गं चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा ॥ श्री श्रीविद्यागणपति श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥

अनेन नवमावरणार्चनेन भगवान् सर्वदेवात्मक श्री श्रीविद्यागणपति प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

पञ्चपूजा –

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।

 

॥ श्री श्रीविद्यागणेश अष्टोत्तरशतनाम स्तोत्रम् ॥

श्रीमद्विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ।

वक्ष्यामि श‍ृणु देवेशि सावधानेन चेतसा ॥१॥

सर्वपापप्रशमनं सर्वविघ्ननिवारकम् ।

सर्वरोगहरं दिव्यं साधकाभीष्टदायकम् ॥२॥

ब्रह्मादयः सुराः सर्वे वसिष्ठाद्या मुनीश्वराः ।

विद्यागणाधिनाथस्य चक्राराधनतत्पराः ॥३॥

स्तोत्रेणानेन सम्पूज्य जप्त्वा स्वे स्वे पदे स्थिताः ।

सुखिनोऽद्यापि दृश्यन्ते सद्यः सन्तुष्टमानसाः ॥४॥

तादृशं परमं दिव्यं प्रत्यक्षफलदायकम् ।

यः पठेत् प्रातरुत्थाय चिन्तयेन्मूर्ध्नि बालकम् ॥५॥

स सर्वदुरितान्मु(क्त्वा)क्तो सर्वान् कामानवाप्नुयात् ।

चक्रपूजाविधानेन प्रयाणे समुपस्थिते ॥६॥

शोभनेषु समस्तेषु कार्येष्वन्येषु बुद्धिमान् ।

स्तोत्रेणानेन सम्पूज्य जप्त्वाभीष्टमवाप्नुयात् ॥७॥

धान्यकामी लभेद्धान्यं धनकामी धनं लभेत् ।

सन्तानकामी सन्तानं क्षेत्रार्थी क्षेत्रमुत्तमम् ॥८॥

सर्वं लभेत् सर्वकामी निष्कामी तत्फलं लभेत् ।

ॐ विद्यागणपतिर्विघ्नहरो गजमुखोऽव्ययः ॥९॥

विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः ।

विश्वसृग्विश्वभुग्विश्वसंहर्ता विश्वगोपनः ॥१०॥

विश्वानुग्राहकः सत्यः शिवतुल्यः शिवात्मजः ।

विचित्रनर्तनो वीरो विश्वसन्तोषवर्धनः ॥११॥

विमर्शी विमलाचारो विश्वाधारो विधारणः ।

स्वतन्त्रः सुलभः स्वर्चः सुमुखः सुखबोधकः ॥१२॥

सूर्याग्निशशिदृक् सोमकलाचूडः सुखासनः ।

स्वप्रकाशः सुधावक्त्रः स्वयंव्यक्तः स्मृतिप्रियः ॥१३॥

शक्तीशः शङ्करः शम्भुः प्रभुर्विभुरुमासुतः ।

शान्तः शतमखाराध्यश्चतुरश्चक्रनायकः ॥१४॥

कालजित् करुणामूर्तिरव्यक्तः शाश्वतः शुभः ।

उग्रकर्मोदितानन्दी शिवभक्तः शिवान्तरः ॥१५॥

चैतन्यधृतिरव्यग्रः सर्वज्ञः सर्वशत्रुभृत् ।

सर्वाग्रः समरानन्दी संसिद्धगणनायकः ॥१६॥

साम्बप्रमोदको वज्री मानसो मोदकप्रियः ।

एकदन्तो बृहत्कुक्षिः दीर्घतुण्डो विकर्णकः ॥१७॥

ब्रह्माण्डकन्दुकश्चित्रवर्णश्चित्ररथासनः ।

तेजस्वी तीक्ष्णधिषणः शक्तिबृन्दनिषेवितः ॥१८॥

परापराश्च पश्यन्ती प्राणनाथः प्रमत्तहृत् ।

संक्लिष्टमध्यमःस्पष्टो वैखरीजनकः शुचिः ॥१९॥

धर्मप्रवर्तकः कामो भूमिस्फुरितविग्रहः ।

तपस्वी तरुणोल्लासी योगिनीभोगतत्परः ॥२०॥

जितेन्द्रियो जयश्रीको जन्ममृत्युविदारणः ।

जगद्गुरुरमेयात्मा जङ्गमस्थावरात्मकः ॥२१॥

नमस्कारप्रियो नानामतभेदविभेदकः ।

नयवित् समदृक् शूरः सर्वलोकैकशासनः ॥२२॥

विशुद्धविक्रमो वृद्धः संवृद्धः ससुहृद्गणः ।

सर्वसाक्षी सदानन्दी सर्वलोकप्रियङ्करः ॥२३॥

सर्वातीतः समरसः सत्यावासः सतां गतिः ।

इति विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ॥२४॥

यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः ।

तस्य साधकवर्यस्य सर्वावस्थासु सर्वदा ।

नासाध्यमस्ति किमपि विद्याविघ्नेश्वरात्मजः ॥२५॥

॥ इति महाशैवतन्त्रे आकाशभैरवकल्पे शङ्करविरचिते श्रीविद्यागणेशाष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम् ॥

 

॥ श्री श्रीविद्यागणेश अष्टोत्तरशत नामावलिः ॥

 

ॐ विद्यागणपतये नमः ।

ॐ विघ्नहराय नमः ।

ॐ गजमुखाय नमः ।

ॐ अव्ययाय नमः ।

ॐ विज्ञानात्मने नमः ।

ॐ वियत्कायाय नमः ।

ॐ विश्वाकाराय नमः ।

ॐ विनायकाय नमः ।

ॐ विश्वसृजे नमः ।

ॐ विश्वभुजे नमः । (10)

ॐ विश्वसंहर्त्रे नमः ।

ॐ विश्वगोपनाय नमः ।

ॐ विश्वानुग्राहकाय नमः ।

ॐ सत्याय नमः ।

ॐ शिवतुल्याय नमः ।

ॐ शिवात्मजाय नमः ।

ॐ विचित्रनर्तनाय नमः ।

ॐ वीराय नमः ।

ॐ विश्वसन्तोषवर्धनाय नमः ।

ॐ विमर्शिने नमः । (20)

ॐ विमलाचाराय नमः ।

ॐ विश्वाधाराय नमः ।

ॐ विधारणाय नमः ।

ॐ स्वतन्त्राय नमः ।

ॐ सुलभाय नमः ।

ॐ स्वर्चाय नमः ।

ॐ सुमुखाय नमः ।

ॐ सुखबोधकाय नमः ।

ॐ सूर्याग्निशशिदृशे नमः ।

ॐ सोमकलाचूडाय नमः । (30)

ॐ सुखासनाय नमः ।

ॐ स्वप्रकाशाय नमः ।

ॐ सुधावक्त्राय नमः ।

ॐ स्वयंव्यक्ताय नमः ।

ॐ स्मृतिप्रियाय नमः ।

ॐ शक्तीशाय नमः ।

ॐ शङ्कराय नमः ।

ॐ शम्भवे नमः ।

ॐ प्रभवे नमः ।

ॐ विभवे नमः । (40)

ॐ उमासुताय नमः ।

ॐ शान्ताय नमः ।

ॐ शतमखाराध्याय नमः ।

ॐ चतुराय नमः ।

ॐ चक्रनायकाय नमः ।

ॐ कालजिते नमः ।

ॐ करुणामूर्तये नमः ।

ॐ अव्यक्ताय नमः ।

ॐ शाश्वताय नमः ।

ॐ शुभाय नमः । (50)

ॐ उग्रकर्मणे नमः ।

ॐ उदितानन्दिने नमः ।

ॐ शिवभक्ताय नमः ।

ॐ शिवान्तराय नमः ।

ॐ चैतन्यधृतये नमः ।

ॐ अव्यग्राय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ सर्वशत्रुभृते नमः ।

ॐ सर्वाग्राय नमः ।

ॐ समरानन्दिने नमः । (60)

ॐ संसिद्धगणनायकाय नमः ।

ॐ साम्बप्रमोदकाय नमः ।

ॐ वज्रिणे नमः ।

ॐ मानसो मोदकप्रियाय नमः ।

ॐ एकदन्ताय नमः ।

ॐ बृहत्कुक्षये नमः ।

ॐ दीर्घतुण्डाय नमः ।

ॐ विकर्णकाय नमः ।

ॐ ब्रह्माण्डकन्दुकाय नमः ।

ॐ चित्रवर्णाय नमः । (70)

ॐ चित्ररथासनाय नमः ।

ॐ तेजस्विने नमः ।

ॐ तीक्ष्णधिषणाय नमः ।

ॐ शक्तिबृन्दनिषेविताय नमः ।

ॐ परापरोत्थपश्यन्तिप्राणनाथाय नमः

ॐ प्रमत्तहृते नमः ।

ॐ सङ्क्लिष्टमध्यमस्पष्टाय नमः ।

ॐ वैखरीजनकाय नमः ।

ॐ शुचये नमः ।

ॐ धर्मप्रवर्तकाय नमः । (80)

ॐ कामाय नमः ।

ॐ भूमिस्फुरितविग्रहाय नमः ।

ॐ तपस्विने नमः ।

ॐ तरुणोल्लासिने नमः ।

ॐ योगिनीभोगतत्पराय नमः ।

ॐ जितेन्द्रियाय नमः ।

ॐ जयश्रीकाय नमः ।

ॐ जन्ममृत्युविदारणाय नमः ।

ॐ जगद्गुरवे नमः ।

ॐ अमेयात्मने नमः । (90)

ॐ जङ्गमस्थावरात्मकाय नमः ।

ॐ नमस्कारप्रियाय नमः ।

ॐ नानामतभेदविभेदकाय नमः ।

ॐ नयविदे नमः ।

ॐ समदृशे नमः ।

ॐ शूराय नमः ।

ॐ सर्वलोकैकशासनाय नमः ।

ॐ विशुद्धविक्रमाय नमः ।

ॐ वृद्धाय नमः ।

ॐ संवृद्धाय नमः । (100)

ॐ ससुहृद्गणाय नमः ।

ॐ सर्वसाक्षिणे नमः ।

ॐ सदानन्दिने नमः ।

ॐ सर्वलोकप्रियङ्कराय नमः ।

ॐ सर्वातीताय नमः ।

ॐ समरसाय नमः ।

ॐ सत्यावासाय नमः ।

ॐ सतां गतये नमः । (108)

 

॥ इति श्रीविद्यागणेशाष्टोत्तरशत नामावलिः सम्पूर्णम् ॥