shrI garuDa daNDakaM

॥ श्री गरुड दण्डकम् ॥

 

नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।
श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥

 

गरुडमखिलवेदनीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठ वैकुण्ठपीठीकृत स्कन्धमीडे स्वनीडा गतिप्रीतरुद्रा सुकीर्तिस्तनाभोग गाढोपगूढं स्फुरत्कण्टक व्रात वेधव्यथा वेपमान द्विजिह्वाधिपा कल्पविष्फार्यमाण स्फटावाटिका रत्नरोचिश्छटा राजिनीराजितं कान्तिकल्लोलिनी राजितम् ॥ १ ॥

 

जय गरुड सुपर्ण दर्वीकराहार देवाधिपा हारहारिन् दिवौकस्पति क्षिप्तदम्भोलि धाराकिणा कल्पकल्पान्त वातूल कल्पोदयानल्प वीरायितोद्यत् चमत्कार दैत्यारि जैत्रध्वजारोह निर्धारितोत्कर्ष सङ्कर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीश सत्यादिमूर्ते न कश्चित् समस्ते नमस्ते पुनस्ते नमः ॥ २ ॥

 

नम इदमजहत् सपर्याय पर्यायनिर्यात पक्षानिलास्फालनोद्वेलपाथोधि वीची चपेटाहता गाध पाताल भाङ्कार सङ्क्रुद्ध नागेन्द्र पीडा सृणीभाव भास्वन्नखश्रेणये चण्ड तुण्डाय नृत्यद्भुजङ्गभ्रुवे वज्रिणे दंष्ट्रया तुभ्यमध्यात्मविद्या विधेया विधेया भवद्दास्यमापादयेथा दयेथाश्च मे ॥ ३ ॥

 

मनुरनुगत पक्षिवक्त्र स्फुरत्तारकस्तावकश्चित्रभानुप्रिया शेखरस्त्रायतां नस्त्रिवर्गापवर्ग प्रसूतिः परव्योमधामन् वलद्वेषिदर्प ज्वलद्वालखिल्य प्रतिज्ञावतीर्ण स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे मुकुन्दे महानन्ददोग्ध्रीं दधीथा मुधा कामहीनामहीनामहीनान्तक ॥ ४ ॥

 

षट्त्रिंशद्गणचरणो नरपरिपाटीनवीनगुम्भगणः ।
विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनीव्यूहम् ॥ ५ ॥

 

विचित्रसिद्धिदः सोऽयं वेङ्कटेशविपश्चिता ।
गरुडध्वजतोषाय गीतो गरुडदण्डकः ॥ ६ ॥

 

॥ इति श्री गरुड दण्डकं संपूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *