shrI kalkyavatAra AvaraNa pUjA kramaH

॥ श्री कल्क्यवतार आवरण पूजा क्रमः ॥

 

पीठ पूजा

 

ओं मण्डूकादि परतत्वाय नमः ।

 

वैष्णव पीठ पूजा

 

ओं विमलायै नमः ।

ओं उत्कर्षिण्यै नमः ।

ओं ज्ञानायै नमः ।

ओं क्रियायै नमः ।

ओं योगायै नमः ।

ओं प्रह्व्यै नमः ।

ओं सत्यायै नमः ।

ओं ईशायै नमः ।

ओं अनुग्रहायै नमः ।

 

ओं नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोग योगपद्मपीठात्मने नमः ।

 

श्री कल्किमूर्ति ध्यानं

 

ध्यायेत् नीलहयारूढं श्वेतोष्णीषविराजितम्

महामुद्राढ्यहस्तंश्च कौस्तुभोद्दामकञ्चुकम् ।

मर्दयन्तं म्लोच्छगणं क्रोधधूर्णितलोचनम्

अन्तर्हितैर्देवमुनिगन्धर्वैः संस्तुतं हरिम् ॥

 

कं कल्किने नमः । श्री कल्क्य्वतार मूर्तिं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

कं कल्किने नमः । श्री कल्क्य्वतार मूर्ति स्थापितो भव । स्थापण मुद्रां प्रदर्श्य ।

कं कल्किने नमः । श्री कल्क्य्वतार मूर्ति संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

कं कल्किने नमः । श्री कल्क्य्वतार मूर्ति सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।

कं कल्किने नमः । श्री कल्क्य्वतार मूर्ति सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

कं कल्किने नमः । श्री कल्क्य्वतार मूर्ति अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

कं कल्किने नमः । श्री कल्क्य्वतार मूर्ति श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ओं जय जय जगन्नाथ यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । आसनं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । पादयोः पाद्यं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । मुखे आचमनीयं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । वस्त्राणि कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । आभरणानि कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । पुष्पाक्षतान् कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । धूपं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । दीपं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । नैवेद्यं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । अमृतपानीयं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

कं कल्किने नमः । श्री कल्क्यवतार मूर्तये नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परे देव परामृत रुचि प्रिय ।

अनुज्ञां कल्किमूर्तिं देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

कं हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

कं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ल्किं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

नें कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

नं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

मः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणम्

 

कं कल्किने नमः । श्री कल्कि श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (10 वारं)

 

प्रथमावरणम् (बिन्दौ)

 

कं कल्किने नमः । श्री कल्कि श्रीपादुकां पूजयामि तर्पयामि नमः ॥ (3 वारं)

 

ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

कं कल्किने नमः । श्री कल्कि श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री कल्क्यवतार मूर्ति प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

द्वितीयारवरणम् (षट्कोणे)

 

कं हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

कं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ल्किं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

नें कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

नं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

मः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

कं कल्किने नमः । श्री कल्कि श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री कल्क्यवतार मूर्ति प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

तृतीयावरणम् (अष्टदले)

 

ओं उद्दामाय नमः । उद्दाम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं काञ्चनाय नमः । काञ्चन श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं दीर्घाय नमः । दीर्घ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं भीमाय नमः । भीम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं घोराय नमः । घोर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं भयानकाय नमः । भयानय श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं कालाय नमः । काल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं नीलाय नमः । नील श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

कं कल्किने नमः । श्री कल्कि श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री कल्क्यवतार मूर्ति प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

तुरीयावरणम् (भूपुरे)

 

ओं लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं क्षां निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

कं कल्किने नमः । श्री कल्कि श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री कल्क्यवतार मूर्ति प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

पञ्चमावरणम् (भूपुरे)

 

ओं वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं गं गदायै नमः । गद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

कं कल्किने नमः । श्री कल्कि श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री कल्क्यवतार मूर्ति प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *