shrI mahAgaruDa mantra japa kramaH

 

॥ श्री महागरुड मन्त्र जप क्रमः ॥

 

अस्य श्री महागरुड महामन्त्रस्य दक्ष ऋषिः ।

पङ्क्तिः छन्दः । श्री लक्ष्मीगरुडो देवता ।

ॐ बीजं । स्वाहा शक्तिः । क्षिप कीलकं ।

श्री महागरुड महा मन्त्र प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

 

करन्यासं

 

ॐ क्षिं ॐ अङ्गुष्ठाभ्यां नमः ।

ॐ पं ॐ तर्जनीभ्यां नमः ।

ॐ ॐ ॐ मध्यमाभ्यां नमः ।

ॐ स्वां ॐ अनामिकाभ्यां नमः ।

ॐ हां ॐ कनिष्ठिकाभ्यां नमः ।

ॐ क्षिप ॐ स्वाहा ॐ करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासं

 

ॐ क्षिं ॐ हृदयाय नमः ।

ॐ पं ॐ शिरसे स्वाहा ।

ॐ ॐ ॐ शिखायै वषट् ।

ॐ स्वां ॐ कवचाय हुं ।

ॐ हां ॐ नेत्रत्रयाय वौषट् ।

ॐ क्षिप ॐ स्वाहा ॐ अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ॥

 

ध्यानम्

 

अमृत कलश हस्तं कान्ति सम्पूर्ण देहं

सकलविबुध वन्द्यं वेदशास्त्रैरचिन्त्यम् ।

विबुधसुलभपक्षर्धूयमानाऽडकोलं

सकल विश विनाशम् चिन्तयेत् पक्षिराजम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पायामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मूल मन्त्रः क्षिप ॐ स्वाहा ॥ (पञ्चाक्षरम्) (108 वारं)

 

गायत्री मन्त्रः ॐ तत्पुरुषाय विद्महे स्वर्णपक्षाय धीमही तन्नोः गरुड प्रचोदयात् ॥

 

आम्नाय मन्त्रः 1. ॐ क्षिं क्षिप स्वाहा । (षडाक्षरम्)

2. ॐ नमो भगवते श्रीमन्महागरुडाय अमृतकोशोद्भवाय वज्रनख वज्रतुण्ड पक्षालङ्कृत शरीराय श्रीमन्महागरुड विषं हुं फट् स्वाहा ।

 

अङ्गन्यासं

 

ॐ क्षिं ॐ हृदयाय नमः ।

ॐ पं ॐ शिरसे स्वाहा ।

ॐ ॐ ॐ शिखायै वषट् ।

ॐ स्वां ॐ कवचाय हुं ।

ॐ हां ॐ नेत्रत्रयाय वौषट् ।

ॐ क्षिप ॐ स्वाहा ॐ अस्त्राय फट् ।

 

ॐ भूर्भुवसुवरों इति दिग्विमोकः ।

 

ध्यानम्

 

अमृत कलश हस्तं कान्ति सम्पूर्ण देहं

सकलविबुध वन्द्यं वेदशास्त्रैरचिन्त्यम् ।

विबुधसुलभपक्षर्धूयमानाऽडकोलं

सकल विश विनाशम् चिन्तयेत् पक्षिराजम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पायामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *