shrI vaktratuNDa gaNapati mahAmantra japa kramaH

॥ श्री वक्रतुण्ड गणेश महामन्त्र जप क्रमः ॥

 

अस्य श्री वक्रतुण्ड गणेश महामन्त्रस्य भार्गव ऋषिः ।

अनुष्टुप् छन्दः । वक्रतुण्डो देवता ।

 

ॐ बीजं । श्रीं शक्तिः । नमः कीलकं ।

श्री वक्रतुण्ड गणेश प्रसाद सिद्ध्यर्थेपे विनियोगः ।

 

न्यासः

 

ॐ अङ्गुष्ठाभ्यां नमः ।

श्रीं तर्जनीभ्यां नमः ।

गं मध्यमाभ्यां नमः ।

वक्रतुण्डाय अनामिकाभ्यां नमः ।

हुं कनिष्ठिकाभ्यां नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

ॐ हृदयाय नमः ।

श्रीं शिरसे स्वाहा ।

गं शिखायै वषट् ।

वक्रतुण्डाय कवचाय हुं ।

हुं नेत्रत्रयाय वौषट् ।

ॐ श्रीं गं वक्रतुण्डाय हुं ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः

 

ध्यानम्

 

नागास्यं चन्द्रचूडं त्रिनयनसहितं रत्नपीठेनिषण्णं

रक्तं पाशाङ्कुशाड्यं ह्यभयवरदके दन्तसद्बीजपूरे ।

बिभ्राणं बाहुपद्मैः पृथुतर जठरं पीतकौशेयवस्त्रं

ध्यायेहं बिन्दुसंस्थं मम हृदि सततं सिद्धिबुद्धि समेतम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मूलमन्त्रः ॐ श्रीं गं वक्रतुण्डाय हुं । (9 अक्षरं) (108 वारं)

 

अङ्गन्यासः

 

ॐ हृदयाय नमः ।

श्रीं शिरसे स्वाहा ।

गं शिखायै वषट् ।

वक्रतुण्डाय कवचाय हुं ।

हुं नेत्रत्रयाय वौषट् ।

ॐ श्रीं गं वक्रतुण्डाय हुं ।

 

ॐ भूर्भुवस्वरों इति दिग्विमोकः

 

ध्यानम्

 

नागास्यं चन्द्रचूडं त्रिनयनसहितं रत्नपीठेनिषण्णं

रक्तं पाशाङ्कुशाड्यं ह्यभयवरदके दन्तसद्बीजपूरे ।

बिभ्राणं बाहुपद्मैः पृथुतर जठरं पीतकौशेयवस्त्रं

ध्यायेहं बिन्दुसंस्थं मम हृदि सततं सिद्धिबुद्धि समेतम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *