mahāvārāhī vidhānaṃ

श्री वाराही महामन्त्र जप क्रमः

[toggle]

अस्य श्री वाराही महामन्त्रस्य ब्रह्मा ऋषिः (शिरसि)

गायत्री छन्दः (मुखे)। वाराही देवता (हृदये)

 

ऐं ग्लौं बीजं (गुह्ये) । फट् शक्तिः (पादयोः)। ठः ठः ठः ठः कीलकं (नाभौ)

श्री वाराही प्रसाद सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे)

 

करन्यासः

 

ऐं ग्लौं अन्धे अन्धिनि नमः अङ्गुष्ठाभ्यां नमः ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः तर्जनीभ्यां नमः ।

ऐं ग्लौं जम्भे जम्भिनि नमः मध्यमाभ्यां नमः ।

ऐं ग्लौं मोहे मोहिनि नमः अनामिकाभ्यां नमः ।

ऐं ग्लौं स्तम्भे स्तम्भिनि नमः कनिष्ठिकाभ्यां नमः ।

 

अङ्गन्यासः

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि हृदयाय नमः ।

ऐं ग्लौं वाराहि वाराहि शिरसे स्वाहा ।

ऐं ग्लौं वराहमुखि वराहमुखि शिखायै वषट् ।

ऐं ग्लौं अन्धे अन्धिनि नमः कवचाय हुं ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः नेत्रत्रयाय वौषट् ।

ऐं ग्लौं जम्भे जम्भिनि नमः अस्त्राय फट् ।

 

भूर्भुवसुवरों इति दिग्बन्धः ।

 

ध्यानं

 

पाथोरुहपीठगतां पाथोधरमेचकां कुटिलदंष्ट्राम्

     कपिलाक्षित्रितयां घनकुचकुम्भां प्रणतवाञ्छितवदान्याम् ।

दक्षोर्ध्वतोऽरिखड्गौ मुसलमभीतिं तदन्यतस्तद्वत्

     शङ्खं खेटहलवरान् करैदघानां स्मरामि वार्तालीम् ॥

 

अन्य ध्यानं

 

वन्दे वाराहवक्त्रां वरमणिमकुटां विद्रुमश्रोत्रभूषाम्

हाराग्रैवेयतुंगस्तनभरनमितां पीतकौशेयवस्त्राम् ।

देवीं दक्षोध्वहस्ते मुसलमथपरं लाङ्गलं वा कपालम्

वामाभ्यां धारयन्तीं कुवलयकलितां श्यामलां सुप्रसन्नाम्

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

विघ्न निवारण मन्त्रः-  स्तं स्तम्भिन्यै नमः । (जपारम्भे त्रिवारं जपेत्)

 

मूलं –

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टप्रदुष्टानां सर्वेषां सर्व-वाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् ॥ (108 वारं)

 

गायत्री मन्त्रः – ॐ श्यामळायै विद्महे हलहस्तायै धीमहि तन्नो वाराही प्रचोदयात् ॥ (108 वारं)

 

अङ्गन्यासः

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि हृदयाय नमः ।

ऐं ग्लौं वाराहि वाराहि शिरसे स्वाहा ।

ऐं ग्लौं वराहमुखि वराहमुखि शिखायै वषट् ।

ऐं ग्लौं अन्धे अन्धिनि नमः कवचाय हुं ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः नेत्रत्रयाय वौषट् ।

ऐं ग्लौं जम्भे जम्भिनि नमः अस्त्राय फट् ।

 

ॐ भूर्भुवसुवरों इति दिग्विमोकः ।

 

ध्यानं

 

पाथोरुहपीठगतां पाथोधरमेचकां कुटिलदंष्ट्राम्

     कपिलाक्षित्रितयां घनकुचकुम्भां प्रणतवाञ्छितवदान्याम् ।

दक्षोर्ध्वतोऽरिखड्गौ मुसलमभीतिं तदन्यतस्तद्वत्

     शङ्खं खेटहलवरान् करैदघानां स्मरामि वार्तालीम् ॥

 

अन्य ध्यानं

 

कुवलयनिभा कौशेयार्धोरुका मुकुटोज्ज्वला

     शिरिफलकिनी सद्भक्तेभ्यो वराभयदायिनी

हलमुसलिनी शङ्खार्याढ्या कठोरघनस्तनी

     कपिलनयना मध्ये क्षामा भुजाष्टक मण्डिता

जयति महती वाराही सा सदा मम हृदये ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

॥ श्री वाराही आवरण पूजा क्रमः ॥

[toggle]

श्री वाराही गुरुपादुका क्रमः

 

ऐं ग्लौं ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः स्हौ: श्री वार्ताली सम्प्रदाय प्रवर्तक श्री बलभद्र रामानन्दनाथ श्रीपादुकां पूजयामि नमः ।

 

ऐं ग्लौं ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः स्हौ: श्री अमुकाम्बा समेत अमुकानन्दनाथ श्रीपादुकां पूजयामि नमः ।

 

न्यास जालम् –

 

१. द्वितारीन्यासः

 

ॐ अं ऐं ग्लौं अं नमः – शिरसि ।

ॐ आं ऐं ग्लौं आं नमः – मुखवृते ।

ॐ इं ऐं ग्लौं इं नमः – दक्षनेत्रे ।

ॐ ईं ऐं ग्लौं ईं नमः – वामनेत्रे ।

ॐ उं ऐं ग्लौं उं नमः – दक्षकर्णे ।

ॐ ऊं ऐं ग्लौं ऊं नमः – वामकर्णे ।

ॐ ऋं ऐं ग्लौं ऋं नमः – दक्षनासापुटे ।

ॐ ॠं ऐं ग्लौं ॠं नमः – वामनासापुटे ।

ॐ ऌं ऐं ग्लौं ऌं नमः – दक्षकपोले ।

ॐ ॡं ऐं ग्लौं ॡं नमः – वामकपोले ।

ॐ एं ऐं ग्लौं एं नमः – ऊर्ध्वोष्ठे ।

ॐ ऐं ऐं ग्लौं ऐं नमः – अधरोष्ठे ।

ॐ ओं ऐं ग्लौं ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ औं ऐं ग्लौं औं नमः – अधोदन्तपङ्क्तौ ।

ॐ अं ऐं ग्लौं अं नमः – जिह्वाग्रे ।

ॐ अः ऐं ग्लौं अः नमः – कण्ठे ।

ॐ कं ऐं ग्लौं कं नमः – दक्षबाहुमूले ।

ॐ खं ऐं ग्लौं खं नमः – दक्षकूर्परे ।

ॐ गं ऐं ग्लौं गं नमः – दक्षमणिबन्धे ।

ॐ घं ऐं ग्लौं घं नमः – दक्षकराङ्गुलिमूले ।

ॐ ङं ऐं ग्लौं ङं नमः – दक्षकराङ्गुल्यग्रे ।

ॐ चं ऐं ग्लौं चं नमः – वामबाहुमूले ।

ॐ छं ऐं ग्लौं छं नमः – वामकूर्परे ।

ॐ जं ऐं ग्लौं जं नमः – वाममणिबन्धे ।

ॐ झं ऐं ग्लौं झं नमः – वामकराङ्गुलिमूले ।

ॐ ञं ऐं ग्लौं ञं नमः – वामकराङ्गुल्यग्रे ।

ॐ टं ऐं ग्लौं टं नमः – दक्षोरुमूले ।

ॐ ठं ऐं ग्लौं ठं नमः – दक्षजानुनी ।

ॐ डं ऐं ग्लौं डं नमः – दक्षगुल्फे ।

ॐ ढं ऐं ग्लौं ढं नमः – दक्षपादाङ्गुलिमूले ।

ॐ णं ऐं ग्लौं णं नमः – दक्षपादाङ्गुल्यग्रे ।

ॐ तं ऐं ग्लौं तं नमः – वामोरुमूले ।

ॐ थं ऐं ग्लौं थं नमः – वामजानुनी ।

ॐ दं ऐं ग्लौं दं नमः – वामगुल्फे ।

ॐ धं ऐं ग्लौं धं नमः – वामपादाङ्गुलिमूले ।

ॐ नं ऐं ग्लौं नं नमः – वामपादाङ्गुल्यग्रे ।

ॐ पं ऐं ग्लौं पं नमः – दक्षपार्श्वे ।

ॐ फं ऐं ग्लौं फं नमः – वामपार्श्वे ।

ॐ बं ऐं ग्लौं बं नमः – पृष्ठे ।

ॐ भं ऐं ग्लौं भं नमः – नाभौ ।

ॐ मं ऐं ग्लौं मं नमः – जठरे ।

ॐ यं ऐं ग्लौं यं नमः – हृदये ।

ॐ रं ऐं ग्लौं रं नमः – दक्षकक्षे ।

ॐ लं ऐं ग्लौं लं नमः – गलपृष्ठे ।

ॐ वं ऐं ग्लौं वं नमः – वामकक्षे ।

ॐ शं ऐं ग्लौं शं नमः – हृदयादिदक्षकरान्ङ्गुल्यन्ते ।

ॐ षं ऐं ग्लौं षं नमः – हृदयादिवामकरान्ङ्गुल्यन्ते ।

ॐ सं ऐं ग्लौं सं नमः – हृदयादिदक्षपदान्ङ्गुल्यन्ते ।

ॐ हं ऐं ग्लौं हं नमः – हृदयादिवामपादान्ङ्गुल्यन्ते ।

ॐ ळं ऐं ग्लौं ळं नमः – कट्यादिपादाङ्गुल्यन्तं ।

ॐ क्षं ऐं ग्लौं क्षं नमः – कट्यादिब्रह्मरन्ध्रान्तं ।

 

२. करषडङ्गन्यासः

 

ऐं ग्लौं अन्धे अन्धिनि नमः अङ्गुष्ठाभ्यां नमः ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः तर्जनीभ्यां नमः ।

ऐं ग्लौं जम्भे जम्भिनि नमः मध्यमाभ्यां नमः ।

ऐं ग्लौं मोहे मोहिनि नमः अनामिकाभ्यां नमः ।

ऐं ग्लौं स्तम्भे स्तम्भिनि नमः कनिष्ठिकाभ्यां नमः ।

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि हृदयाय नमः ।

ऐं ग्लौं वाराहि वाराहि शिरसे स्वाहा ।

ऐं ग्लौं वराहमुखि वराहमुखि शिखायै वषट् ।

ऐं ग्लौं अन्धे अन्धिनि नमः कवचाय हुं ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः नेत्रत्रयाय वौषट् ।

ऐं ग्लौं जम्भे जम्भिनि नमः अस्त्राय फट् ।

 

. बहिर्मातृका न्यासः

 

अस्य श्री मातृकासरस्वती न्यास महामन्त्रस्य ब्रह्मा ऋषिः (शिरसि)। गायत्री छन्दः (मुखे)। श्री मातृकासरस्वती देवता (हृदये)।

 

ह्ल्भ्यो बीजेभ्यो नमः (गुह्ये)। स्वरेभ्यः शक्तिभ्यो नमः (पादयोः)। बिन्दुभ्यः कीलकेभ्यो नमः (नाभौ)।

मम श्रीवाराहीपूजाङ्गत्वेन न्यासे विनियोगः ॥

 

सर्वमातृकया सर्वाङ्गे अञ्जलिना त्रिः व्यापकं कुर्यात् ।

 

करन्यासः

 

ॐ ऐं ग्लौं अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः ।

ॐ ऐं ग्लौं इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः ।

ॐ ऐं ग्लौं उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः ।

ॐ ऐं ग्लौं एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः ।

ॐ ऐं ग्लौं ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः ।

ॐ ऐं ग्लौं अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

ॐ ऐं ग्लौं अं कं खं गं घं ङं आं हृदयाय नमः ।

ॐ ऐं ग्लौं इं चं छं जं झं ञं ईं शिरसे स्वाहा ।

ॐ ऐं ग्लौं उं टं ठं डं ढं णं ऊं शिखायै वषट् ।

ॐ ऐं ग्लौं एं तं थं दं धं नं ऐं कवचाय हूं ।

ॐ ऐं ग्लौं ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् ।

ॐ ऐं ग्लौं अं यं रं लं वं शं षं सं हं ळं क्षं अः अस्त्राय फट् ।

 

भूर्भुवस्वरों इति दिग्बन्धः ।

 

ध्यानम्

 

पञ्चाशद् वर्ण भेदैर्विहित वदनदोः पादयुक्कुक्षिवक्षो-

       देशां भास्वत्कपर्दाकलित शशिकलाम् इन्दुकुन्दावदाताम् ।

अक्षस्रक् कुम्भचिन्ता लिखितवरकरां त्रीक्षणामब्ज्संस्था-

       मच्छाकल्पामतुच्छस्तन जघनभरां भारतीं तां नमामि ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं नैवेद्यं निवेधयामि ।

सं सर्वात्मिकायै समस्त राजोपचारान् कल्पयामि ।

 

ॐ ऐं ग्लौं अं नमः हंसः – शिरसि ।

ॐ ऐं ग्लौं आं नमः हंसः – मुखवृते ।

ॐ ऐं ग्लौं इं नमः हंसः – दक्षनेत्रे ।

ॐ ऐं ग्लौं ईं नमः हंसः – वामनेत्रे ।

ॐ ऐं ग्लौं उं नमः हंसः – दक्षकर्णे ।

ॐ ऐं ग्लौं ऊं नमः हंसः – वामकर्णे ।

ॐ ऐं ग्लौं ऋं नमः हंसः – दक्षनासापुटे ।

ॐ ऐं ग्लौं ॠं नमः हंसः – वामनासापुटे ।

ॐ ऐं ग्लौं ऌं नमः हंसः – दक्षकपोले ।

ॐ ऐं ग्लौं ॡं नमः हंसः – वामकपोले ।

ॐ ऐं ग्लौं एं नमः हंसः – ऊर्ध्वोष्ठे ।

ॐ ऐं ग्लौं ऐं नमः हंसः – अधरोष्ठे ।

ॐ ऐं ग्लौं ओं नमः हंसः – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ ऐं ग्लौं औं नमः हंसः – अधोदन्तपङ्क्तौ ।

ॐ ऐं ग्लौं अं नमः हंसः – जिह्वाग्रे ।

ॐ ऐं ग्लौं अः नमः हंसः – कण्ठे ।

ॐ ऐं ग्लौं कं नमः हंसः – दक्षबाहुमूले ।

ॐ ऐं ग्लौं खं नमः हंसः – दक्षकूर्परे ।

ॐ ऐं ग्लौं गं नमः हंसः – दक्षमणिबन्धे ।

ॐ ऐं ग्लौं घं नमः हंसः – दक्षकराङ्गुलिमूले ।

ॐ ऐं ग्लौं ङं नमः हंसः – दक्षकराङ्गुल्यग्रे ।

ॐ ऐं ग्लौं चं नमः हंसः – वामबाहुमूले ।

ॐ ऐं ग्लौं छं नमः हंसः – वामकूर्परे ।

ॐ ऐं ग्लौं जं नमः हंसः – वाममणिबन्धे ।

ॐ ऐं ग्लौं झं नमः हंसः – वामकराङ्गुलिमूले ।

ॐ ऐं ग्लौं ञं नमः हंसः – वामकराङ्गुल्यग्रे ।

ॐ ऐं ग्लौं टं नमः हंसः – दक्षोरुमूले ।

ॐ ऐं ग्लौं ठं नमः हंसः – दक्षजानुनी ।

ॐ ऐं ग्लौं डं नमः हंसः – दक्षगुल्फे ।

ॐ ऐं ग्लौं ढं नमः हंसः – दक्षपादाङ्गुलिमूले ।

ॐ ऐं ग्लौं णं नमः हंसः – दक्षपादाङ्गुल्यग्रे ।

ॐ ऐं ग्लौं तं नमः हंसः – वामोरुमूले ।

ॐ ऐं ग्लौं थं नमः हंसः – वामजानुनी ।

ॐ ऐं ग्लौं दं नमः हंसः – वामगुल्फे ।

ॐ ऐं ग्लौं धं नमः हंसः – वामपादाङ्गुलिमूले ।

ॐ ऐं ग्लौं नं नमः हंसः – वामपादाङ्गुल्यग्रे ।

ॐ ऐं ग्लौं पं नमः हंसः – दक्षपार्श्वे ।

ॐ ऐं ग्लौं फं नमः हंसः – वामपार्श्वे ।

ॐ ऐं ग्लौं बं नमः हंसः – पृष्ठे ।

ॐ ऐं ग्लौं भं नमः हंसः – नाभौ ।

ॐ ऐं ग्लौं मं नमः हंसः – जठरे ।

ॐ ऐं ग्लौं यं नमः हंसः – हृदये ।

ॐ ऐं ग्लौं रं नमः हंसः – दक्षकक्षे ।

ॐ ऐं ग्लौं लं नमः हंसः – गलपृष्ठे ।

ॐ ऐं ग्लौं वं नमः हंसः – वामकक्षे ।

ॐ ऐं ग्लौं शं नमः हंसः – हृदयादिदक्षकरान्ङ्गुल्यन्ते ।

ॐ ऐं ग्लौं षं नमः हंसः – हृदयादिवामकरान्ङ्गुल्यन्ते ।

ॐ ऐं ग्लौं सं नमः हंसः – हृदयादिदक्षपदान्ङ्गुल्यन्ते ।

ॐ ऐं ग्लौं हं नमः हंसः – हृदयादिवामपादान्ङ्गुल्यन्ते ।

ॐ ऐं ग्लौं ळं नमः हंसः – कट्यादिपादाङ्गुल्यन्तं ।

ॐ ऐं ग्लौं क्षं नमः हंसः – कट्यादिब्रह्मरन्ध्रान्तं ।

 

. अन्तर्मातृकान्यासः

 

ध्यानम्

 

व्योमेन्दौरसतार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं

       पत्रान्तर्गत पञ्चवर्गयशळार्णादित्रिवर्गां क्रमात् ।

आशास्वस्त्रिषु लान्तलाङ्गलियुजा क्षौणीपुरेणावृतं

       वर्णाब्जं शिरसि स्थितं विषगतप्रध्वंसि मृत्युञ्जयम् ॥

 

इति ब्रह्मरन्ध्रवर्णारविन्दं ध्यात्वा

 

मूलाधार-ध्वनीं श्रुत्वा, प्रबुध्वा शक्तिकुण्डलीं ।

ज्वलत्पावकसङ्काशां सूक्षमतेजः स्वरूपिणीं ॥

 

ॐ ऐं ग्लौं अं नमः हंसः, आं नमः हंसः, + + अः नमः हंसः । – इति कण्ठे विशुद्धिचक्रे षोडशदलकमले न्यस्य ।

 

ॐ ऐं ग्लौं कं नमः हंसः, खं नमः हंसः, + + ठं नमः हंसः । – इति हृदये अनाहतचक्रे द्वादशदलकमले न्यस्य ।

 

ॐ ऐं ग्लौं डं नमः हंसः, ढं नमः हंसः, + + फं नमः हंसः । – इति नाभौ मणिपूरकचक्रे दशदलकमले न्यस्य ।

 

ॐ ऐं ग्लौं बं नमः हंसः, भं नमः हंसः, + + लं नमः हंसः । – इति लिङ्गमूले स्वाधिष्ठान चक्रे षड्दलकमले न्यस्य ।

 

ॐ ऐं ग्लौं वं नमः हंसः, शं नमः हंसः, षं नमः हंसः, सं नमः हंसः । – इति गुदोपरि मूलाधार चक्रे चतुर्दलकमले न्यस्य ।

 

ॐ ऐं ग्लौं हं नमः हंसः, क्षं नमः हंसः । – इति भ्रुवोर्मध्ये आज्ञा चक्रे द्विदलकमले न्यस्य ।

 

ॐ ऐं ग्लौं अं नमः हंसः, आं नमः हंसः, + + क्षं नमः हंसः । (50 वर्णाः) – इति मूर्ध्नि सहस्रार चक्रे सहस्रदलकमले न्यस्य ।

 

५. सप्तार्ण मन्त्र पञ्चक न्यासः

 

ऐं ग्लौं अन्धे अन्धिनि नमः – शिरसि ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः – वदने ।

ऐं ग्लौं जम्भे जम्भिनि नमः – हृदये ।

ऐं ग्लौं मोहे मोहिनि नमः – गुह्ये ।

ऐं ग्लौं स्तम्भे स्तम्भिनि नमः – पादेषु ।

 

६. अष्टखण्ड न्यासः

 

ऐं ग्लौं ऐ नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि – आपादजानु पर्यन्तम् ।

ऐं ग्लौं अन्धे अन्धिनि नमः – इति आजानुकटि पर्यन्तम् ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः – इति आकटिनाभि पर्यन्तम् ।

ऐं ग्लौं जम्भे जम्भिनि नमः – इति आनाभि हृदयम् पर्यन्तम् ।

ऐं ग्लौं मोहे मोहिनि नमः – इति आहृदय कण्ठम् पर्यन्तम् ।

ऐं ग्लौं स्तम्भे स्तम्भिनि नमः – इति आकण्ठ भ्रूमध्यम् पर्यन्तम् ।

ऐं ग्लौं सर्व सर्वदुष्टप्रदुष्टानां सर्वेषां सर्व-वाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं कुरु कुरु शीघ्रं वश्यं नमः – इत्या भ्रूमध्य ललाटम् पर्यन्तम् ।

ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् – इत्या ललाट ब्रह्मरन्ध्रम् पर्यन्तम् ।

 

७. मूलपदन्यासः (मातृका स्थानेषु)

 

ऐं ग्लौं ऐं नमः – शिरसि ।

ऐं ग्लौं ग्लौं नमः – मुखेवृत्ते ।

ऐं ग्लौं ऐं नमः – नेत्रयोः ।

ऐं ग्लौं नमो नमः – कर्णयोः ।

ऐं ग्लौं भगवति नमः – नासापुटयोः ।

ऐं ग्लौं वार्तालि नमः – कपोलयोः।

ऐं ग्लौं वार्तालि नमः – ओष्ठयोः ।

ऐं ग्लौं वाराहि नमः – दन्तपङ्क्योः ।

ऐं ग्लौं वाराहि नमः – जिह्वाग्रे ।

ऐं ग्लौं वराहमुखि नमः – कण्ठे ।

ऐं ग्लौं वराहमुखि नमः – दक्षदोर्मूले ।

ऐं ग्लौं अन्धे नमः – तन्मध्य बन्धौ ।

ऐं ग्लौं अन्धिनि नमः – तन्मणिबन्धे ।

ऐं ग्लौं नमो नमः – तदङ्गुलिमूले ।

ऐं ग्लौं रुन्धे नमः – तदङ्गुल्यग्रे ।

ऐं ग्लौं रुन्धिनि नमः – वामदोर्मूले ।

ऐं ग्लौं नमो नमः – तन्मध्य बन्धौ ।

ऐं ग्लौं जम्भे नमः – तन्मणिबन्धे ।

ऐं ग्लौं जम्भिनि नमः – तदङ्गुलिमूले ।

ऐं ग्लौं नमो नमः – तदङ्गुल्यग्रे ।

ऐं ग्लौं मोहे नमः – तदङ्गुल्यग्रे ।

ऐं ग्लौं मोहिनि नमः – तज्जानुनि ।

ऐं ग्लौं नमो नमः – तत्पादसन्धौ ।

ऐं ग्लौं स्तम्भे नमः – तदङ्गुलिमूले ।

ऐं ग्लौं स्तम्भिनि नमः – तदङ्गुल्यग्रे ।

ऐं ग्लौं नमो नमः – वामोरुमूले ।

ऐं ग्लौं सर्वदुष्टप्रदुष्टानां नमः – वाम जानुनि ।

ऐं ग्लौं सर्वेषां नमः – तत्पादसन्धौ ।

ऐं ग्लौं सर्व-वाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं नमः – तदङ्गुलिमूले ।

ऐं ग्लौं कुरु नमः – तदङ्गुल्यग्रे ।

ऐं ग्लौं कुरु नमः – पार्श्वयोः ।

ऐं ग्लौं शीघ्रं नमः – पृष्ठे ।

ऐं ग्लौं वश्यं नमः – नाभौ ।

ऐं ग्लौं ऐं नमः – जठरे ।

ऐं ग्लौं ग्लौं नमः – हृदि ।

ऐं ग्लौं ठः नमः – दक्षकक्षे ।

ऐं ग्लौं ठः नमः – अपरगले ।

ऐं ग्लौं ठः नमः – वामकक्षे ।

ऐं ग्लौं ठः नमः – हृदादि हस्तयोः ।

ऐं ग्लौं हुं नमः – हृदादि पादयोः ।

ऐं ग्लौं अस्त्राय नमः – हृदादि पाय्वन्तम् ।

ऐं ग्लौं फट् – हृदादि मूर्धान्तम् ।

 

७. तत्वाष्टक न्यासः

 

ऐं ग्लौं ह्लां शर्वाय क्षिति तत्त्वादिपतये नमः – आपादजानु पर्यन्तम् ।

ऐं ग्लौं ह्लीं भवाय अम्बु तत्त्वाधिपतये नमः – इति आजानु कटि पर्यन्तम् ।

ऐं ग्लौं ह्लूं रुद्राय वह्नि तत्त्वाधिपतये नमः – इति आकटि नाभि पर्यन्तम् ।

ऐं ग्लौं ह्लैं उग्राय वायु तत्त्वाधिपतये नमः – इति आनाभि हृदयम् पर्यन्तम् ।

ऐं ग्लौं ह्लौं ईशानाय भानु तत्त्वाधिपतये नमः – इति आहृदय कण्ठम् ।

ऐं ग्लौं सोमाय महादेवाय सोम तत्त्वाधिपतये नमः – इति आकण्ठ भ्रूमध्यम् पर्यन्तम् ।

ऐं ग्लौं हं पशुपतये यजमान तत्त्वाधिपतये नमः – इत्या भ्रूमध्य ललाटम् पर्यन्तम् ।

ऐं ग्लौं भीमाय आकाश तत्त्वाधिपतये नमः – इत्या ललाट ब्रह्मरन्ध्रम् पर्यन्तम् ।

 

८. श्रीवाराही कलान्यासः

 

ॐ ऐं ग्लौं अं वाराह्यै नमः – शिरसि ।

ॐ ऐं ग्लौं आं भद्रिण्यै नमः – मुखवृते ।

ॐ ऐं ग्लौं इं भद्रायै नमः – दक्षनेत्रे ।

ॐ ऐं ग्लौं ईं वार्ताल्यै नमः – वामनेत्रे ।

ॐ ऐं ग्लौं उं कोलवक्त्रकायै नमः – दक्षकर्णे ।

ॐ ऐं ग्लौं ऊं जृम्भिण्यै नमः – वामकर्णे ।

ॐ ऐं ग्लौं ऋं स्तम्भिन्यै नमः – दक्षनासापुटे ।

ॐ ऐं ग्लौं ॠं विश्वायै नमः – वामनासापुटे ।

ॐ ऐं ग्लौं ऌं जम्भिन्यै नमः – दक्षकपोले ।

ॐ ऐं ग्लौं ॡं मोहिन्यै नमः – वामकपोले ।

ॐ ऐं ग्लौं एं शुभायै नमः  – ऊर्ध्वोष्ठे ।

ॐ ऐं ग्लौं ऐं रुन्धिन्यै नमः – अधरोष्ठे ।

ॐ ऐं ग्लौं ओं वशिन्यै नमः – ऊर्ध्वदन्तपङ्क्तौ ।

ॐ ऐं ग्लौं औं शक्त्यै नमः – अधोदन्तपङ्क्तौ ।

ॐ ऐं ग्लौं अं रमायै नमः – जिह्वाग्रे ।

ॐ ऐं ग्लौं अः उमायै नमः – कण्ठे ।

ॐ ऐं ग्लौं कं खड्गिन्यै नमः – दक्षबाहुमूले ।

ॐ ऐं ग्लौं खं शूलिन्यै नमः – दक्षकूर्परे ।

ॐ ऐं ग्लौं गं घोरायै नमः – दक्षमणिबन्धे ।

ॐ ऐं ग्लौं घं शङ्खिन्यै नमः – दक्षकराङ्गुलिमूले ।

ॐ ऐं ग्लौं ङं गदिन्यै नमः – दक्षकराङ्गुल्यग्रे ।

ॐ ऐं ग्लौं चं चक्रिण्यै नमः – वामबाहुमूले ।

ॐ ऐं ग्लौं छं वज्रिण्यै नमः – वामकूर्परे ।

ॐ ऐं ग्लौं जं पाशिन्यै नमः – वाममणिबन्धे ।

ॐ ऐं ग्लौं झं अङ्कुशिन्यै नमः – वामकराङ्गुलिमूले ।

ॐ ऐं ग्लौं ञं शिवायै नमः – वामकराङ्गुल्यग्रे ।

ॐ ऐं ग्लौं टं चापिन्यै नमः – दक्षोरुमूले । ।

ॐ ऐं ग्लौं ठं भवबन्धघ्न्यै नमः – दक्षजानुनी ।

ॐ ऐं ग्लौं डं जयदायै नमः – दक्षगुल्फे ।

ॐ ऐं ग्लौं ढं जयदायिन्यै नमः – दक्षपादाङ्गुलिमूले ।

ॐ ऐं ग्लौं णं महाघोरायै नमः – दक्षपादाङ्गुल्यग्रे ।

ॐ ऐं ग्लौं तं महाभीमायै नमः – वामोरुमूले ।

ॐ ऐं ग्लौं थं भैरव्यै नमः – वामजानुनी ।

ॐ ऐं ग्लौं दं चारुहासिन्यै नमः – वामगुल्फे ।

ॐ ऐं ग्लौं धं पद्मिन्यै नमः – वामपादाङ्गुलिमूले ।

ॐ ऐं ग्लौं नं बाणिन्यै नमः – वामपादाङ्गुल्यग्रे ।

ॐ ऐं ग्लौं पं उग्रायै नमः – दक्षपार्श्वे ।

ॐ ऐं ग्लौं फं मुसलिन्यै नमः – वामपार्श्वे ।

ॐ ऐं ग्लौं बं अपराजितायै नमः – पृष्ठे ।

ॐ ऐं ग्लौं भं जयप्रदायै नमः – नाभौ ।

ॐ ऐं ग्लौं मं जयायै नमः – जठरे ।

ॐ ऐं ग्लौं यं जैत्र्यै नमः – हृदये ।

ॐ ऐं ग्लौं रं रिपुहायै नमः  – दक्षकक्षे ।

ॐ ऐं ग्लौं लं भयवर्जितायै नमः – गलपृष्ठे ।

ॐ ऐं ग्लौं वं अभयायै नमः – वामकक्षे ।

ॐ ऐं ग्लौं शं मानिन्यै नमः – हृदयादिदक्षकरान्ङ्गुल्यन्ते ।

ॐ ऐं ग्लौं षं पोत्र्यै नमः – हृदयादिवामकरान्ङ्गुल्यन्ते ।

ॐ ऐं ग्लौं सं किरीटिन्यै नमः – हृदयादिदक्षपदान्ङ्गुल्यन्ते ।

ॐ ऐं ग्लौं हं दंष्ट्रिण्यै नमः – हृदयादिवामपादान्ङ्गुल्यन्ते ।

ॐ ऐं ग्लौं ळं रमायै नमः – कट्यादिपादाङ्गुल्यन्तं ।

ॐ ऐं ग्लौं क्षं अक्षयायै नमः – कट्यादिब्रह्मरन्ध्रान्तं ।

 

पीठपूजा

 

ऐं ग्लौं मं मण्डूकाय नमः ।

ऐं ग्लौं कां कालाग्नि रुद्राय नमः ।

ऐं ग्लौं मूलप्रकृत्यै नमः ।

ऐं ग्लौं अधारशक्तये नमः ।

ऐं ग्लौं कूर्माय नमः ।

ऐं ग्लौं अनन्ताय नमः ।

ऐं ग्लौं वाराहाय नमः ।

ऐं ग्लौं पृथ्व्यै नमः ।

ऐं ग्लौं सुराब्दये नमः ।

ऐं ग्लौं वाराहद्वीपाय नमः ।

ऐं ग्लौं नन्दोनोद्यानाय नमः ।

ऐं ग्लौं स्वर्णपीठाय नमः ।

ऐं ग्लौं कल्पवृक्षेभ्यो नमः ।

ऐं ग्लौं मणिमण्टपाय नमः ।

ऐं ग्लौं स्वर्णवेदिकायै नमः ।

ऐं ग्लौं रत्नसिम्हासनाय नमः ।

ऐं ग्लौं ऋं धर्माय नमः ।

ऐं ग्लौं ॠं ज्ञानाय नमः ।

ऐं ग्लौं ऌं वैराग्याय नमः ।

ऐं ग्लौं ॡं ऐश्वर्याय नमः ।

ऐं ग्लौं ऋं अधर्माय नमः ।

ऐं ग्लौं ॠं अज्ञानाय नमः ।

ऐं ग्लौं ऌं अवैराग्याय नमः ।

ऐं ग्लौं ॡं अनैश्वर्याय नमः ।

ऐं ग्लौं मायायै नमः ।

ऐं ग्लौं विद्यायै नमः ।

ऐं ग्लौं अनन्ताय नमः ।

ऐं ग्लौं पद्माय नमः ।

ऐं ग्लौं आनन्दकन्दाय नमः ।

ऐं ग्लौं संविन्नाळाय नमः ।

ऐं ग्लौं प्रकृतिमयपत्रेभ्यो नमः ।

ऐं ग्लौं विकृतिमयकेसरेभ्यो नमः ।

ऐं ग्लौं पञ्चाशद्वर्णकर्णिकायै नमः ।

ऐं ग्लौं अं अर्कमण्डालाय नमः ।

ऐं ग्लौं उं सूर्यमण्डलाय नमः ।

ऐं ग्लौं मं सोममण्डलाय नमः ।

ऐं ग्लौं सं प्रबोतात्मने सत्वाय नमः ।

ऐं ग्लौं रं प्रकृत्यात्मने रजसे नमः ।

ऐं ग्लौं तं मोहात्मने तमसे नमः ।

ऐं ग्लौं आं आत्मने नमः ।

ऐं ग्लौं अं अन्तरात्मने नमः ।

ऐं ग्लौं पं परमात्मने नमः ।

ऐं ग्लौं ह्रीं ज्ञानात्मने नमः ।

ऐं ग्लौं ज्ञानतत्त्वात्मने नमः ।

ऐं ग्लौं मायातत्त्वात्मने नमः ।

ऐं ग्लौं कलातत्त्वात्मने नमः ।

ऐं ग्लौं विद्यातत्त्वात्मने नमः ।

ऐं ग्लौं परतत्त्वात्मने नमः ।

ऐं ग्लौं त्रयर पञ्चार षडर दळाष्टक शतपत्र सहस्र पद्मासनाय नमः ।

ऐं ग्लौं हौं प्रेत पद्मासनाय सदाशिवाय नमः ।

 

ऐं ग्लौं जयायै नमः । (पूवे)

ऐं ग्लौं विजयायै नमः । (दक्षिणे)

ऐं ग्लौं अजितायै नमः । (पश्चिमे)

ऐं ग्लौं अपराजितायै नमः । (उत्तरे)

ऐं ग्लौं नित्यायै नमः । (आग्नेये)

ऐं ग्लौं विलासिन्यै नमः । (नैरृते)

ऐं ग्लौं दोग्ध्र्यै नमः । (वायव्ये)

ऐं ग्लौं अघोरायै नमः । (ऐशान्ये)

ऐं ग्लौं मङ्गलायै नमः । (मध्ये)

 

श्री वाराही आवाहनं

 

पाथोरुहपीठगतां पाथोधरमेचकां कुटिलदंष्ट्राम्

     कपिलाक्षित्रितयां घनकुचकुम्भां प्रणतवाञ्छितवदान्याम् ।

दक्षोर्ध्वतोऽरिखड्गौ मुसलमभीतिं तदन्यतस्तद्वत्

     शङ्खं खेटहलवरान् करैदघानां स्मरामि वार्तालीम् ॥

 

(वाराही मूलं) । श्री वाराह्यम्बां ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

(वाराही मूलं) । श्री वाराह्यम्बा स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

(वाराही मूलं) । श्री वाराह्यम्बा संस्थिता भव । संस्थित मुद्रां प्रदर्श्य ।

(वाराही मूलं) । श्री वाराह्यम्बा सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।

(वाराही मूलं) । श्री वाराह्यम्बा सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

(वाराही मूलं) । श्री वाराह्यम्बा अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

(वाराही मूलं) । श्री वाराह्यम्बा श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ॐ जय जय जगन्माता यावत् पूजावसानकं ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । आसनं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । पादयोः पाद्यं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । मुखे आचमनीयं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । शुद्धोदक स्नानं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । वस्त्राणि कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । आभरणानि कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । दिव्यपरिमळ गन्धं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । पुष्पाक्षतान् कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । घूपं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । दीपं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । नैवेद्यं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । अमृतपानीयं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

(वाराही मूलं) । श्री वाराह्यम्बायै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ सन्विन्मये परे देवी परामृत रुचि प्रिये ।

अनुज्ञां वाराही देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि हृदयाय नमः । हृदय शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं वाराहि वाराहि शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं वराहमुखि वराहमुखि शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं अन्धे अन्धिनि नमः कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः।

ऐं ग्लौं रुन्धे रुन्धिनि नमः नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः।

ऐं ग्लौं जम्भे जम्भिनि नमः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणम्

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्व दुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् । श्री वाराह्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

गुरुमण्डलार्चनम्

दिव्यौघः

 

ऐं ग्लौं परप्रकाशानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं परमेशानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं परशिवानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं कामेश्वर्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं मोक्षानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं कामानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं अमृतानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं परमेष्ठिगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

सिद्धौघः

 

ऐं ग्लौं ईशानानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं तत्पुरुषानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं अघोरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं वामदेवानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं सद्योजातानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं परमगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

मानवौघः

 

ऐं ग्लौं पञ्चोत्तरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं परमानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं सर्वज्ञानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं सर्वानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं सिद्धानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं गोविन्दानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं शङ्करानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं श्रीगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ऐं ग्लौं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं गुरुपङ्क्तिप्रपूजनम् ॥

 

प्रथमावरणम् (त्रिकोणे)

 

ऐं ग्लौं जम्भिन्यै नमः । जम्भिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं मोहिन्यै नमः । मोहिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं स्तम्भिन्यै नमः । स्तम्भिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ऐं ग्लौं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्व दुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् । श्री वाराह्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ऐं ग्लौं अभीष्टसिद्धिं मे देहि शरणागतवत्सले

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री वाराह्यम्बा प्रीयताम् । (योनि मुद्र्या प्रणमेत् )

 

द्वितीयावरणम् (पञ्चकोणे)

 

ऐं ग्लौं अन्धिन्यै नमः । अन्धिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं रुन्धिन्यै नमः । रुन्धिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं जम्भिन्यै नमः । जम्भिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं मोहिन्यै नमः । मोहिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं स्तम्भिन्यै नमः । स्तम्भिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ऐं ग्लौं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्व दुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् । श्री वाराह्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ऐं ग्लौं अभीष्टसिद्धिं मे देहि शरणागतवत्सले

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री वाराह्यम्बा प्रीयताम् । (योनि मुद्र्या प्रणमेत्)

 

तृतीयावरणम्

 

षट्कोण मूले

 

ऐं ग्लौं आ क्षा ई ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं ई ळा ई माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं ऊ हा ई कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं ॠ सा ई वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं ऐ शा ई इन्द्राण्यै नमः । इन्द्राणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं औ वा ई चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

षट्कोणाग्रे

 

ऐं ग्लौं यमरयूं यां यीं यूं यैं यौं यः याकिनि जम्भय जम्भय मम सर्वशत्रूणां त्वग् धातुं गृह्ण गृह्ण अणिमादि वशं कुरु कुरु स्वाहा । याकिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं रमरयूं रां रीं रूं रैं रौं रः राकिनि जम्भय जम्भय मम सर्वशत्रूणां रक्त धातुं पिब पिब अणिमादि वशं कुरु कुरु स्वाहा । राकिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं लमरयूं लां लीं लूं लैं लौं लः लाकिनि जम्भय जम्भय मम सर्वशत्रूणां माम्स धातुं भक्षय भक्षय अणिमादि वशं कुरु कुरु स्वाहा । लाकिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं डमरयूं डां डीं डूं डैं डौं डः डाकिनि जम्भय जम्भय मम सर्वशत्रूणां मेधो धातुं ग्रस ग्रस अणिमादि वशं कुरु कुरु स्वाहा । डाकिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं कमरयूं कां कीं कूं कैं कौं कः काकिनि जम्भय जम्भय मम सर्वशत्रूणां अस्ति धातुं भञ्जय भञ्जय अणिमादि वशं कुरु कुरु स्वाहा । काकिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं समरयूं सां सीं सूं सैं सौं सः साकिनि जम्भय जम्भय मम सर्वशत्रूणां मज्जा धातुं गृह्ण गृह्ण अणिमादि वशं कुरु कुरु स्वाहा । साकिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

षट्कोण मध्ये

 

ऐं ग्लौं हमरयूं हां हीं हूं हैं हौं हः हाकिनि जम्भय जम्भय मम सर्वशत्रूणां शुक्ल धातुं पिब पिब अणिमादि वशं कुरु कुरु स्वाहा । हाकिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

षडरस्य दक्षवामपार्श्वयोः

 

ऐं ग्लौं स्तम्भन मुसलायुधाय नमः । मुसलायुध श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं आकर्षण हलायुधाय नमः । हलायुध श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

षडरात् बहिः देव्याः पुरतः

 

ऐं ग्लौं क्षौं क्रौं चण्डोच्चण्डाय नमः । चण्डोच्चण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ऐं ग्लौं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्व दुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् । श्री वाराह्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ऐं ग्लौं अभीष्टसिद्धिं मे देहि शरणागतवत्सले

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री वाराह्यम्बा प्रीयताम् । (योनि मुद्र्या प्रणमेत्)

 

तुरीयावरणम्

 

अष्ट दले

 

ऐं ग्लौं वार्ताल्यै नमः । वार्ताली श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं वराहमुख्यै नमः । वराहमुखी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं अन्धिन्यै नमः । अन्धिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं रुन्धिन्यै नमः । रुन्धिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं जम्भिन्यै नमः । जम्भिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं मोहिन्यै नमः । मोहिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं स्तम्भिन्यै नमः । स्तम्भिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

तद्बहिः पुरतो देव्याः

 

ऐं ग्लौं महा महिषाय देवी वाहनाय नमः । महा महिष देवी वाहन श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ऐं ग्लौं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्व दुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् । श्री वाराह्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ऐं ग्लौं अभीष्टसिद्धिं मे देहि शरणागतवत्सले

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री वाराह्यम्बा प्रीयताम् । (योनि मुद्र्या प्रणमेत्)

 

पञ्चमावरणम्

 

शत पत्रे देवीपुरतः अष्टत्रिंशद्दलसन्धिषु

 

ऐं ग्लौं जम्भिन्यै नमः । जम्भिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं अप्सरोभ्योः नमः । अप्सर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं सिद्धेभ्योः नमः । सिद्ध श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं द्वादशादित्येभ्योः नमः । आदित्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं साध्येभ्योः नमः । साधु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं विश्वेभ्यो देवेभ्योः नमः । विश्व देव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं विश्वकर्माय नमः । विश्वकर्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ऐं ग्लौं मातृभ्योः नमः । मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं रुद्रपरिचारकेभ्योः नमः । रुद्रपरिचारक श्रीपादुकां पूजयामि तर्पयामि नमः

ऐं ग्लौं रुद्रेभ्योः नमः । रुद्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं मोहिन्यै नमः । मोहिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं नि‌र्ऋत्यै नमः । नि‌र्ऋती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं राक्षसेभ्योः नमः । राक्षस श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं मित्रेभ्योः नमः । मित्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं गन्धर्वेभ्योः नमः । गन्धर्व श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं भूतगणेभ्योः नमः । भूतगण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ऐं ग्लौं वसुभ्योः नमः । वसु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं विद्याधरेभ्योः नमः । विद्याधर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं किन्नरेभ्योः नमः । किन्नर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं स्तम्भिन्यै नमः । स्तम्भिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं चित्ररथाय नमः । चित्ररथ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं तुम्बुरवे नमः । तुम्बुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं नारदाय नमः । नारद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं यक्षेभ्यः नमः । यक्ष श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ऐं ग्लौं कुबेराय नमः । कुबेर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं देवेभ्योः नमः । देव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं विष्णवे नमः । विष्णु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं ब्रह्माय नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं अश्विनीभ्योः नमः । अश्विनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं धन्वन्तरये नमः । धन्वन्तरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं विनायकेभ्योः नमः । विनायक श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

तद्बहिः

 

ऐं ग्लौं रौं क्षौं क्षेत्रपालाय नमः । क्षेत्रपाल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं सिम्हवर देवी वाहनाय नमः । सिम्हवर देवी वाहन श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

तद्बहिः

 

ऐं ग्लौं महा कृष्ण मृगराज देवी वाहनाय नमः । महा कृष्ण मृगराज देवी वाहनाश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्व दुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् । श्री वाराह्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ऐं ग्लौं अभीष्टसिद्धिं मे देहि शरणागतवत्सले

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री वाराह्यम्बा प्रीयताम् । (योनि मुद्र्या प्रणमेत्)

 

षष्ठावरणम् 

 

सहस्रारे अष्टधा विभक्ते प्रतिपञ्चविंशतुत्तरशतदलं प्राग्वत् क्रमेण

 

ऐं ग्लौं ऐरावताय नमः । ऐरावत श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं पुण्डरीकाय नमः । पुण्डरीक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं वामनाय नमः । वामन श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं कुमुदाय नमः । कुमुद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं अञ्जनाय नमः । अञ्जन श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं पुष्पदन्ताय नमः । पुष्पदन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं सार्वभौमाय नमः । सार्वभौम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं सुप्रतीकाय नमः । सुप्रतीक श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

भूपुरे

 

ऐं ग्लौं क्षौं हेतुक भैरव क्षेत्रपालाय नमः । हेतुक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं क्षौं त्रिपुरान्तक भैरव क्षेत्रपालाय नमः । त्रिपुरान्तक भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं क्षौं अग्नि भैरव क्षेत्रपालाय नमः । अग्नि भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं क्षौं यमजिह्व भैरव क्षेत्रपालाय नमः । यमजिह्व भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं क्षौं एकपाद भैरव क्षेत्रपालाय नमः । एकपाद भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं क्षौं काल भैरव क्षेत्रपालाय नमः । काल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं क्षौं कराल भैरव क्षेत्रपालाय नमः । कराल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः।

ऐं ग्लौं क्षौं भीमरूप भैरव क्षेत्रपालाय नमः । भीमरूप भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं क्षौं हाटकेश भैरव क्षेत्रपालाय नमः । हाटकेश भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ऐं ग्लौं क्षौं अचल भैरव क्षेत्रपालाय नमः । अचल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः।

 

ऐं ग्लौं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्व दुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्त-चक्षुर्मुखगति-जिह्वा-स्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् । श्री वाराह्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ऐं ग्लौं अभीष्टसिद्धिं मे देहि शरणागतवत्सले

भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥

 

अनेन षष्ठावरणार्चनेन भवगति सर्वदेवात्मिका श्री वाराह्यम्बा प्रीयताम् । (योनि मुद्र्या प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

श्रीवाराही कवच स्तोत्रम्  ॥

[toggle]

अस्य श्रीवाराहीकवचस्तोत्रस्य त्रिलोचन ऋषीः (शिरसि) । अनुष्टुप् छन्दः (मुखे)

श्रीवाराही देवता (हृदये)

 

ॐ बीजम् (गुह्ये) । ग्लौं शक्तिः (पादयोः) । स्वाहेति कीलकम् (नाभौ)

मम सर्वशत्रुनाशनार्थे जपे विनियोगः (सर्वाङ्गे)

 

ध्यानम् –

ध्यात्वेन्द्र नीलवर्णाभां चन्द्रसूर्याग्नि लोचनाम् ।

विधिविष्णुहरेन्द्रादि मातृभैरवसेविताम् ॥ १॥

 

ज्वलन्मणिगणप्रोक्त मकुटामाविलम्बिताम् ।

अस्त्रशस्त्राणि सर्वाणि तत्तत्कार्योचितानि च ॥ २॥

 

एतैस्समस्तैर्विविधं बिभ्रतीं मुसलं हलम् ।

पात्वा हिंस्रान् हि कवचं भुक्तिमुक्ति फलप्रदम् ॥ ३॥

 

पठेत्त्रिसन्ध्यं रक्षार्थं घोरशत्रुनिवृत्तिदम् ।

वार्ताली मे शिरः पातु घोराही फालमुत्तमम् ॥ ४॥

 

नेत्रे वराहवदना पातु कर्णौ तथाञ्जनी ।

घ्राणं मे रुन्धिनी पातु मुखं मे पातु जन्धिन् ॥ ई  ५॥

 

पातु मे मोहिनी जिह्वां स्तम्भिनी कन्थमादरात् ।

स्कन्धौ मे पञ्चमी पातु भुजौ महिषवाहना ॥ ६॥

 

सिंहारूढा करौ पातु कुचौ कृष्णमृगाञ्चिता ।

नाभिं च शङ्खिनी पातु पृष्ठदेशे तु चक्रिणि ॥ ७॥

 

खड्गं पातु च कट्यां मे मेढ्रं पातु च खेदिनी ।

गुदं मे क्रोधिनी पातु जघनं स्तम्भिनी तथा ॥ ८॥

 

चण्डोच्चण्डश्चोरुयुगं जानुनी शत्रुमर्दिनी ।

जङ्घाद्वयं भद्रकाली महाकाली च गुल्फयो ॥ ९॥

 

पादाद्यङ्गुलिपर्यन्तं पातु चोन्मत्तभैरवी ।

सर्वाङ्गं मे सदा पातु कालसङ्कर्षणी तथा ॥ १०॥

 

युक्तायुक्ता स्थितं नित्यं सर्वपापात्प्रमुच्यते ।

सर्वे समर्थ्य संयुक्तं भक्तरक्षणतत्परम् ॥ ११॥

 

समस्तदेवता सर्वं सव्यं विष्णोः पुरार्धने ।

सर्शशत्रुविनाशाय शूलिना निर्मितं पुरा ॥ १२॥

 

सर्वभक्तजनाश्रित्य सर्वविद्वेष संहतिः ।

वाराही कवचं नित्यं त्रिसन्ध्यं यः पठेन्नरः ॥ १३॥

 

तथाविधं भूतगणा न स्पृशन्ति कदाचन ।

आपदश्शत्रुचोरादि ग्रहदोषाश्च सम्भवाः ॥ १४॥

 

मातापुत्रं यथा वत्सं धेनुः पक्ष्मेव लोचनम् ।

तथाङ्गमेव वाराही रक्षा रक्षाति सर्वदा ॥ १५॥

 

इति श्रीवाराहीकवचं सम्पूर्णम्

[/toggle] 

॥ श्री आदिवाराही स्तोत्रम् ॥ 

[toggle]

नमोऽस्तु देवी वाराहि जयैङ्कारस्वरूपिणि ।
जपित्वा भूमिरूपेण नमो भगवतः प्रिये ॥ १ ॥

 

जय क्रोडास्तु वाराहि देवी त्वां च नमाम्यहम् ।
जय वाराहि विश्वेशि मुख्यवाराहि ते नमः ॥ २ ॥

मुख्यवाराहि वन्दे त्वां अन्धे अन्धिनि ते नमः ।
सर्वदुष्टप्रदुष्टानां वाक्‍स्तम्भनकरी नमः ॥ ३ ॥

 

नमः स्तम्भिनि स्तम्भे त्वां जृम्भे जृम्भिणि ते नमः ।
रुन्धे रुन्धिनि वन्दे त्वां नमो देवी तु मोहिनी ॥ ४ ॥

 

स्वभक्तानां हि सर्वेषां सर्वकामप्रदे नमः ।
बाह्वोः स्तम्भकरी वन्दे चित्तस्तम्भनि ते नमः ॥ ५ ॥

 

चक्षुस्तम्भिनि त्वां मुख्यस्तम्भिनी ते नमो नमः ।
जगत् स्तम्भिनि वन्दे त्वां जिह्वस्तम्भनकारिणि ॥ ६ ॥

 

स्तम्भनं कुरु शत्रूणां कुरु मे शत्रुनाशनम् ।
शीघ्रं वश्यं च कुरुते योऽग्नौ वाचात्मिके नमः ॥ ७ ॥

 

ठचतुष्टयरूपे त्वां शरणं सर्वदा भजे ।
होमात्मके फड्रूपेण जय आद्यानने शिवे ॥ ८ ॥

 

देहि मे सकलान् कामान् वाराहि जगदीश्वरी ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ९ ॥

 

इदमाद्यानना स्तोत्रं सर्वपापविनाशनम् ।
पठेद्यः सर्वदा भक्त्या पातकैर्मुच्यते तथा ॥ १० ॥

 

लभन्ते शत्रवो नाशं दुःखरोगापमृत्यवः ।
महदायुष्यमाप्नोति अलक्ष्मीर्नाशमाप्नुयात् ॥ ११ ॥

 

॥ इति श्री आदिवाराही स्तोत्रम् सम्पूर्णम् ॥

[/toggle] 

॥ श्री वाराही द्वादशनाम स्तोत्रम् ॥

[toggle]

अगस्त्य उवाच

कानि द्वादशनामानि तस्या देव्या वद प्रभो ।

अश्वानन महाप्राज्ञ येषु मे कौतुकं महत् ॥ १॥

 

हयग्रीव उवाच –
शृणु द्वादशनामानि तस्या देव्या घटोद्भव ।
यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति ॥ २ ॥

 

पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी ।
तथा समयसङ्केता वाराही पोत्रिणी शिवा ॥ ३ ॥

 

वार्ताली च महासेनाप्याज्ञा चक्रेश्वरी तथा ।
अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने ॥ ४ ॥

 

नामद्वादशकाभिख्य वज्रपञ्जर मध्यगः ।
सङ्कटे दुःखमाप्नोति न कदाचन मानवः ॥ ५ ॥

 

एतैर्नामभिरभ्रस्थाः सङ्केतां बहु तुष्टुवुः ।
तेषामनुग्रहार्थाय प्रचचाल च सा पुनः ॥ ६ ॥

 

॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीललितोपाख्यान सप्तदशोध्याये श्री वाराही द्वादशनाम स्तोत्रम् सम्पूर्णम् ॥

[/toggle] 

॥ श्री वाराही अनुग्रहाष्टकम् ॥ 

[toggle]

कुवलयनिभा कौशेयार्धोरुका मुकुटोज्ज्वला

हलमुसलिनी सद्भक्तेभ्यो वराभयदायिनी ।

कपिलनयना मध्ये क्षामा कठोरघनस्तनी

जयति जगतां मातः सा ते वराहमुखी तनुः ॥ १॥

 

तरति विपदो घोरा दूरात् परिह्रियते भय-

स्खलितमतिभिर्भूतप्रेतैः स्वयं व्रियते श्रिया ।

क्षपयति रिपूनीष्टे वाचां रणे लभते जयं

वशयति जगत् सर्वं वाराहि यस्त्वयि भक्तिमान् ॥ २॥

 

स्तिमितगतयः सीदद्वाचः परिच्युतहेतयः

क्षुभितहृदयाः सद्यो नश्यद्दृशो गलितौजसः ।

भयपरवशा भग्नोत्साहाः पराहतपौरुषा

भगवति पुरस्त्वद्भक्तानां भवन्ति विरोधिनः ॥ ३॥

 

किसलयमृदुर्हस्तः क्लिश्यते कन्दुकलीलया

भगवति महाभारः क्रीडासरोरुहमेव ते ।

तदपि मुसलं धत्से हस्ते हलं समयद्रुहां

हरसि च तदाघातैः प्राणानहो तव साहसम् ॥ ४॥

 

जननि नियतस्थाने त्वद्वामदक्षिणपार्श्वयो-

र्मृदुभुजलतामन्दोत्क्षेपप्रणर्तितचामरे ।

सततमुदिते गुह्याचारद्रुहां रुधिरासवै-

रुपशमयतां शत्रून् सर्वानुभे मम देवते ॥ ५॥

 

हरतु दुरितं क्षेत्राधीशः स्वशासनविद्विषां

रुधिरमदिरामत्तः प्राणोपहारबलिप्रियः ।

अविरतचटत्कुर्वद्दंष्ट्रास्थिकोटिरटन्मुको

भगवति स ते चण्डोच्चण्डः सदा पुरतः स्थितः ॥ ६॥

 

क्षुभितमकरैर्वीचीहस्तोपरुद्धपरस्परै-

श्चतुरदधिभिः क्रान्ता कल्पान्तदुर्ललितोदकैः ।

जननि कथमुत्तिष्ठेत् पातालसद्मबिलादिला

तव तु कुटिले दंष्ट्राकोटी न चेदवलम्बनम् ॥ ७॥

 

तमसि बहुले शून्याटव्यां पिशाचनिशाचर-

प्रमथकलहे चोरव्याघ्रोरगद्विपसङ्कटे ।

क्षुभितमनसः क्षुद्रस्यैकाकिनोऽपि कुतो भयं

सकृदपि मुखे मातस्त्वन्नाम संनिहितं यदि ॥ ८॥

 

विदितविभवं हृद्यैः पद्मैर्वराहमुखीस्तवं

सकलफलदं पूर्णं मन्त्राक्षरैरिममेव यः ।

पठति स पटुः प्राप्नोत्यायुश्चिरं कवितां प्रियां

सुतसुखधनारोग्यं कीर्तिं श्रियं जयमुर्वराम् ॥ ९॥

[/toggle]

॥ श्री वाराही निग्रहाष्टकम् ॥

[toggle]

देवि क्रोडमुखि त्वदंघ्रिकमल-द्वन्द्वानुरक्तात्मने

मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः ।

तस्याशु त्वदयोग्रनिष्ठुरहला-घात-प्रभूत-व्यथा-

पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥ १॥

 

देवि त्वत्पदपद्मभक्तिविभव-प्रक्षीणदुष्कर्मणि

प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि ।

यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः

सद्यः पूरयसे कराब्ज-चषकं वांछाफलैर्मामपि ॥ २॥

 

चण्डोत्तुण्ड-विदीर्णदुष्टहृदय-प्रोद्भिन्नरक्तच्छटा-

हालापान-मदाट्टहास-निनदाटोप-प्रतापोत्कटम् ।

मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदंघ्रिद्वयं

ध्यानोद्दामरवैर्भवोदयवशात्सन्तर्पयामि क्षणात् ॥ ३॥

 

श्यामां तामरसाननांघ्रिनयनां सोमार्धचूडां

जगत्त्राण-व्यग्र-हलायुधाग्रमुसलां सन्त्रासमुद्रावतीम् ।

ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां

भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥ ४॥

 

विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्र्यात्मिका

भूतान्ता पुरुषायुषावधिकरी पाकप्रदा कर्मणाम् ।

त्वां याचे भवतीं किमप्यवितथं यो मद्विरोधी

जनस्तस्यायुर्मम वांछितावधि भवेन्मातस्तवैवाज्ञया ॥ ५॥

 

मातः सम्यगुपासितुं जडमतिस्त्वां नैव शक्नोम्यहं

यद्यप्यन्वित-दैशिकांघ्रिकमलानुक्रोशपात्रस्य मे ।

जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं

भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासङ्गिनः ॥ ६॥

 

वाराहि व्यथमान-मानसगलत्सौख्यं तदाशाबलिं

सीदन्तं यमपाकृताध्यवसितं प्राप्ताखिलोत्पादितम् ।

क्रन्दद्बन्धुजनैः कलङ्कितकुलं कण्ठव्रणोद्यत्कृमिं

पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः ॥ ७॥

 

वाराहि त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे

शक्ति व्याप्त-चराचरा खलु यतस्त्वामेतदभ्यर्थये ।

त्वत्पादाम्बुजसङ्गिनो मम सकृत्पापं चिकीर्षन्ति ये

तेषां मा कुरु शङ्करप्रियतमे देहान्तरावस्थितिम् ॥ ८॥

[/toggle]

॥ श्री वाराही सहस्रनाम स्तोत्रम् ॥

[toggle]

श्रीदेव्युवाच –

श्रीकण्ठ करुणासिन्धो दीनबन्धो जगत्पते ।

भूतिभूषितसर्वाङ्ग परात्परतर प्रभो  ॥ १॥

 

कृताञ्जलिपुटा भूत्वा पृच्छाम्येकं दयानिधे ।

आद्या या चित्स्वरूपा या निर्विकारा निरञ्जना  ॥ २॥

 

बोधातीता ज्ञानगम्या कूटस्थाऽऽनन्दविग्रहा ।

अग्राह्याऽतीन्द्रिया शुद्धा निरीहा स्वावभासिका  ॥ ३॥

 

गुणातीता निष्प्रपञ्चा ह्यवाङ्मनसगोचरा ।

प्रकृतिर्जगदुत्पत्तिस्थितिसंहारकारिणी  ॥ ४॥

 

रक्षार्थे जगतां देवकार्यार्थं वा सुरद्विषाम् ।

नाशाय धत्ते सा देहं तत्तत्कार्यैकसाधनम्  ॥ ५॥

 

तत्र भूधरणार्थाय यज्ञविस्तारहेतवे ।

विद्युत्केशहिरण्याक्षबलाकादिवधाय च  ॥ ६॥

 

आविर्बभूव या शक्तिर्घोरा भूदाररूपिणी ।

वाराही विकटाकारा दानवासुरनाशिनी  ॥ ७॥

 

सद्यःसिद्धिकरी देवी धोरा घोरतरा शिवा ।

तस्याः सहस्रनामाख्यं स्तोत्रं मे समुदीरय ॥ ८॥

 

कृपालेशोऽस्ति मयि चेद्भाग्यं मे यदि वा भवेत् ।

अनुग्राह्या यद्यहं स्यां तदा वद दयानिधे  ॥ ९॥

 

ईश्वर उवाच

साधु साधु वरारोहे धन्या बहुमतासि मे ।

शुश्रूषादिसमुत्पन्ना भक्तिश्रद्धासमन्विता तव  ॥ १०॥

 

सहस्रनाम वाराह्याः सर्वसिद्धिविधायि च ।

तव चेन्न प्रवक्ष्यामि प्रिये कस्य वदाम्यहम्  ॥ ११॥

 

किन्तु गोप्यं प्रयत्नेन संरक्ष्यं प्राणतोऽपि च ।

विशेषतः कलियुगे न देयं यस्य कस्यचित्  ॥

 

सर्वेऽन्यथा सिद्धिभाजो भविष्यन्ति वरानने  ॥ १२॥

 

ॐ अस्य श्रीवाराहीसहस्रनामस्तोत्रस्य महादेव ऋषिः (शिरसि) । अनुष्टुप् छन्दः (मुखे) श्री वाराही देवता (हृदये)

 

ऐं बीजं (गुह्ये)। क्रों शक्तिः (पादयोः) । हुं कीलकं (नाभौ)

मम सर्वार्थसिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे)

 

करन्यासः

 

ऐं ग्लौं अन्धे अन्धिनि नमः अङ्गुष्ठाभ्यां नमः ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः तर्जनीभ्यां नमः ।

ऐं ग्लौं जम्भे जम्भिनि नमः मध्यमाभ्यां नमः ।

ऐं ग्लौं मोहे मोहिनि नमः अनामिकाभ्यां नमः ।

ऐं ग्लौं स्तम्भे स्तम्भिनि नमः कनिष्ठिकाभ्यां नमः ।

 

अङ्गन्यासः

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि हृदयाय नमः ।

ऐं ग्लौं वाराहि वाराहि शिरसे स्वाहा ।

ऐं ग्लौं वराहमुखि वराहमुखि शिखायै वषट् ।

ऐं ग्लौं अन्धे अन्धिनि नमः कवचाय हुं ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः नेत्रत्रयाय वौषट् ।

ऐं ग्लौं जम्भे जम्भिनि नमः अस्त्राय फट् ।

 

भूर्भुवसुवरों इति दिग्बन्धः ।

 

ध्यानं

 

पाथोरुहपीठगतां पाथोधरमेचकां कुटिलदंष्ट्राम्

     कपिलाक्षित्रितयां घनकुचकुम्भां प्रणतवाञ्छितवदान्याम् ।

दक्षोर्ध्वतोऽरिखड्गौ मुसलमभीतिं तदन्यतस्तद्वत्

     शङ्खं खेटहलवरान् करैदघानां स्मरामि वार्तालीम् ॥

 

वन्दे वाराहवक्त्रां वरमणिमकुटां विद्रुमश्रोत्रभूषाम्

हाराग्रैवेयतुंगस्तनभरनमितां पीतकौशेयवस्त्राम् ।

देवीं दक्षोध्वहस्ते मुसलमथपरं लाङ्गलं वा कपालम्

वामाभ्यां धारयन्तीं कुवलयकलितां श्यामलां सुप्रसन्नाम्

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

ॐ वाराही वामनी वामा बगला वासवी वसुः ।

वैदेही विरसूर्बाला वरदा विष्णुवल्लभा  ॥ १३॥

 

वन्दिता वसुदा वश्या व्यात्तास्या वञ्चिनी बला ।

वसुन्धरा वीतिहोत्रा वीतरागा विहायसी  ॥ १४॥

 

सर्वा खनिप्रिया काम्या कमला काञ्चनी रमा ।

धूम्रा कपालिनी वामा कुरुकुल्ला कलावती ॥ १५॥

 

याम्याऽग्नेयी धरा धन्या धर्मिणी ध्यानिनी ध्रुवा ।

धृतिर्लक्ष्मीर्जया तुष्टिः शक्तिर्मेधा तपस्विनी ॥ १६॥

 

वेधा जया कृतिः कान्तिः स्वाहा शान्तिर्दमा रतिः ।

लज्जा मतिः स्मृतिर्निद्रा तन्द्रा गौरी शिवा स्वधा ॥ १७॥

 

चण्डी दुर्गाऽभया भीमा भाषा भामा भयानका ।

भूदारा भयापहा भीरुर्भैरवी भङ्गरा भटी ॥ १८॥

 

घुर्घुरा घोषणा घोरा घोषिणी घोणसंयुता ।

घनाधना घर्घरा च घोणयुक्ताऽघनाशिनी ॥ १९॥

 

पूर्वाग्नेयी पातु याम्या वायव्युत्तरवारुणी ।

ऐशान्यूर्ध्वाधःस्थिता च पृष्टा दक्षाग्रवामगा ॥ २०॥

 

हृन्नाभिब्रह्मरन्ध्रार्कस्वर्गपातालभूमिगा ।

ऐं श्रीः ह्रीः क्लीं तीर्थगतिः प्रीतिर्धीर्गीः कलाऽव्यया ॥ २१॥

 

ऋग्यजुः सामरूपा च परा यात्रिण्युदुम्बरा ।

गदासिशक्तिचापेषुशूलचक्रक्रष्टिधारिणी ॥ २२॥

 

जरती युवती बाला चतुरङ्गबलोत्कटा ।

सत्याक्षरा चाधिभेत्री धात्री पात्री परा पटुः  ॥ २३॥

 

क्षेत्रज्ञा कम्पिनी ज्येष्ठा दूरधर्शा धुरन्धरा ।

मालिनी मानिनी माता माननीया मनस्विनी ॥ २४॥

 

महोत्कटा मन्युकरी मनुरूपा मनोजवा ।

मेदस्विनी मद्यरता मधुपा मङ्गलाऽमरा  ॥ २५॥

 

माया माताऽऽमयहरी मृडानी महिला मृतिः ।

महादेवी मोहहरी मञ्जुर्मृत्युञ्जयाऽमला  ॥ २६॥

 

मांसला मानवा मूला महारात्रिमहालसा ।

मृगाङ्का मीनकारी  स्यान्महिषघ्नी मदन्तिका  ॥ २७॥

 

मूर्च्छामोहमृषामोघामदमृत्युमलापहा ।

सिंहर्क्षमहिषव्याघ्रमृगक्रोडानना धुनी ॥ २८॥

 

धरिणी धारिणी धेनुर्धरित्री धावनी धवा ।

धर्मध्वना ध्यानपरा धनधान्यधराप्रदा  ॥ २९॥

 

पापदोषरिपुव्याधिनाशिनी सिद्धिदायिनी ।

कलाकाष्ठात्रपापक्षाऽहस्त्रुटिश्वासरूपिणी  ॥ ३०॥

 

समृद्धा सुभुजा रौद्री राधा राका रमाऽरणिः ।

रामा रतिः प्रिया रुष्टा रक्षिणी रविमध्यगा  ॥ ३१॥

 

रजनी रमणी रेवा रङ्किनी रञ्जिनी रमा ।

रोषा रोषवती रूक्षा करिराज्यप्रदा रता  ॥ ३२॥

 

रूक्षा रूपवती रास्या रुद्राणी रणपण्डिता ।

गङ्गा च यमुना चैव सरस्वतिस्वसूर्मधुः  ॥ ३३॥

 

गण्डकी तुङ्गभद्रा च कावेरी कौशिकी पटुः ।

खट्वोरगवती चारा सहस्राक्षा प्रतर्दना  ॥ ३४॥

 

सर्वज्ञा शाङ्करी शास्त्री जटाधारिण्ययोरदा ।

यावनी सौरभी कुब्जा वक्रतुण्डा वधोद्यता  ॥ ३५॥

 

चन्द्रापीडा वेदवेद्या शङ्खिनी नील्लओहिता ।

ध्यानातीताऽपरिच्छेद्या मृत्युरूपा त्रिवर्गदा  ॥ ३६॥

 

अरूपा बहुरूपा च नानारूपा नतानना ।

वृषाकपिर्वृषारूढा वृषेशी वृषवाहना  ॥ ३७॥

 

वृषप्रिया वृषावर्ता वृषपर्वा वृषाकृतिः ।

कोदण्डिनी नागचूडा चक्षुष्या परमार्थिका  ॥ ३८॥

 

दुर्वासा दुर्ग्रहा देवी सुरावासा दुरारिहा ।

दुर्गा राधा दुर्गहन्त्री दुराराध्या दवीयसी  ॥ ३९॥

 

दुरावासा दुःप्रहस्ता दुःप्रकम्पा दुरुहिणी ।

सुवेणी श्रमणी श्यामा मृगव्याधाऽर्कतापिनी  ॥ ४०॥

 

दुर्गा तार्क्षी पाशुपती कौणपी कुणपाशना ।

कपर्दिनी कामकामा कमनीया कलोज्वला  ॥ ४१॥

 

कासावहृत्कारकानी कम्बुकण्ठी कृतागमा ।

कर्कशा कारणा कान्ता कल्पाऽकल्पा कटङ्कटा  ॥ ४२॥

 

श्मशाननिलया भिन्नी गजारुढा गजापहा ।

तत्प्रिया तत्परा राया स्वर्भानुः कालवञ्चिनी  ॥ ४३॥

 

शाखा विशाखा गोशाखा सुशाखा शेषशाखिनी ।

व्यङ्गा सुभाङ्गा वामाङ्गा नीलाङ्गाऽनङ्गरूपिणी  ॥ ४४॥

 

साङ्गोपाङ्गा  च शारङ्गा शुभाङ्गा रङ्गरूपिणी ।

भद्रा सुभद्रा भद्राक्षी सिंहिका विनताऽदितिः  ॥ ४५॥

 

हृद्या वद्या सुपद्या च गद्यपद्यप्रिया प्रसूः ।

चर्चिका भोगवत्यम्बा सारसी शबरी नटी  ॥ ४६॥

 

योगिनी पुष्कलाऽनन्ता परा साङ्ख्या शची सती ।

निम्नगा निम्ननाभिश्च सहिष्णुर्जागृती लिपिः  ॥ ४७॥

 

दमयन्ती दमी दण्डोद्दण्डिनी दारदायिका ।

दीपिनी धाविनी धात्री दक्षकन्या दरिद्रती  ॥ ४८॥

 

दाहिनी द्रविणी दर्वी दण्डिनी दण्डनायिका ।

दानप्रिया दोषहन्त्री दुःखदारिद्र्यनाशिनी ॥ ४९॥

 

दोषदा दोषकृद्दोग्ध्री दोहदा देविकाऽदना ।

दर्वीकरी दुर्वलिता दुर्युगाऽद्वयवादिनी  ॥ ५०॥

 

चराचराऽनन्तवृष्टिरुन्मत्ता कमलालसा ।

तारिणी तारकान्तारा परात्मा कुब्जलोचना  ॥ ५१॥

 

इन्दुर्हिरण्यकवचा व्यवस्था व्यवसायिका ।

ईशनन्दा नदी नागी यक्षिणी सर्पिणी वरी  ॥ ५२॥

 

सुधा सुरा विश्वसहा सुवर्णाङ्गदधारिणी ।

जननी प्रीतिपाकेरुः साम्राज्ञी संविदुत्तमा  ॥ ५३॥

 

अमेयाऽरिष्टदमनी पिङ्गला लिङ्गधारिणी ।

चामुण्डा प्लाविनी हाला बृहज्ज्योतिरुरुक्रमा  ॥ ५४॥

 

सुप्रतीका च सुग्रीवा हव्यवाहा प्रलापिनी ।

नभस्या माधवी ज्येष्ठा शिशिरा ज्वालिनी रुचिः  ॥ ५५॥

 

शुक्ला शुक्रा शुचा शोका शुकी भेकी पिकी भकी ।

पृषदश्वा नभोयोनी सुप्रतीका विभावरी  ॥ ५६॥

 

गर्विता गुर्विणी गण्या गुरुर्गुरुतरी गया ।

गन्धर्वी गणिका गुन्द्रा गारुडी गोपिकाऽग्रगा  ॥ ५७॥

 

गणेशी गामिनी गन्त्री गोपतिर्गन्धिनी गवी ।

गर्जिता  गाननी गोना गोरक्षा गोविदां गतिः  ॥ ५८॥

 

ग्राथिकी ग्रथिकृद्गोष्ठी गर्भरूपा गुणैषिणी ।

पारस्करी पाञ्चनदा बहुरूपा विरूपिका  ॥ ५९॥

 

ऊहा व्यूहा दुरूहा च सम्मोहा मोहहारिणी ।

यज्ञविग्रहिणी यज्ञा यायजूका यशस्विनी  ॥ ६०॥

 

अग्निष्ठोमोऽत्यग्निष्टोमो वाजपेयश्च षोडशी ।

पुण्डरीकोऽश्वमेधश्च राजसूयश्च नाभसः  ॥ ६१॥

 

स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः ।

विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यः शिलायवः ॥ ६२॥

 

अश्वक्रान्तो रथक्रान्तो विष्णुक्रान्तो विभावसुः ।

सूर्यक्रान्तो गजक्रान्तो बलिभिन्नागयज्ञकः ॥ ६३॥

 

सावित्री चार्धसावित्री सर्वतोभद्रवारुणः ।

आदित्यामयगोदोहगवामयमृगामयाः ॥ ६४॥

 

सर्पमयः कालपिञ्जः कौण्डिन्योपनकाहलः ।

अग्निविद्द्वादशाहः स्वोपांशुः सोमदोहनः  ॥ ६५॥

 

अश्वप्रतिग्रहो बर्हिरथोऽभ्युदय ऋद्धिराट् ।

सर्वस्वदक्षिणो दीक्षा सोमाख्या समिदाह्वयः ॥ ६६॥

 

कठायनश्च गोदोहः स्वाहाकारस्तनूनपात् ।

दण्डापुरुषमेधश्च श्येनो वज्र इषुर्यमः ॥ ६७॥

 

अङ्गिरा कङ्गभेरुण्डा चान्द्रायणपरायणा ।

ज्योतिष्ठोमः कुतो दर्शो नन्द्याख्यः पौर्णमासिकः ॥ ६८॥

 

गजप्रतिग्रहो रात्रिः सौरभः शाङ्कलायनः ।

सौभाग्यकृच्च कारीषो वैतलायनरामठी ॥ ६९॥

 

शोचिष्कारी नाचिकेतः शान्तिकृत्पुष्टिकृत्तथा ।

वैनतेयोच्चाटनौ च वशीकरणमारणे ॥ ७०॥

 

त्रैलोक्यमोहनो वीरः कन्दर्पबलशातनः ।

शङ्खचूडो गजाच्छायो रौद्राख्यो विष्णुविक्रमः  ॥ ७१॥

 

भैरवः कवहाख्यश्चावभृथोऽष्टाकपालकः ।

श्रौषट् वौषट् वषट्कारः पाकसंस्था परिश्रुती ॥ ७२॥

 

चयनो नरमेधश्च कारीरी रत्नदानिका ।

सौत्रामणी च भारुन्दा बार्हस्पत्यो बलङ्गमः ॥ ७३॥

 

प्रचेताः सर्वसत्रश्च गजमेधः करम्भकः ।

हविःसंस्था सोमसंस्था पाकसंस्था गरुत्मती ॥ ७४॥

 

सत्यसूर्यश्चमसः स्रुक्स्रुवोलूखलमेक्षणी ।

चपलो मन्थिनी मेढी यूपः प्राग्वंशकुञ्जिका ॥ ७५॥

 

रश्मिरशुश्च दोभ्यश्च वारुणोदः पविः कुथा ।

आप्तोर्यामो द्रोणकलशो मैत्रावरुण आश्विनः ॥ ७६॥

 

पात्नीवतश्च मन्थी च हारियोजन एव च ।

प्रतिप्रस्थानशुक्रौ च सामिधेनी समित्समा ॥ ७७॥

 

होताऽध्वर्युस्तथोद्घाता नेता त्वष्टा च योत्रिका ।

आग्नीध्रोऽच्छवगाष्टावग्रावस्तुत्प्रतर्दकः ॥ ७८॥

 

सुब्रह्मण्यो ब्राह्मणश्च मैत्रावरुणवारुणौ ।

प्रस्तोता प्रतिप्रस्थाता यजमाना ध्रुवंत्रिका ॥ ७९॥

 

आमिक्षामीषदाज्यं च हव्यं कव्यं चरुः पयः ।

जुहूद्धुणोभृत् ब्रह्मा त्रयी त्रेता तरश्विनी  ॥ ८०॥

 

पुरोडाशः पशुकर्षः प्रेक्षणी ब्रह्मयज्ञिनी ।

अग्निजिह्वा दर्भरोमा ब्रह्मशीर्षा महोदरी ॥ ८१॥

 

अमृतप्राशिका नारायणी नग्ना दिगम्बरा ।

ओङ्कारिणी चतुर्वेदरूपा श्रुतिरनुल्वणा ॥ ८२॥

 

अष्टादशभुजा रम्भा सत्या गगनचारिणी ।

भीमवक्त्रा महावक्त्रा कीर्तिराकृष्णपिङ्गला  ॥ ८३॥

 

कृष्णमूर्द्धा महामूर्द्धा घोरमूर्द्धा भयानना ।

घोरानना घोरजिह्वा घोररावा महाव्रता ॥ ८४॥

 

दीप्तास्या दीप्तनेत्रा चण्डप्रहरणा जटी ।

सुरभी सौनभी वीची छाया सन्ध्या च मांसला ॥ ८५॥

 

कृष्णा कृष्णाम्बरा कृष्णशार्ङ्गिणी कृष्णवल्लभा ।

त्रासिनी मोहिनी द्वेष्या मृत्युरूपा भयावहा  ॥ ८६॥

 

भीषणा दानवेन्द्रघ्नी कल्पकर्त्री क्षयङ्करी ।

अभया पृथिवी साध्वी केशिनी व्याधिजन्महा ॥ ८७॥

 

अक्षोभ्या ह्लादिनी कन्या पवित्रा रोपिणी शुभा ।

कन्यादेवी सुरादेवी भीमादेवी मदन्तिका ॥ ८८॥

 

शाकम्बरी महाश्वेता धूम्रा धूम्रेश्वरीश्वरी ।

वीरभद्रा महाभद्रा महादेवी महासुरी ॥ ८९॥

 

श्मशानवासिनी दीप्ता चितिसंस्था चितिप्रिया ।

कपालहस्ता खट्वाङ्गी खड्गिनी शूलिनी हली ॥ ९०॥

 

कान्तारिणी महायोगी योगमार्गा युगग्रहा ।

धूम्रकेतुर्महास्यायुर्युगानां परिवर्तिनी ॥ ९१॥

 

अङ्गारिण्यङ्कुशकरा घण्टावर्णा च चक्रिणी ।

वेताली ब्रह्मवेताली महावेतालिका तथा ॥ ९२॥

 

विद्याराज्ञी मोहराज्ञी महाराज्ञी महोदरी ।

भूतं भव्यं भविष्यं च साङ्ख्यं योगस्ततो दमः ॥ ९३॥

 

अध्यात्मं चाधिदैवं चाधिभूतांश एव च ।

घण्टारवा विरूपाक्षी शिखिचिच्छ्रीचयप्रिया ॥ ९४॥

 

खड्गशूलगदाहस्ता महिषासुरमर्दिनी ।

मातङ्गी मत्तमातङ्गी कौशिकी ब्रह्मवादिनी ॥ ९५॥

 

उग्रतेजा सिद्धसेना जृम्भिणी मोहिनी तथा ।

जया च विजया चैव विनता कद्रुरेव च ॥ ९६॥

 

धात्री विधात्री विक्रान्ता ध्वस्ता मूर्च्छा च मूर्च्छनी ।

दमनी दामिनी दम्या छेदिनी तापिनी तपी ॥ ९७॥

 

बन्धिनी बाधिनी बन्ध्या बोधातीता बुधप्रिया ।

हरिणी हारिणी हन्त्री धरिणी धारिणी धरा ॥ ९८॥

 

विसाधिनी साधिनी च सन्ध्या सङ्गोपनी प्रिया ।

रेवती कालकर्णी च सिद्धिलक्ष्मीररुन्धती ॥ ९९॥

 

धर्मप्रिया धर्मरतिः धर्मिष्ठा धर्मचारिणी ।

व्युष्टिः ख्यातिः सिनीवाली कुहूः ऋतुमती मृतिः ॥ १००॥

 

तवाष्ट्री वैरोचनी मैत्री नीरजा कैटभेश्वरी ।

भ्रमणी भ्रामणी भ्रामा भ्रमरी भ्रामरी भ्रमा ॥ १०१॥

 

निष्कला कलहा नीता कौलाकारा कलेबरा ।

विद्युज्जिह्वा वर्षिणी च हिरण्याक्षनिपातिनी ॥ १०२॥

 

जितकामा कामृगया कोला कल्पाङ्गिनी कला ।

प्रधाना तारका तारा हितात्मा हितभेदिनी ॥ १०३॥

 

दुरक्षरा परम्ब्रह्म महाताना महाहवा ।

वारुणी व्यरुणी वाणी वीणा वेणी विहङ्गमा ॥ १०४॥

 

मोदप्रिया मोदकिनी प्लवनी प्लाविनी प्लुतिः ।

अजरा लोहिता लाक्षा प्रतप्ता विश्वभोजिनी ॥ १०५॥

 

मनो बुद्धिरहङ्कारः क्षेत्रज्ञा क्षेत्रपालिका ।

चतुर्वेदा चतुर्भारा चतुरन्ता चरुप्रिया ॥ १०६॥

 

चर्विणी चोरिणी चारी चाङ्करी चर्मभेभैरवी ।

निर्लेपा निष्प्रपञ्चा च प्रशान्ता नित्यविग्रहा ॥ १०७॥

 

स्तव्या स्तवप्रिया व्याला गुरुराश्रितवत्सला ।

निष्कलङ्का निरालम्बा निर्द्वन्द्वा निष्परिग्रहा ॥ १०८॥

 

निर्गुणा निर्मला नित्या निरीहा निरघा नवा ।

निरिन्द्रिया निराभासा निर्मोहा नीतिनायिका ॥ १०९॥

 

निरिन्धना निष्कला च लीलाकारा निरामया ।

मुण्डा विरूपा विकृता पिङ्गलाक्षी गुणोत्तरा ॥ ११०॥

 

पद्मगर्भा महागर्भा विश्वगर्भा विलक्षणा ।

परमात्मा परेशानी परा पारा परन्तपा ॥ १११॥

 

संसारसेतुः क्रूराक्षी मूर्च्छा मत्ता मनुप्रिया ।

विस्मया दुर्जया दक्षा तनुहन्त्री दयालया ॥ ११२॥

 

परब्रह्माऽऽनन्दरूपा सर्वसिद्धिविधायिनी

 

अङ्गन्यासः

 

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि हृदयाय नमः ।

ऐं ग्लौं वाराहि वाराहि शिरसे स्वाहा ।

ऐं ग्लौं वराहमुखि वराहमुखि शिखायै वषट् ।

ऐं ग्लौं अन्धे अन्धिनि नमः कवचाय हुं ।

ऐं ग्लौं रुन्धे रुन्धिनि नमः नेत्रत्रयाय वौषट् ।

ऐं ग्लौं जम्भे जम्भिनि नमः अस्त्राय फट् ।

 

भूर्भुवसुवरों इति दिग्विमोकः

 

ध्यानं

 

पाथोरुहपीठगतां पाथोधरमेचकां कुटिलदंष्ट्राम्

     कपिलाक्षित्रितयां घनकुचकुम्भां प्रणतवाञ्छितवदान्याम् ।

दक्षोर्ध्वतोऽरिखड्गौ मुसलमभीतिं तदन्यतस्तद्वत्

     शङ्खं खेटहलवरान् करैदघानां स्मरामि वार्तालीम् ॥

 

वन्दे वाराहवक्त्रां वरमणिमकुटां विद्रुमश्रोत्रभूषाम्

हाराग्रैवेयतुंगस्तनभरनमितां पीतकौशेयवस्त्राम् ।

देवीं दक्षोध्वहस्ते मुसलमथपरं लाङ्गलं वा कपालम्

वामाभ्यां धारयन्तीं कुवलयकलितां श्यामलां सुप्रसन्नाम्

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

एवमुड्डामरतन्त्रान्मयोद्धृत्य प्रकाशितम् ॥ ११३॥

 

गोपनीयं प्रयत्नेन नाख्येयं यस्य कस्यचित् ।

यदीच्छसि द्रुतं सिद्धिं ऐश्वर्यं चिरजीविताम् ॥ ११४॥

 

आरोग्यं नृपसम्मानं तदा नामानि कीर्तयेत् ।

नाम्नां सहस्रं वाराह्याः मया ते समुदीरितम् ॥ ११५॥

 

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।

अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥ ११६॥

 

पुण्डरीकायुतस्यापि फलं पाठात् प्रजायते ।

पठतः सर्वभावेन सर्वाः स्युः सिद्धयः करे ॥ ११७॥

 

जायते महदैश्वर्यं सर्वेषां दयितो भवेत् ।

धनसारायते वह्निरगाधोऽब्धिः कणायते ॥ ११८॥

 

सिद्धयश्च तृणायन्ते विषमप्यमृतायते ।

हारायन्ते महासर्पाः सिंहः क्रीडामृगायते ॥ ११९॥

 

दासायन्ते महीपाला जगन्मित्रायतेऽखिलम् ।

तस्मान्नाम्नां सहस्रेण स्तुता सा जगदम्बिका ।

प्रयच्छत्यखिलान् कामान् देहान्ते परमां गतिम् ॥ १२०॥

 

॥ इति उड्डामरतन्त्रान्तर्गतं श्रीवाराही सहस्रनाम स्तोत्रं सम्पूर्णम् ॥

[/toggle] 

॥ श्री वाराही अष्टोत्तरशत नामावलिः ॥

[toggle]

ओं वराहवदनायै नमः ।
ओं वाराह्यै नमः ।
ओं वररूपिण्यै नमः ।
ओं क्रोडाननायै नमः ।
ओं कोलमुख्यै नमः ।
ओं जगदम्बायै नमः ।
ओं तारुण्यै नमः ।
ओं विश्वेश्वर्यै नमः ।
ओं शङ्खिन्यै नमः । (९)

 

ओं चक्रिण्यै नमः ।
ओं खड्गशूलगदाहस्तायै नमः ।
ओं मुसलधारिण्यै नमः ।
ओं हलसकादि समायुक्तायै नमः ।
ओं भक्तानां अभयप्रदायै नमः ।
ओं इष्टार्थदायिन्यै नमः ।
ओं घोरायै नमः ।
ओं महाघोरायै नमः ।
ओं महामायायै नमः । (१८)

 

ओं वार्ताल्यै नमः ।
ओं जगदीश्वर्यै नमः ।
ओं अन्धे अन्धिन्यै नमः ।
ओं रुन्धे रुन्धिन्यै नमः ।
ओं जम्भे जम्भिन्यै नमः ।
ओं मोहे मोहिन्यै नमः ।
ओं स्तम्भे स्तम्भिन्यै नमः ।
ओं देवेश्यै नमः ।
ओं शत्रुनाशिन्यै नमः । (२७)

 

ओं अष्टभुजायै नमः ।
ओं चतुर्हस्तायै नमः ।
ओं उन्मत्तभैरवाङ्कस्थायै नमः ।
ओं कपिललोचनायै नमः ।
ओं पञ्चम्यै नमः ।
ओं लोकेश्यै नमः ।
ओं नीलमणिप्रभायै नमः ।
ओं अञ्जनाद्रिप्रतीकाशायै नमः ।
ओं सिंहारुढायै नमः । (३६)

 

ओं त्रिलोचनायै नमः ।
ओं श्यामलायै नमः ।
ओं परमायै नमः ।
ओं ईशान्यै नमः ।
ओं नीलायै नमः ।
ओं इन्दीवरसन्निभायै नमः ।
ओं घनस्तनसमोपेतायै नमः ।
ओं कपिलायै नमः ।
ओं कलात्मिकायै नमः । (४५)

 

ओं अम्बिकायै नमः ।
ओं जगद्धारिण्यै नमः ।
ओं भक्तोपद्रवनाशिन्यै नमः ।
ओं सगुणायै नमः ।
ओं निष्कलायै नमः ।
ओं विद्यायै नमः ।
ओं नित्यायै नमः ।
ओं विश्ववशङ्कर्यै नमः ।
ओं महारूपायै नमः । (५४)

 

ओं महेश्वर्यै नमः ।
ओं महेन्द्रितायै नमः ।
ओं विश्वव्यापिन्यै नमः ।
ओं देव्यै नमः ।
ओं पशूनां अभयङ्कर्यै नमः ।
ओं कालिकायै नमः ।
ओं भयदायै नमः ।
ओं बलिमांसमहाप्रियायै नमः ।
ओं जयभैरव्यै नमः । (६३)

 

ओं कृष्णाङ्गायै नमः ।
ओं परमेश्वरवल्लभायै नमः ।
ओं सुधायै नमः ।
ओं स्तुत्यै नमः ।
ओं सुरेशान्यै नमः ।
ओं ब्रह्मादिवरदायिन्यै नमः ।
ओं स्वरूपिण्यै नमः ।
ओं सुराणां अभयप्रदायै नमः ।
ओं वराहदेहसम्भूतायै नमः । (७२)

 

ओं श्रोणी वारालसे नमः ।
ओं क्रोधिन्यै नमः ।
ओं नीलास्यायै नमः ।
ओं शुभदायै नमः ।
ओं अशुभवारिण्यै नमः ।
ओं शत्रूणां वाक्‍स्तम्भनकारिण्यै नमः ।
ओं शत्रूणां गतिस्तम्भनकारिण्यै नमः ।
ओं शत्रूणां मतिस्तम्भनकारिण्यै नमः ।
ओं शत्रूणां अक्षिस्तम्भनकारिण्यै नमः । (८१)

 

ओं शत्रूणां मुखस्तम्भिन्यै नमः ।
ओं शत्रूणां जिह्वास्तम्भिन्यै नमः ।
ओं शत्रूणां निग्रहकारिण्यै नमः ।
ओं शिष्टानुग्रहकारिण्यै नमः ।
ओं सर्वशत्रुक्षयङ्कर्यै नमः ।
ओं सर्वशत्रुसादनकारिण्यै नमः ।
ओं सर्वशत्रुविद्वेषणकारिण्यै नमः ।
ओं भैरवीप्रियायै नमः ।
ओं मन्त्रात्मिकायै नमः । (९०)

 

ओं यन्त्ररूपायै नमः ।
ओं तन्त्ररूपिण्यै नमः ।
ओं पीठात्मिकायै नमः ।
ओं देवदेव्यै नमः ।
ओं श्रेयस्कर्यै नमः ।
ओं चिन्तितार्थप्रदायिन्यै नमः ।
ओं भक्तालक्ष्मीविनाशिन्यै नमः ।
ओं सम्पत्प्रदायै नमः ।
ओं सौख्यकारिण्यै नमः । (९९)

 

ओं बाहुवाराह्यै नमः ।
ओं स्वप्नवाराह्यै नमः ।
ओं भगवत्यै नमः ।
ओं ईश्वर्यै नमः ।
ओं सर्वाराध्यायै नमः ।
ओं सर्वमयायै नमः ।
ओं सर्वलोकात्मिकायै नमः ।
ओं महिषासनायै नमः ।
ओं बृहद्वाराह्यै नमः । (१०८)

[/toggle]