shrI dhAnyalakShmI mahAmantra japa kramaH

॥ श्री धान्यलक्ष्मी महामन्त्र जप क्रमः ॥

 

अस्य श्री धान्यलक्ष्मी महामन्त्रस्य परब्रह्म ऋषिः ।

अनुष्टुप् छन्दः । श्री धान्यलक्ष्मी देवता ।

श्रीं बीजं । ह्रीं शक्तिः । क्लीं कीलकं ।

 

मम श्री धान्यलक्ष्मी प्रसाद सिद्ध्यर्थे जपे विनियोगः । (मुलेन त्रिः व्यापकं कुर्यात्)

 

करन्यासः

 

श्रां क्लां अङ्गुष्ठाभ्यां नमः ।

श्रीं क्लीं तर्जनीभ्यां नमः ।

श्रूं क्लूं मध्यमाभ्यां नमः ।

श्रैं क्लैं अनामिकाभ्यां नमः ।

श्रौं क्लौं कनिष्ठिकाभ्यां नमः ।

श्रः क्लः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

श्रां क्लां हृदयाय नमः ।

श्रीं क्लीं  शिरसे स्वाहा ।

श्रूं क्लूं शिखायै वषट् ।

श्रैं क्लैं कवचाय हुं ।

श्रौं क्लौं नेत्रत्रयाय वौषट् ।

श्रः क्लः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

कुल्लुका – मूर्ध्ने शिरो मुद्रया न्यस्य । ॐ क्रीं ह्रूं स्त्रीं ह्रीं ह्रीं फट् । इति कुल्लुका विद्यां द्वादशवारं जपेत् ।

 

सेतुः – हृदयामुद्रया हृदये न्यस्य । ॐ इति एकाक्षर सेतु विद्यां द्वादशवारं जपेत् ।

 

महासेतुः – कण्ठे न्यास मुद्रया न्यस्य । ॐ इति एकाक्षर महासेतु विद्यां द्वादशवारं जपेत् ।

 

निर्वाणविद्या – नाभौ न्यास मुद्रया न्यस्य ।

 

ॐ अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः

कं खं गं घं ङं

चं छं जं झं ञं

टं ठं डं ढं णं

तं थं दं धं नं

पं फं बं भं मं

यं रं लं वं शं षं सं हं ळं क्षं

ऐं ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः ऐं

अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः

कं खं गं घं ङं

चं छं जं झं ञं

टं ठं डं ढं णं

तं थं दं धं नं

पं फं बं भं मं

यं रं लं वं शं षं सं हं ळं क्षं ॐ – शिरो मुद्रया न्यस्य ।

दीपनं – ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः ॐ ।

 

जीवनं – ह्रीं ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । (दशवारं)

 

मुखशोधनं – क्रीं क्रीं क्रीं ॐ क्रीं क्रीं क्रीं । (दशवारं)

 

ध्यानम्

 

वरदाऽभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजं चेक्षुशालिं च कदम्बफलद्रोणिकाम् ॥
पङ्कजं चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासन समन्विताम् ॥
सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाव्यात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मूलमन्त्रः ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । (108 वारं)

 

अङ्गन्यासः

 

श्रां क्लां हृदयाय नमः ।

श्रीं क्लीं  शिरसे स्वाहा ।

श्रूं क्लूं शिखायै वषट् ।

श्रैं क्लैं कवचाय हुं ।

श्रौं क्लौं नेत्रत्रयाय वौषट् ।

श्रः क्लः अस्त्राय फट् ।

 

ॐ भूर्भुवसुवरों इति दिग्विमोकः ।

 

ध्यानम्

 

वरदाऽभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजं चेक्षुशालिं च कदम्बफलद्रोणिकाम् ॥
पङ्कजं चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासन समन्विताम् ॥
सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।

यं वाय्वात्मिकायै धूपं कल्पयामि ।

रं अग्न्यात्मिकायै दीपं कल्पयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।