shrI AdilakShmI vidhAnaM

 

॥ श्री आदिलक्ष्मी महामन्त्र जप क्रमः ॥

 

[toggle]

अस्य श्री आदिलक्ष्मी महामन्त्रस्य भार्गव ऋषिः ।

अनुष्टुबादि नाना छन्दांसि । श्री आदिलक्ष्मीर्देवता ।

श्रीं बीजं । ह्रीं शक्तिः । ऐं कीलकं ।

 

मम श्री आदिलक्ष्मी प्रसाद सिद्ध्यर्थे जपे विनियोगः । मूलेन त्रिः व्यापकं कुर्यात् ॥

 

करन्यासः

 

श्रीं अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

ऐं मध्यमाभ्यां नमः ।

श्रीं अनामिकाभ्यां नमः ।

ह्रीं कनिष्ठिकाभ्यां नमः ।

ऐं करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

श्रीं हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ऐं शिखायै वषट् ।

श्रीं कवचाय हुं ।

ह्रीं नेत्रत्रयाय वौषट् ।

ऐं अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

कुल्लुका – मूर्ध्ने शिरो मुद्रया न्यस्य । ॐ क्रीं ह्रूं स्त्रीं ह्रीं ह्रीं फट् । इति कुल्लुका विद्यां द्वादशवारं जपेत् ।

 

सेतुः – हृदयामुद्रया हृदये न्यस्य । ॐ इति एकाक्षर सेतु विद्यां द्वादशवारं जपेत् ।

 

महासेतुः – कण्ठे न्यास मुद्रया न्यस्य । ॐ इति एकाक्षर महासेतु विद्यां द्वादशवारं जपेत् ।

 

निर्वाणविद्या – नाभौ न्यास मुद्रया न्यस्य ।

 

ॐ अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः

कं खं गं घं ङं

चं छं जं झं ञं

टं ठं डं ढं णं

तं थं दं धं नं

पं फं बं भं मं

यं रं लं वं शं षं सं हं ळं क्षं

ऐं ॐ श्रीं आदिलक्ष्म्यै नमः ऐं

अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः

कं खं गं घं ङं

चं छं जं झं ञं

टं ठं डं ढं णं

तं थं दं धं नं

पं फं बं भं मं

यं रं लं वं शं षं सं हं ळं क्षं ॐ – शिरो मुद्रया न्यस्य ।

 

दीपनं – ॐ श्रीं आदिलक्ष्म्यै नमः ॐ ।

 

जीवनं – ह्रीं ॐ श्रीं आदिलक्ष्म्यै नमः । (दशवारं)

 

मुखशोधनं – क्रीं क्रीं क्रीं ॐ क्रीं क्रीं क्रीं । (दशवारं)

 

ध्यानम्

 

द्विभुजां च द्विनेत्रां च साऽभयां वरदान्विताम् ।
पुष्पमालाधरां देवीं अम्बुजासन संस्थिताम् ॥
पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् ।
सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥
पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् ।
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाव्यात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मूलमन्त्रः ॐ श्रीं आदिलक्ष्म्यै नमः । (108 वारं)

 

अङ्गन्यासः

 

श्रीं हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

ऐं शिखायै वषट् ।

श्रीं कवचाय हुं ।

ह्रीं नेत्रत्रयाय वौषट् ।

ऐं अस्त्राय फट् ।

 

ॐ भूर्भुवसुवरों इति दिग्विमोकः ।

 

ध्यानम्

 

द्विभुजां च द्विनेत्रां च साऽभयां वरदान्विताम् ।
पुष्पमालाधरां देवीं अम्बुजासन संस्थिताम् ॥
पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् ।
सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥
पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् ।
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

 

॥ श्री आदिलक्ष्मी आवरण पूजा क्रमः ॥

 

[toggle]

पीठपूजा

 

ॐ विभूत्यै नमः ।

ॐ उन्नत्यै नमः ।

ॐ कान्त्यै नमः ।

ॐ हृष्ट्यै नमः ।

ॐ कीर्त्यै नमः ।

ॐ सन्नत्यै नमः ।

ॐ व्युष्ट्यै नमः ।

ॐ उत्कृष्ट्यै नमः ।

ॐ ऋद्ध्यै नमः ।

 

ॐ सर्वशक्तिकमलासनायै नमः ।

 

श्री आदिलक्ष्मी ध्यानम्

 

द्विभुजां च द्विनेत्रां च साऽभयां वरदान्विताम् ।
पुष्पमालाधरां देवीं अम्बुजासन संस्थिताम् ॥
पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् ।
सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥
पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् ।
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥

 

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मीं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी सन्निरुद्धो भव । सनिरुद्ध मुद्रां प्रदर्श्य ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ॐ जय जय जगन्माता यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । आसनं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । पादयोः पाद्यं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । मुखे आचमनीयं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । वस्त्राणि कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । आभरणानि कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । धूपं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । दीपं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । नैवेद्यं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । अमृतपानीयं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्म्यै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परे देवि परामृत रुचि प्रिये ।

अनुज्ञां आदिलक्ष्मीं देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

श्रीं हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ह्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

श्रीं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ह्रीं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणम्

 

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

प्रथमावरणम् (बिन्दौ)

 

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ॥

 

ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।

 

अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री आदिलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

द्वितीयावरणम् (षट्कोणे)

 

ॐ श्रीं हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री आदिलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

तृतीयावरणम्

 

अष्टदलमूले

 

ॐ अं असिताङ्ग भैरव सहिताय आं ब्राह्म्यै नमः । असिताङ्ग भैरव सहित ब्राह्मी मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ इं रुरु भैरव सहिताय ईं माहेश्वर्यै नमः । रुरु भैरव सहित माहेश्वरी मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ उं चण्ड भैरव सहिताय ऊं कौमार्यै नमः । चण्ड भैरव सहित कौमारी मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऋं क्रोध भैरव सहिताय ॠं वैष्णव्यै नमः । क्रोध भैरव सहित वैष्णवी मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऌं उन्मत्त भैरव सहिताय ॡं वाराह्यै नमः । उन्मत्त भैरव सहित वाराही मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ एं कापाल भैरव सहिताय ऐं माहेन्द्र्यै नमः । कापाल भैरव सहित माहेन्द्री मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं भीषण भैरव सहिताय औं चामुण्डायै नमः । भीषण भैरव सहित चामुण्डा मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अं संहार भैरव सहिताय अः महालक्ष्म्यै नमः । संहार भैरव सहित महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

अष्टदलाग्रे

 

ओं श्रीं ऐरावताय नमः । ऐरावत श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं पुण्डरीकाय नमः । पुण्डरीक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं वामनाय नमः । वामन श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं कुमुदाय नमः । कुमुद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं अञ्जनाय नमः । अञ्जन श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं पुष्पदन्ताय नमः । पुष्पदन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं सार्वभौमाय नमः । सार्वभौम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं सुप्रतीकाय नमः । सुप्रतीक श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री आदिलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

तुरीयावरणम् (भूपुरे)

 

ॐ लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्षां निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री आदिलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

पञ्चमावरणम् (भूपुरे)

 

ॐ वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ गं गदायै नमः । गद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं आदिलक्ष्म्यै नमः । श्री आदिलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री आदिलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
[/toggle]

 

॥ श्री आदिलक्ष्मी अष्टोत्तरशत नामावलिः ॥

 

[toggle]

ध्यानम्

 

द्विभुजां च द्विनेत्रां च साऽभयां वरदान्विताम् ।
पुष्पमालाधरां देवीं अम्बुजासन संस्थिताम् ॥
पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् ।
सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥
पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् ।
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाव्यात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

ओं श्रीं आदिलक्ष्म्यै नमः ।
ओं श्रीं अकारायै नमः ।
ओं श्रीं अव्ययायै नमः ।
ओं श्रीं अच्युतायै नमः ।
ओं श्रीं आनन्दायै नमः ।
ओं श्रीं अर्चितायै नमः ।
ओं श्रीं अनुग्रहायै नमः ।
ओं श्रीं अमृतायै नमः ।
ओं श्रीं अनन्तायै नमः

ओं श्रीं इष्टप्राप्त्यै नमः । (10)


ओं श्रीं ईश्वर्यै नमः ।
ओं श्रीं कर्त्र्यै नमः ।
ओं श्रीं कान्तायै नमः ।
ओं श्रीं कलायै नमः ।
ओं श्रीं कल्याण्यै नमः ।
ओं श्रीं कपर्दिन्यै नमः ।
ओं श्रीं कमलायै नमः ।
ओं श्रीं कान्तिवर्धिन्यै नमः ।

ओं श्रीं कुमार्यै नमः ।
ओं श्रीं कामाक्ष्यै नमः । (20)


ओं श्रीं कीर्तिलक्ष्म्यै नमः ।
ओं श्रीं गन्धिन्यै नमः ।
ओं श्रीं गजारूढायै नमः ।
ओं श्रीं गम्भीरवदनायै नमः ।
ओं श्रीं चक्रहासिन्यै नमः ।
ओं श्रीं चक्रायै नमः ।
ओं श्रीं ज्योतिलक्ष्म्यै नमः ।

ओं श्रीं जयलक्ष्म्यै नमः ।
ओं श्रीं ज्येष्ठायै नमः ।
ओं श्रीं जगज्जनन्यै नमः ।
(30)


ओं श्रीं जागृतायै नमः ।
ओं श्रीं त्रिगुणायै नमः ।
ओं श्रीं त्र्यैलोक्यमोहिन्यै नमः ।
ओं श्रीं त्र्यैलोक्यपूजितायै नमः ।
ओं श्रीं नानारूपिण्यै नमः ।
ओं श्रीं निखिलायै नमः ।

ओं श्रीं नारायण्यै नमः ।
ओं श्रीं पद्माक्ष्यै नमः ।
ओं श्रीं परमायै नमः ।
ओं श्रीं प्राणायै नमः ।
(40)


ओं श्रीं प्रधानायै नमः ।
ओं श्रीं प्राणशक्त्यै नमः ।
ओं श्रीं ब्रह्माण्यै नमः ।
ओं श्रीं भाग्यलक्ष्म्यै नमः ।
ओं श्रीं भूदेव्यै नमः ।

ओं श्रीं बहुरूपायै नमः ।
ओं श्रीं भद्रकाल्यै नमः ।
ओं श्रीं भीमायै नमः ।
ओं श्रीं भैरव्यै नमः ।
ओं श्रीं भोगलक्ष्म्यै नमः ।
(50)


ओं श्रीं भूलक्ष्म्यै नमः ।
ओं श्रीं महाश्रियै नमः ।
ओं श्रीं माधव्यै नमः ।
ओं श्रीं मात्रे नमः ।

ओं श्रीं महालक्ष्म्यै नमः ।
ओं श्रीं महावीरायै नमः ।
ओं श्रीं महाशक्त्यै नमः ।
ओं श्रीं मालाश्रियै नमः ।
ओं श्रीं राज्ञ्यै नमः ।
ओं श्रीं रमायै नमः ।
(60)


ओं श्रीं राज्यलक्ष्म्यै नमः ।
ओं श्रीं रमणीयायै नमः ।
ओं श्रीं लक्ष्म्यै नमः ।

ओं श्रीं लाक्षितायै नमः ।
ओं श्रीं लेखिन्यै नमः ।
ओं श्रीं विजयलक्ष्म्यै नमः ।
ओं श्रीं विश्वरूपिण्यै नमः ।
ओं श्रीं विश्वाश्रयायै नमः ।
ओं श्रीं विशालाक्ष्यै नमः ।
ओं श्रीं व्यापिन्यै नमः ।
(70)


ओं श्रीं वेदिन्यै नमः ।
ओं श्रीं वारिधये नमः ।

ओं श्रीं व्याघ्र्यै नमः ।
ओं श्रीं वाराह्यै नमः ।
ओं श्रीं वैनायक्यै नमः ।
ओं श्रीं वरारोहायै नमः ।
ओं श्रीं वैशारद्यै नमः ।
ओं श्रीं शुभायै नमः ।
ओं श्रीं शाकम्भर्यै नमः ।
ओं श्रीं श्रीकान्तायै नमः ।
(80)


ओं श्रीं कालायै नमः ।

ओं श्रीं शरण्यै नमः ।
ओं श्रीं श्रुतये नमः ।
ओं श्रीं स्वप्नदुर्गायै नमः ।
ओं श्रीं सुर्यचन्द्राग्निनेत्रत्रयायै नमः ।
ओं श्रीं सिंहगायै नमः ।
ओं श्रीं सर्वदीपिकायै नमः ।
ओं श्रीं स्थिरायै नमः ।
ओं श्रीं सर्वसम्पत्तिरूपिण्यै नमः ।
ओं श्रीं स्वामिन्यै नमः ।
(90)

 

ओं श्रीं सितायै नमः ।
ओं श्रीं सूक्ष्मायै नमः ।
ओं श्रीं सर्वसम्पन्नायै नमः ।
ओं श्रीं हंसिन्यै नमः ।
ओं श्रीं हर्षप्रदायै नमः ।
ओं श्रीं हंसगायै नमः ।
ओं श्रीं हरिसूतायै नमः ।
ओं श्रीं हर्षप्राधान्यै नमः ।
ओं श्रीं हरित्पतये नमः ।

ओं श्रीं सर्वज्ञानायै नमः । (100)

 

ओं श्रीं सर्वजनन्यै नमः ।
ओं श्रीं मुखफलप्रदायै नमः ।
ओं श्रीं महारूपायै नमः ।
ओं श्रीं श्रीकर्यै नमः ।
ओं श्रीं श्रेयसे नमः ।
ओं श्रीं श्रीचक्रमध्यगायै नमः ।
ओं श्रीं श्रीकारिण्यै नमः ।
ओं श्रीं क्षमायै नमः ।
(108)

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
[/toggle]

Leave a Reply

Your email address will not be published. Required fields are marked *