shrI dhAnyalakShmI vidhAnaM

॥ श्री धान्यलक्ष्मी विधानम् ॥

 

 

॥ श्री धान्यलक्ष्मी महामन्त्र जप क्रमः ॥

 

[toggle]

अस्य श्री धान्यलक्ष्मी महामन्त्रस्य परब्रह्म ऋषिः ।

अनुष्टुप् छन्दः । श्री धान्यलक्ष्मी देवता ।

श्रीं बीजं । ह्रीं शक्तिः । क्लीं कीलकं ।

 

मम श्री धान्यलक्ष्मी प्रसाद सिद्ध्यर्थे जपे विनियोगः । (मुलेन त्रिः व्यापकं कुर्यात्)

 

करन्यासः

 

श्रां क्लां अङ्गुष्ठाभ्यां नमः ।

श्रीं क्लीं तर्जनीभ्यां नमः ।

श्रूं क्लूं मध्यमाभ्यां नमः ।

श्रैं क्लैं अनामिकाभ्यां नमः ।

श्रौं क्लौं कनिष्ठिकाभ्यां नमः ।

श्रः क्लः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

श्रां क्लां हृदयाय नमः ।

श्रीं क्लीं  शिरसे स्वाहा ।

श्रूं क्लूं शिखायै वषट् ।

श्रैं क्लैं कवचाय हुं ।

श्रौं क्लौं नेत्रत्रयाय वौषट् ।

श्रः क्लः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

कुल्लुका – मूर्ध्ने शिरो मुद्रया न्यस्य । ॐ क्रीं ह्रूं स्त्रीं ह्रीं ह्रीं फट् । इति कुल्लुका विद्यां द्वादशवारं जपेत् ।

 

सेतुः – हृदयामुद्रया हृदये न्यस्य । ॐ इति एकाक्षर सेतु विद्यां द्वादशवारं जपेत् ।

 

महासेतुः – कण्ठे न्यास मुद्रया न्यस्य । ॐ इति एकाक्षर महासेतु विद्यां द्वादशवारं जपेत् ।

 

निर्वाणविद्या – नाभौ न्यास मुद्रया न्यस्य ।

 

ॐ अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः

कं खं गं घं ङं

चं छं जं झं ञं

टं ठं डं ढं णं

तं थं दं धं नं

पं फं बं भं मं

यं रं लं वं शं षं सं हं ळं क्षं

ऐं ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः ऐं

अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः

कं खं गं घं ङं

चं छं जं झं ञं

टं ठं डं ढं णं

तं थं दं धं नं

पं फं बं भं मं

यं रं लं वं शं षं सं हं ळं क्षं ॐ – शिरो मुद्रया न्यस्य ।

 

दीपनं – ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः ॐ ।

 

जीवनं – ह्रीं ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । (दशवारं)

 

मुखशोधनं – क्रीं क्रीं क्रीं ॐ क्रीं क्रीं क्रीं । (दशवारं)

 

ध्यानम्

 

वरदाऽभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजं चेक्षुशालिं च कदम्बफलद्रोणिकाम् ॥
पङ्कजं चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासन समन्विताम् ॥
सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाव्यात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मन्त्रः ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । (108 वारं)

 

अङ्गन्यासः

 

श्रां क्लां हृदयाय नमः ।

श्रीं क्लीं  शिरसे स्वाहा ।

श्रूं क्लूं शिखायै वषट् ।

श्रैं क्लैं कवचाय हुं ।

श्रौं क्लौं नेत्रत्रयाय वौषट् ।

श्रः क्लः अस्त्राय फट् ।

 

ॐ भूर्भुवसुवरों इति दिग्विमोकः ।

 

ध्यानम्

 

वरदाऽभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजं चेक्षुशालिं च कदम्बफलद्रोणिकाम् ॥
पङ्कजं चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासन समन्विताम् ॥
सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

 

॥ श्री धान्यलक्ष्मी आवरण पूजा क्रमः ॥

 

[toggle]

पीठपूजा

 

ॐ विभूत्यै नमः ।

ॐ उन्नत्यै नमः ।

ॐ कान्त्यै नमः ।

ॐ हृष्ट्यै नमः ।

ॐ कीर्त्यै नमः ।

ॐ सन्नत्यै नमः ।

ॐ व्युष्ट्यै नमः ।

ॐ उत्कृष्ट्यै नमः ।

ॐ ऋद्ध्यै नमः ।

 

ॐ सर्वशक्तिकमलासनायै नमः ।

 

श्री धान्यलक्ष्मी ध्यानम्

 

वरदाऽभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजं चेक्षुशालिं च कदम्बफलद्रोणिकाम् ॥
पङ्कजं चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासन समन्विताम् ॥
सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

 

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मीं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ॐ जय जय जगन्माता यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । पादयोः पाद्यं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । मुखे आचमनीयं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । वस्त्राणि कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । आभरणानि कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । धूपं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । दीपं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । नैवेद्यं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । अमृतपानीयं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्म्यै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परे देवि परामृत रुचि प्रिये ।

अनुज्ञां धान्यलक्ष्मीं देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

श्रां क्लां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

श्रीं क्लीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

श्रूं क्लूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

श्रैं क्लैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

श्रौं क्लौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

श्रः क्लः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणम्

 

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

प्रथमावरणम् (बिन्दौ)

 

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।

 

अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री धान्यलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

द्वितीयावरणम् (षट्कोणे)

 

ॐ श्रां क्लां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं क्लीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रूं क्लूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रैं क्लैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रौं क्लौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रः क्लः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री धान्यलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

तृतीयावरणम्

 

अष्टदलमूले

 

ॐ अं असिताङ्ग भैरव सहिताय आं ब्राह्म्यै नमः । असिताङ्ग भैरव सहित ब्राह्मी मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ इं रुरु भैरव सहिताय ईं माहेश्वर्यै नमः । रुरु भैरव सहित माहेश्वरी मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ उं चण्ड भैरव सहिताय ऊं कौमार्यै नमः । चण्ड भैरव सहित कौमारी मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऋं क्रोध भैरव सहिताय ॠं वैष्णव्यै नमः । क्रोध भैरव सहित वैष्णवी मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऌं उन्मत्त भैरव सहिताय ॡं वाराह्यै नमः । उन्मत्त भैरव सहित वाराही मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ एं कापाल भैरव सहिताय ऐं माहेन्द्र्यै नमः । कापाल भैरव सहित माहेन्द्री मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं भीषण भैरव सहिताय औं चामुण्डायै नमः । भीषण भैरव सहित चामुण्डा मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अं संहार भैरव सहिताय अः महालक्ष्म्यै नमः । संहार भैरव सहित महालक्ष्मी मातृ श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

अष्टदलाग्रे

 

ओं श्रीं ऐरावताय नमः । ऐरावत श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं पुण्डरीकाय नमः । पुण्डरीक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं वामनाय नमः । वामनाय श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं कुमुदाय नमः । कुमुद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं अञ्जनाय नमः । अञ्जन श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं पुष्पदन्ताय नमः । पुष्पदन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं सार्वभौमाय नमः । सार्वभौम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं श्रीं सुप्रतीकाय नमः । सुप्रतीक श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री धान्यलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

तुरीयावरणम् (भूपुरे)

 

ॐ लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्षां निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री धान्यलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

पञ्चमावरणम् (भूपुरे)

 

ॐ वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ गं गदायै नमः । गद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । श्री धान्यलक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री धान्यलक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाव्यात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

 

॥ श्री धान्यलक्ष्मी अष्टोत्तरशत नामावलिः ॥

 

[toggle]

ध्यानं

 

वरदाऽभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजं चेक्षुशालिं च कदम्बफलद्रोणिकाम् ॥
पङ्कजं चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासन समन्विताम् ॥
सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाव्यात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

ओं श्रीं क्लीं धान्यलक्ष्म्यै नमः ।

ओं श्रीं क्लीं आनन्दाकृत्यै नमः ।

ओं श्रीं क्लीं अनिन्दितायै नमः ।

ओं श्रीं क्लीं आद्यायै नमः ।

ओं श्रीं क्लीं आचार्यायै नमः ।

ओं श्रीं क्लीं अभयायै नमः ।

ओं श्रीं क्लीं अशक्यायै नमः ।

ओं श्रीं क्लीं अजयायै नमः ।

ओं श्रीं क्लीं अजेयायै नमः ।

ओं श्रीं क्लीं अमलायै नमः । (10)

 

ओं श्रीं क्लीं अमृतायै नमः ।

ओं श्रीं क्लीं अमरायै नमः ।

ओं श्रीं क्लीं इन्द्राणीवरदायै नमः ।

ओं श्रीं क्लीं इन्दीवरेश्वर्यै नमः ।

ओं श्रीं क्लीं उरगेन्द्रशयनायै नमः ।

ओं श्रीं क्लीं उत्केल्यै नमः ।

ओं श्रीं क्लीं काश्मीरवासिन्यै नमः ।

ओं श्रीं क्लीं कादम्बर्यै नमः ।

ओं श्रीं क्लीं कलरवायै नमः ।

ओं श्रीं क्लीं कुचमण्डलमण्डितायै नमः । (20)

 

ओं श्रीं क्लीं कौशिक्यै नमः ।

ओं श्रीं क्लीं कृतमालायै नमः ।

ओं श्रीं क्लीं कौशाम्ब्यै नमः ।

ओं श्रीं क्लीं कोशवर्धिन्यै नमः ।

ओं श्रीं क्लीं खड्गधरायै नमः ।

ओं श्रीं क्लीं खनये नमः ।

ओं श्रीं क्लीं खस्थायै नमः ।

ओं श्रीं क्लीं गीतायै नमः ।

ओं श्रीं क्लीं गीतप्रियायै नमः ।

ओं श्रीं क्लीं गीत्यै नमः । (30)

 

ओं श्रीं क्लीं गायत्र्यै नमः ।

ओं श्रीं क्लीं गौतम्यै नमः ।

ओं श्रीं क्लीं चित्राभरणभूषितायै नमः ।

ओं श्रीं क्लीं चाणूर्मदिन्यै नमः ।

ओं श्रीं क्लीं चण्डायै नमः ।

ओं श्रीं क्लीं चण्डहन्त्र्यै नमः ।

ओं श्रीं क्लीं चण्डिकायै नमः ।

ओं श्रीं क्लीं गण्डक्यै नमः ।

ओं श्रीं क्लीं गोमत्यै नमः ।

ओं श्रीं क्लीं गाथायै नमः । (40)

 

ओं श्रीं क्लीं तमोहन्त्र्यै नमः ।

ओं श्रीं क्लीं त्रिशक्तिधृते नमः ।

ओं श्रीं क्लीं तपस्विन्यै नमः ।

ओं श्रीं क्लीं जातवत्सलायै नमः ।

ओं श्रीं क्लीं जगत्यै नमः ।

ओं श्रीं क्लीं जङ्गमायै नमः ।

ओं श्रीं क्लीं ज्येष्ठायै नमः ।

ओं श्रीं क्लीं जन्मदायै नमः ।

ओं श्रीं क्लीं ज्वलितद्युत्यै नमः ।

ओं श्रीं क्लीं जगज्जीवायै नमः । (50)

 

ओं श्रीं क्लीं जगद्वन्द्यायै नमः ।

ओं श्रीं क्लीं धर्मिष्ठायै नमः ।

ओं श्रीं क्लीं धर्मफलदायै नमः ।

ओं श्रीं क्लीं ध्यानगम्यायै नमः ।

ओं श्रीं क्लीं धारणायै नमः ।

ओं श्रीं क्लीं धरण्यै नमः ।

ओं श्रीं क्लीं धवलायै नमः ।

ओं श्रीं क्लीं धर्माधारायै नमः ।

ओं श्रीं क्लीं धनायै नमः ।

ओं श्रीं क्लीं धारायै नमः । (60)

 

ओं श्रीं क्लीं धनुर्धर्यै नमः ।

ओं श्रीं क्लीं नाभसायै नमः ।

ओं श्रीं क्लीं नासायै नमः ।

ओं श्रीं क्लीं नूतनाङ्गायै नमः ।

ओं श्रीं क्लीं नरकघ्न्यै नमः ।

ओं श्रीं क्लीं नुत्यै नमः ।

ओं श्रीं क्लीं नागपाशधरायै नमः ।

ओं श्रीं क्लीं नित्यायै नमः ।

ओं श्रीं क्लीं पर्वतनन्दिन्यै नमः ।

ओं श्रीं क्लीं पतिव्रतायै नमः । (70)

 

ओं श्रीं क्लीं पतिमय्यै नमः ।

ओं श्रीं क्लीं प्रियायै नमः ।

ओं श्रीं क्लीं प्रीतिमञ्जर्यै नमः ।

ओं श्रीं क्लीं पातालवासिन्यै नमः ।

ओं श्रीं क्लीं पूर्त्यै नमः ।

ओं श्रीं क्लीं पाञ्चाल्यै नमः ।

ओं श्रीं क्लीं प्राणिनां प्रसवे नमः ।

ओं श्रीं क्लीं पराशक्त्यै नमः ।

ओं श्रीं क्लीं बलिमात्रे नमः ।

ओं श्रीं क्लीं बृहद्धाम्न्यै नमः । (80)

 

ओं श्रीं क्लीं बादरायणसंस्तुतायै नमः ।

ओं श्रीं क्लीं भयघ्न्यै नमः ।

ओं श्रीं क्लीं भीमरूपायै नमः ।

ओं श्रीं क्लीं बिल्वायै नमः ।

ओं श्रीं क्लीं भूतस्थायै नमः ।

ओं श्रीं क्लीं मखायै नमः ।

ओं श्रीं क्लीं मातामह्यै नमः ।

ओं श्रीं क्लीं महामात्रे नमः ।

ओं श्रीं क्लीं मध्यमायै नमः ।

ओं श्रीं क्लीं मानस्यै नमः । (90)

 

ओं श्रीं क्लीं मनवे नमः ।

ओं श्रीं क्लीं मेनकायै नमः ।

ओं श्रीं क्लीं मुदायै नमः ।

ओं श्रीं क्लीं यत्तत्पदनिबन्धिन्यै नमः ।

ओं श्रीं क्लीं यशोदायै नमः ।

ओं श्रीं क्लीं यादवायै नमः ।

ओं श्रीं क्लीं यूत्यै नमः ।

ओं श्रीं क्लीं रक्तदन्तिकायै नमः ।

ओं श्रीं क्लीं रतिप्रियायै नमः ।

ओं श्रीं क्लीं रतिकर्यै नमः । (100)

 

ओं श्रीं क्लीं रक्तकेश्यै नमः ।

ओं श्रीं क्लीं रणप्रियायै नमः ।

ओं श्रीं क्लीं लङ्कायै नमः ।

ओं श्रीं क्लीं लवणोदधये नमः ।

ओं श्रीं क्लीं लङ्केशहन्त्र्यै नमः ।

ओं श्रीं क्लीं लेखायै नमः ।

ओं श्रीं क्लीं वरप्रदायै नमः ।

ओं श्रीं क्लीं वामनायै नमः ।

ओं श्रीं क्लीं वैदिक्यै नमः ।

ओं श्रीं क्लीं विद्युत्यै नमः । (110)

ओं श्रीं क्लीं वाराह्यै नमः ।

ओं श्रीं क्लीं सुप्रभायै नमः ।

ओं श्रीं क्लीं समिधे नमः । (113)

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]