def

Tamil – Telugu – Gujarathi – Oriya

श्री बृहस्पति ग्रह आवरण पूजा क्रमः

पीठ पूजा –

ॐ प्रभूताय नमः ।
ॐ विमलाय नमः ।
ॐ साराय नमः ।
ॐ समाराध्याय नमः ।
ॐ परमसुखाय नमः ।

ॐ अं अनन्ताय नमः ।
ॐ पृं पृथिव्यै नमः ।
ॐ अं अमृतसागराय नमः ।
ॐ रं रत्नद्वीपाय नमः ।
ॐ हें हेमगिरये नमः ।
ॐ नं नन्दनोद्यानाय नमः ।
ॐ कं कल्पवृक्षेभ्यो नमः ।
ॐ मं मणिभूषितभूतलाय नमः ।

ॐ सं सूर्यमण्डलाय नमः ।
ॐ वं वह्निमण्डलाय नमः ।
ॐ सं सोममण्डलाय नमः ।

ॐ रां दीप्तायै नमः ।
ॐ रीं सूक्ष्मायै नमः ।
ॐ रूं जयायै नमः ।
ॐ रें भद्रायै नमः ।
ॐ रैं विभूत्यै नमः ।
ॐ रों विमलायै नमः ।
ॐ रौं अमोघायै नमः ।
ॐ रं विद्युतायै नमः ।
ॐ रः सर्वतोमुख्यै नमः ।

ॐ ब्रह्मविष्णुशिवात्मकाय सौराय योगपीठात्मने नमः ।

बृहस्पति गृह आवाहनम् –

भगवान् बृहस्पतिग्रहं कनकवर्णं कनकगन्धं कनकपुष्पं कनकमाल्याम्बरधरं कनकछत्रध्वजपताकोपभिशोभितम् दिव्यरथसमारूढं मेरुं प्रदक्षिणीकुर्वाणं पद्मासनस्थं पूर्वाभिमुखं चतुर्भुजं दण्डाक्षमालाधारिणं सिन्धुद्वीपदेशाधिपं आङ्गीरसगोत्रं धात्रसंवत्सरं वैशाख कृष्ण चतुर्दश्यां भरणि नक्षत्रे जातं धनुमीनराश्याधिपं गुरुवासरप्रयुक्तं किरीटिनं सुखासीनं पत्नीपुत्रपरिवारसमेतं ग्रहमण्डलप्रविष्टम् अस्मिन् अधिकरणे सूर्यगृहस्य उत्तर दिग्भागे दीर्घचतुरश्राकार मण्डले भूर्भुवस्वः बृहस्पति ग्रहमावाहयामि ।

बृहस्पति ग्रहस्य दक्षिणदिग्भागे सूर्यग्रहस्य अधिदेवता इन्द्रमावाहयामि ।
बृहस्पति ग्रहस्य उत्तरदिग्भागे सूर्यग्रहस्य प्रत्यधिदेवता ब्रह्माणमावाहयामि ।

ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । अधिदेवताप्रत्यधिदेवता सहिताय बृहस्पति ग्रहं आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । बृहस्पतिग्रहं स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । बृहस्पतिग्रहं संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । बृहस्पतिग्रहं सन्निरुद्ध भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । बृहस्पतिग्रहं सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । बृहस्पतिग्रहं अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । बृहस्पतिग्रहं श्री पादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । आसनं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । पादयोः पाद्यं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । मुखे आचमनीयं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । शुद्धोदक स्नानं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । वस्त्राणि कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । आभरणानि कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । पुष्पाक्षतान् कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । धूपं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । दीपं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । नैवेद्यं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रहाय नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

सन्विन्मये परे देवा परामृत रुचि प्रिय ।
अनुज्ञां बृहस्पतिगृहं देहि परिवारार्चनाय मे ॥

षडङ्ग तर्पणम् –

गुरवे हॄदयाय नमः । हृदय शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
वाक्पतये शिरसे स्वाहा । शिरो शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
गीर्वाणवन्दिताय शिखायै वषट् । शिखा शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
वरदाय कवचाय हुं । कवच शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
सुरार्चिताय नेत्रत्रयाय वौषट् । नेत्र शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
कमण्डलुधराय अस्त्राय फट् । अस्त्र शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।

लयाङ्ग तर्पणम् –

ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रह श्री पादुकां पूजयामि तर्पयामि नमः । (१० वारम्)

प्रथमावरणम् –

ॐ ब्रां हृदयाय नमः । हृदय शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ ब्रीं शिरसे स्वाहा । शिरो शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ ब्रूं शिखायै वषट् । शिखा शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ ब्रैं कवचाय हुं । कवच शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ ब्रौं नेत्रत्रयाय वौषट् । नेत्र शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ ब्रः अस्त्राय फट् । अस्त्र शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।

ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रह श्री पादुकां पूजयामि तर्पयामि नमः । (३ वारम्)

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

द्वितीयावरणम् –

ॐ श्री सुरेन्द्रवन्द्याय नमः । सुरेन्द्रवन्द्य श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ श्री देवाचार्याय नमः । देवाचार्य श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ श्री अनन्तसामर्त्याय नमः । अनन्तसामर्त्य श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ श्री वेदसिद्धान्तपारकाय नमः । वेदसिद्धान्तपारक श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ श्री सदानन्दाय नमः । सदानन्द श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ श्री पीठाहराय नमः । पीठार श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ श्री वाचस्पतये नमः । वाचस्पति श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ श्री पीतवासाय नमः । पीतवास श्री पादुकां पूजयामि तर्पयामि नमः ।

ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रह श्री पादुकां पूजयामि तर्पयामि नमः । (३ वारम्)

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

तृतीयावरणम् –

ॐ अद्वितीयरूपाय नमः । अद्वितीयरूप श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ लम्बकूर्चाय नमः । लम्बकूर्च श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ भृष्टनेत्राय नमः । भृष्टनेत्र श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ विप्राणांपतये नमः । विप्राणांपति श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ भार्गवशिष्याय नमः । भार्गव शिष्य श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ विपन्नहितकारकाय नमः । विपन्नहितकारक श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ सुरसैन्याय नमः । सुरसैन्य श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ विपन्नद्राणहेतवे नमः । विपन्नद्राणहेतु श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ विषमस्थाय नमः । विषमस्थ श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ सर्वकष्टप्रणासनाय नमः । सर्वकष्टप्रणासन श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ पीतवस्त्राभरणाय नमः । पीतवस्त्राभरण श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ यज्ञोपवीतमालाधराय नमः । यज्ञोपवीतमालाधर श्री पादुकां पूजयामि तर्पयामि नमः ।

ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रह श्री पादुकां पूजयामि तर्पयामि नमः । (३ वारम्)

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

तुरियावरणम् –

ॐ प्राणशक्तये नमः । प्राणशक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ प्राणनाथाय नमः । प्राणनाथ श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ कवचाय नमः । कवच श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ वज्रलाञ्चिताय नमः । वज्रलाञ्चित श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ अङ्कुशाय नमः । अङ्कुशाय श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ मस्तकाय नमः । मस्तक श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ प्रणवाय नमः । प्रणव श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ बीजकाय नमः । बीजक श्री पादुकां पूजयामि तर्पयामि नमः ।

ॐ एताः तुरियावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रह श्री पादुकां पूजयामि तर्पयामि नमः । (३ वारम्)

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं तुरियावरणार्चनम् ॥

पञ्चमावरणम् –

लं इन्द्राय नमः । इन्द्र श्री पादुकां पूजयामि तर्पयामि नमः ।
रं अग्नये नमः । अग्नि श्री पादुकां पूजयामि तर्पयामि नमः ।
टं यमाय नमः । यम श्री पादुकां पूजयामि तर्पयामि नमः ।
क्षं नि‌ऋतये नमः । नि‌ऋति श्री पादुकां पूजयामि तर्पयामि नमः ।
वं वरुणाय नमः । वरुण श्री पादुकां पूजयामि तर्पयामि नमः ।
यं वायवे नमः । वायु श्री पादुकां पूजयामि तर्पयामि नमः ।
कुं कुबेराय नमः । कुबेर श्री पादुकां पूजयामि तर्पयामि नमः ।
हौं ईशानाय नमः । ईशान श्री पादुकां पूजयामि तर्पयामि नमः ।
आं ब्रह्मणे नमः । ब्रह्म श्री पादुकां पूजयामि तर्पयामि नमः ।
ह्रीं अनन्ताय नमः । अनन्त श्री पादुकां पूजयामि तर्पयामि नमः ।

ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रह श्री पादुकां पूजयामि तर्पयामि नमः । (३ वारम्)

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

षष्ट्यावरणम् –

वं वज्राय नमः । वज्र श्री पादुकां पूजयामि तर्पयामि नमः ।
शं शक्तये नमः । शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।
दं दण्डाय नमः। दण्ड श्री पादुकां पूजयामि तर्पयामि नमः ।
खं खड्गाय नमः । खड्ग श्री पादुकां पूजयामि तर्पयामि नमः ।
पं पाशाय नमः । पाश श्री पादुकां पूजयामि तर्पयामि नमः ।
अं अङ्कुशाय नमः । अङ्कुश श्री पादुकां पूजयामि तर्पयामि नमः ।
गं गदाय नमः । गदा श्री पादुकां पूजयामि तर्पयामि नमः ।
त्रिं त्रिशूलाय नमः । त्रिशूल श्री पादुकां पूजयामि तर्पयामि नमः ।
पं पद्माय नमः । पद्म श्री पादुकां पूजयामि तर्पयामि नमः ।
चं चक्राय नमः । चक्र श्री पादुकां पूजयामि तर्पयामि नमः ।

ॐ एताः षष्ट्यावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं गृहादिपतये बॄहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा । श्री बृहस्पतिग्रह श्री पादुकां पूजयामि तर्पयामि नमः । (३ वारम्)

ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं षष्ट्यावरणार्चनम् ॥