shrI gAyatrI vidhAnaM

॥ श्री गायत्री विधानम् ॥

 

 

॥ श्री गायत्री मन्त्रजप क्रमः ॥

[toggle]

अस्य श्री गायत्री महामन्त्रस्य विश्वामित्र ऋषिः ।

गायत्री छन्दः । श्री गायत्र्यम्बा देवता ।

 

तत्सवितुर्वरेण्यं बीजं । धीयोयोनः प्रचोदयात् शक्तिः । भर्गोदेवस्य धीमहि कीलकं ।

श्री गायत्र्यम्बा प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

 

ब्रह्म शापविमोचनम् –

 

अस्य श्री ब्रह्मशापविमोचन महामन्त्रस्य ब्रह्मा ऋषिः ।

गायत्री छन्दः । भुक्तिमुक्तिप्रदा ब्रह्मानुगृहीता ब्रह्मशापविमोचनी गायत्री शक्तिर्देवता ।

ब्रह्मशापविमोचनार्थे जपे विनियोगः ।

 

औं गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः ।

तां पश्यन्ति धीराः सुमनसा वाचामग्रतः ॥

 

ॐ वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् ।

 

ॐ देवि । गायत्री । त्वं ब्रह्मशापात् विमुक्ता भव ।

 

वसिष्ठ शापविमोचनम् –

 

अस्य श्री वसिष्ठशापविमोचन महामन्त्रस्य निग्रहानुग्रह कर्ता वसिष्ठ ऋषिः ।

विश्वोद्भवा गायत्री छन्दः ।

वसिष्ठानुगृहीता गायत्रीशक्तिर्देवता ।

वसिष्ठ शापविमोचनार्थे जपे विनियोगः ।

 

सोऽहमर्कमयं ज्योतिरर्कज्योतिरहं शिवः ।

आत्मज्योतिरहं शुक्ल सर्वज्योती रसोऽस्म्यहम् ॥ योनि मुद्रां प्रदर्श्य ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । (3 वारं)

 

ॐ देवि । गायत्री । त्वं वसिष्ठ शापात् विमुक्ता भव ।

 

विश्वामित्र शापविमोचनम् –

 

अस्य श्री विश्वामित्र शापविमोचनमहामन्त्रस्य नूतनसृष्टि कर्ता विश्वामित्र ऋषिः ।

गायत्री छन्दः । विश्वामित्रानुगृहीता गायत्रीशक्तिर्देवता ।

विश्वामित्र शापविमोचनार्थे जपे विनियोगः ।

 

ॐ गायत्रीं भजाम्यग्निमुखीं विश्वगर्भां यदुद्भवाः ।

देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीं इष्टकरीं प्रपद्ये ॥

यन्मुखान्निः सृतोऽखिलवेदगर्भः ॥

 

ॐ देवि । गायत्री । त्वं विश्वामित्र शापात् विमुक्ता भव ।

 

शुक्र शापविमोचनम् –

 

अस्य श्री शुक्रशापविमोचन महामन्त्रस्य सञ्जीवन कर्ता शुक्र ऋषिः ।

कामदुधा गायत्री छन्दः । शुक्रानुगृहीता गायत्रीशक्तिर्देवता ।

शुक्र शापविमोचनार्थे जपे विनियोगः ।

 

ॐ ईदृशीं चैव गायत्रीं ध्यायेद्यस्तु नित्यशः ।

सर्वं पापं परित्यज्य स गच्छेत् परमं पदम् ॥

 

ॐ भगवति । गायत्री । त्वं शुक्र शापात् विमुक्ता भव ।

 

वरुण शापविमोचनम् –

 

अस्य श्री वरुणशापविमोचन महामन्त्रस्य गौतमवामदेवसप्तसागरा ऋषयः ।

अनुष्टुप् छन्दः । वरुणो देवता ।

वरुणशापविमोचनार्थे जपे विनियोगः ।

 

ॐ धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्चः ।

यदापोऽघ्निया वरुणेति शपामहे ततो वरुणनो मुञ्चः ॥

 

ॐ भगवति । गायत्री । त्वं वरुण शापात् विमुक्ता भव ।

 

अग्नि शापविमोचनम् –

 

अस्य श्री अग्निशापविमोचनमहामन्त्रस्य चतुःशृङ्गवामदेवो ऋषिः ।

गायत्री छन्दः । गायत्री शक्तिर्देवता ।

अग्निशापविमोचनार्थे जपे विनियोगः ।

 

ॐ शीर्षण्वन्ती कर्णवन्ती विषरूपा भयङ्करी प्रचोदयात् नः यो धियो धीमहि देवस्य भर्गो वरेण्यं सवितुस्तत् ।

यदग्रहिण्यौ दिहाह्यत्वावितत्य योजया सुवहन् हुं फट् ।

 

ॐ भगवति । गायत्री । त्वं अखिलाग्नि शापात् विमुक्ता भव ।

 

गायत्रि उत्कीलनम्

 

ॐॐॐॐॐॐॐॐॐ हौं जूं सः भूः तत्सवितुर्वरेण्यं सः जूं हौं ॐ ।

ॐॐॐॐॐॐॐॐॐ हौं जूं सं भुवः भर्गो देवस्य धीमहि सः जूं हौं ॐ ।

ॐॐॐॐॐॐॐॐॐ हौं जूं सं स्वः धीयोर्योनः प्रचोदयात् सः जूं हौं ॐ ।

 

ॐ भगवती गायत्री त्वं उत्कीलिता भव ।

 

करन्यासं

 

ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।

ॐ भर्गोदेवस्य धीमही विष्ण्वात्मने तर्जिनीभ्यां नमः ।

ॐ धियो यो नः प्रचोदयात् रुद्रात्मने मध्यमाभ्यां नमः ।

ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरों ईश्वरात्मने अनामिकाभ्यां नमः ।

ॐ परोरजसेऽसावदोम् सदाशिवात्मने कनिष्ठाभ्यां नमः ।

ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने करतलकरपृष्ठाभ्यां नमः ।       

 

अङ्गन्यासं

 

ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने हृदयाय नमः ।

ॐ भर्गोदेवस्य धीमही विष्ण्वात्मने शिरसे स्वाहा ।

ॐ धियो यो नः प्रचोदयात् रुद्रात्मने शिखायै वषट् ।

ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ईश्वरात्मने कवचाय हुं  ।

ॐ परोरजसेऽसावदोम् सदाशिवात्मने नेत्रत्रयाय वौषट् ।

ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ॥

 

ध्यानम्

 

मुक्ता-विद्रुम-हेम-नील-धवलच्छायैर्-मुखैस्त्रीक्षणैः

युक्तां-इन्दुकला-निबद्ध-मुकुटां तत्वार्थ-वर्णात्मिकाम् ।

गायत्री वरदाभय-अङ्कुश-कशाः शुभ्रं कपालं गुणं (गदां)

शङ्खं चक्रं अथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै‌अमृतं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मूलमन्त्रः ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोर्योनः प्रचोदयात् ॥ (108 वारं)

 

अङ्गन्यासः

 

ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने हृदयाय नमः ।

ॐ भर्गोदेवस्य धीमही विष्णवात्मने शिरसे स्वाहा ।

ॐ धियो यो नः प्रचोदयात् रुद्रात्मने शिखायै वषट् ।

ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ईश्वरात्मने कवचाय हुं  ।

ॐ परोरजसेऽसावदोम् सदाशिवात्मने नेत्रत्रयाय वौषट् ।

ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने अस्त्राय फट् ।

 

ॐ भूर्भुवसुवरों इति दिग्विमोगः ।

 

ध्यानम्

 

मुक्ता-विद्रुम-हेम-नील-धवलच्छायैर्-मुखैस्त्रीक्षणैः

युक्तां-इन्दुकला-निबद्ध-मुकुटां तत्वार्थ-वर्णात्मिकाम् ।

गायत्री वरदाभय-अङ्कुश-कशाः शुभ्रं कपालं गुणं (गदां)

शङ्खं चक्रं अथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै‌अमृतं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि । 

[/toggle]

॥ श्री गायत्री आवरण पूजा क्रमः ॥

[toggle]

पीठ पूजा

 

प्रह्लादिन्यै नमः ।

प्रभायै नमः ।

नित्यायै नमः ।

विश्वम्भरायै नमः ।

विलासिन्यै नमः ।

प्रभावत्यै नमः ।

जयायै नमः ।

शान्त्यै नमः ।

कान्त्यै नमः ।

दुर्गायै नमः ।

सरस्वत्यै नमः ।

विश्वरूपायै नमः ।

विशालायै नमः ।

ईशान्यै नमः ।

व्यापिन्यै नमः ।

विमलायै नमः ।

तमोऽपहारिण्यै नमः ।

सूक्ष्मायै नमः ।

विश्वायै नमः ।

जयावहायै नमः ।

पद्मालयायै नमः ।

परायै नमः ।

शोभायै नमः ।

पद्मरूपायै नमः ।

 

श्री गायत्री आवाहनम्

 

मुक्ता-विद्रुम-हेम-नील-धवलच्छायैर्-मुखैस्त्रीक्षणैः

युक्तां-इन्दुकला-निबद्ध-मुकुटां तत्वार्थ-वर्णात्मिकाम् ।

गायत्री वरदाभय-अङ्कुश-कशाः शुभ्रं कपालं गुणं (गदां)

शङ्खं चक्रं अथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बां ध्यायामि आवाहयामि । आवाहन मुद्रां प्रदर्शय ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् ।  श्री गायत्र्यम्बा स्थापितो भव । स्थापण मुद्रां प्रदर्शय ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा  संस्थितो भव । संस्थित मुद्रां प्रदर्शय ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्शय ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा सम्मुखी भव । सम्मुखी मुद्रां प्रदर्शय ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा अवकुण्ठितो भव । अवकुण्डन मुद्रां प्रदर्शय ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि नमः । वन्दन देनु योनि मुद्रांश्च प्रदर्शय ॥

 

ॐ जय जय जगन्माता यावत् पूजा वसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । आसनं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । पादयोः पाद्यं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । मुखे आचमनीयं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । वस्त्राणि कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । आभरणानि कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । धूपं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । दीपं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । नैवेद्यं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । अमृतपानीयं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परे देवि परामृत रुचि प्रिये ।

अनुज्ञां गायत्रीं देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ भर्गोदेवस्य धीमही विष्ण्वात्मने शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ धियो यो नः प्रचोदयात् रुद्रात्मने शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ईश्वरात्मने कवचाय हुं  । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ परोरजसेऽसावदोम् सदाशिवात्मने नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग पूजा

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्रीगायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

प्रथमावरणम् (त्रिकोणे)

 

ॐ तत्सवितुर्वरेण्यं गायत्र्यै नमः । गायत्री श्रीपादुकां पूजयामि तर्पयामि नमः । (नैर्ऋते)

ॐ भर्गोदेवस्य धीमहि सावित्र्यै नमः । सावित्री श्रीपादुकां पूजयामि तर्पयामि नमः । (पूर्वे)

ॐ धीयो यो नः प्रचोदयात् सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः । (वायव्ये)

ॐ स्वः ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । (आग्नेये)

ॐ भुवः विष्णवे नमः । विष्णु श्रीपादुकां पूजयामि तर्पयामि नमः । (पश्चिमे)

ॐ भूः रुद्राय नमः । रुद्र श्रीपादुकां पूजयामि तर्पयामि नमः । (ऐशान्ये)

 

ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

द्वितीयावरणम् (षट्कोणे)

 

ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ भर्गोदेवस्य धीमही विष्ण्वात्मने शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ धियो यो नः प्रचोदयात् रुद्रात्मने शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ईश्वरात्मने कवचाय हुं  । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ परोरजसेऽसावदोम् सदाशिवात्मने नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तृतीयावरणम् (अष्टदले)

 

ॐ आदित्याय नमः । आदित्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ ऐं रवये नमः । रवी श्रीपादुकां पूजयामि तर्पयामि नमः । (आग्नेये)

ॐ उं भानवे नमः । भानू श्रीपादुकां पूजयामि तर्पयामि नमः । (नैर्ऋते)

ॐ इं भास्कराय नमः । भास्कर श्रीपादुकां पूजयामि तर्पयामि नमः । (वायव्ये)

ॐ अं सूर्याय नमः । सूर्य श्रीपादुकां पूजयामि तर्पयामि नमः । (ईशान्ये)

 

ॐ उं उषायै नमः । उषा श्रीपादुकां पूजयामि तर्पयामि नमः । (पूर्वे)

ॐ प्रं प्रज्ञायै नमः । प्रज्ञा श्रीपादुकां पूजयामि तर्पयामि नमः । (दक्षिणे)

ॐ प्रं प्रभायै नमः । प्रभा श्रीपादुकां पूजयामि तर्पयामि नमः । (पश्चिमे)

ॐ सं सन्ध्यायै नमः । सन्ध्या श्रीपादुकां पूजयामि तर्पयामि नमः । (उत्तरे)

 

ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तुरीयावरणम् (अष्टदलमूले )

 

ॐ तत् प्रह्लादिन्यै नमः । प्रह्लादिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सं प्रभायै नमः । प्रभा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ विं नित्यायै नमः । नित्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ तुं विश्वम्भरायै नमः । विश्वम्भरा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ र्वं विलासिन्यै नमः । विलासिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रें प्रभावत्यै नमः । प्रभावती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ णिं जयायै नमः । जया श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यं शान्त्यै नमः । शान्ता श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चमावरणम् (अष्टदलवामे)

 

ॐ भं कान्त्यै नमः । कान्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ र्गों दुर्गायै नमः । दुर्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दें सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वं विश्वरूपायै नमः । विश्वरूपा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ स्यं विशालायै नमः । विशाला श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ धीं ईशान्यै नमः । ईशानी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ मं व्यापिन्यै नमः । व्यापिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हिं विमलायै नमः । विमला श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

षष्ठावरणम् (अष्टदल दक्षणे)

 

ॐ धिं तमोऽपहारिण्यै नमः । तमोऽपहारिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यों सूक्ष्मायै नमः । सूक्ष्मा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यों विश्वायै नमः । विश्वा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ नं जयावहायै नमः । जयावहा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ प्रं पद्मालयायै नमः । पद्मालया श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ चों परायै नमः । परा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दं शोभायै नमः । शोभा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यात् पद्मरूपायै नमः । पद्मरूपा श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥

 

अनेन षष्ठावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

सप्तमावरणम्  (पूर्वद्वारस्य दक्षिण शोभायाम्)

 

ॐ आं ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ईं माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऊं कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऋं वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऌं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं ऐन्द्राण्यै नमः । ऐन्द्राणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अः महालक्ष्मयै नमः । महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥

 

अनेन सप्तमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

अष्टमावरणम् (आग्नेयादि कोणे)

 

ॐ अं अरुणाय नमः । अरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ मों रवये नमः । रवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ईं सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कों भौमाय नमः । भौम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यों बुधाय नमः । बुध श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ओं गुरवे नमः । गुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पों सौरये नमः । सौर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यों राहवे नमः । राहू श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ षों केतवे नमः । केतु श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥

 

अनेन अष्टमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

नवमावरणम् (भूपुरे)

 

ॐ लां इन्द्राय वज्रहस्ताय सुराधिपतये पीतवर्णाय ऐरावतवाहनाय इन्द्राणीशक्ति सहिताय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रां अग्नये शक्तिहस्ताय तोजोऽधिपतये रक्तवर्णाय मेषवाहनाय स्वाहाशक्ति सहिताय नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ टां यमाय दण्डहस्ताय प्रेताधिपतये श्यामवर्णाय महिषवाहनाय वाराहीशक्ति सहिताय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्षां निर्ऋतये खड्गहस्ताय रक्षोऽधिपतये धूम्रवर्णाय प्रेतवाहनाय खड्गिणीशक्ति सहिताय नमः । नि‌र्ऋती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वां वरुणाय पाशहस्ताय जलाधिपतये शुक्लवर्णाय मकरवाहनाय वारुणीशक्ति सहिताय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यां वायवे अङ्कुशहस्ताय प्राणाधिपतये धूम्रवर्णाय मृगवाहनाय वायवीशक्ति सहिताय नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सां कुबेराय गदहस्ताय यक्षाधिपतये मौक्तिकवर्णाय नरवाहनाय कौबेरीशक्ति सहिताय नमः । कुबेर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हौं ईशानाय त्रिशूलहस्ताय देवाधिपतये शुक्लवर्णाय वृषभवाहनाय ईशानीशक्ति सहिताय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ आं ब्रह्मणे पद्महस्ताय लोकाधिपतये रक्तवर्णाय हंसवाहनाय वाणीशक्ति सहिताय नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अनन्ताय चक्रहस्ताय नागाधिपतये शुक्लवर्णाय गरुडवाहनाय योगिनीशक्ति सहिताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥

 

अनेन नवमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

दशमावरणम् (भूपुरे)

 

ॐ पीतवर्णाय वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ शुक्लवर्णाय शक्तये नमः । शक्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ असितवर्णाय दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ आकाशवर्णाय खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ विद्युत्प्रभाय पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रक्तवर्णाय अङ्कुशाय नमः । अङ्कुश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सितवर्णाय गदायै नमः । गद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ असितवर्णाय शूलाय नमः । शूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कुरुविन्दवर्णाय पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पाटलाभाय चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः दशमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्ठाः सन्तु नमः ।

 

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )

 

ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं दशमावरणार्चनम् ॥

 

अनेन दशमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

[/toggle]

॥ श्री गायत्री अष्टोत्तरशतनाम स्तोत्रम् ॥ (नामावलिश्च)

[toggle]

ओं तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला ।

विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥ 1 ॥

 

वरदाभयहस्ताब्जा रेवातीरनिवासिनी ।

प्रणित्यय विशेषज्ञा यन्त्राकृतविराजिता ॥ 2 ॥

 

भद्रपादप्रिया चैव गोविन्दपदगामिनी ।

देवर्षिगणसन्तुष्टा वनमालाविभूषिता ॥ 3 ॥

 

स्यन्दनोत्तमसंस्था च धीरजीमूतनिस्वना ।

मत्तमातङ्गगमना हिरण्यकमलासना ॥ 4॥

 

धीजनाधारनिरता योगिनी योगधारिणी ।

नटनाट्यैकनिरता प्रणवाद्यक्षरात्मिका ॥ 5 ॥

 

चोरचारक्रियासक्ता दारिद्र्यच्छेदकारिणी ।

यादवेन्द्रकुलोद्भूता तुरीयपथगामिनी ॥ 6 ॥

 

गायत्री गोमती गङ्गा गौतमी गरुडासना ।

गेयगानप्रिया गौरी गोविन्दपदपूजिता ॥ 7 ॥

 

गन्धर्वनगराकारा गौरवर्णा गणेश्वरी ।

गुणाश्रया गुणवती गह्वरी गणपूजिता ॥ 8 ॥

 

गुणत्रयसमायुक्ता गुणत्रयविवर्जिता ।

गुहावासा गुणाधारा गुह्या गन्धर्वरूपिणी ॥ 9 ॥

 

गार्ग्यप्रिया गुरुपदा गुह्यलिङ्गाङ्गधारिणी ।

सावित्री सूर्यतनया सुषुम्नानाडिभेदिनी ॥ 10 ॥

 

सुप्रकाशा सुखासीना सुमतिः सुरपूजिता ।

सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ॥ 11 ॥

 

सुधांशुबिम्बवदना सुस्तनी सुविलोचना ।

सीता सर्वाश्रया सन्ध्या सुफला सुखधायिनी ॥ 12 ॥

 

सुभ्रोः सुवासा सुश्रोणी संसारार्णवतारिणी ।

सामगानप्रिया साध्वी सर्वाभरणभूषिता ॥ 13 ॥

 

वैष्णवी विमलाकारा महेन्द्री मन्त्ररूपिणी ।

महालक्ष्मी महासिद्धी महामाया महेश्वरी ॥ 14॥

 

मोहिनी मदनाकारा मधुसूदनचोदिता ।

मीनाक्षी मधुरावासा नागेन्द्रतनया उमा ॥ 15 ॥

 

त्रिविक्रमपदाक्रान्ता त्रिस्वरा त्रिविलोचना ।

सूर्यमण्डलमध्यस्था चन्द्रमण्डलसंस्थिता ॥ 16 ॥

 

वह्निमण्डलमध्यस्था वायुमण्डलसंस्थिता ।

व्योममण्डलमध्यस्था चक्रिणी चक्ररूपिणी ॥ 17 ॥

 

कालचक्रवितानस्था चन्द्रमण्डलदर्पणा ।

ज्योत्स्नातपानुलिप्ताङ्गी महामारुतवीजिता ॥ 18 ॥

 

सर्वमन्त्राश्रया धेनुः पापघ्नी परमेश्वरी ।

नमस्तेस्तु महालक्ष्मी महासम्पत्तिदायिनी ॥ 19 ॥

 

नमस्तेस्तु करुणामूर्ती नमस्ते भक्तवत्सले ।

गायत्र्यां प्रजपेद्यस्तु नाम्नां अष्टोत्तरं शतम् ॥ 20 ॥

 

फलश्रुतिः –

 

तस्य पुण्य फलं वक्तुं ब्रह्मणाऽपि नशक्यते ।

प्रातः काले च मध्याह्ने सायं वा द्विजोत्तम ॥ 21 ॥

 

ये पठन्तीह लोकेस्मिन् सर्वान्कामानवाप्नुयात् ।

पठनादेव गायत्री नाम्नां अष्टोत्तरं शतम् ॥ 22 ॥

 

ब्रह्म हत्यादि पापेभ्यो मुच्यते नाऽत्र संशयः ।

दिने दिने पठेद्यस्तु गायत्री स्तवमुत्तमम् ॥ 23 ॥

 

स नरो मोक्षमाप्नोति पुनरावृत्ति विवर्जितम् ।

पुत्रप्रदमपुत्राणाम् दरिद्राणां धनप्रदम् ॥ 24॥

 

रोगीणां रोगशमनं सर्वैश्वर्यप्रदायकम् ।

बहुनात्र किमुक्तेन स्तोत्रं शीघ्रफलप्रदम् ॥ 25 ॥

 

नामावलिः

 

ओं तरुणादित्यसङ्काशायै नमः ।

ओं सहस्रनयनोज्ज्वलायै नमः ।

ओं विचित्रमाल्याभरणायै नमः ।

ओं तुहिनाचलवासिन्यै नमः ।

ओं वरदाभयहस्ताब्जायै नमः ।

ओं रेवातीरनिवासिन्यै नमः ।

ओं प्रणित्यय विशेषज्ञायै नमः ।

ओं यन्त्राकृतविराजितायै नमः ।

ओं भद्रपादप्रियायै नमः ।

ओं गोविन्दपदगामिन्यै नमः । (10)

 

ओं देवर्षिगणसन्तुष्टायै नमः ।

ओं वनमालाविभूषितायै नमः ।

ओं स्यन्दनोत्तमसंस्थानायै नमः ।

ओं धीरजीमूतनिस्वनायै नमः ।

ओं मत्तमातङ्गगमनायै नमः ।

ओं हिरण्यकमलासनायै नमः ।

ओं धीजनाधारनिरतायै नमः ।

ओं योगिन्यै नमः ।

ओं योगधारिण्यै नमः ।

ओं नटनाट्यैकनिरतायै नमः । (20)

 

ओं प्रणवाद्यक्षरात्मिकायै नमः ।

ओं चोरचारक्रियासक्तायै नमः ।

ओं दारिद्र्यच्छेदकारिण्यै नमः ।

ओं यादवेन्द्रकुलोद्भूतायै नमः ।

ओं तुरीयपथगामिन्यै नमः ।

ओं गायत्र्यै नमः ।

ओं गोमत्यै नमः ।

ओं गङ्गायै नमः ।

ओं गौतम्यै नमः ।

ओं गरुडासनायै नमः । (30)

 

ओं गेयगानप्रियायै नमः ।

ओं गौर्यै नमः ।

ओं गोविन्दपदपूजितायै नमः ।

ओं गन्धर्वनगराकारायै नमः ।

ओं गौरवर्णायै नमः ।

ओं गणेश्वर्यै नमः ।

ओं गुणाश्रयायै नमः ।

ओं गुणवत्यै नमः ।

ओं गह्वर्यै नमः ।

ओं गणपूजितायै नमः । (40)

 

ओं गुणत्रयसमायुक्तायै नमः ।

ओं गुणत्रयविवर्जितायै नमः ।

ओं गुहावासायै नमः ।

ओं गुणाधारायै नमः ।

ओं गुह्यायै नमः ।

ओं गन्धर्वरूपिण्यै नमः ।

ओं गार्ग्यप्रियायै नमः ।

ओं गुरुपदायै नमः ।

ओं गुह्यलिङ्गाङ्गधारिण्यै नमः ।

ओं सावित्र्यै नमः । (50)

 

ओं सूर्यतनयायै नमः ।

ओं सुषुम्नानाडिभेदिन्यै नमः ।

ओं सुप्रकाशायै नमः ।

ओं सुखासीनायै नमः ।

ओं सुमत्यै नमः ।

ओं सुरपूजितायै नमः ।

ओं सुषुप्त्यवस्थायै नमः ।

ओं सुदत्यै नमः ।

ओं सुन्दर्यै नमः ।

ओं सागराम्बरायै नमः । (60)

 

ओं सुधाम्शुबिम्बवदनायै नमः ।

ओं सुस्तन्यै नमः ।

ओं सुविलोचनायै नमः ।

ओं सीतायै नमः ।

ओं सर्वाश्रयायै नमः ।

ओं सन्ध्यायै नमः ।

ओं सुफलायै नमः ।

ओं सुखदायिन्यै नमः ।

ओं सुभ्रुवे नमः ।

ओं सुवासायै नमः । (70)

 

ओं सुश्रोण्यै नमः ।

ओं संसारार्णवतारिण्यै नमः ।

ओं सामगानप्रियायै नमः ।

ओं साध्व्यै नमः ।

ओं सर्वाभरणभूषितायै नमः ।

ओं वैष्णव्यै नमः ।

ओं विमलाकारायै नमः ।

ओं महेन्द्र्यै नमः ।

ओं मन्त्ररूपिण्यै नमः ।

ओं महालक्ष्म्यै नमः । (80)

 

ओं महासिद्ध्यै नमः ।

ओं महामायायै नमः ।

ओं महेश्वर्यै नमः ।

ओं मोहिन्यै नमः ।

ओं मदनाकारायै नमः ।

ओं मधुसूदनचोदितायै नमः ।

ओं मीनाक्ष्यै नमः ।

ओं मधुरावासायै नमः ।

ओं नागेन्द्रतनयायै नमः ।

ओं उमायै नमः । (90)

 

ओं त्रिविक्रमपदाक्रान्तायै नमः ।

ओं त्रिस्वरायै नमः ।

ओं त्रिविलोचनायै नमः ।

ओं सूर्यमण्डलमध्यस्थायै नमः ।

ओं चन्द्रमण्डलसंस्थितायै नमः ।

ओं वह्निमण्डलमध्यस्थायै नमः ।

ओं वायुमण्डलसंस्थितायै नमः ।

ओं व्योममण्डलमध्यस्थायै नमः ।

ओं चक्रिण्यै नमः ।

ओं चक्ररूपिण्यै नमः । (100)

 

ओं कालचक्रवितानस्थायै नमः ।

ओं चन्द्रमण्डलदर्पणायै नमः ।

ओं ज्योत्स्नातपानुलिप्ताङ्ग्यै नमः ।

ओं महामारुतवीजितायै नमः ।

ओं सर्वमन्त्राश्रयायै नमः ।

ओं धेनवे नमः ।

ओं पापघ्न्यै नमः ।

ओं परमेश्वर्यै नमः । (108)

[/toggle]

॥ श्री गायत्री सहस्रनाम स्तोत्रम् ॥

[toggle]

नारद उवाच –

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।

श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ 1 ॥

 

सर्वपापहरं देव येन विद्या प्रवर्तते ।

केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ 2 ॥

 

ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् ।

ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ 3 ॥

 

वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः ।

श्रीनारायण उवाच –

साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयाऽनघ ॥ 4॥

 

शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् ।

नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ 5 ॥

 

सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते ।

अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ 6 ॥

 

छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता ।

हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ 7 ॥

 

अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।

अथ ध्यानम् प्रवक्ष्यामि साधकानां हिताय वै ॥ 8 ॥

 

ध्यानम् –

रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनीत्रोज्ज्वलां

रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।

गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां

पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ 9 ॥

 

ओं अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।

अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ 10 ॥

 

अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता ।

अजराजापराधर्मा अक्षसूत्रधराधरा ॥ 11 ॥

 

अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी ।

अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ 12 ॥

 

अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा ।

अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ 13 ॥

 

अजा चाजमुखावासाप्यरविन्दनिभानना ।

अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ 14॥

 

असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता ।

आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ 15 ॥

 

आदित्यपदवीचाराप्यादित्यपरिसेविता ।

आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ 16 ॥

 

आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।

आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ 17 ॥

 

आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी ।

आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ 18 ॥

 

इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा ।

इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ 19 ॥

 

इक्षुकोदण्डसम्युक्ता चेषुसन्धानकारिणी ।

इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी ॥ 20 ॥

 

इन्द्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता ।

उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ 21 ॥

 

उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।

ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ 22 ॥

 

ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी ।

ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ 23 ॥

 

ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी ।

ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋजुप्रदा ॥ 24॥

 

ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।

लूतारिवरसम्भूता लूतादिविषहारिणी ॥ 25 ॥

 

एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।

ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ 26 ॥

 

ओङ्कारा ह्योषधी चोता चोतप्रोतनिवासिनी ।

और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ 27 ॥

 

अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी ।

कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ 28 ॥

 

कमला कामिनी कान्ता कामदा कालकण्ठिनी ।

करिकुम्भस्तनभरा करवीरसुवासिनी ॥ 29 ॥

 

कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी ।

कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ 30 ॥

 

कालजिह्वा करालास्या कालिका कालरूपिणी ।

कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ 31 ॥

 

कौशिकी कमलाकारा कामचारप्रभञ्जिनी ।

कौमारी करुणापाङ्गी ककुवन्ता करिप्रिया ॥ 32 ॥

 

केसरी केशवनुता कदम्बकुसुमप्रिया ।

कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ 33 ॥

 

काममाता क्रतुमती कामरूपा कृपावती ।

कुमारी कुण्डनिलया किराती कीरवाहना ॥ 34॥

 

कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।

कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ 35 ॥

 

कलहंसगतिः कक्षा कृतकौतुकमङ्गला ।

कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः ॥ 36 ॥

 

कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।

कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ 37 ॥

 

खड्गखेटधरा खर्वा खेचरी खगवाहना ।

खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ 38 ॥

 

खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी ।

खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ 39 ॥

 

गायत्री गोमती गीता गान्धारी गानलोलुपा ।

गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता ॥ 40 ॥

 

गोविन्दचरणाक्रान्ता गुणत्रयविभाविता ।

गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ 41 ॥

 

गुहावासा गुणवती गुरुपापप्रणाशिनी ।

गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ 42 ॥

 

गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा ।

गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ 43 ॥

 

गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी ।

घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ 44॥

 

घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ।

घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी ॥ 45 ॥

 

घनारिमण्डला घूर्णा घृताची घनवेगिनी ।

ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ 46 ॥

 

चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ।

चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ 47 ॥

 

चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला ।

चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ 48 ॥

 

चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका ।

चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ 49 ॥

 

चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता ।

चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ 50 ॥

 

चारुहोमप्रिया चार्वाचरिता चक्रबाहुका ।

चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ 51 ॥

 

चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।

चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ 52 ॥

 

चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।

छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ 53 ॥

 

छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी ।

छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ 54॥

 

छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।

जननी जन्मरहिता जातवेदा जगन्मयी ॥ 55 ॥

 

जाह्नवी जटिला जेत्री जरामरणवर्जिता ।

जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ 56 ॥

 

जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।

जातरूपमयी जिह्वा जानकी जगती जरा ॥ 57 ॥

 

जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।

ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ 58 ॥

 

जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता ।

ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी ॥ 59 ॥

 

जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला ।

झिञ्झिका झणनिर्घोषा झञ्झामारुतवेगिनी ॥ 60 ॥

 

झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।

टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ 61 ॥

 

टङ्कीगणकृताघोषा टङ्कनीयमहोरसा ।

टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ 62 ॥

 

डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता ।

डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ 63 ॥

 

डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा ।

ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ 64॥

 

नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी ।

त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः ॥ 65 ॥

 

त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी ।

तरुणादित्यसङ्काशा तामसी तुहिना तुरा ॥ 66 ॥

 

त्रिकालज्ञानसम्पन्ना त्रिवेणी च त्रिलोचना ।

त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ 67 ॥

 

तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी ।

तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ 68 ॥

 

त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।

ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ 69 ॥

 

तन्तुजालसमायुक्ता तारहारावलिप्रिया ।

तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ 70 ॥

 

तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता ।

तलोदरी तिलाभूषा ताटङ्कप्रियवादिनी ॥ 71 ॥

 

त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।

तप्तकाञ्चनसङ्काशा तप्तकाञ्चनभूषणा ॥ 72 ॥

 

त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी ।

तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ 73 ॥

 

तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः ।

थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ 74॥

 

दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी ।

देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ 75 ॥

 

देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा ।

दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ 76 ॥

 

दण्डकारण्यनिलया दण्डिनी देवपूजिता ।

देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ 77 ॥

 

दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।

धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ 78 ॥

 

धुरन्धरा धराधारा धनदा धान्यदोहिनी ।

धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ 79 ॥

 

धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।

धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ 80 ॥

 

नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका ।

नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ 81 ॥

 

नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।

निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ 82 ॥

 

नादबिन्दुकलातीता नादबिन्दुकलात्मिका ।

नृसिंहिनी नगधरा नृपनागविभूषिता ॥ 83 ॥

 

नरकक्लेशशमनी नारायणपदोद्भवा ।

निरवद्या निराकारा नारदप्रियकारिणी ॥ 84॥

 

नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका ।

नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ 85 ॥

 

नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी ।

नवनीतप्रिया नारी नीलजीमूतनिस्वना ॥ 86 ॥

 

निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।

नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ 87 ॥

 

नवजाम्बूनदप्रख्या नागलोकाधिदेवता ।

नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ 88 ॥

 

निमग्नारक्तनयना निर्घातसमनिस्वना ।

नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ 89 ॥

 

पार्वती परमोदारा परब्रह्मात्मिका परा ।

पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ 90 ॥

 

परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी ।

पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ 91 ॥

 

पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा ।

पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ 92 ॥

 

पावनी पादसहिता पेशला पवनाशिनी ।

प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ 93 ॥

 

पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ।

पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ 94॥

 

पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।

पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ 95 ॥

 

पतिव्रता पवित्राङ्गी पुष्पहासपरायणा ।

प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ 96 ॥

 

पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी ।

पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ 97 ॥

 

प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।

पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ 98 ॥

 

पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी ।

प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ 99 ॥

 

प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।

पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता ॥ 100 ॥

 

परमाया परज्योतिः परप्रीतिः परागतिः ।

पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ 101 ॥

 

पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।

पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ 102 ॥

 

पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।

पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ 103 ॥

 

पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।

पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ 104॥

 

पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।

प्राणप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ 105 ॥

 

पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।

पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ 106 ॥

 

पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।

प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ 107 ॥

 

फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।

फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ 108 ॥

 

बालबाला बहुमता बालातपनिभांशुका ।

बलभद्रप्रिया वन्द्या बडवा बुद्धिसंस्तुता ॥ 109 ॥

 

बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।

बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ 110 ॥

 

बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।

बृहस्पतिस्तुता बृन्दा बृन्दावनविहारिणी ॥ 111 ॥

 

बालाकिनी बिलाहारा बिलवासा बहूदका ।

बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ 112 ॥

 

बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।

बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी ॥ 113 ॥

 

बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी ।

बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ 114॥

 

बृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।

बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ 115 ॥

 

बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।

बाला बाणासनवती बडबानलवेगिनी ॥ 116 ॥

 

ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी ।

भवानी भीषणवती भाविनी भयहारिणी ॥ 117 ॥

 

भद्रकाली भुजङ्गाक्षी भारती भारताशया ।

भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ 118 ॥

 

भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।

भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ 119 ॥

 

भागीरथी भोगवती भवनस्था भिषग्वरा ।

भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ 120 ॥

 

भर्गात्मिका भीमवती भवबन्धविमोचिनी ।

भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ 121 ॥

 

भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी ।

माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ 122 ॥

 

महादेवी महाभागा मालिनी मीनलोचना ।

मायातीता मधुमती मधुमांसा मधुद्रवा ॥ 123 ॥

 

मानवी मधुसम्भूता मिथिलापुरवासिनी ।

मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ 124॥

 

मन्दोदरी महामाया मैथिली मसृणप्रिया ।

महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ 125 ॥

 

माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।

मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ 126 ॥

 

मधुरद्राविणी मुद्रा मलया मलयान्विता ।

मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ 127 ॥

 

महामारी महावीरा महाश्यामा मनुस्तुता ।

मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ 128 ॥

 

मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।

मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ 129 ॥

 

योगासना योगगम्या योगा यौवनकाश्रया ।

यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ 130 ॥

 

यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।

यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ 131 ॥

 

यकारादिहकारान्ता याजुषी यज्ञरूपिणी ।

यामिनी योगनिरता यातुधानभयङ्करी ॥ 132 ॥

 

रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।

रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ 133 ॥

 

रोहिणी राज्यदा रेवा रमा राजीवलोचना ।

राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता ॥ 134॥

 

रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।

राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ 135 ॥

 

रमणीययुगाधारा राजिताखिलभूतला ।

रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ 136 ॥

 

रोगेशी रोगशमनी राविणी रोमहर्षिणी ।

रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ 137 ॥

 

रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।

लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ 138 ॥

 

लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।

लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ 139 ॥

 

वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।

वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ 140 ॥

 

विनता व्योममध्यस्था वारिजासनसंस्थिता ।

वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ 141 ॥

 

वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया ।

विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ 142 ॥

 

वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।

वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ 143 ॥

 

वासवी वामजननी वैकुण्ठनिलया वरा ।

व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ 144॥

 

शाकम्भरी शिवा शान्ता शारदा शरणागतिः ।

शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ 145 ॥

 

शोभावती शिवाकारा शङ्करार्धशरीरिणी ।

शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ 146 ॥

 

शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।

शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ 147 ॥

 

श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।

शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ 148 ॥

 

षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।

षडङ्गरूपसुमती सुरासुरनमस्कृता ॥ 149 ॥

 

सरस्वती सदाधारा सर्वमङ्गलकारिणी ।

सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ 150 ॥

 

सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।

सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ 151 ॥

 

सप्तर्षिमण्डलगता सोममण्डलवासिनी ।

सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ 152 ॥

 

सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा ।

सरधा सूर्यतनया सुकेशी सोमसंहतिः ॥ 153 ॥

 

हिरण्यवर्णा हरिणी ह्रीङ्कारी हंसवाहिनी ।

क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ 154॥

 

गायत्री चैव सावित्री पार्वती च सरस्वती ।

वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ 155 ॥

 

इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।

पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ 156 ॥

 

एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।

अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ 157 ॥

 

जपं कृत्वा होम पूजा ध्यानम् कृत्वा विशेषतः ।

यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ 158 ॥

 

सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।

भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ 159 ॥

 

यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।

चञ्चलापिस्थिरा भूत्वा कमला तत्र तिष्ठति ॥ 160 ॥

 

इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् ।

पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ 161 ॥

 

मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।

रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ 162 ॥

 

ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः ।

गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ 163 ॥

 

असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाषतः ।

पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते ॥ 164॥

 

इदं रहस्यममलं मयोक्तं पद्मजोद्भव ।

ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ 165 ॥

 

॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे श्रीगायत्री सहस्रनाम स्तोत्रं संपूर्णम् ॥

[/toggle]

॥ श्री गायत्री कवच स्तोत्रम् ॥

[toggle]

अस्य श्रीगायत्रीकवचस्तोत्रस्य ब्रह्मा ऋषिः ।

गायत्री छन्दः । श्री गायत्रीदेवी देवता ।

भूः बीजम् । भुवः शक्तिः । स्वः कीलकं ।

श्री गायत्रीदेवी प्रीत्यर्थे जपे विनियोगः ।

 

ध्यानम् –

पञ्चवक्त्रां दशभुजां सूर्यकोटिसमप्रभाम् ।

सावित्रीं ब्रह्मवरदां चन्द्रकोटिसुशीतलाम् ॥ 1 ॥

 

त्रिनेत्रां सितवक्त्रां च मुक्ताहारविराजिताम् ।

वराभयाङ्कुशकशाहेमपात्राक्षमालिकाम् ॥ 2 ॥

 

शङ्खचक्राब्जयुगलं कराभ्यां दधतीं वराम् ।

सितपङ्कजसंस्थां च हंसारूढां सुखस्मिताम् ॥ 3 ॥

 

ध्यात्वैवं मानसाम्भोजे गायत्रीकवचं जपेत् ॥ 4॥

 

ब्रह्मोवाच –

ओं विश्वामित्र महाप्राज्ञ गायत्रीकवचं शृणु ।

यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत् क्षणात् ॥ 5 ॥

 

सावित्री मे शिरः पातु शिखायां अमृतेश्वरी ।

ललाटं ब्रह्मदैवत्या भ्रुवौ मे पातु वैष्णवी ॥ 6 ॥

 

कर्णौ मे पातु रुद्राणी सूर्या सावित्रिकाऽम्बिका ।

गायत्री वदनं पातु शारदा दशनच्छदौ ॥ 7 ॥

 

द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती ।

साङ्ख्यायनी नासिकां मे कपोलौ चन्द्रहासिनी ॥ 8 ॥

 

चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी ।

स्तनौ मे पातु इन्द्राणी हृदयं ब्रह्मवादिनी ॥ 9 ॥

 

उदरं विश्वभोक्त्री च नाभौ पातु सुरप्रिया ।

जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ॥ 10 ॥

 

पार्श्वौ मे पातु पद्माक्षी गुह्यं गोगोप्त्रिकाऽवतु ।

ऊर्वोरोङ्काररूपा च जान्वोः सन्ध्यात्मिकाऽवतु ॥ 11 ॥

 

जङ्घयोः पातु अक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका ।

सूर्या पदद्वयं पातु चन्द्रा पादाङ्गुलीषु च ॥ 12 ॥

 

सर्वाङ्गं वेदजननी पातु मे सर्वदाऽनघा ।

इत्येतत्कवचं ब्रह्मन् गायत्र्याः सर्वपावनम् ॥ 13 ॥

 

पुण्यं पवित्रं पापघ्नं सर्वरोगनिवारणम् ।

त्रिसन्ध्यं यः पठेद्विद्वान् सर्वान् कामानववाप्नुयात् ॥ 14 ॥

 

सर्वशास्त्रार्थतत्त्वज्ञः स भवेद्वेदवित्तमः ।

सर्वयज्ञफलं प्राप्य ब्रह्मान्ते समवाप्नुयात् ।

प्राप्नोति जपमात्रेण पुरुषार्थांश्चतुर्विधान् ॥ 15 ॥

 

॥ इति श्रीविश्वामित्र संहितायां श्री गायत्री कवच स्तोत्रं संपूर्णम् ॥

[/toggle]

॥ श्री गायत्री स्तोत्रम् ॥

[toggle] 

नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी ।

अजरेऽमरे माता त्राहि मां भवसागरात् ॥ 1 ॥

 

नमस्ते सूर्यसङ्काशे सूर्यसावित्रिकेऽमले ।

ब्रह्मविद्ये महाविद्ये वेदमातर्नमोऽस्तु ते ॥ 2 ॥

 

अनन्तकोटिब्रह्माण्डव्यापिनी ब्रह्मचारिणी ।

नित्यानन्दे महामाये परेशानी नमोऽस्तु ते ॥ 3 ॥

 

त्वं ब्रह्मा त्वं हरिः साक्षाद्रुद्रस्त्वमिन्द्रदेवता ।

मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः ॥ 4 ॥

 

पूषाऽर्यमा मरुत्वांश्च ऋषयोपि मुनीश्वराः ।

पितरो नागयक्षांश्च गन्धर्वाऽप्सरसां गणाः ॥ 5 ॥

 

रक्षोभूतपिशाचाश्च त्वमेव परमेश्वरी ।

ऋग्यजुस्सामविद्याश्च ह्यथर्वाङ्गिरसानि च ॥ 6 ॥

 

त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः ।

पुराणानि च तन्त्राणि महागममतानि च ॥ 7 ॥

 

त्वमेव पञ्चभूतानि तत्त्वानि जगदीश्वरी ।

ब्राह्मी सरस्वती सन्ध्या तुरीया त्वं महेश्वरी ॥ 8 ॥

 

तत्सद्ब्रह्मस्वरूपा त्वं किञ्चित्सदसदात्मिका ।

परात्परेशी गायत्री नमस्ते मातरम्बिके ॥ 9 ॥

 

चन्द्रकलात्मिके नित्ये कालरात्रि स्वधे स्वरे ।

स्वाहाकारेऽग्निवक्त्रे त्वां नमामि जगदीश्वरी ॥ 10 ॥

 

नमो नमस्ते गायत्री सावित्री त्वं नमाम्यहम् ।

सरस्वती नमस्तुभ्यं तुरीये ब्रह्मरूपिणी ॥ 11 ॥

 

अपराध सहस्राणि त्वसत्कर्मशतानि च ।

मत्तो जातानि देवेशी त्वं क्षमस्व दिने दिने ॥ 12 ॥

[/toggle]